ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                    Āsavadukenoāsavadukaṃ
     [154]   Āsavaṃ   dhammaṃ   paṭicca   noāsavo   dhammo  uppajjati
hetupaccayā:   āsavaṃ   dhammaṃ   paṭicca   nanoāsavo   dhammo  uppajjati
hetupaccayā:    āsavaṃ   dhammaṃ   paṭicca  noāsavo  ca  nanoāsavo  ca
dhammā    uppajjanti    hetupaccayā:   .    noāsavaṃ   dhammaṃ   paṭicca
nanoāsavo     dhammo    uppajjati   hetupaccayā:    noāsavaṃ   dhammaṃ
paṭicca    noāsavo    dhammo    uppajjati    hetupaccayā:   noāsavaṃ
dhammaṃ   paṭicca   noāsavo    ca   nanoāsavo   ca  dhammā  uppajjanti
hetupaccayā:   .   āsavañca   noāsavañca   dhammaṃ   paṭicca  noāsavo
dhammo     uppajjati   hetupaccayā:    āsavañca    noāsavañca   dhammaṃ

--------------------------------------------------------------------------------------------- page176.

Paṭicca nanoāsavo dhammo uppajjati hetupaccayā: āsavañca noāsavañca dhammaṃ paṭicca noāsavo ca nanoāsavo ca dhammā uppajjanti hetupaccayā:. [155] Hetuyā nava sabbattha nava. Sāsavadukenasāsavadukaṃ [156] Sāsavaṃ dhammaṃ paṭicca naanāsavo dhammo uppajjati hetupaccayā: . anāsavaṃ dhammaṃ paṭicca naanāsavo dhammo uppajjati hetupaccayā: anāsavaṃ dhammaṃ paṭicca nasāsavo dhammo uppajjati hetupaccayā: anāsavaṃ dhammaṃ paṭicca nasāsavo ca naanāsavo ca dhammā uppajjanti hetupaccayā: . sāsavañca anāsavañca dhammaṃ paṭicca naanāsavo dhammo uppajjati hetupaccayā:. [157] Hetuyā pañca sabbattha vitthāro. Āsavasampayuttadukenaāsavasampayuttadukaṃ [158] Āsavasampayuttaṃ dhammaṃ paṭicca naāsavasampayutto dhammo uppajjati hetupaccayā: āsavasampayuttaṃ dhammaṃ paṭicca naāsavavippayutto dhammo uppajjati hetupaccayā: āsavasampayuttaṃ dhammaṃ paṭicca naāsavasampayutto ca naāsavavippayutto ca dhammā uppajjanti hetupaccayā: . Āsavavippayuttaṃ dhammaṃ paṭicca naāsavavippayutto dhammo uppajjati hetupaccayā: āsavavippayuttaṃ dhammaṃ paṭicca naāsava- sampayutto dhammo uppajjati hetupaccayā: āsavavippayuttaṃ

--------------------------------------------------------------------------------------------- page177.

Dhammaṃ paṭicca naāsavasampayutto ca naāsavavippayutto ca dhammā uppajjanti hetupaccayā: . āsavasampayuttañca āsavavippayuttañca dhammaṃ paṭicca naāsavasampayutto dhammo uppajjati hetupaccayā: āsavasampayuttañca āsavavippayuttañca dhammaṃ paṭicca naāsavavippayutto dhammo uppajjati hetupaccayā: āsavasampayuttañca āsavavippayuttañca dhammaṃ paṭicca naāsava- sampayutto ca naāsavavippayutto ca dhammā uppajjanti hetupaccayā:. [159] Hetuyā nava sabbattha nava. Āsavasāsavadukenaāsavasāsavadukaṃ [160] Āsavañcevasāsavañca dhammaṃ paṭicca naāsavoceva- naanāsavoca dhammo uppajjati hetupaccayā: āsavañceva- sāsavañca dhammaṃ paṭicca naanāsavocevananocaāsavo dhammo uppajjati hetupaccayā: āsavañcevasāsavañca dhammaṃ paṭicca naāsavocevanaanāsavoca naanāsavocevananocaāsavo dhammā uppajjanti hetupaccayā: . sāsavañcevanocaāsavaṃ dhammaṃ paṭicca naanāsavocevananocaāsavo dhammo uppajjati hetupaccayā: tīṇi . Āsavañcevasāsavañca sāsavañcevanocaāsavaṃ dhammaṃ paṭicca naāsavocevanaanāsavoca dhammo uppajjati hetupaccayā: tīṇi. [161] Hetuyā nava sabbattha nava.

--------------------------------------------------------------------------------------------- page178.

Āsavaāsavasampayuttadukenaāsavaāsavasampayuttadukaṃ [162] Āsavañcevaāsavasampayuttañca dhammaṃ paṭicca naāsavocevanaāsavavippayuttoca dhammo uppajjati hetupaccayā: tīṇi . Āsavasampayuttañcevanocaāsavaṃ dhammaṃ paṭicca naāsavavippayuttoceva- nanocaāsavo dhammo uppajjati hetupaccayā: tīṇi . āsavañceva- āsavasampayuttañca āsavavippayuttañcevanocaāsavaṃ dhammaṃ paṭicca naāsavocevanaāsavavippayuttoca dhammo uppajjati hetupaccayā: tīṇi. [163] Hetuyā nava sabbattha nava. Āsavavippayuttasāsavadukeāsavavippayuttanasāsavadukaṃ [164] Āsavavippayuttaṃ sāsavaṃ dhammaṃ paṭicca āsavavippayutto naanāsavo dhammo uppajjati hetupaccayā: ekaṃ . āsavavippayuttaṃ anāsavaṃ dhammaṃ paṭicca āsavavippayutto naanāsavo dhammo uppajjati hetupaccayā: tīṇi . āsavavippayuttaṃ sāsavañca āsavavippayuttaṃ anāsavañca dhammaṃ paṭicca āsavavippayutto naanāsavo dhammo uppajjati hetupaccayā: ekaṃ. [165] Hetuyā pañca avigate pañca sabbattha vitthāro.


             The Pali Tipitaka in Roman Character Volume 45 page 175-178. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=674&items=12&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=674&items=12&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=674&items=12&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=674&items=12&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=674              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :