ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                       Nasappaccayadukaṃ
     [61]  Naappaccayaṃ   dhammaṃ   paṭicca   naappaccayo  dhammo uppajjati
hetupaccayā: .
     [62] Hetuyā ekaṃ sabbattha vitthāro.
     [63]   Naappaccayo  dhammo  naappaccayassa  dhammassa  hetupaccayena
paccayo:.
     [64]   Nasappaccayo   dhammo   naappaccayassa  dhammassa  ārammaṇa-
paccayena paccayo:.
     [65] Hetuyā ekaṃ ārammaṇe dve sabbattha vitthāro.
                        Nasaṅkhatadukaṃ
     [66]   Naasaṅkhataṃ   dhammaṃ   paṭicca   naasaṅkhato  dhammo  uppajjati
hetupaccayā:.
     [67] Hetuyā ekaṃ sappaccayadukasadisaṃ.
                       Nasanidassanadukaṃ
     [68]   Nasanidassanaṃ   dhammaṃ  paṭicca  nasanidassano  dhammo  uppajjati
hetupaccayā:    nasanidassanaṃ    dhammaṃ    paṭicca    naanidassano    dhammo
uppajjati   hetupaccayā:   nasanidassanaṃ   dhammaṃ   paṭicca   nasanidassano  ca
naanidassano ca dhammā uppajjanti hetupaccayā: tīṇi 1-.
                       Nasappaṭighadukaṃ
     [69]   Nasappaṭighaṃ   dhammaṃ   paṭicca   nasappaṭigho  dhammo  uppajjati
@Footnote: 1 Ma. hetuyā tīṇi ārammaṇe ekaṃ. pe. avigate tīṇi.
Hetupaccayā:     nasappaṭighaṃ     dhammaṃ    paṭicca    naappaṭigho    dhammo
uppajjati    hetupaccayā:    nasappaṭighaṃ    dhammaṃ    paṭicca    nasappaṭigho
ca naappaṭigho ca dhammā appajjanti hetupaccayā:.
                         [1]-
     [70] Hetuyā nava ārammaṇe ekaṃ.
          Sahajātavārampi sampayuttavārampi paṭiccavārasadisaṃ.
     [71]   Nasappaṭigho   dhammo   nasappaṭighassa  dhammassa  hetupaccayena
paccayo:    nasappaṭigho   dhammo   naappaṭighassa   dhammassa   hetupaccayena
paccayo:    nasappaṭigho    dhammo    nasappaṭighassa   ca   naappaṭighassa  ca
dhammassa hetupaccayena paccayo:.
     [72]   Nasappaṭigho   dhammo   nasappaṭighassa   dhammassa   ārammaṇa-
paccayena   paccayo:   .   naappaṭigho   dhammo   naappaṭighassa  dhammassa
ārammaṇapaccayena paccayo:.
     [73] Hetuyā tīṇi ārammaṇe dve adhipatiyā cattāri avigate nava.
                Pañhāvārampi vitthāretabbaṃ 2-.
                         Narūpīdukaṃ
     [74]  Narūpiṃ  dhammaṃ  paṭicca  narūpī  dhammo  uppajjati  hetupaccayā:
narūpiṃ    dhammaṃ    paṭicca    naarūpī    dhammo   uppajjati   hetupaccayā:
narūpiṃ    dhammaṃ   paṭicca   narūpī   ca   naarūpī   ca   dhammā   uppajjanti
hetupaccayā:   .    naarūpiṃ   dhammaṃ   paṭicca   naarūpī  dhammo  uppajjati
@Footnote: 1 Ma. naappaṭighaṃ dhammaṃ paṭicca naappaṭigho dhammo uppajjati hetupaccayā. tīṇi.
@nasappaṭighañca naappaṭighañca dhammaṃ paṭicca nasappaṭigho dhammo uppajjati hetupaccayā.
@tīṇi. (saṅkhittaṃ ) 2 Ma. idaṃ pāṭhadvayaṃ na dissati.
Hetupaccayā:    naarūpiṃ    dhammaṃ    paṭicca    narūpī   dhammo   uppajjati
hetupaccayā:    naarūpiṃ   dhammaṃ   paṭicca   narūpī   ca  naarūpī  ca  dhammā
uppajjanti    hetupaccayā:    .   narūpiñca   naarūpiñca   dhammaṃ   paṭicca
narūpī    dhammo   uppajjati   hetupaccayā:   narūpiñca   naarūpiñca   dhammaṃ
paṭicca   naarūpī   dhammo   uppajjati   hetupaccayā:   narūpiñca  naarūpiñca
dhammaṃ paṭicca narūpī ca naarūpī ca dhammā uppajjanti hetupaccayā:.
     [75] Hetuyā nava ārammaṇe tīṇi avigate nava.
          Sahajātavārepi pañhāvārepi sabbattha vitthāro.
                       Nalokiyadukaṃ
     [76]   Nalokiyaṃ   dhammaṃ   paṭicca   nalokiyo   dhammo   uppajjati
hetupaccayā:   nalokiyaṃ   dhammaṃ   paṭicca   nalokuttaro  dhammo  uppajjati
hetupaccayā:   nalokiyaṃ   dhammaṃ  paṭicca   nalokiyo  ca   nalokuttaro  ca
dhammā    uppajjanti    hetupaccayā:   .   nalokuttaraṃ   dhammaṃ   paṭicca
nalokuttaro    dhammo    uppajjati    hetupaccayā:    .    nalokiyañca
nalokuttarañca     dhammaṃ     paṭicca    nalokuttaro    dhammo   uppajjati
hetupaccayā:.
     [77]    Hetuyā    pañca   ārammaṇe   dve   avigate   pañca
sabbattha vitthāro.
                     Nakenaciviññeyyadukaṃ
     [78]  Nakenaciviññeyyaṃ   dhammaṃ   paṭicca  nakenaciviññeyyo  dhammo
uppajjati  hetupaccayā: nakenaciviññeyyaṃ dhammaṃ paṭicca nakenacinaviññeyyo 1-
@Footnote: 1 Ma. nanakenaciviññeyyo. evamuparipi.
Dhammo    uppajjati    hetupaccayā:   nakenaciviññeyyaṃ    dhammaṃ   paṭicca
nakenaciviññeyyo    ca    nakenacinaviññeyyo   ca   dhammā   uppajjanti
hetupaccayā:.    nakenacinaviññeyyaṃ   dhammaṃ   paṭicca   nakenacinaviññeyyo
dhammo    uppajjati    hetupaccayā:    tīṇi    .    nakenaciviññeyyañca
nakenacinaviññeyyañca      dhammaṃ    paṭicca    nakenaciviññeyyo    dhammo
uppajjati hetupaccayā: tīṇi.
     [79] Hetuyā nava avigate nava sabbattha vitthāro.



             The Pali Tipitaka in Roman Character Volume 45 page 20-23. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=61&items=19              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=61&items=19&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=61&items=19              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=61&items=19              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=61              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :