ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                     Pītittikenapītittikaṃ
     [66]   Pītisahagataṃ   dhammaṃ   paṭicca  napītisahagato  dhammo  uppajjati
hetupaccayā:     pītisahagataṃ    dhammaṃ    paṭicca    nasukhasahagato    dhammo
uppajjati     hetupaccayā:    pītisahagataṃ    dhammaṃ   paṭicca   naupekkhā-
sahagato     dhammo    uppajjati    hetupaccayā:    pītisahagataṃ    dhammaṃ
paṭicca   napītisahagato   ca   naupekkhāsahagato   ca   dhammā   uppajjanti
hetupaccayā:   pītisahagataṃ   dhammaṃ   paṭicca   nasukhasahagato  ca  naupekkhā-
sahagato    ca   dhammā   uppajjanti   hetupaccayā:   pītisahagataṃ   dhammaṃ
paṭicca    napītisahagato    ca    nasukhasahagato    ca   dhammā   uppajjanti
hetupaccayā:   pītisahagataṃ   dhammaṃ   paṭicca   napītisahagato  ca  nasukhasahagato
ca naupekkhāsahagato ca dhammā uppajjanti hetupaccayā: satta.
     [67]   Sukhasahagataṃ   dhammaṃ   paṭicca  nasukhasahagato  dhammo  uppajjati
hetupaccayā: satta.
     [68]   Upekkhāsahagataṃ   dhammaṃ   paṭicca  naupekkhāsahagato  dhammo
uppajjati hetupaccayā: sattaṃ.
     [69]   Pītisahagatañca   sukhasahagatañca   dhammaṃ   paṭicca   napītisahagato
dhammo uppajjati hetupaccayā: satta.
     [70] Hetuyā aṭṭhavīsa ārammaṇe catuvīsa avigate aṭṭhavīsa.
           Sahajātavārampi sampayuttavārampi pañhāvārampi
                   sabbattha vitthāretabbaṃ.
                   Dassanattike nadassanattikaṃ
     [71]   Dassanenapahātabbaṃ    dhammaṃ   paṭicca   nadassanenapahātabbo
dhammo    uppajjati    hetupaccayā:   dassanenapahātabbaṃ   dhammaṃ   paṭicca
nabhāvanāyapahātabbo    dhammo    uppajjati    hetupaccayā:   dassanena-
pahātabbaṃ      dhammaṃ      paṭicca     nanevadassanenanabhāvanāyapahātabbo
dhammo   uppajjati    hetupaccayā:    dassanenapahātabbaṃ   dhammaṃ   paṭicca
nabhāvanāyapahātabbo     ca     nanevadassanenanabhāvanāyapahātabbo     ca
dhammā    uppajjanti   hetupaccayā:   dassanenapahātabbaṃ   dhammaṃ   paṭicca
nadassanenapahātabbo   ca   nabhāvanāyapahātabbo   ca   dhammā  uppajjanti
hetupaccayā: pañca.
     [72]    Bhāvanāyapahātabbaṃ   dhammaṃ   paṭicca   nabhāvanāyapahātabbo
dhammo uppajjati hetupaccayā: pañca.
     [73]      Nevadassanenanabhāvanāyapahātabbaṃ      dhammaṃ     paṭicca
Nadassanenapahātabbo dhammo uppajjati hetupaccayā: tīṇi.
     [74]    Dassanenapahātabbañca    nevadassanenanabhāvanāyapahātabbañca
dhammaṃ   paṭicca   nadassanenapahātabbo   dhammo   uppajjati   hetupaccayā:
tīṇi.
     [75]    Bhāvanāyapahātabbañca    nevadassanenanabhāvanāyapahātabbañca
dhammaṃ   paṭicca   nadassanenapahātabbo   dhammo   uppajjati   hetupaccayā:
tīṇi.
     [76] Hetuyā ekūnavīsa avigate ekūnavīsa.
     Sahajātavārampi sampayuttavārampi pañhāvārampi vitthāretabbaṃ.
     Dassanenapahātabbahetukattike nadassanenapahātabbahetukattikaṃ
     [77]   Dassanenapahātabbahetukaṃ    dhammaṃ    paṭicca    nadassanena-
pahātabbahetuko dhammo uppajjati hetupaccayā:.
     [78] Hetuyā chabbīsa avigate chabbīsa vitthāretabbaṃ.



             The Pali Tipitaka in Roman Character Volume 45 page 155-157. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=586&items=13              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=586&items=13&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=586&items=13              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=586&items=13              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=586              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :