ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                  Vedanāttikenavedanāttikaṃ
     [19]  Sukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca   nasukhāyavedanāya-
sampayutto   dhammo   uppajjati   hetupaccayā:  sukhāyavedanāyasampayutte
khandhe    paṭicca    sukhavedanā    cittasamuṭṭhānañca   rūpaṃ   paṭisandhikkhaṇe
mahābhūtā   natthi   .   sukhāyavedanāyasampayuttaṃ  dhammaṃ  paṭicca  nadukkhāya-
vedanāyasampayutto   dhammo   uppajjati   hetupaccayā:  sukhāyavedanāya-
sampayuttaṃ   ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ .
Sukhāyavedanāyasampayuttaṃ     dhammaṃ     paṭicca     naadukkhamasukhāyavedanāya-
sampayutto  dhammo  uppajjati  hetupaccayā:  sukhāyavedanāyasampayuttaṃ dhammaṃ
paṭicca   nasukhāyavedanāyasampayutto   ca   naadukkhamasukhāyavedanāyasampayutto
Ca   dhammā   uppajjanti   hetupaccayā:   sukhāyavedanāyasampayuttaṃ   dhammaṃ
paṭicca     nadukkhāyavedanāyasampayutto     ca    naadukkhamasukhāyavedanāya-
sampayutto   ca   dhammā   uppajjanti   hetupaccayā:   sukhāyavedanāya-
sampayuttaṃ   dhammaṃ   paṭicca   nasukhāyavedanāyasampayutto   ca   nadukkhāya-
vedanāyasampayutto    ca    dhammā   uppajjanti  hetupaccayā:  sukhāya-
vedanāyasampayuttaṃ    dhammaṃ    paṭicca    nasukhāyavedanāyasampayutto    ca
nadukkhāyavedanāyasampayutto      ca      naadukkhamasukhāyavedanāyasampayutto
ca dhammā uppajjanti hetupaccayā:. Satta.
     [20]   Dukkhāyavedanāyasampayuttaṃ  dhammaṃ  paṭicca  nadukkhāyavedanāya-
sampayutto   dhammo   uppajjati   hetupaccayā:  dukkhāyavedanāyasampayuttaṃ
dhammaṃ    paṭicca    nasukhāyavedanāyasampayutto   dhammo   uppajjati  hetu-
paccayā:    dukkhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca   naadukkhamasukhāya-
vedanāyasampayutto    dhammo    uppajjati    hetupaccayā:    dukkhāya-
vedanāyasampayuttaṃ    dhammaṃ    paṭicca    nasukhāyavedanāyasampayutto    ca
naadukkhamasukhāyavedanāyasampayutto     ca    dhammā    uppajjanti   hetu-
paccayā:   dukkhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca  nadukkhāyavedanāya-
sampayutto     ca     naadukkhamasukhāyavedanāyasampayutto    ca    dhammā
uppajjanti    hetupaccayā:    dukkhāyavedanāyasampayuttaṃ    dhammaṃ   paṭicca
nasukhāyavedanāyasampayutto      ca     nadukkhāyavedanāyasampayutto     ca
Dhammā    uppajjanti    hetupaccayā:    dukkhāyavedanāyasampayuttaṃ   dhammaṃ
paṭicca     nasukhāyavedanāyasampayutto    ca    nadukkhāyavedanāyasampayutto
ca     naadukkhamasukhāyavedanāyasampayutto     ca     dhammā    uppajjanti
hetupaccayā: satta.
     [21]   Adukkhamasukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca  naadukkhama-
sukhāyavedanāyasampayutto   dhammo   uppajjati   hetupaccayā:   adukkhama-
sukhāyavedanāyasampayuttaṃ     dhammaṃ    paṭicca    nasukhāyavedanāyasampayutto
dhammo     uppajjati     hetupaccayā:     adukkhamasukhāyavedanāyasampayuttaṃ
dhammaṃ   paṭicca   nadukkhāyavedanāyasampayutto   dhammo   uppajjati   hetu-
paccayā:    adukkhamasukhāyavedanāyasampayuttaṃ    dhammaṃ   paṭicca   nasukhāya-
vedanāyasampayutto   ca   naadukkhamasukhāyavedanāyasampayutto   ca   dhammā
uppajjanti     hetupaccayā:     adukkhamasukhāyavedanāyasampayuttaṃ     dhammaṃ
paṭicca     nadukkhāyavedanāyasampayutto     ca    naadukkhamasukhāyavedanāya-
sampayutto    ca    dhammā   uppajjanti   hetupaccayā:  adukkhamasukhāya-
vedanāyasampayuttaṃ    dhammaṃ    paṭicca    nasukhāyavedanāyasampayutto    ca
nadukkhāyavedanāyasampayutto    ca    dhammā    uppajjanti   hetupaccayā:
adukkhamasukhāyavedanāyasampayuttaṃ     dhammaṃ     paṭicca     nasukhāyavedanāya-
sampayutto   ca    nadukkhāyavedanāyasampayutto    ca    naadukkhamasukhāya-
vedanāyasampayutto ca dhammā uppajjanti hetupaccayā: satta.
     [22] Hetuyā ekavīsa ārammaṇe ekavīsa avigate ekavīsa.
     [23]   Sukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca  nasukhāyavedanāya-
sampayutto dhammo uppajjati nahetupaccayā:.
     [24]  Nahetuyā  ekavīsa  naārammaṇe  ekavīsa navippayutte cuddasa
novigate ekavīsa.
            Sahajātavārampi paccayavārampi nissayavārampi
           saṃsaṭṭhavārampi sampayuttavārampi paṭiccavārasadisaṃ.
     [25]    Sukhāyavedanāyasampayutto     dhammo    nasukhāyavedanāya-
sampayuttassa    dhammassa    hetupaccayena    paccayo:   sukhāyavedanāya-
sampayutto      dhammo      nadukkhāyavedanāyasampayuttassa      dhammassa
hetupaccayena       paccayo:      sukhāyavedanāyasampayutto      dhammo
naadukkhamasukhāyavedanāyasampayuttassa         dhammassa        hetupaccayena
paccayo:     sukhāyavedanāyasampayutto      dhammo     nasukhāyavedanāya-
sampayuttassa       ca       naadukkhamasukhāyavedanāyasampayuttassa      ca
dhammassa      hetupaccayena      paccayo:      sukhāyavedanāyasampayutto
dhammo       nadukkhāyavedanāyasampayuttassa      ca      naadukkhamasukhāya-
vedanāyasampayuttassa     ca     dhammassa     hetupaccayena    paccayo:
sukhāyavedanāyasampayutto        dhammo       nasukhāyavedanāyasampayuttassa
ca     nadukkhāyavedanāyasampayuttassa     ca     dhammassa    hetupaccayena
paccayo:      sukhāyavedanāyasampayutto      dhammo    nasukhāyavedanāya-
sampayuttassa     ca    nadukkhāyavedanāyasampayuttassa    ca    naadukkhama-
sukhāyavedanāyasampayuttassa       ca       dhammassa       hetupaccayena
Paccayo: satta.
     [26] Hetuyā ekavīsa ārammaṇeekavīsa avigate ekavīsa.
                  Pañhāvāraṃ vitthāretabbaṃ.



             The Pali Tipitaka in Roman Character Volume 45 page 140-144. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=539&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=539&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=539&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=539&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=539              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :