ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                    Paccanīyadukattikapaṭṭhānaṃ
                     nahetudukanakusalattikaṃ
     [192]   Nahetuṃ   nakusalaṃ   dhammaṃ  paṭicca  nahetu  nakusalo  dhammo
uppajjati    hetupaccayā:   nahetuṃ    akusalaṃ    abyākataṃ   ekaṃ  khandhaṃ
paṭicca   tayo    khandhā   cittasamuṭṭhānañca   rūpaṃ   .   nahetuṃ   nakusalaṃ
dhammaṃ    paṭicca   nanahetu   nakusalo   dhammo   uppajjati   hetupaccayā:
nahetū   akusale   abyākate   khandhe  paṭicca  hetu  .  nahetuṃ  nakusalaṃ
dhammaṃ   paṭicca   nahetu   nakusalo   ca   nanahetu   nakusalo   ca  dhammā
uppajjanti hetupaccayā:.
     [193]   Nanahetuṃ    nakusalaṃ   dhammaṃ   paṭicca   nanahetu   nakusalo
dhammo    uppajjati   hetupaccayā:   nanahetuṃ   nakusalaṃ   dhammaṃ    paṭicca
nahetu   nakusalo   dhammo   uppajjati   hetupaccayā:   nanahetuṃ   nakusalaṃ
dhammaṃ   paṭicca    nahetu    nakusalo   ca   nanahetu  nakusalo  ca  dhammā
uppajjanti hetupaccayā:.
     [194]   Nahetuṃ   nakusalañca   nanahetuṃ   nakusalañca   dhammaṃ  paṭicca
nahetu   nakusalo   dhammo   uppajjati   hetupaccayā:  nanahetuṃ  nakusalañca
nanahetuṃ    nakusalañca    dhammaṃ    paṭicca    nanahetu    nakusalo   dhammo
uppajjati    hetupaccayā:    nahetuṃ     nakusalañca   nahetuṃ    nakusalañca
dhammaṃ    paṭicca   nahetu   nakusalo   ca   nanahetu  nakusalo  ca   dhammā
uppajjanti hetupaccayā:.
     [195] Hetuyā nava avigate nava nahetuyā dve.
         Sahajātavārepi sampayuttavārepi sabbattha vitthāro.
     [196]   Nanahetu  nakusalo  dhammo  nanahetussa  nakusalassa  dhammassa
hetupaccayena   paccayo:   nanahetu  nakusalo  dhammo  nahetussa  nakusalassa
dhammassa   hetupaccayena   paccayo:   nanahetu  nakusalo  dhammo  nahetussa
nakusalassa ca nanahetussa nakusalassa ca dhammassa hetupaccayena paccayo:.
     [197]   Nahetu   nakusalo   dhammo  nahetussa  nakusalassa  dhammassa
ārammaṇapaccayena paccayo:.
     [198] Hetuyā tīṇi ārammaṇe nava avigate nava.
                Pañhāvāraṃ evaṃ vitthāretabbaṃ.
     [199]   Nahetuṃ  naakusalaṃ  dhammaṃ  paṭicca  nahetu  naakusalo  dhammo
uppajjati   hetupaccayā:   nahetuṃ   kusalaṃ  abyākataṃ  ekaṃ  khandhaṃ  paṭicca
tayo   khandhā   cittasamuṭṭhānañca  rūpaṃ  .  nahetuṃ  naakusalaṃ  dhammaṃ  paṭicca
nanahetu   naakusalo   dhammo   uppajjati    hetupaccayā:  nahetū  kusale
abyākate   khandhe  paṭicca   hetu   .  nahetuṃ  naakusalaṃ   dhammaṃ  paṭicca
nahetu   naakusalo    ca   nanahetu   naakusalo   ca   dhammā  uppajjanti
hetupaccayā:.
     [200]   Nanahetuṃ   naakusalaṃ   dhammaṃ  paṭicca   nanahetu   naakusalo
dhammo    uppajjati    hetupaccayā:   nanahetuṃ   naakusalaṃ   dhammaṃ  paṭicca
Nahetu   naakusalo   dhammo   uppajjati   hetupaccayā:  nanahetuṃ  naakusalaṃ
dhammaṃ  paṭicca   nahetu   naakusalo   ca   nanahetu   naakusalo  ca  dhammā
uppajjanti hetupaccayā:.
     [201]   Nahetuṃ   naakusalañca   nanahetuṃ  naakusalañca  dhammaṃ  paṭicca
nahetu   naakusalo   dhammo   uppajjati  hetupaccayā:  nahetuṃ  naakusalañca
nanahetuṃ    naakusalañca    dhammaṃ    paṭicca   nanahetu   naakusalo   dhammo
uppajjati    hetupaccayā:   nahetuṃ   naakusalañca   nanahetuṃ    naakusalañca
dhammaṃ  paṭicca   nahetu    naakusalo  ca   nanahetu   naakusalo  ca  dhammā
uppajjanti  hetupaccayā:.
     [202] Hetuyā nava avigate nava sabbattha nava.
     [203]   Nahetuṃ    naabyākataṃ  dhammaṃ  paṭicca  nahetu  naabyākato
dhammo    uppajjati    hetupaccayā:    kusalākusalaṃ  nahetuṃ  ekaṃ   khandhaṃ
paṭicca  tayo  khandhā  tayo  khandhe  paṭicca  .  nahetuṃ  naabyākataṃ  dhammaṃ
paṭicca    nanahetu    naabyākato    dhammo    uppajjati   hetupaccayā:
nahetuṃ   naabyākataṃ    dhammaṃ   paṭicca  nahetu  naabyākato   ca  nanahetu
naabyākato ca dhammā uppajjanti hetupaccayā:.
     [204]   Nanahetuṃ  naabyākataṃ  dhammaṃ  paṭicca  nanahetu  naabyākato
dhammo uppajjati hetupaccayā: tīṇi.
     [205]   Nahetuṃ   naabyākatañca   nanahetuṃ   naabyākatañca   dhammaṃ
paṭicca   nahetu   naabyākato   dhammo   uppajjati  hetupaccayā:  nahetuṃ
Naabyākatañca    nanahetuṃ    naabyākatañca    dhammaṃ    paṭicca    nanahetu
naabyākato   dhammo   uppajjati   hetupaccayā:   nahetuṃ   naabyākatañca
nanahetuṃ   naabyākatañca   dhammaṃ  paṭicca  nahetu  naabyākato  ca  nanahetu
naabyākato ca dhammā uppajjanti hetupaccayā:.
     [206] Hetuyā nava avigate nava sabbattha nava.



             The Pali Tipitaka in Roman Character Volume 45 page 52-55. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=192&items=15              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=192&items=15&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=192&items=15              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=192&items=15              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=192              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :