ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
               Nakilesagocchakadukekilesagocchakadukaṃ
     [128]   Nakilesaṃ   dhammaṃ   paṭicca   kileso   dhammo   uppajjati
hetupaccayā:. Saṅkhittaṃ.
            Nadassanenapahātabbadukedassanenapahātabbadukaṃ
     [129]   Nadassanenapahātabbaṃ   dhammaṃ   paṭicca   dassanenapahātabbo
dhammo    uppajjati    hetupaccayā:    ekaṃ   .   nanadassanenapahātabbaṃ
dhammaṃ   paṭicca   dassanenapahātabbo    dhammo   uppajjati   hetupaccayā:
nanadassanenapahātabbaṃ    dhammaṃ    paṭicca    nadassanenapahātabbo    dhammo
uppajjati   hetupaccayā:   nanadassanenapahātabbaṃ  dhammaṃ  paṭicca  dassanena-
pahātabbo  ca  nadassanenapahātabbo  ca  dhammā  uppajjanti hetupaccayā:
tīṇi     .     nadassanenapahātabbañca    nanadassanenapahātabbañca    dhammaṃ
paṭicca nadassanenapahātabbo dhammo uppajjati hetupaccayā: ekaṃ.
     [130] Hetuyā pañca.
            Nabhāvanāyapahātabbadukebhāvanāyapahātabbadukaṃ
     [131]   Nabhāvanāyapahātabbaṃ   dhammaṃ   paṭicca   bhāvanāyapahātabbo
dhammo uppajjati hetupaccayā:.
     [132] Hetuyā pañca.
        Nadassanenapahātabbahetukadukedassanenapahātabbahetukadukaṃ
     [133]   Nadassanenapahātabbahetukaṃ    dhammaṃ    paṭicca   dassanena-
pahātabbahetuko dhammo uppajjati hetupaccayā:.
     [134] Hetuyā nava.
        Nabhāvanāyapahātabbahetukadukebhāvanāyapahātabbahetukadukaṃ
     [135] Nabhāvanāyapahātabbahetukaṃ dhammaṃ paṭicca bhāvanāyapahātabbahetuko
dhammo uppajjati hetupaccayā:.
     [136] Hetuyā nava.
                   Nasavitakkadukesavitakkadukaṃ
     [137]   Nasavitakkaṃ   dhammaṃ   paṭicca   savitakko  dhammo  uppajjati
hetupaccayā:   nasavitakkaṃ   dhammaṃ   paṭicca   avitakko   dhammo  uppajjati
hetupaccayā:    nasavitakkaṃ   dhammaṃ   paṭicca   savitakko  ca  avitakko  ca
dhammā   uppajjanti   hetupaccayā:   tīṇi   .   naavitakkaṃ  dhammaṃ  paṭicca
avitakko   dhammo   uppajjati   hetupaccayā:   naavitakkaṃ   dhammaṃ  paṭicca
savitakko   dhammo   uppajjati   hetupaccayā:   naavitakkaṃ   dhammaṃ  paṭicca
savitakko    ca   avitakko   ca   dhammā   uppajjanti  hetupaccayā: .
Nasavitakkañca     naavitakkañca     dhammaṃ    paṭicca    savitakko    dhammo
uppajjati    hetupaccayā:    nasavitakkañca   naavitakkañca   dhammaṃ   paṭicca
avitakko      dhammo      uppajjati     hetupaccayā:     nasavitakkañca
naavitakkañca    dhammaṃ   paṭicca   savitakko   ca   avitakko   ca   dhammā
uppajjanti hetupaccayā:.
     [138] Hetuyā nava.
                   Nasavicāradukesavicāradukaṃ
     [139]   Nasavicāraṃ   dhammaṃ   paṭicca   savicāro  dhammo  uppajjati
Hetupaccayā:.
     [140] Hetuyā nava.
                   Nasappītikadukesappītikadukaṃ
     [141]   Nasappītikaṃ   dhammaṃ   paṭicca   sappītiko  dhammo  uppajjati
hetupaccayā:
     [142] Hetuyā nava.
                  Napītisahagatadukepītisahagatadukaṃ
     [143]   Napītisahagataṃ   dhammaṃ  paṭicca  pītisahagato  dhammo  uppajjati
hetupaccayā:.
     [144] Hetuyā nava.
                  Nasukhasahagatadukesukhasahagatadukaṃ
     [145]   Nasukhasahagataṃ   dhammaṃ  paṭicca  sukhasahagato  dhammo  uppajjati
hetupaccayā:.
     [146] Hetuyā nava.
              Naupekkhāsahagatadukeupekkhāsahagatadukaṃ
     [147]   Naupekkhāsahagataṃ   dhammaṃ  paṭicca  upekkhāsahagato  dhammo
uppajjati   hetupaccayā:   naupekkhāsahagataṃ   dhammaṃ   paṭicca  naupekkhā-
sahagato    dhammo    uppajjati    hetupaccayā:  naupekkhāsahagataṃ  dhammaṃ
paṭicca   upekkhāsahagato   ca   naupekkhāsahagato  ca  dhammā  uppajjanti
hetupaccayā:  tīṇi  .  nanaupekkhāsahagataṃ  dhammaṃ  paṭicca  naupekkhāsahagato
Dhammo    uppajjati    hetupaccayā:    tīṇi    .    naupekkhāsahagatañca
nanaupekkhāsahagatañca     dhammaṃ     paṭicca     upekkhāsahagato    dhammo
uppajjati      hetupaccayā:      naupekkhāsahagatañca      nanaupekkhā-
sahagatañca    dhammaṃ    paṭicca    naupekkhāsahagato    dhammo   uppajjati
hetupaccayā:      naupekkhāsahagatañca     nanaupekkhāsahagatañca     dhammaṃ
paṭicca   upekkhāsahagato   ca   naupekkhāsahagato  ca  dhammā  uppajjanti
hetupaccayā: tīṇi.
     [148] Hetuyā nava.
                 Nakāmāvacaradukekāmāvacaradukaṃ
     [149]  Nakāmāvacaraṃ  dhammaṃ  paṭicca  kāmāvacaro  dhammo  uppajjati
hetupaccayā:  nakāmāvacaraṃ  dhammaṃ  paṭicca  nakāmāvacaro  dhammo  uppajjati
hetupaccayā:   nakāmāvacaraṃ  dhammaṃ  paṭicca  kāmāvacaro  ca  nakāmāvacaro
ca   dhammā  uppajjanti  hetupaccayā:   .   nanakāmāvacaraṃ   dhammaṃ paṭicca
nakāmāvacaro   dhammo   uppajjati  hetupaccayā:  tīṇi  .  nakāmāvacarañca
nanakāmāvacarañca    dhammaṃ    paṭicca    nakāmāvacaro   dhammo   uppajjati
hetupaccayā: tīṇi.
     [150] Hetuyā nava.
                  Narūpāvacaradukerūpāvacaradukaṃ
     [151]   Narūpāvacaraṃ   dhammaṃ  paṭicca  rūpāvacaro  dhammo  uppajjati
hetupaccayā:.
     [152] Hetuyā nava.
                 Naarūpāvacaradukearūpāvacaradukaṃ
     [153]  Naarūpāvacaraṃ  dhammaṃ  paṭicca  naarūpāvacaro  dhammo uppajjati
hetupaccayā:.
     [154] Hetuyā pañca.
                 Napariyāpannadukepariyāpannadukaṃ
     [155]  Napariyāpannaṃ  dhammaṃ  paṭicca  pariyāpanno  dhammo  uppajjati
hetupaccayā:   tīṇi  .  naapariyāpannaṃ  dhammaṃ  paṭicca  pariyāpanno  dhammo
uppajjati   hetupaccayā:   ekaṃ   .   napariyāpannañca   naapariyāpannañca
dhammaṃ paṭicca pariyāpanno dhammo uppajjati hetupaccayā: ekaṃ.
     [156] Hetuyā pañca.
                  Naniyyānikadukeniyyānikadukaṃ
     [157]   Naniyyānikaṃ  dhammaṃ  paṭicca  aniyyāniko  dhammo  uppajjati
hetupaccayā:  ekaṃ  .   naaniyyānikaṃ   dhammaṃ  paṭicca  aniyyāniko dhammo
uppajjati   hetupaccayā:   tīṇi   .  naniyyānikañca  naaniyyānikañca  dhammaṃ
paṭicca aniyyāniko dhammo uppajjati hetupaccayā: ekaṃ.
     [158] Hetuyā pañca.
                     Naniyatadukeniyatadukaṃ
     [159]    Naniyataṃ   dhammaṃ   paṭicca   aniyato   dhammo   uppajjati
hetupaccayā:   ekaṃ   .   naaniyataṃ   dhammaṃ   paṭicca   aniyato   dhammo
uppajjati    hetupaccayā:    tīṇi    .   naniyatañca   naaniyatañca   dhammaṃ
paṭicca aniyato dhammo uppajjati hetupaccayā: ekaṃ.
     [160] Hetuyā pañca.
                   Nasauttaradukesauttaradukaṃ
     [161]   Nasauttaraṃ   dhammaṃ   paṭicca   sauttaro  dhammo  uppajjati
hetupaccayā:   nasauttaraṃ   dhammaṃ   paṭicca   anuttaro   dhammo  uppajjati
hetupaccayā:   nasauttaraṃ   dhammaṃ   paṭicca   sauttaro  ca  anuttaro   ca
dhammā   uppajjanti   hetupaccayā:   tīṇi   .   naanuttaraṃ  dhammaṃ  paṭicca
sauttaro    dhammo    uppajjati    hetupaccayā:  ekaṃ  .  nasauttarañca
naanuttarañca   dhammaṃ   paṭicca   sauttaro  dhammo  uppajjati  hetupaccayā:
ekaṃ.
     [162] Hetuyā pañca.



             The Pali Tipitaka in Roman Character Volume 45 page 377-383. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=1820&items=35              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=1820&items=35&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=1820&items=35              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=1820&items=35              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=1820              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :