ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                Sanidassanattikacittānuparivattiduke
                nasanidassanattikanocittānuparivattidukaṃ
     [619]     Anidassanaappaṭighaṃ    cittānuparivattiṃ    dhammaṃ    paṭicca
naanidassanaappaṭigho       nocittānuparivattī       dhammo      uppajjati
hetupaccayā:.
     [620] Hetuyā cha.
               Sanidassanattikacittasaṃsaṭṭhasamuṭṭhānaduke
               nasanidassanattikanocittasaṃsaṭṭhasamuṭṭhānadukaṃ
     [621]   Anidassanaappaṭighaṃ    cittasaṃsaṭṭhasamuṭṭhānaṃ    dhammaṃ   paṭicca
naanidassanaappaṭigho      nocittasaṃsaṭṭhasamuṭṭhāno     dhammo     uppajjati
hetupaccayā:.
     [622] Hetuyā cha.
             Sanidassanattikacittasaṃsaṭṭhasamuṭṭhānasahabhuduke
            nasanidassanattikanocittasaṃsaṭṭhasamuṭṭhānasahabhudukaṃ
     [623]   Anidassanaappaṭighaṃ   cittasaṃsaṭṭhasamuṭṭhānasahabhuṃ   dhammaṃ  paṭicca
naanidassanaappaṭigho     nocittasaṃsaṭṭhasamuṭṭhānasahabhū     dhammo    uppajjati

--------------------------------------------------------------------------------------------- page282.

Hetupaccayā:. [624] Hetuyā cha. Sanidassanattikacittasaṃsaṭṭhasamuṭṭhānānuparivattiduke nasanidassanattikanocittasaṃsaṭṭhasamuṭṭhānānuparivattidukaṃ [625] Anidassanaappaṭighaṃ cittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ dhammaṃ paṭicca naanidassanaappaṭigho nocittasaṃsaṭṭhasamuṭṭhānānuparivattī dhammo uppajjati hetupaccayā:. [626] Hetuyā cha. Sanidassanattikaajjhattikaduke nasanidassanattikanaajjhattikadukaṃ [627] Anidassanaappaṭighaṃ ajjhattikaṃ dhammaṃ paṭicca naanidassana- appaṭigho naajjhattiko dhammo uppajjati hetupaccayā: anidassana- appaṭighaṃ ajjhattikaṃ dhammaṃ paṭicca nasanidassanasappaṭigho naajjhattiko dhammo uppajjati hetupaccayā: .pe. anidassanaappaṭighaṃ ajjhattikaṃ dhammaṃ paṭicca nasanidassanasappaṭigho naajjhattiko ca naanidassana- sappaṭigho naajjhattiko ca dhammā uppajjanti hetupaccayā:. [628] Hetuyā cha. [629] Anidassanaappaṭighaṃ bāhiraṃ dhammaṃ paṭicca naanidassana- appaṭigho nabāhiro dhammo uppajjati hetupaccayā:.

--------------------------------------------------------------------------------------------- page283.

[630] Hetuyā ekādasa. Sanidassanattikaupādāduke nasanidassanattikanaupādādukaṃ [631] Anidassanaappaṭighaṃ upādā dhammaṃ paṭicca nasanidassana- sappaṭigho naupādā dhammo uppajjati hetupaccayā:. [632] Hetuyā tīṇi. [633] Anidassanasappaṭighaṃ noupādā dhammaṃ paṭicca naanidassana- sappaṭigho nanoupādā dhammo uppajjati hetupaccayā: .pe. Anidassanaappaṭighaṃ noupādā dhammaṃ paṭicca naanidassanaappaṭigho nanoupādā dhammo uppajjati hetupaccayā: cha . anidassanasappaṭighaṃ noupādā ca anidassanaappaṭighaṃ noupādā ca dhammaṃ paṭicca nasanidassanasappaṭigho nanoupādā dhammo uppajjati hetupaccayā: cha. [634] Hetuyā aṭṭhārasa. Sanidassanattikaupādinnaduke nasanidassanattikanaupādinnadukaṃ [635] Anidassanaappaṭighaṃ upādinnaṃ dhammaṃ paṭicca naanidassana- appaṭigho naupādinno dhammo uppajjati hetupaccayā: anidassana- appaṭighaṃ upādinnaṃ dhammaṃ paṭicca nasanidassanasappaṭigho naupādinno dhammo uppajjati hetupaccayā: .pe. anidassanaappaṭighaṃ upādinnaṃ

--------------------------------------------------------------------------------------------- page284.

Dhammaṃ paṭicca nasanidassanasappaṭigho naupādinno ca naanidassana- sappaṭigho naupādinno ca dhammā uppajjanti hetupaccayā:. [636] Hetuyā cha. Sanidassanattikaupādānagocchakaduke nasanidassanattikanoupādānagocchakadukaṃ [637] Anidassanaappaṭighaṃ upādānaṃ dhammaṃ paṭicca naanidassana- appaṭigho noupādāno dhammo uppajjati hetupaccayā:. [638] Hetuyā cha. Sanidassanattikakilesagocchakaduke nasanidassanattikanokilesagocchakadukaṃ [639] Anidassanaappaṭighaṃ kilesaṃ dhammaṃ paṭicca naanidassana- appaṭigho nokileso dhammo uppajjati hetupaccayā:. [640] Hetuyā cha.


             The Pali Tipitaka in Roman Character Volume 45 page 281-284. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=1139&items=22&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=1139&items=22&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=1139&items=22&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=1139&items=22&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=1139              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :