ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                     Abhidhammapiṭake paṭṭhānaṃ
                      chaṭṭhamo bhāgo
                      paccanīyapaṭṭhānaṃ
                          ------------
            namo tassa bhagavato arahato sammāsambuddhassa
                     paccanīyatikapaṭṭhānaṃ
                       nakusalattikaṃ
     [1]  Nakusalaṃ  dhammaṃ  paṭicca  nakusalo  dhammo uppajjati hetupaccayā:
akusalaṃ  abyākataṃ   ekaṃ   khandhaṃ   paṭicca   akusalo   abyākato   tayo
khandhā   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   paṭicca  dve   khandhā
cittasamuṭṭhānañca   rūpaṃ   .    nakusalaṃ   dhammaṃ   paṭicca  naakusalo  dhammo
uppajjati   hetupaccayā:   nakusalaṃ   dhammaṃ   paṭicca   naabyākato  dhammo
uppajjati   hetupaccayā:  nakusalaṃ  dhammaṃ  paṭicca  nakusalo  ca  naabyākato
ca   dhammā   uppajjanti   hetupaccayā:   nakusalaṃ  dhammaṃ  paṭicca  nakusalo
ca naakusalo ca dhammā uppajjanti hetupaccayā:. Pañca.
     [2]   Naakusalaṃ    dhammaṃ   paṭicca   naakusalo   dhammo   uppajjati
hetupaccayā:    naakusalaṃ    dhammaṃ   paṭicca   nakusalo   dhammo  uppajjati
hetupaccayā:   naakusalaṃ   dhammaṃ   paṭicca   naabyākato  dhammo  uppajjati
Hetupaccayā:   naakusalaṃ   dhammaṃ   paṭicca   naakusalo  ca  naabyākato  ca
dhammā   uppajjanti   hetupaccayā:   naakusalaṃ   dhammaṃ   paṭicca   nakusalo
ca naakusalo ca dhammā uppajjanti hetupaccayā: pañca.
     [3]  Naabyākataṃ   dhammaṃ  paṭicca   naabyākato   dhammo uppajjati
hetupaccayā:   naabyākataṃ    dhammaṃ    paṭicca  nakusalo  dhammo  uppajjati
hetupaccayā:   naabyākataṃ   dhammaṃ   paṭicca   naakusalo  dhammo  uppajjati
hetupaccayā:   naabyākataṃ   dhammaṃ   paṭicca   nakusalo   ca   naabyākato
ca    dhammā    uppajjanti    hetupaccayā:    naabyākataṃ  dhammaṃ  paṭicca
naakusalo   ca    naabyākato   ca   dhammā   uppajjanti   hetupaccayā:
naabyākataṃ    dhammaṃ    paṭicca    nakusalo   ca   naakusalo   ca   dhammā
uppajjanti hetupaccayā: cha.
     [4]  Nakusalañca   naabyākatañca   dhammaṃ   paṭicca   nakusalo dhammo
uppajjati    hetupaccayā:    nakusalañca    naabyākatañca    dhammaṃ  paṭicca
naakusalo   dhammo   uppajjati   hetupaccayā:   nakusalañca   naabyākatañca
dhammaṃ   paṭicca   naabyākato   dhammo  uppajjati  hetupaccayā:  nakusalañca
naabyākatañca   dhammaṃ   paṭicca   nakusalo   ca   naabyākato   ca  dhammā
uppajjanti    hetupaccayā:    nakusalañca   naabyākatañca    dhammaṃ  paṭicca
nakusalo ca naakusalo ca dhammā uppajjanti hetupaccayā: pañca.
     [5]  Naakusalañca   naabyākatañca   dhammaṃ   paṭicca  nakusalo dhammo
Uppajjati    hetupaccayā:    naakusalañca   naabyākatañca   dhammaṃ   paṭicca
naakusalo   dhammo   uppajjati   hetupaccayā:   naakusalañca  naabyākatañca
dhammaṃ   paṭicca   naabyākato  dhammo  uppajjati  hetupaccayā:  naakusalañca
naabyākatañca   dhammaṃ   paṭicca   naakusalo   ca   naabyākato  ca  dhammā
uppajjanti    hetupaccayā:   naakusalañca   naabyākatañca   dhammaṃ   paṭicca
nakusalo ca naakusalo ca dhammā uppajjanti hetupaccayā: pañca.
     [6]  Nakusalañca   naakusalañca   dhammaṃ   paṭicca   nakusalo   dhammo
uppajjati    hetupaccayā:    nakusalañca    naakusalañca    dhammaṃ    paṭicca
naakusalo    dhammo    uppajjati   hetupaccayā:   nakusalañca   naakusalañca
dhammaṃ    paṭicca    nakusalo    ca   naakusalo   ca   dhammā   uppajjanti
hetupaccayā:  tīṇi.
     [7]  Naakusalaṃ  1-  dhammaṃ  paṭicca  naakusalo  2- dhammo uppajjati
ārammaṇapaccayā:. [3]-
     [8] Hetuyā ekūnattiṃsa ārammaṇe catuvīsa avigate ekūnattiṃsa.
            Sahajātavārampi paccayavārampi nissayavārampi
            saṃsaṭṭhavārampi sampayuttavārampi paṭiccavārasadisaṃ.
     [9] Nakusalo dhammo nakusalassa dhammassa hetupaccayena paccayo: .
@Footnote: 1 Ma. nakusalaṃ. 2 Ma. nakusalo. 3 Ma. (saṅkhittaṃ) evamīdisesu ṭhānesu.
     [10]  Nakusalo   dhammo   nakusalassa   dhammassa  ārammaṇapaccayena
paccayo:   nakusalo    dhammo   naakusalassa   dhammassa   ārammaṇapaccayena
paccayo:   nakusalo   dhammo   naabyākatassa   dhammassa  ārammaṇapaccayena
paccayo:   nakusalo   dhammo   nakusalassa   ca  naabyākatassa  ca  dhammassa
ārammaṇapaccayena  paccayo:  nakusalo  dhammo  naakusalassa  ca naabyākatassa
ca   dhammassa   ārammaṇapaccayena   paccayo:   nakusalo  dhammo  nakusalassa
ca  naakusalassa  ca  dhammassa  ārammaṇapaccayena  paccayo:  cha . Naakusalo
dhammo   naakusalassa   dhammassa   ārammaṇapaccayena   paccayo:   cha   .
Naabyākato     dhammo    naabyākatassa    dhammassa    ārammaṇapaccayena
paccayo:  cha  .  nakusalo  ca  naabyākato  ca  dhammā  nakusalassa dhammassa
ārammaṇapaccayena  paccayo:  cha  .  naakusalo  ca  naabyākato  ca dhammā
nakusalassa  dhammassa   ārammaṇapaccayena  paccayo:   cha   .   nakusalo  ca
naakusalo   ca   dhammā   nakusalassa  dhammassa  ārammaṇapaccayena  paccayo:
cha.
     [11]   Nakusalo    dhammo   nakusalassa   dhammassa   adhipatipaccayena
paccayo:    anantarapaccayena   paccayo:  samanantara  ...  sahajāta  ...
Aññamañña ... Nissaya ... Upanissaya ....
     [12]  ...  Purejātapaccayena  paccayo: nakusalo dhammo naakusalassa
dhammassa      purejātapaccayena      paccayo:      nakusalo     dhammo
Nakusalassa  ca  naakusalassa  ca  dhammassa purejātapaccayena paccayo: [1]-.
Naakusalo   dhammo   naakusalassa   dhammassa   purejātapaccayena   paccayo:
naakusalo    dhammo   nakusalassa   dhammassa   purejātapaccayena   paccayo:
naakusalo  dhammo  nakusalassa  ca  naakusalassa  ca  dhammassa purejātapaccayena
paccayo:  [1]-  .  nakusalo ca naakusalo  ca  dhammā  nakusalassa  dhammassa
purejātapaccayena  paccayo:  nakusalo  ca  naakusalo  ca  dhammā naakusalassa
dhammassa  purejātapaccayena   paccayo:   nakusalo ca  naakusalo  ca  dhammā
nakusalassa ca naakusalassa ca dhammassa purejātapaccayena paccayo: [1]-.
     [13]  Hetuyā  ekūnattiṃsa  ārammaṇe  chattiṃsa  adhipatiyā pañcattiṃsa
anantare    catuttiṃsa    samanantare    catuttiṃsa    sahajāte   ekūnattiṃsa
aññamaññe   catuvīsa   nissaye   catuttiṃsa   upanissaye  chattiṃsa  purejāte
aṭṭhārasa   pacchājāte  aṭṭhārasa  āsevane  catuvīsa  kamme  ekūnattiṃsa
vipāke nava āhāre ekūnattiṃsa avigate catuttiṃsa.
      Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
      anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.



             The Pali Tipitaka in Roman Character Volume 45 page 1-5. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=1&items=13              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=1&items=13&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=1&items=13              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=1&items=13              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=1              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :