ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

page108.

[90] Tena kho pana samayena bhikkhū ekavassāpi duvassāpi saddhivihārikaṃ upasampādenti . āyasmāpi upaseno vaṅgantaputto ekavasso saddhivihārikaṃ upasampādesi 1- . so vassaṃ vuttho duvasso ekavassaṃ saddhivihārikaṃ ādāya yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ . athakho bhagavā āyasmantaṃ upasenaṃ vaṅgantaputtaṃ etadavoca kacci bhikkhave 2- khamanīyaṃ kacci yāpanīyaṃ kaccittha 3- appakilamathena addhānaṃ āgatāti . khamanīyaṃ bhagavā yāpanīyaṃ bhagavā appakilamathena ca mayaṃ bhante addhānaṃ āgatāti . Jānantāpi tathāgatā pucchanti jānantāpi na pucchanti kālaṃ viditvā pucchanti kālaṃ viditvā na pucchanti atthasañhitaṃ tathāgatā pucchanti no anatthasañhitaṃ anatthasañhite setughāto tathāgatānaṃ . dvīhi ākārehi buddhā bhagavanto bhikkhū paṭipucchanti dhammaṃ vā desessāma sāvakānaṃ vā sikkhāpadaṃ paññāpessāmāti . Athakho bhagavā āyasmantaṃ upasenaṃ vaṅgantaputtaṃ etadavoca kativassosi tvaṃ bhikkhūti . duvasso ahaṃ bhagavāti . ayaṃ pana bhikkhu kativassoti . ekavasso bhagavāti . kintāyaṃ bhikkhu hotīti . Saddhivihāriko me bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ moghapurisa ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ @Footnote: 1 Ma. upasampādeti . 2 Ma. bhikkhu . 3 Ma. kicci tavaṃ ... āgatoti. @4 Ma. Yu. casaddo natthi.

--------------------------------------------------------------------------------------------- page109.

Kathaṃ hi nāma tvaṃ moghapurisa aññehi ovadiyo anusāsiyo aññaṃ ovadituṃ anusāsituṃ maññissasi atilahuṃ kho 1- tvaṃ moghapurisa bāhullāya āvatto yadidaṃ gaṇabandhikaṃ netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya 2- .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave ūnadasavassena upasampādetabbo yo upasampādeyya āpatti dukkaṭassa . Anujānāmi bhikkhave dasavassena vā atirekadasavassena vā upasampādetunti. [91] Tena kho pana samayena bhikkhū dasavassamha 3- dasavassamhāti bālā abyattā upasampādenti . dissanti upajjhāyā bālā saddhivihārikā paṇḍitā dissanti upajjhāyā abyattā saddhivihārikā byattā dissanti upajjhāyā appassutā saddhivihārikā bahussutā dissanti upajjhāyā duppaññā saddhivihārikā paññavanto . aññataropi aññatitthiyapubbo upajjhāyena sahadhammikaṃ vuccamāno upajjhāyassa vādaṃ āropetvā taṃyeva titthāyatanaṃ saṅkami . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhū dasavassamha 4- dasavassamhāti bālā abyattā upasampādenti dissanti upajjhāyā bālā saddhivihārikā paṇḍitā dissanti upajjhāyā @Footnote: 1 Sī. atilahuko . 2 Yu. bhiññobhāvāyāti . 3-4 Ma. Yu. dasavassamuhā. ito @paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page110.

Abyattā saddhivihārikā byattā dissanti upajjhāyā appassutā saddhivihārikā bahussutā dissanti upajjhāyā duppaññā saddhivihārikā paññavantoti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . saccaṃ kira bhikkhave bhikkhū dasavassamha dasavassamhāti bālā abyattā upasampādenti dissanti upajjhāyā bālā saddhivihārikā paṇḍitā dissanti upajjhāyā abyattā saddhivihārikā byattā dissanti upajjhāyā appassutā saddhivihārikā bahussutā dissanti upajjhāyā duppaññā saddhivihārikā paññavantoti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā dasavassamha dasavassamhāti bālā abyattā upasampādessanti dissanti upajjhāyā bālā saddhivihārikā paṇḍitā dissanti upajjhāyā abyattā saddhivihārikā byattā dissanti upajjhāyā appassutā saddhivihārikā bahussutā dissanti upajjhāyā duppaññā saddhivihārikā paññavanto netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave bālena abyattena upasampādetabbo yo upasampādeyya āpatti dukkaṭassa anujānāmi bhikkhave byattena bhikkhunā paṭibalena dasavassena vā atirekadasavassena vā upasampādetunti. [92] Tena kho pana samayena bhikkhū upajjhāyesu pakkamantesupi

--------------------------------------------------------------------------------------------- page111.

Vibbhamantesupi kālakatesupi pakkhasaṅkantesupi anācariyakā anovadiyamānā ananusāsiyamānā dunnivatthā duppārutā anākappasampannā piṇḍāya caranti . manussānaṃ 1- bhuñjamānānaṃ uparibhojanepi uttiṭṭhapattaṃ upanāmenti uparikhādanīyepi ... uparisāyanīyepi ... Uparipānīyepi uttiṭṭhapattaṃ upanāmenti sāmaṃ sūpampi odanampi viññāpetvā bhuñjanti bhattaggepi uccāsaddā mahāsaddā viharanti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā dunnivatthā duppārutā anākappasampannā piṇḍāya carissanti manussānaṃ bhuñjamānānaṃ uparibhojanepi uttiṭṭhapattaṃ upanāmessanti uparikhādanīyepi ... uparisāyanīyepi ... Uparipānīyepi uttiṭṭhapattaṃ upanāmessanti sāmaṃ sūpampi odanampi viññāpetvā bhuñjissanti bhattaggepi uccāsaddā mahāsaddā viharissanti seyyathāpi brāhmaṇā brāhmaṇabhojaneti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhū dunnivatthā duppārutā anākappasampannā ... Viharissantīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Saccaṃ kira bhikkhave bhikkhū dunnivatthā duppārutā anākappasampannā ... Viharantīti . saccaṃ bhagavāti . vigarahi buddho bhagavā .pe. @Footnote: 1 ito pure Yu. Rā. tesaddo dissati.

--------------------------------------------------------------------------------------------- page112.

Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi {92.1} anujānāmi bhikkhave ācariyaṃ . ācariyo bhikkhave antevāsikamhi puttacittaṃ upaṭṭhāpessati antevāsiko ācariyamhi pitucittaṃ upaṭṭhāpessati evante aññamaññaṃ sagāravā sappatissā sabhāgavuttikā 1- viharantā imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissanti . anujānāmi bhikkhave dasavassaṃ 2- nissāya vatthuṃ dasavassena nissayaṃ dātuṃ . Evañca pana bhikkhave ācariyo gahetabbo . ekaṃsaṃ uttarāsaṅgaṃ karitvā pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ācariyo me bhante hohi āyasmato nissāya vacchāmi ācariyo me bhante hohi āyasmato nissāya vacchāmi ācariyo me bhante hohi āyasmato nissāya vacchāmīti . sāhūti vā lahūti vā opāyikanti vā paṭirūpanti vā pāsādikena samapādehīti vā kāyena viññāpeti vācāya viññāpeti kāyena vācāya viññāpeti gahito hoti ācariyo na kāyena viññāpeti na vācāya viññāpeti na kāyena vācāya viññāpeti na gahito hoti ācariyo.


             The Pali Tipitaka in Roman Character Volume 4 page 108-112. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=90&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=90&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=90&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=90&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=90              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=917              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=917              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :