ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [90]   Tena   kho   pana  samayena  bhikkhū  ekavassāpi  duvassāpi
saddhivihārikaṃ   upasampādenti   .   āyasmāpi   upaseno  vaṅgantaputto
ekavasso  saddhivihārikaṃ  upasampādesi  1-  .  so  vassaṃ vuttho duvasso
ekavassaṃ     saddhivihārikaṃ    ādāya    yena    bhagavā    tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi   .  āciṇṇaṃ
kho    panetaṃ    buddhānaṃ    bhagavantānaṃ    āgantukehi   bhikkhūhi   saddhiṃ
paṭisammodituṃ   .   athakho   bhagavā   āyasmantaṃ   upasenaṃ   vaṅgantaputtaṃ
etadavoca   kacci   bhikkhave   2-  khamanīyaṃ  kacci  yāpanīyaṃ  kaccittha  3-
appakilamathena    addhānaṃ    āgatāti    .   khamanīyaṃ   bhagavā   yāpanīyaṃ
bhagavā    appakilamathena    ca   mayaṃ   bhante   addhānaṃ   āgatāti  .
Jānantāpi    tathāgatā    pucchanti    jānantāpi   na   pucchanti   kālaṃ
viditvā    pucchanti    kālaṃ    viditvā    na    pucchanti    atthasañhitaṃ
tathāgatā    pucchanti    no    anatthasañhitaṃ   anatthasañhite   setughāto
tathāgatānaṃ   .   dvīhi   ākārehi  buddhā  bhagavanto  bhikkhū  paṭipucchanti
dhammaṃ   vā  desessāma  sāvakānaṃ  vā  sikkhāpadaṃ  paññāpessāmāti .
Athakho   bhagavā  āyasmantaṃ  upasenaṃ  vaṅgantaputtaṃ  etadavoca  kativassosi
tvaṃ    bhikkhūti   .   duvasso   ahaṃ   bhagavāti   .   ayaṃ   pana   bhikkhu
kativassoti   .   ekavasso   bhagavāti   .   kintāyaṃ  bhikkhu  hotīti .
Saddhivihāriko   me   bhagavāti   .   vigarahi   buddho  bhagavā  ananucchavikaṃ
moghapurisa    ananulomikaṃ    appaṭirūpaṃ    assāmaṇakaṃ    akappiyaṃ   akaraṇīyaṃ
@Footnote: 1 Ma. upasampādeti .    2 Ma. bhikkhu .  3 Ma. kicci tavaṃ ... āgatoti.
@4 Ma. Yu. casaddo natthi.
Kathaṃ    hi    nāma   tvaṃ   moghapurisa   aññehi   ovadiyo   anusāsiyo
aññaṃ   ovadituṃ   anusāsituṃ   maññissasi  atilahuṃ  kho  1-  tvaṃ  moghapurisa
bāhullāya   āvatto   yadidaṃ   gaṇabandhikaṃ   netaṃ  moghapurisa  appasannānaṃ
vā   pasādāya   pasannānaṃ   vā  bhiyyobhāvāya  2-  .pe.  vigarahitvā
dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   na   bhikkhave   ūnadasavassena
upasampādetabbo    yo    upasampādeyya    āpatti    dukkaṭassa  .
Anujānāmi    bhikkhave    dasavassena    vā    atirekadasavassena    vā
upasampādetunti.
     [91]  Tena  kho  pana  samayena  bhikkhū  dasavassamha  3- dasavassamhāti
bālā   abyattā   upasampādenti   .   dissanti   upajjhāyā   bālā
saddhivihārikā   paṇḍitā   dissanti   upajjhāyā   abyattā  saddhivihārikā
byattā      dissanti      upajjhāyā     appassutā     saddhivihārikā
bahussutā      dissanti      upajjhāyā     duppaññā     saddhivihārikā
paññavanto      .     aññataropi     aññatitthiyapubbo     upajjhāyena
sahadhammikaṃ    vuccamāno    upajjhāyassa    vādaṃ   āropetvā   taṃyeva
titthāyatanaṃ   saṅkami   .   ye   te   bhikkhū   appicchā   .pe.   te
ujjhāyanti   khīyanti   vipācenti   kathaṃ  hi  nāma  bhikkhū  dasavassamha  4-
dasavassamhāti      bālā     abyattā     upasampādenti     dissanti
upajjhāyā    bālā    saddhivihārikā    paṇḍitā   dissanti   upajjhāyā
@Footnote: 1 Sī. atilahuko .     2 Yu. bhiññobhāvāyāti .   3-4 Ma. Yu. dasavassamuhā. ito
@paraṃ īdisameva.
Abyattā    saddhivihārikā   byattā   dissanti   upajjhāyā   appassutā
saddhivihārikā      bahussutā      dissanti     upajjhāyā     duppaññā
saddhivihārikā   paññavantoti   .   athakho  te  bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ   .   saccaṃ   kira   bhikkhave  bhikkhū  dasavassamha  dasavassamhāti
bālā    abyattā    upasampādenti    dissanti    upajjhāyā   bālā
saddhivihārikā   paṇḍitā   dissanti   upajjhāyā   abyattā  saddhivihārikā
byattā      dissanti      upajjhāyā     appassutā     saddhivihārikā
bahussutā      dissanti      upajjhāyā     duppaññā     saddhivihārikā
paññavantoti   .   saccaṃ   bhagavāti   .   vigarahi   buddho   bhagavā  kathaṃ
hi    nāma    te    bhikkhave   moghapurisā   dasavassamha   dasavassamhāti
bālā    abyattā    upasampādessanti   dissanti   upajjhāyā   bālā
saddhivihārikā   paṇḍitā   dissanti   upajjhāyā   abyattā  saddhivihārikā
byattā      dissanti      upajjhāyā     appassutā     saddhivihārikā
bahussutā      dissanti      upajjhāyā     duppaññā     saddhivihārikā
paññavanto    netaṃ    bhikkhave   appasannānaṃ   vā   pasādāya   .pe.
Vigarahitvā   dhammiṃ   kathaṃ  katvā  bhikkhū  āmantesi  na  bhikkhave  bālena
abyattena     upasampādetabbo     yo     upasampādeyya    āpatti
dukkaṭassa    anujānāmi    bhikkhave    byattena    bhikkhunā    paṭibalena
dasavassena vā atirekadasavassena vā upasampādetunti.
     [92]  Tena  kho  pana  samayena  bhikkhū  upajjhāyesu  pakkamantesupi
Vibbhamantesupi   kālakatesupi  pakkhasaṅkantesupi  anācariyakā  anovadiyamānā
ananusāsiyamānā      dunnivatthā      duppārutā      anākappasampannā
piṇḍāya    caranti    .   manussānaṃ   1-   bhuñjamānānaṃ   uparibhojanepi
uttiṭṭhapattaṃ   upanāmenti   uparikhādanīyepi   ...  uparisāyanīyepi  ...
Uparipānīyepi    uttiṭṭhapattaṃ    upanāmenti   sāmaṃ   sūpampi   odanampi
viññāpetvā     bhuñjanti     bhattaggepi     uccāsaddā    mahāsaddā
viharanti   .   manussā   ujjhāyanti   khīyanti  vipācenti  kathaṃ  hi  nāma
samaṇā     sakyaputtiyā    dunnivatthā    duppārutā    anākappasampannā
piṇḍāya      carissanti     manussānaṃ     bhuñjamānānaṃ     uparibhojanepi
uttiṭṭhapattaṃ   upanāmessanti  uparikhādanīyepi  ...  uparisāyanīyepi  ...
Uparipānīyepi   uttiṭṭhapattaṃ   upanāmessanti   sāmaṃ   sūpampi   odanampi
viññāpetvā     bhuñjissanti    bhattaggepi    uccāsaddā    mahāsaddā
viharissanti    seyyathāpi   brāhmaṇā   brāhmaṇabhojaneti   .   assosuṃ
kho   bhikkhū   tesaṃ  manussānaṃ  ujjhāyantānaṃ  khīyantānaṃ  vipācentānaṃ .
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   bhikkhū  dunnivatthā  duppārutā  anākappasampannā  ...
Viharissantīti  .  athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ .pe.
Saccaṃ  kira  bhikkhave  bhikkhū  dunnivatthā  duppārutā  anākappasampannā ...
Viharantīti   .   saccaṃ   bhagavāti   .   vigarahi   buddho   bhagavā  .pe.
@Footnote: 1 ito pure Yu. Rā. tesaddo dissati.
Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi
     {92.1}   anujānāmi   bhikkhave   ācariyaṃ  .  ācariyo  bhikkhave
antevāsikamhi       puttacittaṃ       upaṭṭhāpessati      antevāsiko
ācariyamhi      pitucittaṃ     upaṭṭhāpessati     evante     aññamaññaṃ
sagāravā     sappatissā    sabhāgavuttikā    1-    viharantā    imasmiṃ
dhammavinaye    vuḍḍhiṃ   virūḷhiṃ   vepullaṃ   āpajjissanti   .   anujānāmi
bhikkhave   dasavassaṃ   2-   nissāya   vatthuṃ  dasavassena  nissayaṃ  dātuṃ .
Evañca   pana   bhikkhave   ācariyo  gahetabbo  .  ekaṃsaṃ  uttarāsaṅgaṃ
karitvā   pāde   vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ  paggahetvā
evamassa   vacanīyo   ācariyo   me  bhante  hohi  āyasmato  nissāya
vacchāmi   ācariyo   me   bhante   hohi  āyasmato  nissāya  vacchāmi
ācariyo   me  bhante  hohi  āyasmato  nissāya  vacchāmīti  .  sāhūti
vā    lahūti   vā   opāyikanti   vā   paṭirūpanti   vā   pāsādikena
samapādehīti     vā    kāyena    viññāpeti    vācāya    viññāpeti
kāyena   vācāya   viññāpeti   gahito   hoti   ācariyo  na  kāyena
viññāpeti   na   vācāya   viññāpeti  na  kāyena  vācāya  viññāpeti
na gahito hoti ācariyo.



             The Pali Tipitaka in Roman Character Volume 4 page 108-112. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=90&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=90&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=90&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=90&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=90              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=917              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=917              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :