ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [82]   Upajjhāyena   bhikkhave  saddhivihārikamhi  sammāvattitabbaṃ .
Tatrāyaṃ    sammāvattanā    .    upajjhāyena   bhikkhave   saddhivihāriko
saṅgahetabbo    anuggahetabbo    uddesena    paripucchāya   ovādena
anusāsaniyā  .  sace  upajjhāyassa  patto  hoti  saddhivihārikassa  patto
na   hoti   upajjhāyena   saddhivihārikassa   patto   dātabbo   ussukkaṃ
vā   kātabbaṃ   kinti   nu   kho  saddhivihārikassa  patto  uppajjiyethāti
sace   upajjhāyassa   cīvaraṃ   hoti   saddhivihārikassa   cīvaraṃ   na   hoti
upajjhāyena   saddhivihārikassa   cīvaraṃ   dātabbaṃ   ussukkaṃ   vā  kātabbaṃ
kinti   nu  kho  saddhivihārikassa  cīvaraṃ  uppajjiyethāti  sace  upajjhāyassa
parikkhāro   hoti   saddhivihārikassa   parikkhāro   na  hoti  upajjhāyena
saddhivihārikassa    parikkhāro    dātabbo    ussukkaṃ    vā    kātabbaṃ
kinti nu kho saddhivihārikassa parikkhāro uppajjiyethāti.
     {82.1}  Sace  saddhivihāriko  gilāno  hoti  kālasseva  uṭṭhāya
dantakaṭṭhaṃ     dātabbaṃ    mukhodakaṃ    dātabbaṃ    āsanaṃ    paññāpetabbaṃ
sace   yāgu   hoti   bhājanaṃ   dhovitvā   yāgu   upanāmetabbā  yāguṃ
pītassa   udakaṃ   datvā   bhājanaṃ   paṭiggahetvā   nīcaṃ   katvā   sādhukaṃ
aparighaṃsantena    dhovitvā    paṭisāmetabbaṃ    saddhivihārikamhi    vuṭṭhite
āsanaṃ   uddharitabbaṃ   sace   so   deso  uklāpo  hoti  so  deso
sammajjitabbo.
     {82.2}   Sace  saddhivihāriko  gāmaṃ  pavisitukāmo  hoti  nivāsanaṃ
dātabbaṃ    paṭinivāsanaṃ    paṭiggahetabbaṃ    kāyabandhanaṃ    dātabbaṃ   saguṇaṃ
katvā   saṅghāṭiyo   dātabbā   dhovitvā   patto   saudako  dātabbo
ettāvatā     nivattissatīti     āsanaṃ     paññāpetabbaṃ     pādodakaṃ
pādapīṭhaṃ     pādakathalikaṃ     upanikkhipitabbaṃ     paccuggantvā    pattacīvaraṃ
paṭiggahetabbaṃ    paṭinivāsanaṃ    dātabbaṃ    nivāsanaṃ    paṭiggahetabbaṃ  .
Sace   cīvaraṃ   sinnaṃ  hoti  muhuttaṃ  uṇhe  otāpetabbaṃ  na  ca  uṇhe
cīvaraṃ   nidahitabbaṃ   cīvaraṃ   saṃharitabbaṃ   cīvaraṃ  saṃharantena  caturaṅgulaṃ  kaṇṇaṃ
ussādetvā   cīvaraṃ   saṃharitabbaṃ  mā  majjhe  bhaṅgo  ahosīti  obhoge
kāyabandhanaṃ kātabbaṃ.
     {82.3}   Sace  piṇḍapāto  hoti  saddhivihāriko  ca  bhuñjitukāmo
hoti    udakaṃ    datvā    piṇḍapāto    upanāmetabbo   saddhivihāriko
pānīyena   pucchitabbo   bhuttāvissa   udakaṃ   datvā  pattaṃ  paṭiggahetvā
nīcaṃ   katvā   sādhukaṃ   aparighaṃsantena   dhovitvā  vodakaṃ  katvā  muhuttaṃ
uṇhe    otāpetabbo    na    ca    uṇhe    patto    nidahitabbo
Pattacīvaraṃ   nikkhipitabbaṃ   pattaṃ   nikkhipantena   ekena   hatthena   pattaṃ
gahetvā  ekena  hatthena  heṭṭhāmañcaṃ  vā  heṭṭhāpīṭhaṃ vā parāmasitvā
patto   nikkhipitabbo   na  ca  anantarahitāya  bhūmiyā  patto  nikkhipitabbo
cīvaraṃ   nikkhipantena  ekena  hatthena  cīvaraṃ  gahetvā  ekena  hatthena
cīvaravaṃsaṃ   vā  cīvararajjuṃ  vā  pamajjitvā  pārato  antaṃ  orato  bhogaṃ
katvā     cīvaraṃ     nikkhipitabbaṃ    saddhivihārikamhi    vuṭṭhite    āsanaṃ
uddharitabbaṃ      pādodakaṃ     pādapīṭhaṃ     pādakathalikaṃ     paṭisāmetabbaṃ
sace so deso uklāpo hoti so deso sammajjitabbo.
     {82.4}    Sace   saddhivihāriko   nahāyitukāmo   hoti   nahānaṃ
paṭiyādetabbaṃ    sace    sītena    attho   hoti   sītaṃ   paṭiyādetabbaṃ
sace uṇhena attho hoti uṇhaṃ paṭiyādetabbaṃ.
     {82.5}   Sace   saddhivihāriko   jantāgharaṃ   pavisitukāmo   hoti
cuṇṇaṃ    sannetabbaṃ    mattikā    temetabbā    jantāgharapīṭhaṃ   ādāya
gantvā    jantāgharapīṭhaṃ    datvā    cīvaraṃ    paṭiggahetvā    ekamantaṃ
nikkhipitabbaṃ    cuṇṇaṃ    dātabbaṃ    mattikā   dātabbā   sace   ussahati
jantāgharaṃ     pavisitabbaṃ     jantāgharaṃ    pavisantena    mattikāya    mukhaṃ
makkhetvā    purato    ca    pacchato   ca   paṭicchādetvā   jantāgharaṃ
pavisitabbaṃ   na   there   bhikkhū   anūpakhajja   nisīditabbaṃ   na  navā  bhikkhū
āsanena     paṭibāhetabbā    jantāghare    saddhivihārikassa    parikammaṃ
kātabbaṃ   jantāgharā   nikkhamantena   jantāgharapīṭhaṃ   ādāya   purato  ca
pacchato    ca    paṭicchādetvā    jantāgharā    nikkhamitabbaṃ    udakepi
Saddhivihārikassa    parikammaṃ    kātabbaṃ   nahātena   paṭhamataraṃ   uttaritvā
attano   gattaṃ   vodakaṃ   katvā   nivāsetvā  saddhivihārikassa  gattato
udakaṃ     pamajjitabbaṃ     nivāsanaṃ     dātabbaṃ     saṅghāṭi    dātabbā
jantāgharapīṭhaṃ    ādāya    paṭhamataraṃ   āgantvā   āsanaṃ   paññāpetabbaṃ
pādodakaṃ     pādapīṭhaṃ     pādakathalikaṃ     upanikkhipitabbaṃ    saddhivihāriko
pānīyena pucchitabbo.
     {82.6}  Yasmiṃ  vihāre  saddhivihāriko  viharati  sace  so vihāro
uklāpo   hoti  sace  ussahati  sodhetabbo  vihāraṃ  sodhentena  paṭhamaṃ
pattacīvaraṃ     nīharitvā     ekamantaṃ     nikkhipitabbaṃ    nisīdanapaccattharaṇaṃ
nīharitvā    ekamantaṃ   nikkhipitabbaṃ   bhisibimbohanaṃ   nīharitvā   ekamantaṃ
nikkhipitabbaṃ   mañco   nīcaṃ   katvā  sādhukaṃ  aparighaṃsantena  asaṅghaṭṭantena
kavāṭapiṭṭhaṃ   nīharitvā   ekamantaṃ  nikkhipitabbo  pīṭhaṃ  nīcaṃ  katvā  sādhukaṃ
aparighaṃsantena     asaṅghaṭṭantena    kavāṭapiṭṭhaṃ    nīharitvā    ekamantaṃ
nikkhipitabbaṃ     mañcapaṭipādakā     nīharitvā    ekamantaṃ    nikkhipitabbā
kheḷamallako     nīharitvā     ekamantaṃ    nikkhipitabbo    apassenaphalakaṃ
nīharitvā      ekamantaṃ     nikkhipitabbaṃ     bhummattharaṇaṃ     yathāpaññattaṃ
sallakkhetvā   nīharitvā  ekamantaṃ  nikkhipitabbaṃ  sace  vihāre  santānakaṃ
hoti   ullokā  paṭhamaṃ  ohāretabbaṃ  ālokasandhikaṇṇabhāgā  pamajjitabbā
sace   gerukaparikammakatā   bhitti   kaṇṇakitā   hoti   coḷakaṃ  temetvā
pīḷetvā  pamajjitabbā  sace  kāḷavaṇṇakatā  bhūmi  kaṇṇakitā  hoti  coḷakaṃ
Temetvā   pīḷetvā   pamajjitabbā   sace  akatā  hoti  bhūmi  udakena
paripphosetvā    sammajjitabbā    mā    vihāro    rajena    ūhaññīti
saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ
     {82.7}   bhummattharaṇaṃ   otāpetvā   sodhetvā   pappoṭetvā
atiharitvā       yathāpaññattaṃ       paññāpetabbaṃ       mañcapaṭipādakā
otāpetvā     pamajjitvā     atiharitvā    yathāṭhāne    ṭhapetabbā
mañco   otāpetvā   sodhetvā   pappoṭetvā   nīcaṃ  katvā  sādhukaṃ
aparighaṃsantena    asaṅghaṭṭantena    kavāṭapiṭṭhaṃ   atiharitvā   yathāpaññattaṃ
paññāpetabbo    pīṭhaṃ   otāpetvā   sodhetvā   pappoṭetvā   nīcaṃ
katvā   sādhukaṃ   aparighaṃsantena   asaṅghaṭṭantena   kavāṭapiṭṭhaṃ  atiharitvā
yathāpaññattaṃ    paññāpetabbaṃ    bhisibimbohanaṃ   otāpetvā   sodhetvā
pappoṭetvā        atiharitvā       yathāpaññattaṃ       paññāpetabbaṃ
nisīdanapaccattharaṇaṃ   otāpetvā   sodhetvā   pappoṭetvā   atiharitvā
yathāpaññattaṃ       paññāpetabbaṃ       kheḷamallako       otāpetvā
pamajjitvā     atiharitvā     yathāṭhāne    ṭhapetabbo    apassenaphalakaṃ
otāpetvā     pamajjitvā     atiharitvā     yathāṭhāne    ṭhapetabbaṃ
pattacīvaraṃ   nikkhipitabbaṃ   pattaṃ   nikkhipantena   ekena   hatthena   pattaṃ
gahetvā    ekena    hatthena   heṭṭhāmañcaṃ   vā   heṭṭhāpīṭhaṃ   vā
parāmasitvā    patto    nikkhipitabbo   na   ca   anantarahitāya   bhūmiyā
patto    nikkhipitabbo   cīvaraṃ   nikkhipantena   ekena   hatthena   cīvaraṃ
gahetvā   ekena   hatthena   cīvaravaṃsaṃ  vā  cīvararajjuṃ  vā  pamajjitvā
Pārato   antaṃ   orato   bhogaṃ   katvā   cīvaraṃ  nikkhipitabbaṃ  .  sace
puratthimā sarajā vāyanti puratthimā vātapānā thaketabbā
     {82.8}  sace  pacchimā  sarajā  vātā vāyanti pacchimā vātapānā
thaketabbā   sace  uttarā  sarajā  vātā  vāyanti  uttarā  vātapānā
thaketabbā   sace  dakkhiṇā  sarajā  vātā  vāyanti  dakkhiṇā  vātapānā
thaketabbā   sace   sītakālo  hoti  divā  vātapānā  vivaritabbā  rattiṃ
thaketabbā   sace  uṇhakālo  hoti  divā  vātapānā  thaketabbā  rattiṃ
vivaritabbā.
     {82.9}   Sace   pariveṇaṃ   uklāpaṃ  hoti  pariveṇaṃ  sammajjitabbaṃ
sace    koṭṭhako   uklāpo   hoti   koṭṭhako   sammajjitabbo   sace
upaṭṭhānasālā     uklāpā    hoti    upaṭṭhānasālā    sammajjitabbā
sace    aggisālā    uklāpā    hoti    aggisālā    sammajjitabbā
sace    vaccakuṭī    uklāpā    hoti   vaccakuṭī   sammajjitabbā   sace
pānīyaṃ    na   hoti   pānīyaṃ   upaṭṭhāpetabbaṃ   sace   paribhojanīyaṃ   na
hoti    paribhojanīyaṃ    upaṭṭhāpetabbaṃ    sace    ācamanakumbhiyā   udakaṃ
na hoti ācamanakumbhiyā udakaṃ āsiñcitabbaṃ.
     {82.10}    Sace   saddhivihārikassa   anabhirati   uppannā   hoti
upajjhāyena     vūpakāsetabbo    1-    vūpakāsāpetabbo    dhammakathā
vāssa    kātabbā   sace   saddhivihārikassa   kukkuccaṃ   uppannaṃ   hoti
upajjhāyena     vinodetabbaṃ      vinodāpetabbaṃ    dhammakathā    vāssa
kātabbā     sace     saddhivihārikassa     diṭṭhigataṃ    uppannaṃ    hoti
upajjhāyena     vivecetabbaṃ     vivecāpetabbaṃ     dhammakathā    vāssa
@Footnote: 1 Yu. vūpakāsetabbā vūpakāsāpetabbā.
Kātabbā    .    sace   saddhivihāriko   garudhammaṃ   ajjhāpanno   hoti
parivāsāraho    upajjhāyena    ussukkaṃ    kātabbaṃ    kinti   nu   kho
saṅgho    saddhivihārikassa    parivāsaṃ   dadeyyāti   sace   saddhivihāriko
mūlāya    paṭikassanāraho    hoti    upajjhāyena    ussukkaṃ    kātabbaṃ
kinti   nu   kho   saṅgho   saddhivihārikaṃ   mūlāya   paṭikasseyyāti  sace
saddhivihāriko    mānattāraho   hoti   upajjhāyena   ussukkaṃ   kātabbaṃ
kinti   nu   kho   saṅgho   saddhivihārikassa   mānattaṃ   dadeyyāti  sace
saddhivihāriko    abbhānāraho   hoti   upajjhāyena   ussukkaṃ   kātabbaṃ
kinti   nu   kho   saṅgho   saddhivihārikaṃ   abbheyyāti  .  sace  saṅgho
saddhivihārikassa   kammaṃ   kattukāmo   hoti   tajjanīyaṃ   vā  niyassaṃ  vā
pabbājanīyaṃ    vā    paṭisāraṇīyaṃ   vā   ukkhepanīyaṃ   vā   upajjhāyena
ussukkaṃ    kātabbaṃ   kinti   nu   kho   saṅgho   saddhivihārikassa   kammaṃ
na    kareyya    lahukāya    vā   pariṇāmeyyāti   kataṃ   vā   panassa
hoti   saṅghena   kammaṃ   tajjanīyaṃ   vā   niyassaṃ   vā  pabbājanīyaṃ  vā
paṭisāraṇīyaṃ    vā   ukkhepanīyaṃ   vā   upajjhāyena   ussukkaṃ   kātabbaṃ
kinti    nu    kho    saddhivihāriko   sammāvatteyya   lomaṃ   pāteyya
netthāraṃ vatteyya saṅgho taṃ kammaṃ paṭippassambheyyāti.
     {82.11}  Sace  saddhivihārikassa  cīvaraṃ  dhovitabbaṃ hoti upajjhāyena
ācikkhitabbaṃ  evaṃ  dhoveyyāsīti  ussukkaṃ  vā   kātabbaṃ  kinti  nu  kho
saddhivihārikassa    cīvaraṃ    dhoviyethāti    sace   saddhivihārikassa   cīvaraṃ
Kātabbaṃ    hoti    upajjhāyena    ācikkhitabbaṃ    evaṃ    kareyyāsīti
ussukkaṃ    vā    kātabbaṃ    kinti   nu   kho   saddhivihārikassa   cīvaraṃ
kariyethāti   sace   saddhivihārikassa   rajanaṃ   pacitabbaṃ  hoti  upajjhāyena
ācikkhitabbaṃ    evaṃ    paceyyāsīti    ussukkaṃ   vā   kātabbaṃ   kinti
nukho    saddhivihārikassa    rajanaṃ    paciyethāti    sace   saddhivihārikassa
cīvaraṃ  rajetabbaṃ  1-  hoti  upajjhāyena  ācikkhitabbaṃ  evaṃ  rajeyyāsīti
ussukkaṃ    vā    kātabbaṃ    kinti   nu   kho   saddhivihārikassa   cīvaraṃ
rajiyethāti    cīvaraṃ    rajentena    sādhukaṃ   samparivattakaṃ   samparivattakaṃ
rajetabbaṃ   na  ca  acchinne  theve  pakkamitabbaṃ  .  sace  saddhivihāriko
gilāno hoti yāvajīvaṃ upaṭṭhātabbo vuṭṭhānassa āgametabbanti.
                  Saddhivihārikavattaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 4 page 91-98. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=82&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=82&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=82&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=82&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=82              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=853              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=853              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :