ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [45]   Athakho  uruvelakassapo  jaṭilo  tassā  rattiyā  accayena
yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavato  kālaṃ  ārocesi
kālo    mahāsamaṇa    niṭṭhitaṃ    bhattanti    .    gaccha   tvaṃ   kassapa
āyāmahanti   .  uruvelakassapaṃ  jaṭilaṃ  uyyojetvā  yāya  jambuyā  1-
jambudīpo    paññāyati    tato   phalaṃ   gahetvā   paṭhamataraṃ   āgantvā
agyāgāre   nisīdi   .   addasā  kho  uruvelakassapo  jaṭilo  bhagavantaṃ
agyāgāre    nisinnaṃ   disvāna   bhagavantaṃ   etadavoca   katamena   tvaṃ
mahāsamaṇa    maggena    āgato    ahaṃ    tayā    paṭhamataraṃ   pakkanto
so   tvaṃ   paṭhamataraṃ   āgantvā   agyāgāre   nisinnoti   .  idhāhaṃ
kassapa    taṃ    uyyojetvā    yāya   jambuyā   jambudīpo   paññāyati
tato    phalaṃ   gahetvā   paṭhamataraṃ   āgantvā   agyāgāre   nisinno
idaṃ    kho   kassapa   jambuphalaṃ   vaṇṇasampannaṃ   gandhasampannaṃ   rasasampannaṃ
sace   ākaṅkhasi   paribhuñjāti   .   alaṃ   mahāsamaṇa   tvaṃyevetaṃ   2-
@Footnote: 1 Yu. jambuyāyaṃ. ito paraṃ īdisameva .   2 Ma. tvaṃyeva taṃ.
Āharasi   tvaṃyevetaṃ   paribhuñjāti   1-   .   athakho   uruvelakassapassa
jaṭilassa    etadahosi    mahiddhiko    kho    mahāsamaṇo    mahānubhāvo
yatra   hi   nāma   maṃ  paṭhamataraṃ  uyyojetvā  yāya  jambuyā  jambudīpo
paññāyati   tato   phalaṃ   gahetvā   paṭhamataraṃ   āgantvā   agyāgāre
nisīdissati na tveva ca kho arahā yathā ahanti.
     {45.1}  Athakho  bhagavā  uruvelakassapassa  jaṭilassa  bhattaṃ bhuñjitvā
tasmiṃyeva   vanasaṇḍe   vihāsi  .  athakho  uruvelakassapo  jaṭilo  tassā
rattiyā   accayena   yena   bhagavā  tenupasaṅkami  upasaṅkamitvā  bhagavato
kālaṃ    ārocesi   kālo   mahāsamaṇa   niṭṭhitaṃ   bhattanti   .   gaccha
tvaṃ    kassapa    āyāmahanti    uruvelakassapaṃ    jaṭilaṃ    uyyojetvā
yāya    jambuyā    jambudīpo    paññāyati    tassā   avidūre   ambo
.pe.   tassā   avidūre   āmalakī   .pe.   tassā   avidūre  harītakī
.pe.    tāvatiṃsaṃ    gantvā    pāricchattakapupphaṃ    gahetvā   paṭhamataraṃ
āgantvā agyāgāre nisīdi.
     {45.2}  Addasā  kho  uruvelakassapo  jaṭilo bhagavantaṃ agyāgāre
nisinnaṃ   disvāna   bhagavantaṃ  etadavoca  katamena  tvaṃ  mahāsamaṇa  maggena
āgato   ahaṃ   tayā  paṭhamataraṃ  pakkanto  so  tvaṃ  paṭhamataraṃ  āgantvā
agyāgāre   nisinnoti   .   idhāhaṃ  kassapa  taṃ  uyyojetvā  tāvatiṃsaṃ
gantvā   pāricchattakapupphaṃ   gahetvā   paṭhamataraṃ  āgantvā  agyāgāre
nisinno idaṃ kho kassapa
@Footnote: 1 Yu. paribhuñjāhīti.
Pāricchattakapupphaṃ    vaṇṇasampannaṃ    gandhasampannanti    1-    .   athakho
uruvelakassapassa    jaṭilassa    etadahosi   mahiddhiko   kho   mahāsamaṇo
mahānubhāvo   yatra   hi   nāma   maṃ   paṭhamataraṃ   uyyojetvā  tāvatiṃsaṃ
gantvā   pāricchattakapupphaṃ   gahetvā   paṭhamataraṃ  āgantvā  agyāgāre
nisīdissati na tveva ca kho arahā yathā ahanti.
     [46]  Tena  kho  pana  samayena  te  jaṭilā  aggī  paricaritukāmā
na   sakkonti   kaṭṭhāni  phāletuṃ  .  athakho  tesaṃ  jaṭilānaṃ  etadahosi
nissaṃsayaṃ   kho   mahāsamaṇassa   iddhānubhāvo   yathā   mayaṃ   na  sakkoma
kaṭṭhāni   phāletunti  .  athakho  bhagavā  uruvelakassapaṃ  jaṭilaṃ  etadavoca
phāliyantu   kassapa   kaṭṭhānīti   .   phāliyantu  mahāsamaṇāti  .  sakideva
pañca    kaṭṭhasatāni   phāliyiṃsu   .   athakho   uruvelakassapassa   jaṭilassa
etadahosi    mahiddhiko    kho    mahāsamaṇo   mahānubhāvo   yatra   hi
nāma   kaṭṭhānipi   phāliyissanti   na   tveva   ca   kho   arahā  yathā
ahanti.
     [47]  Tena  kho  pana  samayena  te  jaṭilā  aggī  paricaritukāmā
na  sakkonti  aggī  ujjaletuṃ  2-  .  athakho  tesaṃ  jaṭilānaṃ etadahosi
nissaṃsayaṃ   kho   mahāsamaṇassa   iddhānubhāvo   yathā   mayaṃ   na  sakkoma
@Footnote: 1 Yu. idaṃ kho kassapa pāricchattakapupphaṃ vaṇṇasampannaṃ gandhasampannaṃ sace ākaṅkhasi
@gaṇhāti. alaṃ mahāsamaṇa tvaṃyevetaṃ āharasi tvaṃyevetaṃ gaṇhātīti dissati.
@2 Sī. jāletuṃ.
Aggī  ujjaletunti  1-  .  athakho  bhagavā  uruvelakassapaṃ jaṭilaṃ etadavoca
ujjaliyantu   kassapa   aggīti   .   ujjaliyantu  mahāsamaṇāti  .  sakideva
pañca   aggisatāni   ujjaliṃsu   2-  .  athakho  uruvelakassapassa  jaṭilassa
etadahosi    mahiddhiko    kho    mahāsamaṇo   mahānubhāvo   yatra   hi
nāma aggīpi ujjaliyissanti na tveva ca kho arahā yathā ahanti.
     [48]  Tena  kho  pana  samayena  te  jaṭilā  aggī  paricaritvā na
sakkonti   aggī   vijjhāpetuṃ   .   athakho   tesaṃ  jaṭilānaṃ  etadahosi
nissaṃsayaṃ   kho   mahāsamaṇassa   iddhānubhāvo   yathā   mayaṃ   na  sakkoma
aggī   vijjhāpetunti  .  athakho  bhagavā  uruvelakassapaṃ  jaṭilaṃ  etadavoca
vijjhāyantu   kassapa   aggīti   .   vijjhāyantu  mahāsamaṇāti  .  sakideva
pañca   aggisatāni   vijjhāyiṃsu   .   athakho   uruvelakassapassa   jaṭilassa
etadahosi    mahiddhiko    kho    mahāsamaṇo   mahānubhāvo   yatra   hi
nāma   aggīpi   vijjhāyissanti   na   tveva   ca   kho   arahā   yathā
ahanti.
     [49]  Tena  kho  pana  samayena  te  jaṭilā  sītāsu  hemantikāsu
rattīsu  antaraṭṭhakāsu  himapātasamaye  najjā  nerañjarāyaṃ  nimujjantipi  3-
ummujjantipi     ummujjanimujjampi     karonti    .    athakho    bhagavā
pañcamattāni     mandāmukhisatāni     abhinimmini    yattha    te    jaṭilā
uttaritvā   visibbesuṃ   .   athakho  tesaṃ  jaṭilānaṃ  etadahosi  nissaṃsayaṃ
@Footnote: 1 Sī. jāletunti .   2 Ma. ujjaliyiṃsu .    3 Ma. ummujjantipi nimujjantipi
@ummujjananimujjanaṃpi.
Kho    mahāsamaṇassa    iddhānubhāvo    yathāyimā    1-    mandāmukhiyo
nimmitāti     .    athakho    uruvelakassapassa    jaṭilassa    etadahosi
mahiddhiko   kho   mahāsamaṇo   mahānubhāvo   yatra   hi   nāma  tāvabahū
mandāmukhiyopi 2- abhinimminissati na tveva ca kho arahā yathā ahanti.
     [50]   Tena   kho   pana   samayena   mahāakālamegho   pāvassi
mahāudakavāhako   sañjāyi   .   yasmiṃ   padese   bhagavā   viharati  so
padeso   udakena  otthato  3-  hoti  .  athakho  bhagavato  etadahosi
yannūnāhaṃ    samantā   udakaṃ   ussādetvā   4-   majjhe   reṇuhatāya
bhūmiyā   caṅkameyyanti   .  athakho  bhagavā  samantā  udakaṃ  ussādetvā
majjhe   reṇuhatāya   bhūmiyā   caṅkami  .  athakho  uruvelakassapo  jaṭilo
mā   heva   kho   mahāsamaṇo   udakena   vuḷho  ahosīti  .  nāvāya
sambahulehi   jaṭilehi   saddhiṃ   yasmiṃ  padese  bhagavā  viharati  taṃ  padesaṃ
agamāsi.
     {50.1}   Addasā  kho  uruvelakassapo  jaṭilo  bhagavantaṃ  samantā
udakaṃ   ussādetvā   majjhe   reṇuhatāya   bhūmiyā   caṅkamantaṃ  disvāna
bhagavantaṃ   etadavoca  idha  nu  tvaṃ  mahāsamaṇāti  .  āma  ahamasmi  5-
kassapāti   bhagavā   vehāsaṃ   abbhuggantvā   nāvāya   paccuṭṭhāsi  .
Athakho    uruvelakassapassa    jaṭilassa    etadahosi    mahiddhiko    kho
mahāsamaṇo   mahānubhāvo   yatra   hi   nāma  udakaṃpi  nappavāhissati  6-
@Footnote: 1 Ma. yathayimā. Yu. yathāhimā .     2 Yu. mahāmandāmukhiyo.
@3 Ma. na otthaṭo. Yu. anuotthaṭo. 4 Ma. Yu. ussāretvā.
@5 Sī. Ma. Yu. ayamahamasmi .  6 Sī. nappasahissati. Yu. na pavahisusati.
Na tveva ca kho arahā yathā ahanti.



             The Pali Tipitaka in Roman Character Volume 4 page 55-60. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=45&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=45&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=45&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=45&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=45              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=552              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=552              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :