ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [29]   Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
āyasmatā    yasena    pacchāsamaṇena    yena    seṭṭhissa    gahapatissa
nivesanaṃ   tenupasaṅkami   upasaṅkamitvā   paññatte   āsane   nisīdi  .
Athakho    āyasmato   yasassa   mātā   ca   purāṇadutiyikā   ca   yena
bhagavā     tenupasaṅkamiṃsu     upasaṅkamitvā     bhagavantaṃ    abhivādetvā
ekamantaṃ   nisīdiṃsu   .   tāsaṃ   bhagavā   anupubbikathaṃ   kathesi  seyyathīdaṃ
dānakathaṃ    sīlakathaṃ    saggakathaṃ   kāmānaṃ   ādīnavaṃ   okāraṃ   saṅkilesaṃ
nekkhamme ānisaṃsaṃ pakāsesi.
     {29.1}   Yadā   tā   bhagavā   aññāsi   kallacittā  muducittā
vinīvaraṇacittā     udaggacittā    pasannacittā    atha    yā    buddhānaṃ
sāmukkaṃsikā   dhammadesanā  taṃ  pakāsesi  dukkhaṃ  samudayaṃ  nirodhaṃ  maggaṃ .
Seyyathāpi    nāma    suddhaṃ    vatthaṃ    apagatakāḷakaṃ   sammadeva   rajanaṃ
paṭiggaṇheyya   evameva   tāsaṃ  tasmiṃyevāsane  virajaṃ  vītamalaṃ  dhammacakkhuṃ
udapādi    yaṅkiñci    samudayadhammaṃ    sabbantaṃ   nirodhadhammanti   .   tā
diṭṭhadhammā    pattadhammā   viditadhammā   pariyogāḷhadhammā   tiṇṇavicikicchā
vigatakathaṃkathā     vesārajjappattā     aparappaccayā    satthu    sāsane
bhagavantaṃ   etadavocuṃ   abhikkantaṃ   bhante   abhikkantaṃ  bhante  seyyathāpi
bhante    nikkujjitaṃ    vā    ukkujjeyya   paṭicchannaṃ   vā   vivareyya
mūḷhassa    vā   maggaṃ   ācikkheyya   andhakāre   vā   telappajjotaṃ
dhāreyya     cakkhumanto    rūpāni    dakkhantīti    evamevaṃ    bhagavatā
anekapariyāyena     dhammo     pakāsito     etā     mayaṃ    bhante
Bhagavantaṃ     saraṇaṃ    gacchāma    dhammañca    bhikkhusaṅghañca    upāsikāyo
no   bhagavā   dhāretu   ajjatagge   pāṇupetā  saraṇaṃ  gatāti  .  tā
ca   loke   paṭhamaṃ  upāsikā  ahesuṃ  tevācikā  .  athakho  āyasmato
yasassa    mātā    ca    pitā    ca   purāṇadutiyikā   ca   bhagavantañca
āyasmantañca    yasaṃ    paṇītena    khādanīyena    bhojanīyena    sahatthā
santappetvā    sampavāretvā    bhagavantaṃ    bhuttāviṃ    onītapattapāṇiṃ
ekamantaṃ   nisīdiṃsu   .   athakho   bhagavā   āyasmato  yasassa  mātarañca
pitarañca      purāṇadutiyikañca      dhammiyā     kathāya     sandassetvā
samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.
     [30]   Assosuṃ   kho  āyasmato  yasassa  cattāro  gihisahāyakā
bārāṇasiyaṃ   seṭṭhānuseṭṭhīnaṃ   kulānaṃ   puttā   vimalo   subāhu  puṇṇaji
gavampati   yaso   kira   kulaputto   kesamassuṃ   ohāretvā  kāsāyāni
vatthāni   acchādetvā   agārasmā   anagāriyaṃ  pabbajitoti  .  sutvāna
nesaṃ  etadahosi  na  hi nūna 1- so orako dhammavinayo na sā orakā 2-
pabbajjā   yattha   yaso   kulaputto  kesamassuṃ  ohāretvā  kāsāyāni
vatthāni  acchādetvā  agārasmā  anagāriyaṃ  pabbajitoti  .  te  [3]-
yenāyasmā    yaso    tenupasaṅkamiṃsu   upasaṅkamitvā   āyasmantaṃ   yasaṃ
abhivādetvā  ekamantaṃ  aṭṭhaṃsu  .  athakho  āyasmā  yaso te cattāro
gihisahāyake       ādāya       yena       bhagavā      tenupasaṅkami
@Footnote: 1 Sī. nahanūna .    2 Sī. orikā .    3 Yu. cattāro janā.
Upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho  āyasmā  yaso  etadavoca  ime  me  bhante  cattāro
gihisahāyakā    bārāṇasiyaṃ    seṭṭhānuseṭṭhīnaṃ   kulānaṃ   puttā   vimalo
subāhu puṇṇaji gavampati ime [1]- bhagavā ovadatu anusāsatūti.
     {30.1}   Tesaṃ   bhagavā   anupubbikathaṃ  kathesi  seyyathīdaṃ  dānakathaṃ
sīlakathaṃ   saggakathaṃ   kāmānaṃ   ādīnavaṃ   okāraṃ   saṅkilesaṃ   nekkhamme
ānisaṃsaṃ    pakāsesi   .   yadā   te   bhagavā   aññāsi   kallacitte
muducitte    vinīvaraṇacitte    udaggacitte    pasannacitte    atha    yā
buddhānaṃ    sāmukkaṃsikā    dhammadesanā   taṃ   pakāsesi   dukkhaṃ   samudayaṃ
nirodhaṃ    maggaṃ    .   seyyathāpi   nāma   suddhaṃ   vatthaṃ   apagatakāḷakaṃ
sammadeva   rajanaṃ   paṭiggaṇheyya   evameva  tesaṃ  tasmiṃyevāsane  virajaṃ
vītamalaṃ  dhammacakkhuṃ  udapādi  yaṅkiñci  samudayadhammaṃ  sabbantaṃ  nirodhadhammanti.
Te     diṭṭhadhammā     pattadhammā     viditadhammā     pariyogāḷhadhammā
tiṇṇavicikicchā      vigatakathaṃkathā      vesārajjappattā     aparappaccayā
satthu   sāsane   bhagavantaṃ   etadavocuṃ  labheyyāma  mayaṃ  bhante  bhagavato
santike    pabbajjaṃ    labheyyāma   upasampadanti   .   etha   bhikkhavoti
bhagavā   avoca   svākkhāto  dhammo  caratha  brahmacariyaṃ  sammā  dukkhassa
antakiriyāyāti   .  sā  va  tesaṃ  āyasmantānaṃ  upasampadā  ahosi .
Athakho   bhagavā   te  bhikkhū  dhammiyā  kathāya  ovadi  anusāsi  .  tesaṃ
bhagavatā   dhammiyā   kathāya   ovadiyamānānaṃ  anusāsiyamānānaṃ  anupādāya
@Footnote: 1 Yu. cattāro.
Āsavehi cittāni vimucciṃsu.
     Tena kho pana samayena ekādasa loke arahanto honti.
               Catuggihisahāyakappabbajjā niṭṭhitā.
     [31]  Assosuṃ  kho  āyasmato  yasassa  paññāsamattā gihisahāyakā
jānapadā    pubbānupubbakānaṃ   kulānaṃ   puttā   yaso   kira   kulaputto
kesamassuṃ   ohāretvā   kāsāyāni  vatthāni  acchādetvā  agārasmā
anagāriyaṃ  pabbajitoti  .  sutvāna  nesaṃ  etadahosi na hi nūna so orako
dhammavinayo  na  sā  orakā  pabbajjā  yattha  yaso  kulaputto  kesamassuṃ
ohāretvā   kāsāyāni   vatthāni  acchādetvā  agārasmā  anagāriyaṃ
pabbajitoti   .   te   yenāyasmā   yaso  tenupasaṅkamiṃsu  upasaṅkamitvā
āyasmantaṃ yasaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.
     {31.1}  Athakho  āyasmā  yaso  te  paññāsamatte  gihisahāyake
ādāya     yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho   āyasmā
yaso    bhagavantaṃ    etadavoca    ime    me   bhante   paññāsamattā
gihisahāyakā    jānapadā    pubbānupubbakānaṃ    kulānaṃ    puttā   ime
bhagavā   ovadatu   anusāsatūti   .   tesaṃ   bhagavā   anupubbikathaṃ  kathesi
seyyathīdaṃ  dānakathaṃ  sīlakathaṃ  saggakathaṃ  kāmānaṃ  ādīnavaṃ  okāraṃ  saṅkilesaṃ
nekkhamme  ānisaṃsaṃ  pakāsesi  .  yadā  te  bhagavā  aññāsi kallacitte
muducitte   vinīvaraṇacitte   udaggacitte   pasannacitte  atha  yā  buddhānaṃ
Sāmukkaṃsikā    dhammadesanā    taṃ    pakāsesi   dukkhaṃ   samudayaṃ   nirodhaṃ
maggaṃ   .   seyyathāpi   nāma   suddhaṃ   vatthaṃ   apagatakāḷakaṃ   sammadeva
rajanaṃ   paṭiggaṇheyya   evameva   tesaṃ   tasmiṃyevāsane   virajaṃ  vītamalaṃ
dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti.
     {31.2}  Te  diṭṭhadhammā  pattadhammā  viditadhammā pariyogāḷhadhammā
tiṇṇavicikicchā    vigatakathaṃkathā    vesārajjappattā   aparappaccayā   satthu
sāsane   bhagavantaṃ  etadavocuṃ  labheyyāma  mayaṃ  bhante  bhagavato  santike
pabbajjaṃ   labheyyāma   upasampadanti   .  etha  bhikkhavoti  bhagavā  avoca
svākkhāto  dhammo  caratha  brahmacariyaṃ  sammā  dukkhassa  antakiriyāyāti.
Sā  va  tesaṃ  āyasmantānaṃ  upasampadā  ahosi  .  athakho  bhagavā  te
bhikkhū  dhammiyā  kathāya  ovadi  anusāsi  .  tesaṃ  bhagavatā dhammiyā kathāya
ovadiyamānānaṃ    anusāsiyamānānaṃ    anupādāya    āsavehi    cittāni
vimucciṃsu.
     Tena kho pana samayena ekasaṭṭhī loke arahanto honti.



             The Pali Tipitaka in Roman Character Volume 4 page 35-39. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=29&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=29&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=29&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=29&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=29              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=396              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=396              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :