ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [28]   Athakho   yasassa   kulaputtassa  pituno  dhamme  desiyamāne
yathādiṭṭhaṃ    yathāviditaṃ    bhūmiṃ   paccavekkhantassa   anupādāya   āsavehi
cittaṃ   vimucci   .  athakho  bhagavato  etadahosi  yasassa  kho  kulaputtassa
pituno   dhamme   desiyamāne  yathādiṭṭhaṃ  yathāviditaṃ  bhūmiṃ  paccavekkhantassa
anupādāya   āsavehi   cittaṃ   vimuttaṃ   abhabbo   kho  yaso  kulaputto
hīnāyāvattitvā   kāme   paribhuñjituṃ   seyyathāpi   pubbe  āgārikabhūto
yannūnāhaṃ   taṃ   iddhābhisaṅkhāraṃ   paṭippassambheyyanti   .  athakho  bhagavā
taṃ   iddhābhisaṅkhāraṃ   paṭippassambhesi   .   addasā  kho  seṭṭhī  gahapati
yasaṃ   kulaputtaṃ   nisinnaṃ   disvāna   yasaṃ   kulaputtaṃ   etadavoca   mātā
te tāta yasa paridevi sokasamāpannā 1- dehi mātuyā 2- jīvitanti.
     {28.1}  Athakho  yaso  kulaputto  bhagavantaṃ  ullokesi  .  athakho
bhagavā   seṭṭhiṃ   gahapatiṃ   etadavoca   taṃ   kiṃ   maññasi  gahapati  yasassa
kulaputtassa  sekhena  ñāṇena  sekhena  dassanena  dhammo diṭṭho seyyathāpi
tayā   tassa   yathādiṭṭhaṃ   yathāviditaṃ   bhūmiṃ   paccavekkhantassa  anupādāya
āsavehi   cittaṃ  vimuttaṃ  bhabbo  nu  kho  yaso  gahapati  hīnāyāvattitvā
kāme   paribhuñjituṃ   seyyathāpi   pubbe  āgārikabhūtoti  .   no  hetaṃ
bhanteti   .  yasassa  kho  gahapati  kulaputtassa  sekhena  ñāṇena  sekhena
@Footnote: 1 Sī. Ma. Yu. paridevasokasampannā. Rā. paridevi sokasamuppannā .   2 Yu. mātu.

--------------------------------------------------------------------------------------------- page34.

Dassanena dhammo diṭṭho [1]- seyyathāpi tayā tassa yathādiṭṭhaṃ yathāviditaṃ bhūmiṃ paccavekkhantassa anupādāya āsavehi cittaṃ vimuttaṃ abhabbo kho gahapati yaso kulaputto hīnāyāvattitvā kāme paribhuñjituṃ seyyathāpi pubbe āgārikabhūtoti . lābhā bhante yasassa kulaputtassa suladdhaṃ bhante yasassa kulaputtassa yathā yasassa kulaputtassa anupādāya āsavehi cittaṃ vimuttaṃ adhivāsetu me bhante bhagavā ajjatanāya bhattaṃ yasena kulaputtena pacchāsamaṇenāti. Adhivāsesi bhagavā tuṇhībhāvena. {28.2} Athakho seṭṭhī gahapati bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . Athakho yaso kulaputto acirappakkante seṭṭhimhi gahapatimhi bhagavantaṃ etadavoca labheyyāhaṃ bhante bhagavato santike pabbajjaṃ labheyyaṃ upasampadanti . ehi bhikkhūti bhagavā avoca svākkhāto dhammo cara brahmacariyanti 2- . sā va tassa āyasmato upasampadā ahosi. Tena kho pana samayena satta loke arahanto honti. Yasassa pabbajjā 3- niṭṭhitā. @Footnote: 1 Ma. vidito . 2 imasmiṃ ṭhāne katthaci sammā dukkhassa antakiriyāyāti @pakkhittaṃ. tampana yasmā tenāyasmatā dukkhassanto kato ahosi natthi tassa @uttariṃ karaṇīyaṃ tasmā atirekanti daṭṭhabbaṃ . 3 Yu. yasapabbajjā.


             The Pali Tipitaka in Roman Character Volume 4 page 33-34. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=28&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=28&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=28&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=28&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=28              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=396              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=396              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :