ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [251]   Tena  kho  pana  samayena  sambahulā  sandiṭṭhā  sambhattā
bhikkhū   kosalesu   janapadesu   aññatarasmiṃ  āvāse  vassaṃ  upagacchiṃsu .
Tesaṃ    samaggānaṃ    sammodamānānaṃ   avivadamānānaṃ   viharataṃ   aññataro
phāsuvihāro   adhigato   hoti   .   athakho   tesaṃ   bhikkhūnaṃ  etadahosi
amhākaṃ    kho    samaggānaṃ    sammodamānānaṃ    avivadamānānaṃ   viharataṃ
aññataro   phāsuvihāro   adhigato   sace   mayaṃ   idāni   pavāressāma
Siyāpi   bhikkhū   pavāretvā   cārikaṃ   pakkameyyuṃ   evaṃ  mayaṃ  imamhā
phāsuvihārā    paribāhirā    bhavissāma    kathaṃ    nu    kho    amhehi
paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ.
     {251.1}   Idha   pana   bhikkhave   sambahulā  sandiṭṭhā  sambhattā
bhikkhū   aññatarasmiṃ   āvāse   vassaṃ   upagacchanti   .  tesaṃ  samaggānaṃ
sammodamānānaṃ     avivadamānānaṃ     viharataṃ    aññataro    phāsuvihāro
adhigato  hoti  .  tatra  ce  bhikkhūnaṃ  evaṃ  hoti  amhākaṃ kho samaggānaṃ
sammodamānānaṃ     avivadamānānaṃ     viharataṃ    aññataro    phāsuvihāro
adhigato   sace   mayaṃ   idāni  pavāressāma  siyāpi  bhikkhū  pavāretvā
cārikaṃ    pakkameyyuṃ   evaṃ   mayaṃ   imamhā   phāsuvihārā   paribāhirā
bhavissāmāti   .   anujānāmi   bhikkhave   tehi   bhikkhūhi  pavāraṇāsaṅgahaṃ
kātuṃ   .   evañca   pana   bhikkhave  kātabbo  .  sabbeheva  ekajjhaṃ
sannipatitabbaṃ     .    sannipatitvā    byattena    bhikkhunā    paṭibalena
saṅgho ñāpetabbo
     {251.2}   suṇātu   me   bhante   saṅgho   amhākaṃ   samaggānaṃ
sammodamānānaṃ     avivadamānānaṃ     viharataṃ    aññataro    phāsuvihāro
adhigato  .  sace  mayaṃ  idāni  pavāressāma  siyāpi  bhikkhū  pavāretvā
cārikaṃ    pakkameyyuṃ   evaṃ   mayaṃ   imamhā   phāsuvihārā   paribāhirā
bhavissāma    .    yadi    saṅghassa   pattakallaṃ   saṅgho   pavāraṇāsaṅgahaṃ
kareyya  idāni  uposathaṃ  kareyya  pātimokkhaṃ  uddiseyya  āgame [1]-
komudiyā cātumāsiniyā pavāreyya. Esā ñatti.
     {251.3}   Suṇātu   me   bhante   saṅgho   amhākaṃ   samaggānaṃ
sammodamānānaṃ avivadamānānaṃ
@Footnote: 1 Ma. juṇhe. evamupari.
Viharataṃ    aññataro   phāsuvihāro   adhigato   .   sace   mayaṃ   idāni
pavāressāma   siyāpi   bhikkhū   pavāretvā   cārikaṃ   pakkameyyuṃ  evaṃ
mayaṃ    imamhā    phāsuvihārā    paribāhirā    bhavissāma   .   saṅgho
pavāraṇāsaṅgahaṃ    karoti    idāni    uposathaṃ    karissati    pātimokkhaṃ
uddisissati    āgame    komudiyā    cātumāsiniyā    pavāressati  .
Yassāyasmato    khamati    pavāraṇāsaṅgahassa    karaṇaṃ    idāni   uposathaṃ
karissati    pātimokkhaṃ   uddisissati   āgame   komudiyā   cātumāsiniyā
pavāressati so tuṇhassa yassa nakkhamati so bhāseyya.
     {251.4}   Kato   saṅghena   pavāraṇāsaṅgaho   idāni   uposathaṃ
karissati    pātimokkhaṃ   uddisissati   āgame   komudiyā   cātumāsiniyā
pavāressati. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     {251.5}  Tehi  ce bhikkhave bhikkhūhi kate pavāraṇāsaṅgahe aññataro
bhikkhu  evaṃ  vadeyya  icchāmahaṃ  āvuso  janapadacārikaṃ  pakkamituṃ  atthi me
janapade  karaṇīyanti  .  so  evamassa  vacanīyo  sādhu āvuso pavāretvā
gacchāhīti  .  so  ce  bhikkhave  bhikkhu  pavārayamāno  aññatarassa bhikkhuno
pavāraṇaṃ  ṭhapeti  so  evamassa  vacanīyo  anissaro  kho  me tvaṃ āvuso
pavāraṇāya   na   tāvāhaṃ   pavāressāmīti   .   tassa   ce   bhikkhave
bhikkhuno   pavārayamānassa   aññataro   bhikkhu   tassa   bhikkhuno   pavāraṇaṃ
ṭhapeti    ubho    saṅghena    samanuyuñjitvā   samanuggāhitvā   yathādhammaṃ
kārāpetabbā   .   so   ce   bhikkhave   bhikkhu   janapade  taṃ  karaṇīyaṃ
Tīretvā    punadeva    antokomudiyā    cātumāsiniyā    taṃ   āvāsaṃ
āgacchati    tehi    ce   bhikkhave   bhikkhūhi   pavāriyamāne   aññataro
bhikkhu    tassa   bhikkhuno   pavāraṇaṃ   ṭhapeti   so   evamassa   vacanīyo
anissaro   kho   me   tvaṃ   āvuso  pavāraṇāya  pavārito  ahanti .
Tehi   ce   bhikkhave   bhikkhūhi   pavāriyamāne   so   bhikkhu  aññatarassa
bhikkhuno    pavāraṇaṃ    ṭhapeti    .    ubho    saṅghena   samanuyuñjitvā
samanuggāhitvā yathādhammaṃ kārāpetvā saṅghena pavāretabbanti.
                         Pavāraṇākkhandhakaṃ niṭṭhitaṃ catutthaṃ.
                         Imamhi khandhake vatthu chacattāḷīsa.
                                              -------
                                           Tassuddānaṃ



             The Pali Tipitaka in Roman Character Volume 4 page 358-361. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=251&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=251&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=251&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=251&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=251              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :