ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [240]  Idha  pana  bhikkhave  āgantukā  bhikkhū  passanti āvāsikānaṃ
bhikkhūnaṃ   āvāsikākāraṃ   āvāsikaliṅgaṃ   āvāsikanimittaṃ   āvāsikuddesaṃ
supaññattaṃ    mañcapīṭhaṃ    bhisibimbohanaṃ    pānīyaṃ    paribhojanīyaṃ    supaṭṭhitaṃ
pariveṇaṃ   susammaṭṭhaṃ   .   passitvā   vematikā   honti  atthi  nu  kho
āvāsikā  bhikkhū  natthi  nu  khoti  .  te vematikā na vicinanti avicinitvā
pavārenti    āpatti    dukkaṭassa   .pe.   te   vematikā   vicinanti
vicinitvā   na   passanti   apassitvā   pavārenti   anāpatti   .  te
vematikā   vicinanti   vicinitvā   passanti  passitvā  ekato  pavārenti
anāpatti   .   te   vematikā   vicinanti  vicinitvā  passanti  passitvā
pāṭekkaṃ        pavārenti        āpatti       dukkaṭassa      .
Te   vematikā   vicinanti   vicinitvā   passanti   passitvā  nassantete
vinassantete    ko    tehi    atthoti   bhedapurekkhārā   pavārenti
āpatti thullaccayassa.
     {240.1}    Idha    pana   bhikkhave   āgantukā   bhikkhū   suṇanti
āvāsikānaṃ    bhikkhūnaṃ    āvāsikākāraṃ   āvāsikaliṅgaṃ   āvāsikanimittaṃ
āvāsikuddesaṃ    caṅkamantānaṃ    padasaddaṃ    sajjhāyasaddaṃ   ukkāsitasaddaṃ
khipitasaddaṃ  .  sutvā  vematikā  honti  atthi  nu  kho  āvāsikā  bhikkhū
natthi   nu  khoti  .  te  vematikā  na  vicinanti  avicinitvā  pavārenti
āpatti   dukkaṭassa   .pe.   te   vematikā   vicinanti   vicinitvā  na
passanti    apassitvā    pavārenti    anāpatti   .   te   vematikā
vicinanti     vicinitvā    passanti    passitvā    ekato    pavārenti
anāpatti   .   te   vematikā   vicinanti  vicinitvā  passanti  passitvā
pāṭekkaṃ   pavārenti   āpatti   dukkaṭassa  .  te  vematikā  vicinanti
vicinitvā    passanti    passitvā    nassantete    vinassantete   ko
tehi atthoti bhedapurekkhārā pavārenti āpatti thullaccayassa.
     {240.2}  Idha  pana  bhikkhave  āvāsikā bhikkhū passanti āgantukānaṃ
bhikkhūnaṃ   āgantukākāraṃ   āgantukaliṅgaṃ   āgantukanimittaṃ   āgantukuddesaṃ
aññātakaṃ    pattaṃ    aññātakaṃ    cīvaraṃ    aññātakaṃ   nisīdanaṃ   pādānaṃ
dhotaṃ    udakanissekaṃ    .    passitvā    vematikā    honti    atthi
nu   kho   āgantukā   bhikkhū   natthi   nu   khoti   .   te  vematikā
na   vicinanti   avicinitvā   pavārenti   āpatti  dukkaṭassa  .pe.  te
Vematikā   vicinanti   vicinitvā   na   passanti   apassitvā   pavārenti
anāpatti   .   te   vematikā   vicinanti  vicinitvā  passanti  passitvā
ekato   pavārenti   anāpatti   .  te  vematikā  vicinanti  vicinitvā
passanti    passitvā   pāṭekkaṃ   pavārenti   āpatti   dukkaṭassa  .
Te   vematikā   vicinanti   vicinitvā   passanti   passitvā  nassantete
vinassantete    ko    tehi    atthoti   bhedapurekkhārā   pavārenti
āpatti thullaccayassa.
     {240.3}  Idha  pana  bhikkhave  āvāsikā  bhikkhū suṇanti āgantukānaṃ
bhikkhūnaṃ   āgantukākāraṃ   āgantukaliṅgaṃ   āgantukanimittaṃ   āgantukuddesaṃ
āgacchantānaṃ      padasaddaṃ      upāhanāppoṭhanasaddaṃ      ukkāsitasaddaṃ
khipitasaddaṃ  .  sutvā  vematikā  honti  atthi  nu  kho  āgantukā  bhikkhū
natthi   nu  khoti  .  te  vematikā  na  vicinanti  avicinitvā  pavārenti
āpatti   dukkaṭassa   .pe.   te   vematikā   vicinanti   vicinitvā  na
passanti   apassitvā   pavārenti  anāpatti  .  te  vematikā  vicinanti
vicinitvā   passanti   passitvā   ekato  pavārenti  anāpatti  .  te
vematikā   vicinanti   vicinitvā  passanti  passitvā  pāṭekkaṃ  pavārenti
āpatti   dukkaṭassa   .   te   vematikā   vicinanti  vicinitvā  passanti
passitvā  nassantete  vinassantete  ko  tehi  atthoti bhedapurekkhārā
pavārenti āpatti thullaccayassa.



             The Pali Tipitaka in Roman Character Volume 4 page 336-338. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=240&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=240&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=240&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=240&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=240              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :