ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [227]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū theresu bhikkhūsu
ukkuṭikaṃ   nisinnesu   pavārayamānesu   āsanesu   acchanti  .  ye  te
Bhikkhū    appicchā    te   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi
nāma    chabbaggiyā    bhikkhū    theresu    bhikkhūsu   ukkuṭikaṃ   nisinnesu
pavārayamānesu   āsanesu   acchissantīti  .  athakho  te  bhikkhū  bhagavato
etamatthaṃ  ārocesuṃ  .  saccaṃ  kira  bhikkhave  chabbaggiyā  bhikkhū  theresu
bhikkhūsu   ukkuṭikaṃ   nisinnesu   pavārayamānesu   āsanesu   acchantīti .
Saccaṃ bhagavāti.
     {227.1}   Vigarahi   buddho  bhagavā  kathaṃ  hi  nāma  te  bhikkhave
moghapurisā    theresu    bhikkhūsu    ukkuṭikaṃ   nisinnesu   pavārayamānesu
āsanesu   acchissanti   netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya
.pe.   vigarahitvā   dhammiṃ   kathaṃ  katvā  bhikkhū  āmantesi  na  bhikkhave
theresu    bhikkhūsu    ukkuṭikaṃ    nisinnesu    pavārayamānesu   āsanesu
acchitabbaṃ   yo   accheyya   āpatti   dukkaṭassa   anujānāmi   bhikkhave
sabbeheva  ukkuṭikaṃ  nisinnehi  pavāretunti  .  tena  kho  pana  samayena
aññataro   thero   jarādubbalo  yāva  sabbe  pavārenti  1-  ukkuṭikaṃ
nisinno   2-   āgamayamāno   mucchito   papati   .  bhagavato  etamatthaṃ
ārocesuṃ    .   anujānāmi   bhikkhave   tadanantarā   ukkuṭikaṃ   nisīdituṃ
yāva pavāreti pavāretvā āsane nisīditunti.



             The Pali Tipitaka in Roman Character Volume 4 page 314-315. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=227&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=227&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=227&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=227&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=227              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :