ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [225]    Āciṇṇaṃ    kho    panetaṃ    vassaṃ   vutthānaṃ   bhikkhūnaṃ
bhagavantaṃ    dassanāya    upasaṅkamituṃ    .   athakho   te   bhikkhū   vassaṃ
vutthā    temāsaccayena    senāsanaṃ    saṃsāmetvā    pattacīvaramādāya
yena    sāvatthī    tena    pakkamiṃsu    anupubbena    yena    sāvatthī
jetavanaṃ    anāthapiṇḍikassa    ārāmo    yena   bhagavā   tenupasaṅkamiṃsu
upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ    nisīdiṃsu   .
Āciṇṇaṃ kho panetaṃ
Buddhānaṃ    bhagavantānaṃ   āgantukehi   bhikkhūhi   saddhiṃ   paṭisammodituṃ  .
Athakho   bhagavā   te   bhikkhū   etadavoca  kacci  bhikkhave  khamanīyaṃ  kacci
yāpanīyaṃ   kacci   samaggā   sammodamānā   avivadamānā   phāsukaṃ   vassaṃ
vasittha   na   ca   piṇḍakena   kilamitthāti   .   khamanīyaṃ  bhagavā  yāpanīyaṃ
bhagavā   samaggā   ca   mayaṃ   bhante  sammodamānā  avivadamānā  phāsukaṃ
vassaṃ vasimhā na ca piṇḍakena kilamimhāti.
     {225.1}    Jānantāpi    tathāgatā   pucchanti   jānantāpi   na
pucchanti    kālaṃ    viditvā   pucchanti   kālaṃ   viditvā   na   pucchanti
atthasañhitaṃ    tathāgatā    pucchanti    no   anatthasañhitaṃ   anatthasañhite
setughāto   tathāgatānaṃ   .   dvīhākārehi   buddhā   bhagavanto   bhikkhū
paṭipucchanti    dhammaṃ    vā    desessāma   sāvakānaṃ   vā   sikkhāpadaṃ
paññāpessāmāti.
     {225.2}  Athakho  bhagavā  te  bhikkhū etadavoca yathākathaṃ pana tumhe
bhikkhave   samaggā   sammodamānā  avivadamānā  phāsukaṃ  vassaṃ  vasittha  na
ca piṇḍakena kilamitthāti.
     {225.3}  Idha  mayaṃ  bhante  sambahulā  sandiṭṭhā  sambhattā  bhikkhū
kosalesu   janapadesu   aññatarasmiṃ   āvāse   vassaṃ  upagacchimhā  tesaṃ
no  bhante  amhākaṃ  etadahosi  kena  nu  kho  mayaṃ  upāyena  samaggā
sammodamānā   avivadamānā   phāsukaṃ  vassaṃ  vaseyyāma  na  ca  piṇḍakena
kilameyyāmāti   tesaṃ   no   bhante   amhākaṃ   etadahosi  sace  kho
mayaṃ   aññamaññaṃ   neva   ālapeyyāma   na   sallapeyyāma   yo  paṭhamaṃ
gāmato   piṇḍāya   paṭikkameyya   so   āsanaṃ   paññāpeyya  pādodakaṃ
Pādapīṭhaṃ     pādakathalikaṃ     upanikkhipeyya     avakkārapātiṃ    dhovitvā
upaṭṭhāpeyya   pānīyaṃ   paribhojanīyaṃ   upaṭṭhāpeyya  yo  pacchā  gāmato
piṇḍāya    paṭikkameyya    sacassa    bhuttāvaseso   sace   ākaṅkheyya
bhuñjeyya   no   ce  ākaṅkheyya  apaharite  vā  chaḍḍeyya  appāṇake
vā   udake   opilāpeyya  so  āsanaṃ  uddhareyya  pādodakaṃ  pādapīṭhaṃ
pādakathalikaṃ     paṭisāmeyya    avakkārapātiṃ    dhovitvā    paṭisāmeyya
pānīyaṃ   paribhojanīyaṃ   paṭisāmeyya   bhattaggaṃ  sammajjeyya  yo  passeyya
pānīyaghaṭaṃ   vā   paribhojanīyaghaṭaṃ   vā   vaccaghaṭaṃ   vā  rittaṃ  tucchaṃ  so
upaṭṭhāpeyya     sacassa     hoti    avisayhaṃ    hatthavikārena    dutiyaṃ
āmantetvā   hatthavilaṅghakena   upaṭṭhāpeyya   na   tveva   tappaccayā
vācaṃ   bhindeyya   evaṃ   kho  mayaṃ  samaggā  sammodamānā  avivadamānā
phāsukaṃ   vassaṃ   vaseyyāma   na   ca   piṇḍakena  kilameyyāmāti  athakho
mayaṃ    bhante    aññamaññaṃ   neva   ālapimhā   na   sallapimhā   yo
paṭhamaṃ    gāmato    piṇḍāya    paṭikkamati    so    āsanaṃ   paññāpeti
pādodakaṃ   pādapīṭhaṃ   pādakathalikaṃ   upanikkhipati   avakkārapātiṃ   dhovitvā
upaṭṭhāpeti   pānīyaṃ   paribhojanīyaṃ   upaṭṭhāpeti   yo   pacchā  gāmato
piṇḍāya    paṭikkamati    sace   hoti   bhuttāvaseso   sace   ākaṅkhati
bhuñjati   no   ce   ākaṅkhati   apaharite   vā   chaḍḍeti   appāṇake
vā   udake   opilāpeti   so   āsanaṃ   uddharati  pādodakaṃ  pādapīṭhaṃ
pādakathalikaṃ   paṭisāmeti   avakkārapātiṃ   dhovitvā   paṭisāmeti   pānīyaṃ
Paribhojanīyaṃ   paṭisāmeti   bhattaggaṃ   sammajjati   yo   passati   pānīyaghaṭaṃ
vā   paribhojanīyaghaṭaṃ   vā   vaccaghaṭaṃ  vā  rittaṃ  tucchaṃ  so  upaṭṭhāpeti
sacassa     hoti     avisayhaṃ    hatthavikārena    dutiyaṃ    āmantetvā
hatthavilaṅghakena   upaṭṭhāpeti  na  tveva  tappaccayā  vācaṃ  bhindati  evaṃ
kho   mayaṃ   bhante   samaggā   sammodamānā  avivadamānā  phāsukaṃ  vassaṃ
vasimhā na ca piṇḍakena kilamimhāti.



             The Pali Tipitaka in Roman Character Volume 4 page 310-313. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=225&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=225&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=225&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=225&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=225              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :