ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [216]  Tena  kho  pana  samayena  kosalesu  janapadesu  aññatarasmiṃ
āvāse   vassūpagatā   bhikkhū   na   labhiṃsu   lūkhassa   vā  paṇītassa  vā
bhojanassa   yāvadatthaṃ   pāripūriṃ   .   bhagavato  etamatthaṃ  ārocesuṃ .
Idha   pana   bhikkhave  vassūpagatā  bhikkhū  na  labhanti  lūkhassa  vā  paṇītassa
vā  bhojanassa  yāvadatthaṃ  pāripūriṃ  .  eseva  antarāyoti pakkamitabbaṃ.
Anāpatti vassacchedassa.
     {216.1}   Idha   pana  bhikkhave  vassūpagatā  bhikkhū  labhanti  lūkhassa
vā    paṇītassa    vā    bhojanassa   yāvadatthaṃ   pāripūriṃ   na   labhanti
sappāyāni    bhojanāni    .   eseva   antarāyoti   pakkamitabbaṃ  .
@Footnote: 1 Po. vuṭṭhāpito hoti. 2 Ma. ayaṃ pāṭho natthi.
Anāpatti vassacchedassa.
     {216.2}   Idha   pana  bhikkhave  vassūpagatā  bhikkhū  labhanti  lūkhassa
vā   paṇītassa   vā   bhojanassa   yāvadatthaṃ  pāripūriṃ  labhanti  sappāyāni
bhojanāni   na   labhanti  sappāyāni  bhesajjāni  .  eseva  antarāyoti
pakkamitabbaṃ    .   anāpatti   vassacchedassa   .   idha   pana   bhikkhave
vassūpagatā    bhikkhū   labhanti   lūkhassa   vā   paṇītassa   vā   bhojanassa
yāvadatthaṃ   pāripūriṃ   labhanti   sappāyāni   bhojanāni  labhanti  sappāyāni
bhesajjāni   na   labhanti   paṭirūpaṃ   upaṭṭhākaṃ   .  eseva  antarāyoti
pakkamitabbaṃ. Anāpatti vassacchedassa.
     {216.3}   Idha   pana  bhikkhave  vassūpagataṃ  bhikkhuṃ  itthī  nimanteti
ehi  bhante  hiraññaṃ  vā  te  demi  suvaṇṇaṃ  vā  te  demi khettaṃ vā
te  demi  vatthuṃ  vā  te  demi  gāvuṃ  vā te demi gāviṃ vā te demi
dāsaṃ  vā  te  demi  dāsiṃ  vā  te demi dhītaraṃ vā te demi bhariyatthāya
ahaṃ  vā  te  bhariyā  homi  aññaṃ  vā  te  bhariyaṃ ānemīti. Tatra ce
bhikkhuno  evaṃ  hoti  lahuparivattaṃ  kho  cittaṃ  vuttaṃ  bhagavatā  siyāpi  me
brahmacariyassa antarāyoti pakkamitabbaṃ. Anāpatti vassacchedassa.
     {216.4}  Idha  pana  bhikkhave  vassūpagataṃ bhikkhuṃ vesī nimanteti .pe.
Thullakumārī   nimanteti  paṇḍako  nimanteti  ñātakā  nimantenti  rājāno
nimantenti   corā  nimantenti  dhuttā  nimantenti  ehi  bhante  hiraññaṃ
vā  te  dema  suvaṇṇaṃ  vā  te  dema khettaṃ vā te dema vatthuṃ vā te
Dema  gāvuṃ  vā  te  dema  gāviṃ  vā  te  dema  dāsaṃ  vā te dema
dāsiṃ   vā   te   dema   dhītaraṃ   vā   te   dema  bhariyatthāya  aññaṃ
vā   te   bhariyaṃ   ānemāti   .   tatra   ce  bhikkhuno  evaṃ  hoti
lahuparivattaṃ   kho   cittaṃ   vuttaṃ   bhagavatā   siyāpi   me  brahmacariyassa
antarāyoti pakkamitabbaṃ. Anāpatti vassacchedassa.
     {216.5}   Idha   pana  bhikkhave  vassūpagato  bhikkhu  assāmikaṃ  nidhiṃ
passati  .  tatra  ce  bhikkhuno  evaṃ  hoti  lahuparivattaṃ  kho  cittaṃ vuttaṃ
bhagavatā    siyāpi   me   brahmacariyassa   antarāyoti   pakkamitabbaṃ  .
Anāpatti vassacchedassa.
     {216.6}  Idha  pana  bhikkhave  vassūpagato  bhikkhu  passati  sambahule
bhikkhū   saṅghabhedāya   parakkamante   .  tatra  ce  bhikkhuno  evaṃ  hoti
garuko    kho   saṅghabhedo   vutto   bhagavatā   mā   mayi   sammukhībhūte
saṅgho bhijjīti pakkamitabbaṃ. Anāpatti vassacchedassa.
     {216.7}  Idha  pana  bhikkhave  vassūpagato  bhikkhu  suṇāti  sambahulā
kira  bhikkhū  saṅghabhedāya  parakkamantīti  .  tatra  ce  bhikkhuno  evaṃ hoti
garuko   kho   saṅghabhedo  vutto  bhagavatā  mā  mayi  sammukhībhūte  saṅgho
bhijjīti pakkamitabbaṃ. Anāpatti vassacchedassa.
     {216.8}   Idha  pana  bhikkhave  vassūpagato  bhikkhu  suṇāti  amukasmiṃ
kira  āvāse  sambahulā  bhikkhū  saṅghabhedāya  parakkamantīti  .  tatra  ce
bhikkhuno evaṃ hoti te kho me bhikkhū mittā tyāhaṃ vakkhāmi garuko kho āvuso
saṅghabhedo   vutto   bhagavatā   mā  āyasmantānaṃ  saṅghabhedo  rucitthāti
Karissanti   me   vacanaṃ  sussūsissanti  sotaṃ  odahissantīti  pakkamitabbaṃ .
Anāpatti vassacchedassa.
     {216.9}   Idha  pana  bhikkhave  vassūpagato  bhikkhu  suṇāti  amukasmiṃ
kira   āvāse   sambahulā   bhikkhū   saṅghabhedāya  parakkamantīti  .  tatra
ce  bhikkhuno  evaṃ  hoti  te  kho  me  bhikkhū  na mittā apica ye tesaṃ
mittā   te   me   mittā  tyāhaṃ  vakkhāmi  te  vuttā  te  vakkhanti
garuko   kho   āvuso   saṅghabhedo  vutto  bhagavatā  mā  āyasmantānaṃ
saṅghabhedo   rucitthāti   karissanti   me   1-  vacanaṃ  sussūsissanti  sotaṃ
odahissantīti pakkamitabbaṃ. Anāpatti vassacchedassa.
     {216.10}  Idha  pana  bhikkhave  vassūpagato  bhikkhu  suṇāti  amukasmiṃ
kira  āvāse  sambahulehi  bhikkhūhi  saṅgho  bhinnoti  .  tatra ce bhikkhuno
evaṃ  hoti  te  kho  me  bhikkhū mittā tyāhaṃ vakkhāmi garuko kho āvuso
saṅghabhedo   vutto   bhagavatā   mā  āyasmantānaṃ  saṅghabhedo  rucitthāti
karissanti   me   vacanaṃ  sussūsissanti  sotaṃ  odahissantīti  pakkamitabbaṃ .
Anāpatti vassacchedassa.
     {216.11}  Idha  pana  bhikkhave  vassūpagato  bhikkhu  suṇāti  amukasmiṃ
kira   āvāse   sambahulehi   bhikkhūhi   saṅgho   bhinnoti  .  tatra  ce
bhikkhuno  evaṃ  hoti  te  kho  me  bhikkhū  na  mittā  apica  ye  tesaṃ
mittā   te   me   mittā  tyāhaṃ  vakkhāmi  te  vuttā  te  vakkhanti
garuko   kho   āvuso   saṅghabhedo  vutto  bhagavatā  mā  āyasmantānaṃ
saṅghabhedo    rucitthāti    karissanti    me   2-   vacanaṃ   sussūsissanti
@Footnote: 1-2 Ma. tesaṃ.
Sotaṃ odahissantīti pakkamitabbaṃ. Anāpatti vassacchedassa.
     {216.12}  Idha  pana  bhikkhave  vassūpagato  bhikkhu  suṇāti  amukasmiṃ
kira   āvāse   sambahulā   bhikkhuniyo   saṅghabhedāya   parakkamantīti  .
Tatra  ce  bhikkhuno  evaṃ  hoti  tā  kho  me  bhikkhuniyo  mittā  tāhaṃ
vakkhāmi   garuko  kho  bhaginiyo  saṅghabhedo  vutto  bhagavatā  mā  bhaginīnaṃ
saṅghabhedo    rucitthāti    karissanti   me   vacanaṃ   sussūsissanti   sotaṃ
odahissantīti pakkamitabbaṃ. Anāpatti vassacchedassa.
     {216.13}  Idha  pana  bhikkhave  vassūpagato  bhikkhu  suṇāti  amukasmiṃ
kira   āvāse   sambahulā   bhikkhuniyo   saṅghabhedāya   parakkamantīti  .
Tatra  ce  bhikkhuno  evaṃ  hoti  tā  kho  me  bhikkhuniyo na mittā apica
yā   tāsaṃ   mittā  tā  me  mittā  tāhaṃ  vakkhāmi  tā  vuttā  tā
vakkhanti   garuko   kho   bhaginiyo   saṅghabhedo   vutto   bhagavatā   mā
bhaginīnaṃ   saṅghabhedo   rucitthāti   karissanti  me  1-  vacanaṃ  sussūsissanti
sotaṃ odahissantīti pakkamitabbaṃ. Anāpatti vassacchedassa.
     {216.14}    Idha   pana   bhikkhave   vassūpagato   bhikkhu   suṇāti
amukasmiṃ   kira   āvāse   sambahulāhi   bhikkhunīhi   saṅgho   bhinnoti .
Tatra  ce  bhikkhuno  evaṃ  hoti  tā  kho  me  bhikkhuniyo  mittā  tāhaṃ
vakkhāmi   garuko   kho   bhaginiyo   saṅghabhedo   vutto   bhagavatā   mā
bhaginīnaṃ    saṅghabhedo   rucitthāti   karissanti   me   vacanaṃ   sussūsissanti
sotaṃ odahissantīti pakkamitabbaṃ. Anāpatti vassacchedassa.
     {216.15}       Idha       pana      bhikkhave      vassūpagato
@Footnote: 1 Ma. tāsaṃ.
Bhikkhu   suṇāti   amukasmiṃ   kira   āvāse   sambahulāhi  bhikkhunīhi  saṅgho
bhinnoti   .  tatra  ce  bhikkhuno  evaṃ  hoti  tā  kho  me  bhikkhuniyo
na  mittā  apica  yā  tāsaṃ  mittā  tā  me  mittā  tāhaṃ vakkhāmi tā
vuttā   tā  vakkhanti  garuko  kho  bhaginiyo  saṅghabhedo  vutto  bhagavatā
mā    bhaginīnaṃ   saṅghabhedo   rucitthāti   karissanti   me   1-   vacanaṃ
sussūsissanti     sotaṃ    odahissantīti    pakkamitabbaṃ    .    anāpatti
vassacchedassa 2-.



             The Pali Tipitaka in Roman Character Volume 4 page 293-298. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=216&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=216&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=216&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=216&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=216              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3348              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3348              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :