ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [214]  Tena  kho  pana  samayena kosalesu janapadesu 2- aññatarasmiṃ
āvāse   vassūpagatā   bhikkhū   vāḷehi  ubbāḷhā  honti  .  gaṇhiṃsupi
paripātiṃsupi   .   bhagavato   etamatthaṃ  ārocesuṃ  .  idha  pana  bhikkhave
vassūpagatā  bhikkhū  vāḷehi  ubbāḷhā  honti  gaṇhantipi  paripātentipi.
Eseva antarāyoti pakkamitabbaṃ. Anāpatti vassacchedassa.
     {214.1}  Idha  pana  bhikkhave  vassūpagatā bhikkhū siriṃsapehi ubbāḷhā
honti  .  ḍaṃsantipi  paripātentipi  .  eseva  antarāyoti pakkamitabbaṃ.
Anāpatti vassacchedassa.
     {214.2}  Idha  pana  bhikkhave  vassūpagatā  bhikkhū corehi ubbāḷhā
honti  .  vilumpantipi  ākoṭentipi . Eseva antarāyoti pakkamitabbaṃ.
Anāpatti vassacchedassa.
     {214.3}  Idha  pana  bhikkhave  vassūpagatā bhikkhū pisācehi ubbāḷhā
honti  .  āvisantipi  harantipi  3- . Eseva antarāyoti pakkamitabbaṃ.
Anāpatti vassacchedassa.
     {214.4}  Idha  pana  bhikkhave  vassūpagatānaṃ  bhikkhūnaṃ  gāmo agginā
daḍḍho  hoti  .  bhikkhū  piṇḍakena  4-  kilamanti  .  eseva antarāyoti
pakkamitabbaṃ. Anāpatti vassacchedassa.
     {214.5}  Idha  pana  bhikkhave  vassūpagatānaṃ bhikkhūnaṃ senāsanaṃ agginā
daḍḍhaṃ   hoti   .  bhikkhū  senāsanena  kilamanti  .  eseva  antarāyoti
pakkamitabbaṃ. Anāpatti vassacchedassa.
     {214.6}   Idha   pana   bhikkhave   vassūpagatānaṃ   bhikkhūnaṃ   gāmo
@Footnote: 1 Po. vassāvāsikabhāṇavāro niṭṭhito .  Ma. vassāvāsabhāṇavāro niṭṭhito.
@Yu. vassāvāsabhāṇavāraṃ niṭṭhitaṃ. Sī. vassāvāsabhāṇavāraṃ paṭhamaṃ. 2 Ma. sabbattha janapade.
@3 Ma. hanantipi. 4 Po. piṇḍena.

--------------------------------------------------------------------------------------------- page293.

Udakena vuḷho hoti . bhikkhū piṇḍakena kilamanti . eseva antarāyoti pakkamitabbaṃ. Anāpatti vassacchedassa. {214.7} Idha pana bhikkhave vassūpagatānaṃ bhikkhūnaṃ senāsanaṃ udakena vuḷhaṃ hoti . bhikkhū senāsanena kilamanti . eseva antarāyoti pakkamitabbaṃ. Anāpatti vassacchedassāti. [215] Tena kho pana samayena aññatarasmiṃ āvāse vassūpagatānaṃ bhikkhūnaṃ gāmo corehi vuṭṭhāsi 1- . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave yena gāmo tena gantunti . gāmo dvedhā bhijjittha . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave yena gāmā bahutarā tena gantunti . bahutarā assaddhā honti appasannā . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave yena saddhā pasannā tena gantunti. [216] Tena kho pana samayena kosalesu janapadesu aññatarasmiṃ āvāse vassūpagatā bhikkhū na labhiṃsu lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ . bhagavato etamatthaṃ ārocesuṃ . Idha pana bhikkhave vassūpagatā bhikkhū na labhanti lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ . eseva antarāyoti pakkamitabbaṃ. Anāpatti vassacchedassa. {216.1} Idha pana bhikkhave vassūpagatā bhikkhū labhanti lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ na labhanti sappāyāni bhojanāni . eseva antarāyoti pakkamitabbaṃ . @Footnote: 1 Po. vuṭṭhāpito hoti. 2 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page294.

Anāpatti vassacchedassa. {216.2} Idha pana bhikkhave vassūpagatā bhikkhū labhanti lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ labhanti sappāyāni bhojanāni na labhanti sappāyāni bhesajjāni . eseva antarāyoti pakkamitabbaṃ . anāpatti vassacchedassa . idha pana bhikkhave vassūpagatā bhikkhū labhanti lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ labhanti sappāyāni bhojanāni labhanti sappāyāni bhesajjāni na labhanti paṭirūpaṃ upaṭṭhākaṃ . eseva antarāyoti pakkamitabbaṃ. Anāpatti vassacchedassa. {216.3} Idha pana bhikkhave vassūpagataṃ bhikkhuṃ itthī nimanteti ehi bhante hiraññaṃ vā te demi suvaṇṇaṃ vā te demi khettaṃ vā te demi vatthuṃ vā te demi gāvuṃ vā te demi gāviṃ vā te demi dāsaṃ vā te demi dāsiṃ vā te demi dhītaraṃ vā te demi bhariyatthāya ahaṃ vā te bhariyā homi aññaṃ vā te bhariyaṃ ānemīti. Tatra ce bhikkhuno evaṃ hoti lahuparivattaṃ kho cittaṃ vuttaṃ bhagavatā siyāpi me brahmacariyassa antarāyoti pakkamitabbaṃ. Anāpatti vassacchedassa. {216.4} Idha pana bhikkhave vassūpagataṃ bhikkhuṃ vesī nimanteti .pe. Thullakumārī nimanteti paṇḍako nimanteti ñātakā nimantenti rājāno nimantenti corā nimantenti dhuttā nimantenti ehi bhante hiraññaṃ vā te dema suvaṇṇaṃ vā te dema khettaṃ vā te dema vatthuṃ vā te

--------------------------------------------------------------------------------------------- page295.

Dema gāvuṃ vā te dema gāviṃ vā te dema dāsaṃ vā te dema dāsiṃ vā te dema dhītaraṃ vā te dema bhariyatthāya aññaṃ vā te bhariyaṃ ānemāti . tatra ce bhikkhuno evaṃ hoti lahuparivattaṃ kho cittaṃ vuttaṃ bhagavatā siyāpi me brahmacariyassa antarāyoti pakkamitabbaṃ. Anāpatti vassacchedassa. {216.5} Idha pana bhikkhave vassūpagato bhikkhu assāmikaṃ nidhiṃ passati . tatra ce bhikkhuno evaṃ hoti lahuparivattaṃ kho cittaṃ vuttaṃ bhagavatā siyāpi me brahmacariyassa antarāyoti pakkamitabbaṃ . Anāpatti vassacchedassa. {216.6} Idha pana bhikkhave vassūpagato bhikkhu passati sambahule bhikkhū saṅghabhedāya parakkamante . tatra ce bhikkhuno evaṃ hoti garuko kho saṅghabhedo vutto bhagavatā mā mayi sammukhībhūte saṅgho bhijjīti pakkamitabbaṃ. Anāpatti vassacchedassa. {216.7} Idha pana bhikkhave vassūpagato bhikkhu suṇāti sambahulā kira bhikkhū saṅghabhedāya parakkamantīti . tatra ce bhikkhuno evaṃ hoti garuko kho saṅghabhedo vutto bhagavatā mā mayi sammukhībhūte saṅgho bhijjīti pakkamitabbaṃ. Anāpatti vassacchedassa. {216.8} Idha pana bhikkhave vassūpagato bhikkhu suṇāti amukasmiṃ kira āvāse sambahulā bhikkhū saṅghabhedāya parakkamantīti . tatra ce bhikkhuno evaṃ hoti te kho me bhikkhū mittā tyāhaṃ vakkhāmi garuko kho āvuso saṅghabhedo vutto bhagavatā mā āyasmantānaṃ saṅghabhedo rucitthāti

--------------------------------------------------------------------------------------------- page296.

Karissanti me vacanaṃ sussūsissanti sotaṃ odahissantīti pakkamitabbaṃ . Anāpatti vassacchedassa. {216.9} Idha pana bhikkhave vassūpagato bhikkhu suṇāti amukasmiṃ kira āvāse sambahulā bhikkhū saṅghabhedāya parakkamantīti . tatra ce bhikkhuno evaṃ hoti te kho me bhikkhū na mittā apica ye tesaṃ mittā te me mittā tyāhaṃ vakkhāmi te vuttā te vakkhanti garuko kho āvuso saṅghabhedo vutto bhagavatā mā āyasmantānaṃ saṅghabhedo rucitthāti karissanti me 1- vacanaṃ sussūsissanti sotaṃ odahissantīti pakkamitabbaṃ. Anāpatti vassacchedassa. {216.10} Idha pana bhikkhave vassūpagato bhikkhu suṇāti amukasmiṃ kira āvāse sambahulehi bhikkhūhi saṅgho bhinnoti . tatra ce bhikkhuno evaṃ hoti te kho me bhikkhū mittā tyāhaṃ vakkhāmi garuko kho āvuso saṅghabhedo vutto bhagavatā mā āyasmantānaṃ saṅghabhedo rucitthāti karissanti me vacanaṃ sussūsissanti sotaṃ odahissantīti pakkamitabbaṃ . Anāpatti vassacchedassa. {216.11} Idha pana bhikkhave vassūpagato bhikkhu suṇāti amukasmiṃ kira āvāse sambahulehi bhikkhūhi saṅgho bhinnoti . tatra ce bhikkhuno evaṃ hoti te kho me bhikkhū na mittā apica ye tesaṃ mittā te me mittā tyāhaṃ vakkhāmi te vuttā te vakkhanti garuko kho āvuso saṅghabhedo vutto bhagavatā mā āyasmantānaṃ saṅghabhedo rucitthāti karissanti me 2- vacanaṃ sussūsissanti @Footnote: 1-2 Ma. tesaṃ.

--------------------------------------------------------------------------------------------- page297.

Sotaṃ odahissantīti pakkamitabbaṃ. Anāpatti vassacchedassa. {216.12} Idha pana bhikkhave vassūpagato bhikkhu suṇāti amukasmiṃ kira āvāse sambahulā bhikkhuniyo saṅghabhedāya parakkamantīti . Tatra ce bhikkhuno evaṃ hoti tā kho me bhikkhuniyo mittā tāhaṃ vakkhāmi garuko kho bhaginiyo saṅghabhedo vutto bhagavatā mā bhaginīnaṃ saṅghabhedo rucitthāti karissanti me vacanaṃ sussūsissanti sotaṃ odahissantīti pakkamitabbaṃ. Anāpatti vassacchedassa. {216.13} Idha pana bhikkhave vassūpagato bhikkhu suṇāti amukasmiṃ kira āvāse sambahulā bhikkhuniyo saṅghabhedāya parakkamantīti . Tatra ce bhikkhuno evaṃ hoti tā kho me bhikkhuniyo na mittā apica yā tāsaṃ mittā tā me mittā tāhaṃ vakkhāmi tā vuttā tā vakkhanti garuko kho bhaginiyo saṅghabhedo vutto bhagavatā mā bhaginīnaṃ saṅghabhedo rucitthāti karissanti me 1- vacanaṃ sussūsissanti sotaṃ odahissantīti pakkamitabbaṃ. Anāpatti vassacchedassa. {216.14} Idha pana bhikkhave vassūpagato bhikkhu suṇāti amukasmiṃ kira āvāse sambahulāhi bhikkhunīhi saṅgho bhinnoti . Tatra ce bhikkhuno evaṃ hoti tā kho me bhikkhuniyo mittā tāhaṃ vakkhāmi garuko kho bhaginiyo saṅghabhedo vutto bhagavatā mā bhaginīnaṃ saṅghabhedo rucitthāti karissanti me vacanaṃ sussūsissanti sotaṃ odahissantīti pakkamitabbaṃ. Anāpatti vassacchedassa. {216.15} Idha pana bhikkhave vassūpagato @Footnote: 1 Ma. tāsaṃ.

--------------------------------------------------------------------------------------------- page298.

Bhikkhu suṇāti amukasmiṃ kira āvāse sambahulāhi bhikkhunīhi saṅgho bhinnoti . tatra ce bhikkhuno evaṃ hoti tā kho me bhikkhuniyo na mittā apica yā tāsaṃ mittā tā me mittā tāhaṃ vakkhāmi tā vuttā tā vakkhanti garuko kho bhaginiyo saṅghabhedo vutto bhagavatā mā bhaginīnaṃ saṅghabhedo rucitthāti karissanti me 1- vacanaṃ sussūsissanti sotaṃ odahissantīti pakkamitabbaṃ . anāpatti vassacchedassa 2-. [217] Tena kho pana samayena aññataro bhikkhu vaje vassaṃ upagantukāmo hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave vaje vassaṃ upagantunti . vajo vuṭṭhāsi . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave yena vajo tena gantunti . tena kho pana samayena aññataro bhikkhu upakaṭṭhāya vassūpanāyikāya satthena gantukāmo hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave satthe vassaṃ upagantunti . tena kho pana samayena aññataro bhikkhu upakaṭṭhāya vassūpanāyikāya nāvāya gantukāmo hoti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave nāvāya vassaṃ upagantunti. [218] Tena kho pana samayena aññataro bhikkhu rukkhasusire vassaṃ upagacchati . manussā ujjhāyanti khīyanti vipācenti seyyathāpi pisācillikāti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave @Footnote: 1 Ma. tāsaṃ . 2 Ma. vassacchedassāti.

--------------------------------------------------------------------------------------------- page299.

Rukkhasusire vassaṃ upagantabbaṃ yo upagaccheyya āpatti dukkaṭassāti . tena kho pana samayena bhikkhū rukkhaviṭabhiyā vassaṃ upagacchanti . manussā ujjhāyanti khīyanti vipācenti seyyathāpi migaluddakāti . bhagavato etamatthaṃ ārocesuṃ . Na bhikkhave rukkhaviṭabhiyā vassaṃ upagantabbaṃ yo upagaccheyya āpatti dukkaṭassāti. [219] Tena kho pana samayena bhikkhū ajjhokāse vassaṃ upagacchanti . deve vassante rukkhamūlaṃpi nimbakosaṃpi 1- upadhāvanti. Bhagavato etamatthaṃ ārocesuṃ . na bhikkhave ajjhokāse vassaṃ upagantabbaṃ yo upagaccheyya āpatti dukkaṭassāti . tena kho pana samayena bhikkhū asenāsanikā 2- vassaṃ upagacchanti sītenapi [3]- uṇhenapi kilamanti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave asenāsanikena vassaṃ upagantabbaṃ yo upagaccheyya āpatti dukkaṭassāti . tena kho pana samayena bhikkhū chavakuṭikāya vassaṃ upagacchanti . manussā ujjhāyanti khīyanti vipācenti seyyathāpi chavadāhakāti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave chavakuṭikāya vassaṃ upagantabbaṃ yo upagaccheyya āpatti dukkaṭassāti . Tena kho pana samayena bhikkhū chatte vassaṃ upagacchanti . manussā ujjhāyanti khīyanti vipācenti seyyathāpi gopālakāti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave chatte vassaṃ upagantabbaṃ yo upagaccheyya āpatti dukkaṭassāti . tena kho pana samayena @Footnote: 1 Ma. nibbakosaṃpi . 2 Yu. asenāsanakā . 3 Ma. Yu. kilamanti.

--------------------------------------------------------------------------------------------- page300.

Bhikkhū cāṭiyā vassaṃ upagacchanti . manussā ujjhāyanti khīyanti vipācenti seyyathāpi titthiyāti . bhagavato etamatthaṃ ārocesuṃ . Na bhikkhave cāṭiyā vassaṃ upagantabbaṃ yo upagaccheyya āpatti dukkaṭassāti. [220] Tena kho pana samayena sāvatthiyā saṅghena [1]- katikā katā hoti antarāvassaṃ na pabbājetabbanti . visākhāya migāramātuyā nattā bhikkhū upasaṅkamitvā pabbajjaṃ yāci . Bhikkhū evamāhaṃsu saṅghena kho āvuso [2]- katikā katā antarāvassaṃ na pabbājetabbanti āgamehi āvuso yāva bhikkhū vassaṃ vasanti vassaṃ vutthā pabbājessantīti . athakho te bhikkhū vassaṃ vutthā visākhāya migāramātuyā nattāraṃ etadavocuṃ ehīdāni āvuso pabbajāhīti . so evamāha sacāhaṃ bhante pabbajito assaṃ abhirameyyāmahaṃ nadānāhaṃ bhante pabbajissāmīti . visākhā migāramātā ujjhāyati khīyati vipāceti kathaṃ hi nāma ayyā evarūpaṃ katikaṃ karissanti antarāvassaṃ na pabbājetabbanti kaṃ kālaṃ dhammo na caritabboti . Assosuṃ kho bhikkhū visākhāya migāramātuyā ujjhāyantiyā khīyantiyā vipācentiyā . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . na bhikkhave evarūpā katikā kātabbā antarāvassaṃ na pabbājetabbanti yo kareyya āpatti dukkaṭassāti. [221] Tena kho pana samayena āyasmatā upanandena sakyaputtena @Footnote: 1-2 Ma. evarūpā.

--------------------------------------------------------------------------------------------- page301.

Rañño pasenadissa kosalassa vassāvāso paṭissuto hoti purimikāya . so taṃ āvāsaṃ gacchanto addasa antarāmagge dve āvāse bahucīvarake . tassa etadahosi yannūnāhaṃ imesu dvīsu āvāsesu vassaṃ vaseyyaṃ evaṃ me bahuṃ cīvaraṃ uppajjissatīti . So tesu dvīsu āvāsesu vassaṃ vasi . rājā pasenadi kosalo ujjhāyati khīyati vipāceti kathaṃ hi nāma ayyo upanando sakyaputto amhākaṃ vassāvāsaṃ paṭissuṇitvā visaṃvādessati nanu bhagavatā anekapariyāyena musāvādo garahito musāvādā veramaṇī pasatthāti. {221.1} Assosuṃ kho bhikkhū rañño pasenadissa kosalassa ujjhāyantassa khīyantassa vipācentassa . ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā upanando sakyaputto rañño pasenadissa kolasassa vassāvāsaṃ paṭissuṇitvā visaṃvādessati nanu bhagavatā anekapariyāyena musāvādo garahito musāvādā veramaṇī pasatthāti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. {221.2} Athakho bhagavā etasmiṃ nidāne bhikkhusaṅghaṃ sannipātāpetvā āyasmanataṃ upanandaṃ sakyaputtaṃ paṭipucchi saccaṃ kira tvaṃ upananda rañño pasenadissa kosalassa vassāvāsaṃ paṭissuṇitvā visaṃvādesīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa rañño pasenadissa kosalassa vassāvāsaṃ paṭissuṇitvā visaṃvādessasi nanu mayā moghapurisa

--------------------------------------------------------------------------------------------- page302.

Anekapariyāyena musāvādo garahito musāvādā veramaṇī pasatthā netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi idha pana bhikkhave bhikkhunā vassāvāso paṭissuto hoti purimikāya . so taṃ āvāsaṃ gacchanto passati antarāmagge dve āvāse bahucīvarake . tassa evaṃ hoti yannūnāhaṃ imesu dvīsu āvāsesu vassaṃ vaseyyaṃ evaṃ me bahuṃ cīvaraṃ uppajjissatīti . so tesu dvīsu āvāsesu vassaṃ vasati . Tassa bhikkhave bhikkhuno purimikā ca na paññāyati paṭissave ca āpatti dukkaṭassa. {221.3} Idha pana bhikkhave bhikkhunā vassāvāso paṭissuto hoti purimikāya . so taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti pāṭipade vihāraṃ upeti senāsanaṃ paññāpeti pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti pariveṇaṃ sammajjati . so tadaheva akaraṇīyo pakkamati . tassa bhikkhave bhikkhuno purimikā ca na paññāyati paṭissave ca āpatti dukkaṭassa. {221.4} Idha pana bhikkhave bhikkhunā vassāvāso paṭissuto hoti purimikāya . so taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti pāṭipade vihāraṃ upeti senāsanaṃ paññāpeti pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti pariveṇaṃ sammajjati . so tadaheva sakaraṇīyo pakkamati . tassa bhikkhave bhikkhuno purimikā ca na paññāyati paṭissave ca āpatti dukkaṭassa. {221.5} Idha pana bhikkhave bhikkhunā vassāvāso paṭissuto hoti purimikāya . so taṃ āvāsaṃ

--------------------------------------------------------------------------------------------- page303.

Gacchanto bahiddhā uposathaṃ karoti pāṭipade vihāraṃ upeti senāsanaṃ paññāpeti pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti pariveṇaṃ sammajjati . So dvīhatīhaṃ vasitvā akaraṇīyo pakkamati . tassa bhikkhave bhikkhuno purimikā ca na paññāyati paṭissave ca āpatti dukkaṭassa. {221.6} Idha pana bhikkhave bhikkhunā vassāvāso paṭissuto hoti purimikāya . so taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti pāṭipade vihāraṃ upeti senāsanaṃ paññāpeti pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti pariveṇaṃ sammajjati . so dvīhatīhaṃ vasitvā sakaraṇīyo pakkamati . tassa bhikkhave bhikkhuno purimikā ca na paññāyati paṭissave ca āpatti dukkaṭassa. {221.7} Idha pana bhikkhave bhikkhunā vassāvāso paṭissuto hoti purimikāya . so taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti pāṭipade vihāraṃ upeti senāsanaṃ paññāpeti pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti pariveṇaṃ sammajjati . so davīhatīhaṃ vasitvā sattāhakaraṇīyena pakkamati . so taṃ sattāhaṃ bahiddhā vītināmeti . tassa bhikkhave bhikkhuno purimikā ca na paññāyati paṭissave ca āpatti dukkaṭassa. {221.8} Idha pana bhikkhave bhikkhunā vassāvāso paṭissuto hoti purimikāya .pe. so dvīhatīhaṃ vasitvā sattāhakaraṇīyena pakkamati . so taṃ sattāhaṃ anto sannivaṭṭaṃ karoti . tassa bhikkhave bhikkhuno purimikā ca paññāyati paṭissave ca anāpatti.

--------------------------------------------------------------------------------------------- page304.

{221.9} Idha pana bhikkhave bhikkhunā vassāvāso paṭissuto hoti purimikāya . so taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti pāṭipade vihāraṃ upeti senāsanaṃ paññāpeti pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti pariveṇaṃ sammajjati . so sattāhaṃ anāgatāya pavāraṇāya sakaraṇīyo pakkamati . āgaccheyya vā so bhikkhave bhikkhu taṃ āvāsaṃ na vā āgaccheyya . tassa bhikkhave bhikkhuno purimikā ca paññāyati paṭissave ca anāpatti. {221.10} Idha pana bhikkhave bhikkhunā vassāvāso paṭissuto purimikāya . so taṃ āvāsaṃ gantvā uposathaṃ karoti pāṭipade vihāraṃ upeti senāsanaṃ paññāpeti pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti pariveṇaṃ sammajjati . so tadaheva akaraṇīyo pakkamati . tassa bhikkhave bhikkhuno purimikā ca na paññāyati paṭissave ca āpatti dukkaṭassa. {221.11} Idha pana bhikkhave bhikkhunā vassāvāso paṭissuto hoti purimikāya . so taṃ āvāsaṃ gantvā uposathaṃ karoti pāṭipade vihāraṃ upeti senāsanaṃ paññāpeti pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti pariveṇaṃ sammajjati . so tadaheva sakaraṇīyo pakkamati .pe. so dvīhatīhaṃ vasitvā akaraṇīyo pakkamati .pe. so dvīhatīhaṃ vasitvā sakaraṇīyo pakkamati .pe. so dvīhatīhaṃ vasitvā sattāhakaraṇīyena pakkamati . so taṃ sattāhaṃ bahiddhā vītināmeti . tassa bhikkhave bhikkhuno purimikā ca na paññāyati paṭissave ca āpatti dukkaṭassa .

--------------------------------------------------------------------------------------------- page305.

.pe. So dvīhatīhaṃ vasitvā sattāhakaraṇīyena pakkamati . so taṃ sattāhaṃ anto sannivaṭṭaṃ karoti . tassa bhikkhave bhikkhuno purimikā ca paññāyati paṭissave ca anāpatti. {221.12} Idha pana bhikkhave bhikkhunā vassāvāso paṭissuto hoti purimikāya . so taṃ āvāsaṃ gantvā uposathaṃ karoti pāṭipade vihāraṃ upeti senāsanaṃ paññāpeti pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti pariveṇaṃ sammajjati . so sattāhaṃ anāgatāya pavāraṇāya sakaraṇīyo pakkamati . āgaccheyya vā so bhikkhave bhikkhu taṃ āvāsaṃ na vā āgaccheyya . tassa bhikkhave bhikkhuno purimikā ca paññāyati paṭissave ca anāpatti. [222] Idha pana bhikkhave bhikkhunā vassāvāso paṭissuto hoti pacchimikāya . so taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti pāṭipade vihāraṃ upeti senāsanaṃ paññāpeti pānīyaṃ paribhojanīyaṃ gupaṭṭhāpeti pariveṇaṃ sammajjati . so tadaheva akaraṇīyo pakkamati . Tassa bhikkhave bhikkhuno pacchimikā ca na paññāyati paṭissave ca āpatti dukkaṭassa. {222.1} Idha pana bhikkhave bhikkhunā vassāvāso paṭissuto hoti pacchimikāya . so taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti pāṭipade vihāraṃ upeti senāsanaṃ paññāpeti pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti pariveṇaṃ sammajjati . so tadaheva sakaraṇīyo pakkamati .pe. so dvīhatīhaṃ vasitvā akaraṇīyo

--------------------------------------------------------------------------------------------- page306.

Pakkamati .pe. so dvīhatīhaṃ vasitvā sakaraṇīyo pakkamati .pe. So dvīhatīhaṃ vasitvā sattāhakaraṇīyena pakkamati . so taṃ sattāhaṃ bahiddhā vītināmeti . tassa bhikkhave bhikkhuno pacchimikā ca na paññāyati paṭissave ca āpatti dukkaṭassa. {222.2} Idha pana bhikkhave bhikkhunā vassāvāso paṭissuto hoti pacchimikāya . so taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti pāṭipade vihāraṃ upeti senāsanaṃ paññāpeti pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti pariveṇaṃ sammajjati . so dvīhatīhaṃ vasitvā sattāhakaraṇīyena pakkamati . so taṃ sattāhaṃ anto sannivaṭṭaṃ karoti . tassa bhikkhave bhikkhuno pacchimikā ca paññāyati paṭissave ca anāpatti. {222.3} Idha pana bhikkhave bhikkhunā vassāvāso paṭissuto hoti pacchimikāya .pe. so sattāhaṃ anāgatāya komudiyā cātumāsiniyā sakaraṇīyo pakkamati . āgaccheyya vā so bhikkhave bhikkhu taṃ āvāsaṃ na vā āgaccheyya . tassa bhikkhave bhikkhuno pacchimikā ca paññāyati paṭissave ca anāpatti. {222.4} Idha pana bhikkhave bhikkhunā vassāvāso paṭissuto hoti pacchimikāya . so taṃ āvāsaṃ gantvā uposathaṃ karoti pāṭipade vihāraṃ upeti senāsanaṃ paññāpeti pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti pariveṇaṃ sammajjati . so tadaheva akaraṇīyo pakkamati .pe. So tadaheva sakaraṇīyo pakkamati .pe. so dvīhatīhaṃ vasitvā akaraṇīyo pakkamati .pe. so dvīhatīhaṃ vasitvā sakaraṇīyo

--------------------------------------------------------------------------------------------- page307.

Pakkamati .pe. so dvīhatīhaṃ vasitvā sattāhakaraṇīyena pakkamati . So taṃ sattāhaṃ bahiddhā vītināmeti . tassa bhikkhave bhikkhuno pacchimikā ca na paññāyati paṭissave ca āpatti dukkaṭassa .pe. So dvīhatīhaṃ vasitvā sattāhakaraṇīyena pakkamati . so taṃ sattāhaṃ anto sannivaṭṭaṃ karoti . tassa bhikkhave bhikkhuno pacchimikā ca paññāyati paṭissave ca anāpatti. {222.5} Idha pana bhikkhave bhikkhunā vassāvāso paṭissuto hoti pacchimikāya .pe. so sattāhaṃ anāgatāya komudiyā cātumāsiniyā sakaraṇīyo pakkamati . āgaccheyya vā so bhikkhave bhikkhu taṃ āvāsaṃ na vā āgaccheyya . tassa bhikkhave bhikkhuno pacchimikā ca paññāyati paṭissave ca anāpattīti. Vassūpanāyikakkhandhakaṃ tatiyaṃ. ------- Tassuddānaṃ. [223] Upagantuṃ kadā ceva kati antaravassa 1- ca na icchanti ca sañcicca ukkaḍḍhituṃ upāsako gilāno mātā ca pitā bhātā ca atha ñātako bhikkhubhatiko 2- vihāro vāḷā cāpi siriṃsapā 3- corā 4- ceva pisācāpi daḍḍhā 5- tadubhayena ca vuḷhodakena vuṭṭhāsi bahutarā ca dāyakā @Footnote: 1 Ma. Yu. antarā vassa ca. 2 Ma. bhikkhugatiko. 3 Ma. sarīsapā. 4 Ma. coro @ceva pisācā ca. Yu. corā ceva pisācā ca . 5 Yu. daḍḍho.

--------------------------------------------------------------------------------------------- page308.

Lūkhappaṇītasappāya- bhesajjupaṭṭhakena ca itthī vesī kumārī ca paṇḍako ñātakena ca rājā corā dhuttā nidhi bhedā 1- aṭṭhavidhena ca vajā 2- satthā ca nāvā ca susire viṭabhāya ca ajjhokāse vassāvāso asenāsanakena ca chavakuṭikā chatte ca cāṭiyā ca upenti te katikā paṭissuṇitvā bahiddhā ca uposathā purimikā pacchimikā yathāñāyena yojaye akaraṇīyo 3- pakkamati sakaraṇīyo 4- tatheva ca dvīhatīhā ca puna [5]- sattāhakaraṇīyena ca sattāhanāgatā ceva āgaccheyya eyya 6- vā vatthuddāne antarikā tantimaggaṃ nisāmayeti. Imamhi khandhake vatthu 7- dvepaṇṇāsa. ------------- @Footnote: 1 Ma. bhedaaṭṭhavidhena ca. 2 Ma. vajasatthā . 3 Ma. akaraṇiṃ. 4 Ma. sakaraṇiṃ. @5 Ma. ca. . 6 Ma. Yu. na eyya vā . 7 Ma. vatthūni ....


             The Pali Tipitaka in Roman Character Volume 4 page 292-308. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=214&items=10&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=214&items=10&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=214&items=10&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=214&items=10&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=214              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3348              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3348              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :