ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [181]   Athakho   bhagavā   bhikkhū   āmantesi  sannipatatha  bhikkhave
saṅgho   uposathaṃ   karissatīti  .  evaṃ  vutte  aññataro  bhikkhu  bhagavantaṃ
Etadavoca  atthi  bhante  bhikkhu  gilāno  so  anāgatoti  .  anujānāmi
bhikkhave   gilānena  bhikkhunā  pārisuddhiṃ  dātuṃ  .  evañca  pana  bhikkhave
dātabbā   .   tena   gilānena   bhikkhunā   ekaṃ  bhikkhuṃ  upasaṅkamitvā
ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   ukkuṭikaṃ  nisidītvā  añjaliṃ  paggahetvā
evamassa   vacanīyo  pārisuddhiṃ  dammi  pārisuddhiṃ  me  hara  pārisuddhiṃ  me
ārocehīti   .   kāyena   viññāpeti   vācāya   viññāpeti  kāyena
vācāya  viññāpeti  dinnā  hoti  pārisuddhi  .  na  kāyena  viññāpeti
na   vācāya   viññāpeti   na  kāyena  vācāya  viññāpeti  na  dinnā
hoti  pārisuddhi  .  evañcetaṃ  labhetha  iccetaṃ  kusalaṃ  no  ce  labhetha
so  bhikkhave  gilāno  bhikkhu  mañcena  vā  pīṭhena  vā  saṅghamajjhe  1-
ānetvā uposatho kātabbo.
     {181.1}   Sace   bhikkhave  gilānupaṭṭhākānaṃ  bhikkhūnaṃ  evaṃ  hoti
sace  kho  mayaṃ  gilānaṃ  ṭhānā  cāvessāma  ābādho  vā  abhivaḍḍhissati
kālakiriyā  vā  bhavissatīti  na  bhikkhave  gilāno [2]- ṭhānā cāvetabbo
saṅghena   tattha   gantvā   uposatho  kātabbo  .  na  tveva  vaggena
saṅghena uposatho kātabbo kareyya ce āpatti dukkaṭassa.
     {181.2}   Pārisuddhihārako   ce  bhikkhave  dinnāya  pārisuddhiyā
tattheva   pakkamati   aññassa   dātabbā   pārisuddhi  .  pārisuddhihārako
ce  bhikkhave  dinnāya  pārisuddhiyā tattheva vibbhamati kālaṃ karoti sāmaṇero
paṭijānāti   sikkhaṃ   paccakkhātako   paṭijānāti  antimavatthuṃ  ajjhāpannako
@Footnote: 1 Po. saṅghamajjhaṃ .   2 Ma. bhikkhu.
Paṭijānāti     ummattako     paṭijānāti     khittacitto     paṭijānāti
vedanaṭṭo   paṭijānāti   āpattiyā   adassane   ukkhittako  paṭijānāti
āpattiyā   appaṭikamme   ukkhittako   paṭijānāti   pāpikāya   diṭṭhiyā
appaṭinissagge     ukkhittako     paṭijānāti     paṇḍako    paṭijānāti
theyyasaṃvāsako   paṭijānāti   titthiyapakkantako   paṭijānāti  tiracchānagato
paṭijānāti     mātughātako     paṭijānāti     pitughātako    paṭijānāti
arahantaghātako    paṭijānāti    bhikkhunīdūsako    paṭijānāti   saṅghabhedako
paṭijānāti       lohituppādako       paṭijānāti      ubhatobyañjanako
paṭijānāti aññassa dātabbā pārisuddhi.
     {181.3}   Pārisuddhihārako   ce  bhikkhave  dinnāya  pārisuddhiyā
antarāmagge  pakkamati  .  anāhaṭā  hoti  pārisuddhi . Pārisuddhihārako
ce  bhikkhave  dinnāya  pārisuddhiyā  antarāmagge  vibbhamati  kālaṃ  karoti
.pe.   ubhatobyañjanako   paṭijānāti   anāhaṭā   hoti   pārisuddhi .
Pārisuddhihārako    ce   bhikkhave   dinnāya   pārisuddhiyā   saṅghappatto
pakkamati   āhaṭā   hoti   pārisuddhi  .  pārisuddhihārako  ce  bhikkhave
dinnāya   pārisuddhiyā   saṅghappatto   vibbhamati   kālaṃ   karoti   .pe.
Ubhatobyañjanako  paṭijānāti  āhaṭā  hoti  pārisuddhi . Pārisuddhihārako
ce   bhikkhave  dinnāya  pārisuddhiyā  saṅghappatto  sutto  na  āroceti
pamatto   na   āroceti   samāpanno   na   āroceti  āhaṭā  hoti
pārisuddhi   .   pārisuddhihārakassa   anāpatti   .  pārisuddhihārako  ce
Bhikkhave   dinnāya   pārisuddhiyā   saṅghappatto   sañcicca  na  āroceti
āhaṭā hoti pārisuddhi pārisuddhihārakassa āpatti dukkaṭassāti.



             The Pali Tipitaka in Roman Character Volume 4 page 234-237. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=181&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=181&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=181&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=181&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=181              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3129              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3129              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :