ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [168]   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  saṅghamajjhe
anajjhiṭṭhā   dhammaṃ   bhāsanti   .   bhagavato   etamatthaṃ   ārocesuṃ .
Na    bhikkhave    saṅghamajjhe    anajjhiṭṭhena   dhammo   bhāsitabbo   yo
bhāseyya    āpatti    dukkaṭassa   .   anujānāmi   bhikkhave   therena
bhikkhunā sāmaṃ vā dhammaṃ bhāsituṃ paraṃ vā ajjhesitunti.
     [169]   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  saṅghamajjhe
asammatā   vinayaṃ   pucchanti   .   bhagavato  etamatthaṃ  ārocesuṃ  .  na
bhikkhave   saṅghamajjhe   asammatena   vinayo   pucchitabbo   yo  puccheyya
āpatti   dukkaṭassa   .   anujānāmi   bhikkhave   saṅghamajjhe   sammatena
vinayaṃ   pucchituṃ   .   evañca   pana  bhikkhave  sammannitabbo  .  attanā
va   1-   attānaṃ   sammannitabbaṃ   parena  vā  paro  sammannitabbo .
@Footnote: 1 Ma. vā. ito paraṃ idīsameva.
Kathañca   attanā   va   attānaṃ   sammannitabbaṃ   .   byattena  bhikkhunā
paṭibalena saṅgho ñāpetabbo
     {169.1}   suṇātu   me  bhante  saṅgho  yadi  saṅghassa  pattakallaṃ
ahaṃ   itthannāmaṃ   vinayaṃ   puccheyyanti   .  evaṃ  attanā  va  attānaṃ
sammannitabbaṃ.
     {169.2}   Kathañca   parena   paro   sammannitabbo  .  byattena
bhikkhunā   paṭibalena   saṅgho   ñāpetabbo   suṇātu  me  bhante  saṅgho
yadi   saṅghassa  pattakallaṃ  itthannāmo  itthannāmaṃ  vinayaṃ  puccheyyāti .
Evaṃ parena paro sammannitabboti.
     {169.3}  Tena  kho  pana samayena pesalā bhikkhū saṅghamajjhe sammatā
vinayaṃ   pucchanti  .  chabbaggiyā  bhikkhū  labhanti  āghātaṃ  labhanti  appaccayaṃ
vadhena  tajjenti  .  bhagavato  etamatthaṃ  ārocesuṃ. Anujānāmi bhikkhave
saṅghamajjhe   sammatenapi   parisaṃ   oloketvā   puggalaṃ  tulayitvā  vinayaṃ
pucchitunti.
     {169.4}  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  saṅghamajjhe
asammatā   vinayaṃ  vissajjenti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  na
bhikkhave  saṅghamajjhe  asammatena  vinayo  vissajjetabbo  yo  vissajjeyya
āpatti   dukkaṭassa   .   anujānāmi   bhikkhave   saṅghamajjhe   sammatena
vinayaṃ   vissajjetuṃ   .   evañca   pana  bhikkhave  sammannitabbo  1- .
Attanā   va  attānaṃ  sammannitabbaṃ  parena  vā  paro  sammannitabbo .
Kathañca   attanā   va   attānaṃ   sammannitabbaṃ   .   byattena  bhikkhunā
paṭibalena saṅgho ñāpetabbo
     {169.5}   suṇātu   me  bhante  saṅgho  yadi  saṅghassa  pattakallaṃ
@Footnote: 1 Ma. sammannitabbaṃ.
Ahaṃ   itthannāmena   vinayaṃ   puṭṭho   vissajjeyyanti  .  evaṃ  attanā
va   attānaṃ   sammannitabbaṃ   .  kathañca  parena  paro  sammannitabbo .
Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {169.6}   suṇātu   me  bhante  saṅgho  yadi  saṅghassa  pattakallaṃ
itthannāmo   itthannāmena   vinayaṃ   puṭṭho   vissajjeyyāti   .  evaṃ
parena  paro  sammannitabboti  .  tena  kho  pana  samayena  pesalā bhikkhū
saṅghamajjhe   sammatā   vinayaṃ   vissajjenti  .  chabbaggiyā  bhikkhū  labhanti
āghātaṃ   labhanti   appaccayaṃ   vadhena   tajjenti  .  bhagavato  etamatthaṃ
ārocesuṃ   .   anujānāmi   bhikkhave   saṅghamajjhe   sammatenapi   parisaṃ
oloketvā puggalaṃ tulayitvā vinayaṃ vissajjetunti.
     [170]   Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  anokāsakataṃ
bhikkhuṃ   āpattiyā   codenti   .   bhagavato   etamatthaṃ  ārocesuṃ .
Na    bhikkhave    anokāsakato   bhikkhu   āpattiyā   codetabbo   yo
codeyya    āpatti    dukkaṭassa   .   anujānāmi   bhikkhave   okāsaṃ
kārāpetvā    āpattiyā    codetuṃ    karotu    āyasmā   okāsaṃ
ahantaṃ vattukāmoti.
     {170.1}   Tena   kho  pana  samayena  pesalā  bhikkhū  chabbaggiye
bhikkhū   okāsaṃ   kārāpetvā   āpattiyā   codenti   .  chabbaggiyā
bhikkhū    labhanti   āghātaṃ   labhanti   appaccayaṃ   vadhena   tajjenti  .
Bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  katepi  okāse
puggalaṃ tulayitvā āpattiyā codetunti.
     {170.2} Tena kho pana samayena chabbaggiyā bhikkhū puramhākaṃ pesalā bhikkhū
okāsaṃ  kārāpentīti  paṭikacceva  suddhānaṃ  bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ
akāraṇe  okāsaṃ kārāpenti. Bhagavato etamatthaṃ ārocesuṃ. Na bhikkhave
suddhānaṃ    bhikkhūnaṃ    anāpattikānaṃ    avatthusmiṃ    akāraṇe   okāso
kārāpetabbo   yo   kārāpeyya   āpatti   dukkaṭassa  .  anujānāmi
bhikkhave puggalaṃ tulayitvā okāsaṃ kārāpetunti 1-.
     [171]   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  saṅghamajjhe
adhammakammaṃ    karonti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   na
bhikkhave   saṅghamajjhe   2-   adhammakammaṃ  kātabbaṃ  yo  kareyya  āpatti
dukkaṭassāti    .   karontiyeva   adhammakammaṃ   .   bhagavato   etamatthaṃ
ārocesuṃ. Anujānāmi bhikkhave adhammakamme kayiramāne paṭikkositunti.
     {171.1}   Tena  kho  pana  samayena  pesalā  bhikkhū  chabbaggiyehi
bhikkhūhi   adhammakamme   kayiramāne   paṭikkosanti   .   chabbaggiyā  bhikkhū
labhanti   āghātaṃ   labhanti   appaccayaṃ   vadhena   tajjenti   .  bhagavato
etamatthaṃ   ārocesuṃ   .  anujānāmi  bhikkhave  diṭṭhiṃpi  āvikātunti .
Tesaṃyeva   santike   diṭṭhiṃ   āvikaronti   .  chabbaggiyā  bhikkhū  labhanti
āghātaṃ   labhanti   appaccayaṃ   vadhena   tajjenti  .  bhagavato  etamatthaṃ
ārocesuṃ   .   anujānāmi   bhikkhave   catūhi  pañcahi  paṭikkosituṃ  dvīhi
tīhi diṭṭhiṃ āvikātuṃ ekena adhiṭṭhātuṃ na me taṃ khamatīti.
     [172]   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  saṅghamajjhe
@Footnote: 1 Ma. kātunti .   2 Ma. ayaṃ pāṭho natthi.
Pātimokkhaṃ   uddisamānā   sañcicca  na  sāventi  .  bhagavato  etamatthaṃ
ārocesuṃ  .  na  bhikkhave  pātimokkhuddesakena  sañcicca  na  sāvetabbaṃ
yo   na   sāveyya  āpatti  dukkaṭassāti  .  tena  kho  pana  samayena
āyasmā   udāyi   saṅghassa   pātimokkhuddesako  hoti  kākassarako .
Athakho     āyasmato    udāyissa    etadahosi    bhagavatā    paññattaṃ
pātimokkhuddesakena      sāvetabbanti      ahañcamhi      kākassarako
kathaṃ    nu    kho    mayā    paṭipajjitabbanti   .   bhagavato   etamatthaṃ
ārocesuṃ    .   anujānāmi   bhikkhave   pātimokkhuddesakena   vāyamituṃ
kathaṃ sāveyyanti vāyamantassa anāpattīti.
     [173]  Tena  kho  pana  samayena  devadatto  sagahaṭṭhāya  parisāya
pātimokkhaṃ   uddisati  .  bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave
sagahaṭṭhāya    parisāya    pātimokkhaṃ    uddisitabbaṃ    yo    uddiseyya
āpatti dukkaṭassāti.
     [174]   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  saṅghamajjhe
anajjhiṭṭhā   pātimokkhaṃ  uddisanti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Na   bhikkhave   saṅghamajjhe   anajjhiṭṭhena   pātimokkhaṃ   uddisitabbaṃ   yo
uddiseyya   āpatti   dukkaṭassa  .  anujānāmi  bhikkhave  therādhikaṃ  1-
pātimokkhanti.
@Footnote: 1 Sī. therādheyyaṃ. therādhikanti therādhīnaṃ therāyattaṃ bhavitunti attho.
@therādheyyantipi pāṭhoti tabbaṇṇanā.
             Aññatitthiyabhāṇavāraṃ niṭṭhitaṃ ekādasamaṃ 1-



             The Pali Tipitaka in Roman Character Volume 4 page 222-227. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=168&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=168&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=168&items=7              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=168&items=7              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=168              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3018              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3018              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :