ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [162]  Tena  kho  pana  samayena āyasmā mahākassapo andhakavindā
rājagahaṃ    uposathaṃ   āgacchanto   antarāmagge   nadiṃ   taranto   manaṃ
vuḷho   ahosi   cīvarānissa   allāni  .  bhikkhū  āyasmantaṃ  mahākassapaṃ
etadavocuṃ   kissa  te  āvuso  cīvarāni  allānīti  .  idhāhaṃ  āvuso
andhakavindā     rājagahaṃ     uposathaṃ     āgacchanto     antarāmagge
nadiṃ   taranto   manamhi   2-  vuḷho  tena  me  cīvarāni  allānīti .
Bhagavato   etamatthaṃ   ārocesuṃ   .  yā  sā  bhikkhave  saṅghena  sīmā
sammatā    samānasaṃvāsā    ekuposathā   saṅgho   taṃ   sīmaṃ   ticīvarena
avippavāsaṃ   sammannatu   .   evañca   pana   bhikkhave  sammannitabbā .
@Footnote: 1 Yu. kariyatūti .   2 manaṃ amhīti padacchedo.
Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {162.1}   suṇātu  me  bhante  saṅgho  yā  sā  saṅghena  sīmā
sammatā    samānasaṃvāsā    ekuposathā    yadi    saṅghassa    pattakallaṃ
saṅgho taṃ sīmaṃ ticīvarena avippavāsaṃ sammanneyya. Esā ñatti.
     {162.2}   Suṇātu  me  bhante  saṅgho  yā  sā  saṅghena  sīmā
sammatā    samānasaṃvāsā    ekuposathā   saṅgho   taṃ   sīmaṃ   ticīvarena
avippavāsaṃ    sammannati   .   yassāyasmato   khamati   etissā   sīmāya
ticīvarena   avippavāsassa   1-   sammati   so   tuṇhassa  yassa  nakkhamati
so  bhāseyya  .  sammatā  sā  sīmā  saṅghena ticīvarena avippavāso 2-
khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     {162.3}   Tena   kho   pana  samayena  bhikkhū  bhagavatā  ticīvarena
avippavāsasammati   anuññātāti   antaraghare   cīvarāni  3-  nikkhipanti .
Tāni   cīvarāni   nassantipi   dayhantipi   undurehipi   khajjanti  .  bhikkhū
duccolā  honti  lūkhacīvarā  .  bhikkhū  evamāhaṃsu  kissa  tumhe  āvuso
duccolā   lūkhacīvarāti   .   idha   mayaṃ   āvuso   bhagavatā   ticīvarena
avippavāsasammati        anuññātāti        antaraghare        cīvarāni
@Footnote: 1 sabbattha ticīvarena avippavāsāyāti dissati .   2 sabbattha ticīvarena avippavāsāti
@dissati. vikatikammametaṃ na visesanaṃ tasmā ticīvarena avippavāsassāti ca ticīvarena
@avippavāsoti ca yuttataraṃ sammato saṅghena itthannāmo vihāro uposathāgāranti hettha
@nidassanaṃ .     3 ticīvarānītipi pāṭho.
Nikkhipimhā   tāni   cīvarāni   naṭṭhānipi  daḍḍhānipi  undurehipi  khāyitāni
tena   mayaṃ  duccolā  lūkhacīvarāti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Yā   sā   bhikkhave  saṅghena  sīmā  sammatā  samānasaṃvāsā  ekuposathā
saṅgho   taṃ   sīmaṃ   ticīvarena   avippavāsaṃ  sammannatu  ṭhapetvā  gāmañca
gāmūpacārañca   .   evañca   pana  bhikkhave  sammannitabbā  .  byattena
bhikkhunā paṭibalena saṅgho ñāpetabbo
     {162.4}   suṇātu  me  bhante  saṅgho  yā  sā  saṅghena  sīmā
sammatā    samānasaṃvāsā    ekuposathā    yadi    saṅghassa    pattakallaṃ
saṅgho    taṃ    sīmaṃ    ticīvarena   avippavāsaṃ   sammanneyya   ṭhapetvā
gāmañca gāmūpacārañca. Esā ñatti.
     {162.5}   Suṇātu  me  bhante  saṅgho  yā  sā  saṅghena  sīmā
sammatā    samānasaṃvāsā   ekuposathā   saṅgho   taṃ    sīmaṃ   ticīvarena
avippavāsaṃ     sammannati    ṭhapetvā    gāmañca    gāmūpacārañca   .
Yassāyasmato    khamati    etissā    sīmāya   ticīvarena   avippavāsassa
sammati    ṭhapetvā    gāmañca    gāmūpacārañca   so   tuṇhassa   yassa
nakkhamati  so  bhāseyya  .  sammatā  sā  sīmā  saṅghena  1-  ticīvarena
avippavāso   ṭhapetvā   gāmañca   gāmūpacārañca   .   khamati   saṅghassa
tasmā tuṇhī. Evametaṃ dhārayāmīti.



             The Pali Tipitaka in Roman Character Volume 4 page 214-216. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=162&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=162&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=162&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=162&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=162              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :