ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [153]  Tena  kho  pana  samayena  āyasmā  mahākappino rājagahe
viharati   maddakucchismiṃ   migadāye   .   athakho  āyasmato  mahākappinassa
rahogatassa    paṭisallīnassa    evaṃ    cetaso    parivitakko    udapādi
gaccheyyaṃ  vāhaṃ  uposathaṃ  na  vā  gaccheyyaṃ  gaccheyyaṃ  vā  saṅghakammaṃ na
vā   gaccheyyaṃ   athakhvāhaṃ   visuddho   paramāya   visuddhiyāti  .  athakho
bhagavā    āyasmato    mahākappinassa    cetasā   cetoparivitakkamaññāya
seyyathāpi   nāma   balavā   puriso   sammiñjitaṃ   vā  bāhaṃ  pasāreyya
pasāritaṃ    vā    bāhaṃ   sammiñjeyya   evameva   gijjhakūṭe   pabbate
antarahito     maddakucchismiṃ     migadāye    āyasmato    mahākappinassa
pamukhe pāturahosi. Nisīdi bhagavā paññatte āsane.
     {153.1}   Āyasmāpi   kho  mahākappino  bhagavantaṃ  abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ   kho  āyasmantaṃ  mahākappinaṃ
bhagavā  etadavoca  nanu  te  kappina  rahogatassa paṭisallīnassa evaṃ cetaso
parivitakko  udapādi  gaccheyyaṃ  vāhaṃ  uposathaṃ  na vā gaccheyyaṃ  gaccheyyaṃ
vā  saṅghakammaṃ  na  vā  gaccheyyaṃ athakhvāhaṃ visuddho paramāya  visuddhiyāti.
Evaṃ   bhante    .   tumhe   ce  brāhmaṇā  uposathaṃ  na  sakkarissatha
@Footnote: 1 Sī. puthuvīti.
Na   garukarissatha   na  mānessatha  na  pūjessatha  atha  ko  carahi  uposathaṃ
sakkarissati   garukarissati   mānessati   pūjessati   gaccha   tvaṃ  brāhmaṇa
uposathaṃ  mā  no  agamāsi  gacchevaṃ  1-  saṅghakammaṃ  mā no agamāsīti.
Evaṃ   bhanteti   kho   āyasmā   mahākappino  bhagavato  paccassosi .
Athakho   bhagavā   āyasmantaṃ   mahākappinaṃ  dhammiyā  kathāya  sandassetvā
samādapetvā   samuttejetvā   sampahaṃsetvā   seyyathāpi  nāma  balavā
puriso  sammiñjitaṃ  vā  bāhaṃ  pasāreyya  pasāritaṃ  vā  bāhaṃ sammiñjeyya
evameva   maddakucchismiṃ   migadāye   āyasmato   mahākappinassa   pamukhe
antarahito gijjhakūṭe pabbate pāturahosi.



             The Pali Tipitaka in Roman Character Volume 4 page 208-209. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=153&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=153&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=153&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=153&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=153              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=2360              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=2360              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :