ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [150]  Pātimokkhanti  ādimetaṃ  mukhametaṃ pamukhametaṃ kusalānaṃ dhammānaṃ
tena   vuccati  pātimokkhanti  .  āyasmantoti  piyavacanametaṃ  garuvacanametaṃ
sagāravasappatissādhivacanametaṃ      āyasmantoti      .     uddisissāmīti
ācikkhissāmi   desessāmi   paññāpessāmi   paṭṭhapessāmi   vivarissāmi
@Footnote: 1 Ma. Yu. evameva.
Vibhajissāmi    uttānīkarissāmi    pakāsessāmi   .   tanti   pātimokkhaṃ
vuccati  .  sabbe  va  santāti  yāvatikā  tassā  parisāya therā ca navā
ca  majjhimā  ca  ete  vuccanti  sabbe  va  santāti . Sādhukaṃ suṇomāti
aṭṭhikatvā   manasikatvā   sabbaṃ  cetasā  samannāharāma  .  manasikaromāti
ekaggacittā    avikkhittacittā   avisāhaṭacittā   nisāmema   .   yassa
siyā   āpattīti   therassa   vā   navassa  vā  majjhimassa  vā  pañcannaṃ
vā     āpattikkhandhānaṃ     aññatarā     āpatti     sattannaṃ    vā
āpattikkhandhānaṃ    aññatarā    āpatti    .    so    āvikareyyāti
so   deseyya   so   vivareyya   so  uttānīkareyya  so  pakāseyya
saṅghamajjhe vā gaṇamajjhe vā ekapuggale vā.
     {150.1}   Asantī  nāma  āpatti  anajjhāpanno  1-  vā  hoti
āpajjitvā   vā   vuṭṭhito   2-  .  tuṇhībhavitabbanti  adhivāsetabbaṃ  na
byāharitabbaṃ  3-  .  parisuddhāti  vedissāmīti  jānissāmi  dhāressāmi.
Yathā  kho pana paccekapuṭṭhassa veyyākaraṇaṃ hotīti yathā ekena eko puṭṭho
byākareyya  evamevaṃ tassā parisāya jānitabbaṃ maṃ pucchatīti. Evarūpā nāma
@Footnote: 1 Ma. Yu. anajjhāpannā .   2 avuṭṭhitā. tabbaṇṇanāyaṃ pana anajṇāpanno vā
@hoti āpajjitvā vā vuṭṭhitoti ettha yaṃ āpattiṃ bhikkhu na ajṇāpanno vā hoti
@āpajjitvā vā vuṭṭhito ayaṃ asantī nāma āpattīti evamattho veditabboti
@vuttaṃ .  3 Yu. na vyāhātabbaṃ.
Parisā   bhikkhuparisā   vuccati   .   yāvatatiyaṃ   anussāvitaṃ  hotīti  sakiṃpi
anussāvitaṃ   hoti   dutiyampi   anussāvitaṃ   hoti   tatiyampi   anussāvitaṃ
hoti   .   saramānoti   jānamāno   sañjānamāno   .   santī   nāma
āpatti ajjhāpanno 1- vā hoti āpajjitvā vā avuṭṭhito 2-.
     {150.2}  Nāvikareyyāti na deseyya na vivareyya na uttānīkareyya
na   pakāseyya   saṅghamajjhe   vā  gaṇamajjhe  vā  ekapuggale  vā .
Sampajānamusāvādassa   hotīti   sampajānamusāvādo   3-   kiṃ   hoti .
Dukkaṭaṃ  hoti  .  antarāyiko  dhammo vutto bhagavatāti kissa antarāyiko.
Paṭhamassa     jhānassa    adhigamāya    antarāyiko    dutiyassa    jhānassa
adhigamāya    antarāyiko    tatiyassa   jhānassa   adhigamāya   antarāyiko
catutthassa    jhānassa    adhigamāya    antarāyiko   jhānānaṃ   vimokkhānaṃ
samādhīnaṃ    samāpattīnaṃ   nekkhammānaṃ   nissaraṇānaṃ   pavivekānaṃ   kusalānaṃ
dhammānaṃ    adhigamāya    antarāyiko    .    tasmāti    taṃkāraṇā  .
Saramānenāti    jānamānena    sañjānamānena   .   visuddhāpekkhenāti
vuṭṭhātukāmena   visujjhitukāmena   .   santī  nāma  āpatti  ajjhāpanno
vā  hoti  āpajjitvā  vā  avuṭṭhito  .  āvikātabbāti  āvikātabbā
saṅghamajjhe   vā   gaṇamajjhe  vā  ekapuggale  vā  .  āvikatā  hissa
phāsu   hotīti  kissa  phāsu  hoti  .  paṭhamassa  jhānassa  adhigamāya  phāsu
hoti     dutiyassa    jhānassa    adhigamāya    phāsu    hoti    tatiyassa
@Footnote: 1 Ma. Yu. ajjhāpannā .   2 avuṭṭhitā .    3 Ma. sampajānamsāvāde.
Jhānassa    adhigamāya    phāsu    hoti   catutthassa   jhānassa   adhigamāya
phāsu   hoti   jhānānaṃ   vimokkhānaṃ   samādhīnaṃ   samāpattīnaṃ  nekkhammānaṃ
nissaraṇānaṃ pavivekānaṃ kusalānaṃ dhammānaṃ adhigamāya phāsu hotīti.
     [151]  Tena  kho  pana  samayena  bhikkhū  bhagavatā pātimokkhuddeso
anuññātoti   devasikaṃ   pātimokkhaṃ   uddisanti   .   bhagavato  etamatthaṃ
ārocesuṃ   .   na   bhikkhave   devasikaṃ   pātimokkhaṃ   uddisitabbaṃ  yo
uddiseyya   āpatti   dukkaṭassa   .   anujānāmi   bhikkhave   uposathe
pātimokkhaṃ   uddisitunti   .   tena   kho  pana  samayena  bhikkhū  bhagavatā
uposathe     pātimokkhuddeso     anuññātoti     pakkhassa    tikkhattuṃ
pātimokkhaṃ     uddisanti     cātuddase    paṇṇarase    aṭṭhamiyā    ca
pakkhassa   .   bhagavato   etamatthaṃ  ārocesuṃ  .  na  bhikkhave  pakkhassa
tikkhattuṃ     pātimokkhaṃ     uddisitabbaṃ    yo    uddiseyya    āpatti
dukkaṭassa   .   anujānāmi   bhikkhave   sakiṃ   pakkhassa   cātuddase  vā
paṇṇarase vā pātimokkhaṃ uddisitunti.
     [152]   Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  yathāparisāya
pātimokkhaṃ   uddisanti   sakāya   sakāya  parisāya  .  bhagavato  etamatthaṃ
ārocesuṃ    .   na   bhikkhave   yathāparisāya   pātimokkhaṃ   uddisitabbaṃ
sakāya   sakāya   parisāya   yo   uddiseyya   āpatti   dukkaṭassa  .
Anujānāmi   bhikkhave   samaggānaṃ   uposathakammanti   .   athakho   bhikkhūnaṃ
etadahosi      bhagavatā      paññattaṃ     samaggānaṃ     uposathakammanti
Kittāvatā   nu   kho   sāmaggī   hoti   yāvatā   ekāvāso  udāhu
sabbā   paṭhavīti   1-  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave ettāvatā sāmaggī yāvatā ekāvāsoti.
     [153]  Tena  kho  pana  samayena  āyasmā  mahākappino rājagahe
viharati   maddakucchismiṃ   migadāye   .   athakho  āyasmato  mahākappinassa
rahogatassa    paṭisallīnassa    evaṃ    cetaso    parivitakko    udapādi
gaccheyyaṃ  vāhaṃ  uposathaṃ  na  vā  gaccheyyaṃ  gaccheyyaṃ  vā  saṅghakammaṃ na
vā   gaccheyyaṃ   athakhvāhaṃ   visuddho   paramāya   visuddhiyāti  .  athakho
bhagavā    āyasmato    mahākappinassa    cetasā   cetoparivitakkamaññāya
seyyathāpi   nāma   balavā   puriso   sammiñjitaṃ   vā  bāhaṃ  pasāreyya
pasāritaṃ    vā    bāhaṃ   sammiñjeyya   evameva   gijjhakūṭe   pabbate
antarahito     maddakucchismiṃ     migadāye    āyasmato    mahākappinassa
pamukhe pāturahosi. Nisīdi bhagavā paññatte āsane.
     {153.1}   Āyasmāpi   kho  mahākappino  bhagavantaṃ  abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ   kho  āyasmantaṃ  mahākappinaṃ
bhagavā  etadavoca  nanu  te  kappina  rahogatassa paṭisallīnassa evaṃ cetaso
parivitakko  udapādi  gaccheyyaṃ  vāhaṃ  uposathaṃ  na vā gaccheyyaṃ  gaccheyyaṃ
vā  saṅghakammaṃ  na  vā  gaccheyyaṃ athakhvāhaṃ visuddho paramāya  visuddhiyāti.
Evaṃ   bhante    .   tumhe   ce  brāhmaṇā  uposathaṃ  na  sakkarissatha
@Footnote: 1 Sī. puthuvīti.
Na   garukarissatha   na  mānessatha  na  pūjessatha  atha  ko  carahi  uposathaṃ
sakkarissati   garukarissati   mānessati   pūjessati   gaccha   tvaṃ  brāhmaṇa
uposathaṃ  mā  no  agamāsi  gacchevaṃ  1-  saṅghakammaṃ  mā no agamāsīti.
Evaṃ   bhanteti   kho   āyasmā   mahākappino  bhagavato  paccassosi .
Athakho   bhagavā   āyasmantaṃ   mahākappinaṃ  dhammiyā  kathāya  sandassetvā
samādapetvā   samuttejetvā   sampahaṃsetvā   seyyathāpi  nāma  balavā
puriso  sammiñjitaṃ  vā  bāhaṃ  pasāreyya  pasāritaṃ  vā  bāhaṃ sammiñjeyya
evameva   maddakucchismiṃ   migadāye   āyasmato   mahākappinassa   pamukhe
antarahito gijjhakūṭe pabbate pāturahosi.



             The Pali Tipitaka in Roman Character Volume 4 page 204-209. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=150&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=150&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=150&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=150&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=150              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=2360              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=2360              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :