ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [146] Vinayamhi mahatthesu               pesalānaṃ sukhāvahe
                 niggahānañca 2- pāpicche  lajjīnaṃ paggahesu ca
                 sāsanādhāraṇe ceva             sabbaññujinagocare
                 anaññavisaye kheme             supaññatte asaṃsaye
                 khandhake vinaye ceva               parivāre ca mātike
                 yathātthakārī 3- kusalo         paṭipajjati yoniso.
                 Yo gavaṃ na vijānāti              na so rakkhati gogaṇaṃ
@Footnote: 1 Sī. paṭinissajetaṃ .    2 niggahānanti niggahakaraṇesūti vimativinodanī.
@Yu. niggahe ca pāpicchānaṃ .    3 Yu. yathatthakārī.
                 Evaṃ sīlaṃ ajānanto             kiṃ so rakkheyya saṃvaraṃ.
                 Pamuṭṭhamhi ca suttante        abhidhamme ca tāvade
                 vinaye avinaṭṭhamhi              puna tiṭṭhati sāsanaṃ.
                 Tasmā saṅgāhanāhetu 1-    uddānaṃ anupubbaso
                 pavakkhāmi yathāñāṇaṃ 2-     suṇātha 3- mama bhāsato.
                 Vatthu nidānaṃ āpatti 4-      nayā peyyālameva ca
                 dukkarantaṃ asesetuṃ              nayato taṃ 5- vijānathāti.
                 Bodhi rājāyatanañca 6-        ajapālo sahampati
                 brahmāḷāro uddako ca 7-  bhikkhu ca upako isi.
                 Koṇḍañño bhaddiyo vappo 8- mahānāmo ca assaji
                 yaso cattāri paññāla 9-     sabbe pesesi so disā
                 vatthu 10- mārehi tiṃsā ca      uruvelantayo jaṭī
                 agyāgāraṃ mahārājā           sakko brahmā ca kevalā 11-
                 paṃsukūlaṃ pokkharaṇī                 silā ca kakudho silā
@Footnote: 1 Ma. ...hetuṃ .     2 Sī. Ma. yathāñāyaṃ .    3 Sī. suṇotha.
@4 Sī. vatthuṃ nidānaṃ āpattiṃ. 5 Sī. naṃ .    6 Sī. bodhi rājāyatanaṃ.
@Yu. bodhi ca rājāyatanaṃ .   7 Sī. brahmā āḷāro
@uddo ca. Yu. brahmā āḷāro uddako. 8 Ma. Yu. Rā. koṇḍañño
@vappo bhaddiyo .   9 Sī. yaso cattārapaññāsa. Ma. Yu. yaso cattāro
@paññāsaṃ. 10 Ma. Yu. Rā. vatthuṃ .   11 Sī. Ma. Rā. kevalo.
                 Jambu ambo ca āmaṇḍo 1-      pāripupphañca 2- āhari
                 phāliyantu ujjalantu           vijjhāyantu ca kassapa
                 nimujjanti mukhī megho           gayā laṭṭhī ca māgadho
                 upatisso kolito ca            abhiññātā ca pabbajuṃ 3-
                 dunnivatthā paṇāmanā        kiso lūkho ca brāhmaṇo
                 anācāraṃ ācarati                udaraṃ māṇavo gaṇo
                 vassaṃ bālehi pakkanto       dasa vassāni nissayo
                 na vattanti paṇāmetuṃ          bālā passiddhi pañca cha
                 yo so añño ca naggo ca    acchinnaṃ jaṭi sākiyo
                 magadhesu pañca ābādhā       bhaṭo coro aṅguli 4-
                 māgadho ca anuññāsi         kārā likhi kasāhato
                 lakkhaṇā iṇadāso 5- ca     bhaṇḍuko upali 6- ahi
                 saddhaṃ kulaṃ kaṇṭako ca           āhundrikameva ca
                 vatthusmiṃ dārako sikkhā        viharanti ca kinnukho
                 sabbaṃ mukhaṃ upajjhāye          apalāḷanakaṇṭako.
                 Paṇḍako theyyapakkanto     ahi ca mātari pitā
                 arahantabhikkhunībhedā           ruhirena ca byañjanaṃ
                 anupajjhāyasaṅghena             gaṇapaṇḍakapattako
@Footnote: 1 Ma. āmalo. Yu. āmalako .   2 Yu. pārichattapupphaṃ. 3 Ma. Yu. Rā. pabbajjaṃ.
@4 Sī. eko rājā aṅguli. Ma. eko rājā ca aṅguli. Yu. Rā. eko coro
@ca aṅguli .  5 Ma. iṇā dāso ca .   6 Yu. upāli.
                 Acīvaraṃ tadubhayaṃ                    yācitenapi ye tayo
                 hatthā pādā hatthapādā    kaṇṇā nāsā tadūbhayaṃ
                 aṅguli aḷakaṇḍaraṃ               phaṇaṃ khujjañca vāmanaṃ
                 galagaṇḍī 1- lakkhaṇā ca 2-  kasā likhitasīpadī
                 pāpaparisadūsī ca 3-              kāṇakuṇī 4- tatheva ca
                 khañjapakkhahatañceva 5-       sañchinnairiyāpathaṃ 6-
                 jarāndhamūgabadhiraṃ                  andhamūgañca yaṃ tahiṃ
                 andhabadhiraṃ yaṃ vuttaṃ               mūgabadhirameva ca
                 andhamūgabadhirañca               alajjīnañca nissayaṃ
                 vatthabbañca tathāddhānaṃ 7- yācamānena pekkhanā
                 āgacchatu 8- vivādenti      ekupajjhena 9- kassapo
                 dissanti upasampannā       ābādhehi ca pīḷitā
                 ananusiṭṭhā vitthanti           tattheva anusāsanā
                 saṅghepica atho bālo 10-   asammato 11- ca ekato
                 ullumpatupasampadā            nissayo ekato tayoti
                 imasmiṃ khandhake vatthu            ekasataṃ dvāsattati.
                 Mahākhandhake uddānaṃ niṭṭhitaṃ.
@Footnote: 1 Yu. galagaṇḍi .  2 Ma. ceva .  3 Yu. Rā. pāpaparisadūsañca.
@4 Yu. kāṇakuṇiṃ. 5 Sī. khañjaṃ pakkhahataṃ yaṃ hi .  6 Ma. Yu. sacchinna....
@7 Sī. kathāddhānaṃ. Yu. kataddhānaṃ .    8 Ma. Yu. āgacchantaṃ.
@9 Ma. Yu. ekupajjhāyena .   10 Ma. bālā. 11 Ma. asammatā.



             The Pali Tipitaka in Roman Character Volume 4 page 197-200. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=146&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=146&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=146&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=146&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=146              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :