ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [13]   Athakho   bhagavā   pañcavaggiye  bhikkhū  āmantesi  dveme
@Footnote: 1 Po. Ma. Yu. evarūpaṃ .   2 Sī. dhammādhigatametanti. Rā. abbhācikkhitametanti.
@3 Po. Ma. Yu. itisaddo dissati .    4 Po. Ma. Yu. aññā.

--------------------------------------------------------------------------------------------- page18.

Bhikkhave antā pabbajitena na sevitabbā 1- . yo cāyaṃ kāmesu kāmasukhallikānuyogo hīno gammo pothujjaniko anariyo anatthasañhito yo cāyaṃ attakilamathānuyogo dukkho anariyo anatthasañhito ete te 2- bhikkhave ubho ante anupagamma majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. {13.1} Katamā ca sā bhikkhave majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi . ayaṃ kho sā bhikkhave majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. [14] Idaṃ kho pana bhikkhave dukkhaṃ ariyasaccaṃ jātipi dukkhā jarāpi dukkhā byādhīpi 3- dukkhā maraṇampi dukkhaṃ appiyehi @Footnote: 1 ito paraṃ sīhalapotthakaṃ ṭhapetvā sabbattha katame dveti kathetukāmatāpucchā @pakkhittā. ayampana sīhalapotthakaṃ anuvattitvā sodhitoti veditabbo. @2 sīhalapotthakaṃ ṭhapetvā sabbattha khosaddo dissati. ayampana sīhalapotthakaṃ @anuvattitvā sodhitoti daṭṭhabbo . 3 byādhīpi dukkhāti idaṃ padaṃ vibhaṅge @dukkhasaccaniddesapāliyaṃ na āgataṃ teneva

--------------------------------------------------------------------------------------------- page19.

Sampayogo dukkho piyehi vippayogo dukkho yampicchaṃ na labhati tampi dukkhaṃ saṅkhittena pañcupādānakkhandhā dukkhā . idaṃ kho pana bhikkhave dukkhasamudayo 1- ariyasaccaṃ yāyaṃ taṇhā ponobbhavikā nandirāgasahagatā tatra tatrābhinandinī seyyathīdaṃ kāmataṇhā bhavataṇhā vibhavataṇhā . idaṃ kho pana bhikkhave dukkhanirodho 2- ariyasaccaṃ yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo . idaṃ kho pana bhikkhave dukkhanirodhagāminī paṭipadā ariyasaccaṃ ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ sammādiṭṭhi .pe. Sammāsamādhi. [15] Idaṃ dukkhaṃ ariyasaccanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā @Footnote:visuddhimaggepi dukkhasaccaniddese taṃ na uddiṭṭhaṃ. @dhammacakkappavattanasuttantapāliyaṃyeva pana upalabbhati. tasmā tatthevimassa vacane @aññattha ca avacane kāraṇaṃ vīmaṃsitabbaṃ. imasmiñca ṭhāne @sokaparidevadukkhadomanassupāyāsāpi dukkhāti vibhaṅge dukkhasaccaniddese āgataṃ idha @pana taṃ natthi. tatthāpi kāraṇaṃ pariyesitabbanti tatiyasāratthadīpanī. 1-2 sabbattha @dukkhasamudayaṃ ariyasaccaṃ dukkhanirodhaṃ ariyasaccanti dissati. tampana @dukkhanirodhagāminī paṭipadā ariyasaccanti pāliyā na sameti. tenāyaṃ amhākaṃ anumatiyā @sodhitoti veditabbo.

--------------------------------------------------------------------------------------------- page20.

Udapādi āloko udapādi . taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeyyanti me bhikkhave .pe. pariññātanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. {15.1} Idaṃ dukkhasamudayo ariyasaccanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi . taṃ kho panidaṃ dukkhasamudayo ariyasaccaṃ pahātabbanti me bhikkhave .pe. Pahīnanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. {15.2} Idaṃ dukkhanirodho ariyasaccanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi . taṃ kho panidaṃ dukkhanirodho ariyasaccaṃ sacchikātabbanti me bhikkhave .pe. Sacchikatanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. {15.3} Idaṃ dukkhanirodhagāminī paṭipadā ariyasaccanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi . Taṃ kho panidaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvetabbanti me bhikkhave .pe. bhāvitanti me bhikkhave pubbe ananussutesu dhammesu

--------------------------------------------------------------------------------------------- page21.

Cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. [16] Yāvakīvañca me bhikkhave imesu catūsu ariyasaccesu evantiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ na suvisuddhaṃ ahosi neva tāvāhaṃ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho 1- paccaññāsiṃ . yato ca kho me bhikkhave imesu catūsu ariyasaccesu evantiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ suvisuddhaṃ ahosi athāhaṃ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ . ñāṇañca pana me dassanaṃ udapādi akuppā me vimutti 2- ayamantimā jāti natthidāni punabbhavoti 3- @Footnote: 1 Ma. Yu. Rā. abhisambuddhoti . 2 amhākaṃ potthakaṃ ṭhapetvā sabbattha @cetovimuttīti pāṭho dissati. so na yujjati. kasmā. na kevalaṃ cetovimutti @idha adhippetā paññāvimuttipi idha gahitā . 3 ito paraṃ idamavoca bhagavā @attamanā pañcavaggiyā bhikkhu bhagavato bhāsitaṃ abhinanduntīti yuropiyapotthake āgataṃ. @aññattha pana na dissati. anattalakkhaṇasuttante pana sabbattha dissati. @tatiyasāratthadīpaniyampi imasmiṃ suttante avaṇṇetvā anattalakkhaṇasuttante @vaṇṇitaṃ. ādittapariyāye pana sabbattha na dissati. imasmiṃ ca ādittapariyāye ca @avacane anattalakkhaṇasuttante ca vacane kāraṇaṃ pariyesitabbaṃ.

--------------------------------------------------------------------------------------------- page22.

{16.1} Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne āyasmato koṇḍaññassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti. [17] Pavattite ca 1- bhagavatā dhammacakke bhummā devā saddamanussāvesuṃ etambhagavatā 2- bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti. Bhummānaṃ devānaṃ saddaṃ sutvā cātummahārājikā devā saddamanussāvesuṃ. Cātummahārājikānaṃ devānaṃ saddaṃ sutvā tāvatiṃsā devā saddamanussāvesuṃ .pe. yāmā devā ... Tusitā devā ... Nimmānaratī devā ... paranimmitavasavattī devā ... brahmakāyikā devā saddamanussāvesuṃ . etambhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti. {17.1} Itiha tena khaṇena [3]- tena muhuttena yāva brahmalokā saddo abbhuggacchi . ayañca dasasahassī lokadhātu saṅkampi sampakampi @Footnote: 1 Sī. Ma. ca pana . 2 Sī. Yu. evaṃ bhagavatā . 3 Ma. Yu. Rā. tena layena.

--------------------------------------------------------------------------------------------- page23.

Sampavedhi . appamāṇo ca uḷāro obhāso loke pāturahosi atikkamma 1- devānaṃ devānubhāvaṃ 2-. Athakho bhagavā udānaṃ 3- udānesi aññāsi vata bho koṇḍañño aññāsi vata bho koṇḍaññoti . Itihidaṃ āyasmato koṇḍaññassa aññākoṇḍaññotveva 4- nāmaṃ ahosi.


             The Pali Tipitaka in Roman Character Volume 4 page 17-23. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=13&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=13&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=13&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=13&items=5&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=13              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :