ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [118]   Athakho   bhagavā   rājagahe  yathābhirantaṃ  viharitvā  yena
kapilavatthu    tena    cārikaṃ   pakkāmi   anupubbena   cārikaṃ   caramāno
yena   kapilavatthu   tadavasari   .   tatra   sudaṃ   bhagavā  sakkesu  viharati
kapilavatthusmiṃ    nigrodhārāme    .    athakho    bhagavā    pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya   yena   suddhodanassa   sakkassa   nivesanaṃ
tenupasaṅkami    upasaṅkamitvā   paññatte   āsane   nisīdi   .   athakho
rāhulamātā   devī  rāhulaṃ  kumāraṃ  1-  etadavoca  eso  te  rāhula
pitā   gacchassa   2-   dāyajjaṃ  yācāhīti  .  athakho  rāhulo  kumāro
@Footnote: 1 sabbattha rāhulakumāranti dissati .    2 gaccha assāti.

--------------------------------------------------------------------------------------------- page168.

Yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavato purato aṭṭhāsi sukhā te samaṇa chāyāti . athakho bhagavā uṭṭhāyāsanā pakkāmi . Athakho rāhulo kumāro bhagavantaṃ piṭṭhito piṭṭhito anubandhi dāyajjaṃ me samaṇa dehi dāyajjaṃ me samaṇa dehīti . athakho bhagavā āyasmantaṃ sārīputtaṃ āmantesi tenahi tvaṃ sārīputta rāhulaṃ kumāraṃ pabbājehīti. Kathāhaṃ bhante rāhulaṃ kumāraṃ pabbājemīti. {118.1} Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave tīhi saraṇagamanehi sāmaṇerapabbajjaṃ evañca pana bhikkhave pabbājetabbo paṭhamaṃ kesamassuṃ ohārāpetvā kāsāyāni vatthāni acchādāpetvā ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā bhikkhūnaṃ pāde vandāpetvā ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā evaṃ vadehīti vattabbo buddhaṃ saraṇaṃ gacchāmi dhammaṃ saraṇaṃ gacchāmi saṅghaṃ saraṇaṃ gacchāmi dutiyampi buddhaṃ saraṇaṃ gacchāmi dutiyampi dhammaṃ saraṇaṃ gacchāmi dutiyampi saṅghaṃ saraṇaṃ gacchāmi tatiyampi buddhaṃ saraṇaṃ gacchāmi tatiyampi dhammaṃ saraṇaṃ gacchāmi tatiyampi saṅghaṃ saraṇaṃ gacchāmīti anujānāmi bhikkhave imehi tīhi saraṇagamanehi sāmaṇerapabbajjanti. {118.2} Athakho āyasmā sārīputto rāhulaṃ kumāraṃ pabbājesi. Athakho suddhodano sakko yena bhagavā tenupasaṅkami upasaṅkamitvā @Footnote: 1 padacchedo yebhuyyena pana gacchassūti dissati.

--------------------------------------------------------------------------------------------- page169.

Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho suddhodano sakko bhagavantaṃ etadavoca ekāhaṃ bhante bhagavantaṃ varaṃ yācāmīti . atikkantavarā kho gotama tathāgatāti . yañca bhante kappati yañca anavajjanti . taṃ vadehi gotamāti . bhagavati me bhante pabbajite anappakaṃ dukkhaṃ ahosi tathā nande adhimattaṃ rāhule puttapemaṃ bhante chaviṃ chindati chaviṃ chetvā cammaṃ chindati cammaṃ chetvā maṃsaṃ chindati maṃsaṃ chetvā nhāruṃ chindati nhāruṃ chetvā aṭṭhiṃ chindati aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭhati sādhu bhante ayyā ananuññātaṃ mātāpitūhi puttaṃ na pabbājeyyunti. {118.3} Athakho bhagavā suddhodanaṃ sakkaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi . athakho suddhodano sakko bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave ananuññāto mātāpitūhi putto pabbājetabbo yo pabbājeyya āpatti dukkaṭassāti. {118.4} Athakho bhagavā kapilavatthusmiṃ yathābhirantaṃ viharitvā yena sāvatthī tena cārikaṃ pakkāmi anupubbena cārikaṃ carimāno yena sāvatthī tadavasari . tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.

--------------------------------------------------------------------------------------------- page170.

[119] Tena kho pana samayena āyasmato sārīputtassa upaṭṭhākakulaṃ āyasmato sārīputtassa santike dārakaṃ pāhesi imaṃ dārakaṃ thero pabbājetūti . athakho āyasmato sārīputtassa etadahosi bhagavatā paññattaṃ na ekena dve sāmaṇerā upaṭṭhāpetabbāti ayañca me rāhulo sāmaṇero kathaṃ nu kho mayā paṭipajjitabbanti . bhagavato etamatthaṃ ārocesi . Anujānāmi bhikkhave byattena bhikkhunā paṭibalena ekena dve sāmaṇere upaṭṭhāpetuṃ yāvatake vā pana ussahati ovadituṃ anusāsituṃ tāvatake upaṭṭhāpetunti.


             The Pali Tipitaka in Roman Character Volume 4 page 167-170. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=118&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=118&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=118&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=118&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=118              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1483              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1483              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :