ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
                       Iddhibalakathā
     [1460]    Iddhibalena    samannāgato   kappaṃ   tiṭṭheyyāti  .
Āmantā   .   iddhimayiko  so  āyu  iddhimayikā  sā  gati  iddhimayiko
so   attabhāvapaṭilābhoti   .   na   hevaṃ  vattabbe  .pe.  iddhibalena
samannāgato    kappaṃ   tiṭṭheyyāti   .   āmantā   .   atītaṃ   kappaṃ
tiṭṭheyya   anāgataṃ   kappaṃ  tiṭṭheyyāti  .  na  hevaṃ  vattabbe  .pe.
Iddhibalena   samannāgato   kappaṃ   tiṭṭheyyāti   .  āmantā  .  dve
kappe    tiṭṭheyya    tayo    kappe    tiṭṭheyya   cattāro   kappe
tiṭṭheyyāti   .   na   hevaṃ  vattabbe  .pe.  iddhibalena  samannāgato
kappaṃ  tiṭṭheyyāti  .  āmantā  .  sati  jīvite  jīvitāvasese tiṭṭheyya
asati   jīvite  jīvitāvasese  tiṭṭheyyāti  .  sati  jīvite  jīvitāvasese
tiṭṭheyyāti  .  1-  .  hañci  sati  jīvite  jīvitāvasese  tiṭṭheyya no
vata   re  vattabbe  iddhibalena  samannāgato  kappaṃ  tiṭṭheyyāti  .pe.
Asati   jīvite  jīvitāvasese  tiṭṭheyyāti  .  mato  tiṭṭheyya  kālakato
tiṭṭheyyāti. Na hevaṃ vattabbe .pe.
     [1461]  Iddhibalena  samannāgato  kappaṃ tiṭṭheyyāti. Āmantā.
Uppanno   phasso   mā   nirujjhīti   labbhā   iddhiyā   paggahetunti .
Na   hevaṃ   vattabbe   .pe.   uppannā   vedanā   .pe.  uppannā
@Footnote:1. Ma. potthake ayaṃ payogo natthi ito pubbo ca itisaddo natthi Yu. potthake
@īdisova atthi
Saññā   .pe.   uppannā   cetanā   .pe.  uppannaṃ  cittaṃ  uppannā
saddhā     uppannaṃ    viriyaṃ    uppannā    sati    uppanno    samādhi
.pe.  uppannā  paññā  mā  nirujjhīti  labbhā  iddhiyā  paggahetunti .
Na hevaṃ vattabbe .pe.
     [1462]  Iddhibalena  samannāgato  kappaṃ tiṭṭheyyāti. Āmantā.
Rūpaṃ  niccaṃ  hotūti  labbhā  iddhiyā  paggahetunti  .  na  hevaṃ  vattabbe
.pe.   vedanā   .pe.   saññā   .pe.   saṅkhārā  .pe.  viññāṇaṃ
niccaṃ hotūti labbhā iddhiyā paggahetunti. Na hevaṃ vattabbe .pe.
     [1463]  Iddhibalena  samannāgato  kappaṃ tiṭṭheyyāti. Āmantā.
Jātidhammā   sattā   mā   jāyiṃsūti   labbhā   iddhiyā  paggahetunti .
Na  hevaṃ  vattabbe  .pe.  jarādhammā  sattā  mā  jiriṃsūti  1-  .pe.
Byādhidhammā   sattā   mā   byādhiyiṃsūti  .pe.  maraṇadhammā  sattā  mā
miyyiṃsūti labbhā iddhiyā paggahetunti. Na hevaṃ vattabbe .pe.
     [1464]  Na  vattabbaṃ  iddhibalena  samannāgato kappaṃ tiṭṭheyyāti.
Āmantā   .   nanu   vuttaṃ   bhagavatā  yassa  kassaci  ānanda  cattāro
iddhipādā    bhāvitā    bahulīkatā    yānīkatā    vatthukatā   anuṭṭhitā
paricitā    susamāraddhā    so   ākaṅkhamāno   kappaṃ   vā   tiṭṭheyya
kappāvasesaṃ  vāti  2-  attheva  suttantoti  .  āmantā  .  tena  hi
iddhibalena samannāgato kappaṃ tiṭṭheyyāti.
@Footnote:1. Ma. jiyīsu 2 khu. u. 138.
     [1465]    Iddhibalena    samannāgato   kappaṃ   tiṭṭheyyāti  .
Āmantā  .  nanu  vuttaṃ  bhagavatā  catunnaṃ  bhikkhave  dhammānaṃ  natthi  koci
pāṭibhogo  samaṇo  vā  brāhmaṇo  vā  devo  vā  māro vā brahmā
vā  koci  vā  lokasmiṃ  .  katamesaṃ  catunnaṃ  .  jarādhammo  mā  jirīti
natthi   koci   pāṭibhogo   samaṇo   vā   brāhmaṇo  vā  devo  vā
māro   vā   brahmā   vā   koci   vā   lokasmiṃ  byādhidhammo  mā
byādhiyīti   .pe.   maraṇadhammo   mā   miyyīti   .pe.  yāni  kho  pana
tāni   pubbe   katāni  pāpakāni  kammāni  saṅkilesikāni  ponobbhavikāni
dukkhudrayāni   dukkhavipākāni   āyatiṃ   jātijarāmaraṇiyāni   tesaṃ  vipāko
mā   nibbattīti   natthi   koci   pāṭibhogo   samaṇo   vā   brāhmaṇo
vā  devo  vā  māro  vā  brahmā  vā  koci  vā  lokasmiṃ  imesaṃ
kho   bhikkhave   catunnaṃ   dhammānaṃ   natthi  koci  pāṭibhogo  samaṇo  vā
brāhmaṇo   vā   devo   vā   māro  vā  brahmā  vā  koci  vā
lokasminti   1-   attheva   suttantoti  .  āmantā  .  tena  hi  na
vattabbaṃ iddhibalena samannāgato kappaṃ tiṭṭheyyāti.
                      Iddhibalakathā.
                         -----------
@Footnote: 1 aṃ. catukka 239.



             The Pali Tipitaka in Roman Character Volume 37 page 485-487. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=37&item=1460&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=37&item=1460&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=37&item=1460&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=37&item=1460&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=37&i=1460              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5808              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5808              Contents of The Tipitaka Volume 37 http://84000.org/tipitaka/read/?index_37

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :