ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [908]   Tattha   katamo   kodho  yo  kodho  kujjhanā  kujjhitattaṃ
doso    dūsanā    dūsitattaṃ    byāpatti    byāpajjanā   byāpajjitattaṃ
virodho   paṭivirodho   caṇḍikkaṃ   assuropo   anattamanatā  cittassa  ayaṃ
vuccati   kodho  .  tattha  katamo  upanāho  pubbakālaṃ  kodho  aparakālaṃ
upanāho   yo   evarūpo   upanāho  upanahanā  upanāhitattaṃ  aṭṭhapanā

--------------------------------------------------------------------------------------------- page484.

Ṭhapanā saṇṭhapanā anusaṃsandanā anuppabandhanā daḷhīkammaṃ kodhassa ayaṃ vuccati upanāho. [909] Tattha katamo makkho yo makkho makkhiyanā makkhiyitattaṃ niṭṭhuriyaṃ niṭṭhuriyakammaṃ ayaṃ vuccati makkho . tattha katamo palāso yo palāso palāsāyanā palāsāyitattaṃ palāsāhāro vivādaṭṭhānaṃ yugaggāho appaṭinissaggo ayaṃ vuccati palāso. [910] Tattha katamā issā yā paralābhasakkāragarukāramānanavandana- pūjanāsu issā issāyanā issāyitattaṃ usūyā usūyanā usūyitattaṃ ayaṃ vuccati issā . tattha katamaṃ macchariyaṃ pañca macchariyāni āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ vaṇṇamacchariyaṃ dhammamacchariyaṃ yaṃ evarūpaṃ maccheraṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā aggahitattaṃ cittassa idaṃ vuccati macchariyaṃ. [911] Tattha katamā māyā idhekacco kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā tassa paṭicchādanahetu pāpikaṃ icchaṃ paṇidahati mā maṃ jaññāti icchati mā maṃ jaññāti saṅkappati mā maṃ jaññāti vācaṃ bhāsati mā maṃ jaññāti kāyena parakkamati yā evarūpā māyā māyāvitā accāsarā vañcanā nikati vikīraṇā pariharaṇā guhanā pariguhanā chādanā paricchādanā anuttānīkammaṃ anāvikammaṃ vocchādanā pāpakiriyā ayaṃ vuccati māyā . tattha katamaṃ sātheyyaṃ idhekacco

--------------------------------------------------------------------------------------------- page485.

Satho hoti parisatho yaṃ tattha sathaṃ sathatā sātheyyaṃ kakkhaḷatā kakkhaḷiyaṃ parikkhatatā pārikkhatiyaṃ idaṃ vuccati sātheyyaṃ. [912] Tattha katamā avijjā yaṃ aññāṇaṃ adassanaṃ .pe. Avijjālaṅgī moho akusalamūlaṃ ayaṃ vuccati avijjā . tattha katamā bhavataṇhā yo bhavesu bhavacchando bhavarāgo bhavanandī bhavataṇhā bhavasineho bhavapariḷāho bhavamucchā bhavajjhosānaṃ ayaṃ vuccati bhavataṇhā. [913] Tattha katamā bhavadiṭṭhi bhavissati attā ca loko cāti yā evarūpā diṭṭhi diṭṭhigataṃ .pe. vipariyesaggāho ayaṃ vuccati bhavadiṭṭhi . tattha katamā vibhavadiṭṭhi na bhavissati attā ca loko cāti yā evarūpā diṭṭhi diṭṭhigataṃ .pe. vipariyesaggāho ayaṃ vuccati vibhavadiṭṭhi. [914] Tattha katamā sassatadiṭṭhi sassato attā ca loko cāti yā evarūpā diṭṭhi diṭṭhigataṃ .pe. vipariyesaggāho ayaṃ vuccati sassatadiṭṭhi . tattha katamā ucchedadiṭṭhi ucchijjissati attā ca loko cāti yā evarūpā diṭṭhi diṭṭhigataṃ .pe. Vipariyesaggāho ayaṃ vuccati ucchedadiṭṭhi. [915] Tattha katamā antavā diṭṭhi antavā attā ca loko cāti yā evarūpā diṭṭhi diṭṭhigataṃ .pe. vipariyesaggāho ayaṃ vuccati antavā diṭṭhi . tattha katamā anantavā diṭṭhi anantavā attā ca loko cāti yā evarūpā diṭṭhi diṭṭhigataṃ .pe.

--------------------------------------------------------------------------------------------- page486.

Vipariye saggāho ayaṃ vuccati anantavā diṭṭhi. [916] Tattha katamā pubbantānudiṭṭhi pubbantaṃ ārabbha yā uppajjati diṭṭhi diṭṭhigataṃ .pe. vipariyesaggāho ayaṃ vuccati pubbantānudiṭṭhi . tattha katamā aparantānudiṭṭhi aparantaṃ ārabbha yā uppajjati diṭṭhi diṭṭhigataṃ .pe. vipariyesaggāho ayaṃ vuccati aparantānudiṭṭhi. [917] Tattha katamaṃ ahirikaṃ yaṃ na hiriyati hiriyitabbena na hiriyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā idaṃ vuccati ahirikaṃ . Tattha katamaṃ anottappaṃ yaṃ na ottappati ottappitabbena na ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā idaṃ vuccati anottappaṃ. [918] Tattha katamā dovacassatā sahadhammike vuccamāne dovacassāyaṃ dovacassiyaṃ dovacassatā vippaṭikūlagāhitā vipaccanīkasātatā anādariyaṃ anādaratā agāravatā appaṭissavatā ayaṃ vuccati dovacassatā . tattha katamā pāpamittatā ye te puggalā assaddhā dussīlā appassutā maccharino duppaññā yā tesaṃ sevanā nisevanā saṃsevanā bhajanā sambhajanā bhatti sambhatti sampavaṅkatā ayaṃ vuccati pāpamittatā. [919] Tattha katamo anājjavo yo anājjavo anājjavatā jimhatā vaṅkatā kuṭilatā ayaṃ vuccati anājjavo . tattha katamo

--------------------------------------------------------------------------------------------- page487.

Amaddavo yā amudutā amaddavatā kakkhaḷiyaṃ phārusiyaṃ kakkhaḷatā kathinatā ujucittatā amudutā ayaṃ vuccati amaddavo. [920] Tattha katamā akkhanti yā akkhanti akkhamanatā anadhivāsanatā caṇḍikkaṃ assuropo anattamanatā cittassa ayaṃ vuccati akkhanti . tattha katamaṃ asoraccaṃ kāyiko vītikkamo vācasiko vītikkamo kāyikavācasiko vītikkamo idaṃ vuccati asoraccaṃ sabbampi dussīlyaṃ asoraccaṃ. [921] Tattha katamaṃ asākhalyaṃ yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā tathārūpiṃ vācaṃ bhāsitā hoti yā tattha asaṇhavācatā asakhilavācatā pharusavācatā idaṃ vuccati asākhalyaṃ . tattha katamo appaṭisanthāro dve paṭisanthārā āmisapaṭisanthāro ca dhammapaṭisanthāro ca idhekacco appaṭisanthārako hoti āmisapaṭisanthārena vā dhammapaṭisanthārena vā ayaṃ vuccati appaṭisanthāro. [922] Tattha katamā indriyesu aguttadvāratā idhekacco cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya na paṭipajjati na rakkhati cakkhundriyaṃ cakkhundriye na saṃvaraṃ āpajjati sotena saddaṃ sutvā .pe. ghānena gandhaṃ ghāyitvā .pe. jivhāya rasaṃ sāyitvā

--------------------------------------------------------------------------------------------- page488.

.pe. Kāyena phoṭṭhabbaṃ phusitvā .pe. manasā dhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya na paṭipajjati na rakkhati manindriyaṃ manindriye na saṃvaraṃ āpajjati yā imesaṃ channaṃ indriyānaṃ agutti agopanā anārakkho asaṃvaro ayaṃ vuccati indriyesu aguttadvāratā. Tattha katamā bhojane amattaññutā idhekacco appaṭisaṃkhā ayoniso āhāraṃ āhāreti davāya madāya maṇḍanāya vibhūsanāya yā tattha asantuṭṭhitā amattaññutā appaṭisaṅkhā bhojane ayaṃ vuccati bhojane amattaññutā. [923] Tattha katamaṃ muṭṭhasaccaṃ yā assati ananussati appaṭissati assati asaraṇatā adhāraṇatā pilāpanatā sammusanatā idaṃ vuccati muṭṭhasaccaṃ . tattha katamaṃ asampajaññaṃ yaṃ aññāṇaṃ adassanaṃ .pe. avijjālaṅgī moho akusalamūlaṃ idaṃ vuccati asampajaññaṃ. [924] Tattha katamā sīlavipatti kāyiko vītikkamo vācasiko vītikkamo kāyikavācasiko vītikkamo ayaṃ vuccati sīlavipatti sabbampi dussīlyaṃ sīlavipatti . tattha katamā diṭṭhivipatti natthi dinnaṃ natthi yiṭṭhaṃ .pe. ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti yā evarūpā diṭṭhi diṭṭhigataṃ .pe.

--------------------------------------------------------------------------------------------- page489.

Vipariyesaggāho ayaṃ vuccati diṭṭhivipatti sabbāpi micchādiṭṭhi diṭṭhivipatti. [925] Tattha katamaṃ ajjhattaṃ saññojanaṃ pañcorambhāgiyāni saññojanāni ajjhattaṃ saññojanaṃ . pañcuddhambhāgiyāni saññojanāni bahiddhā saññojanaṃ. Dukaṃ.


             The Pali Tipitaka in Roman Character Volume 35 page 483-489. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=908&items=18&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=908&items=18&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=908&items=18&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=908&items=18&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=908              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=12520              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=12520              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :