ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [802]    Pañca    viññāṇā   uppannavatthukā   uppannārammaṇāti
uppannasmiṃ     vatthusmiṃ     uppanne    ārammaṇe    uppajjanti   .
Purejātavatthukā  purejātārammaṇāti  pure  jātasmiṃ  vatthusmiṃ  pure jāte
ārammaṇe     uppajjanti     .    ajjhattikavatthukā    bāhirārammaṇāti
pañcannaṃ    viññāṇānaṃ    vatthū   ajjhattikā   ārammaṇā   bāhirā  .
Asambhinnavatthukā      asambhinnārammaṇāti      asambhinnasmiṃ      vatthusmiṃ
Asambhinne   ārammaṇe   uppajjanti   .   nānāvatthukā  nānārammaṇāti
aññaṃ   cakkhuviññāṇassa   vatthu   ca   ārammaṇañca   aññaṃ  sotaviññāṇassa
vatthu   ca   ārammaṇañca   aññaṃ   ghānaviññāṇassa  vatthu  ca  ārammaṇañca
aññaṃ   jivhāviññāṇassa   vatthu   ca   ārammaṇañca  aññaṃ  kāyaviññāṇassa
vatthu ca ārammaṇañca.
     {802.1}     Na     aññamaññassa    gocaravisayaṃ    paccanubhontīti
cakkhuviññāṇassa      gocaravisayaṃ      sotaviññāṇaṃ     na     paccanubhoti
sotaviññāṇassa      gocaravisayaṃpi     cakkhuviññāṇaṃ     na     paccanubhoti
cakkhuviññāṇassa      gocaravisayaṃ      ghānaviññāṇaṃ     na     paccanubhoti
ghānaviññāṇassa      gocaravisayaṃpi     cakkhuviññāṇaṃ     na     paccanubhoti
cakkhuviññāṇassa      gocaravisayaṃ     jivhāviññāṇaṃ     na     paccanubhoti
jivhāviññāṇassa     gocaravisayaṃpi     cakkhuviññāṇaṃ     na     paccanubhoti
cakkhuviññāṇassa      gocaravisayaṃ      kāyaviññāṇaṃ     na     paccanubhoti
kāyaviññāṇassa      gocaravisayaṃpi     cakkhuviññāṇaṃ     na     paccanubhoti
sotaviññāṇassa    .pe.    ghānaviññāṇassa    .pe.    jivhāviññāṇassa
.pe.    kāyaviññāṇassa    gocaravisayaṃ    cakkhuviññāṇaṃ   na   paccanubhoti
cakkhuviññāṇassa   gocaravisayaṃpi  kāyaviññāṇaṃ  na  paccanubhoti  kāyaviññāṇassa
gocaravisayaṃ   sotaviññāṇaṃ   na   paccanubhoti   sotaviññāṇassa  gocaravisayaṃpi
kāyaviññāṇaṃ   na   paccanubhoti   kāyaviññāṇassa   gocaravisayaṃ  ghānaviññāṇaṃ
na      paccanubhoti     ghānaviññāṇassa     gocaravisayaṃpi     kāyaviññāṇaṃ
na      paccanubhoti     kāyaviññāṇassa     gocaravisayaṃ     jivhāviññāṇaṃ
Na    paccanubhoti    jivhāviññāṇassa    gocaravisayaṃpi    kāyaviññāṇaṃ   na
paccanubhoti.
     {802.2}    Na   asamannāhārā   uppajjantīti   samannāharantassa
uppajjanti    .    na    amanasikārā    uppajjantīti    manasikarontassa
uppajjanti    .    na    abbokiṇṇā    uppajjantīti   na   paṭipāṭiyā
uppajjanti. Na apubbaṃ acarimaṃ uppajjantīti na ekakkhaṇe uppajjanti.
     {802.3}  Na  aññamaññassa  samanantarā  uppajjantīti cakkhuviññāṇassa
uppannasamanantarā     sotaviññāṇaṃ     na    uppajjati    sotaviññāṇassa
uppannasamanantarāpi     cakkhuviññāṇaṃ    na    uppajjati    cakkhuviññāṇassa
uppannasamanantarā     ghānaviññāṇaṃ     na    uppajjati    ghānaviññāṇassa
uppannasamanantarāpi     cakkhuviññāṇaṃ    na    uppajjati    cakkhuviññāṇassa
uppannasamanantarā    jivhāviññāṇaṃ    na    uppajjati    jivhāviññāṇassa
uppannasamanantarāpi     cakkhuviññāṇaṃ    na    uppajjati    cakkhuviññāṇassa
uppannasamanantarā     kāyaviññāṇaṃ     na    uppajjati    kāyaviññāṇassa
uppannasamanantarāpi     cakkhuviññāṇaṃ    na    uppajjati    sotaviññāṇassa
.pe.      ghānaviññāṇassa      .pe.     jivhāviññāṇassa     .pe.
Kāyaviññāṇassa     uppannasamanantarā     cakkhuviññāṇaṃ    na    uppajjati
cakkhuviññāṇassa     uppannasamanantarāpi    kāyaviññāṇaṃ    na    uppajjati
kāyaviññāṇassa     uppannasamanantarā     sotaviññāṇaṃ    na    uppajjati
sotaviññāṇassa     uppannasamanantarāpi    kāyaviññāṇaṃ    na    uppajjati
kāyaviññāṇassa     uppannasamanantarā     ghānaviññāṇaṃ    na    uppajjati
Ghānaviññāṇassa     uppannasamanantarāpi    kāyaviññāṇaṃ    na    uppajjati
kāyaviññāṇassa     uppannasamanantarā    jivhāviññāṇaṃ    na    uppajjati
jivhāviññāṇassa uppannasamanantarāpi kāyaviññāṇaṃ na uppajjati.
     {802.4}   Pañca   viññāṇā   anābhogāti   pañcannaṃ  viññāṇānaṃ
natthi  āvajjanā  vā  ābhogo  vā  samannāhāro vā manasikāro vā.
Pañcahi   viññāṇehi   na   kañci  dhammaṃ  paṭivijānātīti  pañcahi  viññāṇehi
na   kañci   dhammaṃ   paṭivijānāti   .  aññatra  abhinipātamattāti  aññatra
āpāthamattā   .   pañcannaṃ   viññāṇānaṃ   samanantarāpi  na  kañci  dhammaṃ
paṭivijānātīti    pañcannaṃ    viññāṇānaṃ   samanantarā   manodhātuyāpi   na
kañci dhammaṃ paṭivijānāti.
     {802.5}   Pañcahi   viññāṇehi   na   kañci  iriyāpathaṃ  kappetīti
pañcahi   viññāṇehi  na  kañci  iriyāpathaṃ  kappeti  gamanaṃ  vā  ṭhānaṃ  vā
nisajjaṃ   vā   seyyaṃ   vā   .   pañcannaṃ  viññāṇānaṃ  samanantarāpi  na
kañci     iriyāpathaṃ    kappetīti    pañcannaṃ    viññāṇānaṃ    samanantarā
manodhātuyāpi  na  kañci  iriyāpathaṃ  kappeti  gamanaṃ  vā  ṭhānaṃ  vā nisajjaṃ
vā seyyaṃ vā.
     {802.6}  Pañcahi  viññāṇehi  na  kāyakammaṃ  na vacīkammaṃ paṭṭhapetīti
pañcahi   viññāṇehi   na   kāyakammaṃ   vacīkammaṃ   paṭṭhapeti   .  pañcannaṃ
viññāṇānaṃ    samanantarāpi    na   kāyakammaṃ   na   vacīkammaṃ   paṭṭhapetīti
pañcannaṃ    viññāṇānaṃ    samanantarā    manodhātuyāpi    na    kāyakammaṃ
vacīkammaṃ   paṭṭhapeti   .   pañcahi   viññāṇehi   na   kusalākusalaṃ   dhammaṃ
Samādiyatīti   pañcahi   viññāṇehi   na   kusalākusalaṃ   dhammaṃ  samādiyati .
Pañcannaṃ   viññāṇānaṃ   samanantarāpi   na   kusalākusalaṃ   dhammaṃ  samādiyatīti
pañcannaṃ    viññāṇānaṃ    samanantarā    manodhātuyāpi    na   kusalākusalaṃ
dhammaṃ samādiyati.
     {802.7}   Pañcahi   viññāṇehi   na   samāpajjati   na  vuṭṭhātīti
pañcahi    viññāṇehi    na    samāpajjati   na   vuṭṭhāti   .   pañcannaṃ
viññāṇānaṃ    samanantarāpi    na   samāpajjati   na   vuṭṭhātīti   pañcannaṃ
viññāṇānaṃ samanantarā manodhātuyāpi na samāpajjati na vuṭṭhāti.
     {802.8}   Pañcahi   viññāṇehi  na  cavati  na  upapajjatīti  pañcahi
viññāṇehi  na  cavati  na  upapajjati  .  pañcannaṃ  viññāṇānaṃ  samanantarāpi
na   cavati  na  upapajjatīti  pañcannaṃ  viññāṇānaṃ  samanantarā  manodhātuyāpi
na cavati na upapajjati.
     {802.9}   Pañcahi  viññāṇehi  na  supati  na  paṭibujjhati  na  supinaṃ
passatīti  pañcahi  viññāṇehi  na  supati  na  paṭibujjhati  na  supinaṃ  passati.
Pañcannaṃ   viññāṇānaṃ   samanantarāpi   na   supati  na  paṭibujjhati  na  supinaṃ
passatīti   pañcannaṃ   viññāṇānaṃ   samanantarā   manodhātuyāpi   na   supati
na paṭibujjhati na supinaṃ passati.
     Evaṃ yāthāvakavatthuvibhāvanā paññā.
                 Evaṃ ekavidhena ñāṇavatthu.



             The Pali Tipitaka in Roman Character Volume 35 page 430-434. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=802&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=802&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=802&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=802&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=802              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=10166              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=10166              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :