ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [800]   Dasavidhena   ñāṇavatthu   dasa   tathāgatassa   tathāgatabalāni
yehi   balehi   samannāgato  tathāgato  āsabhaṇṭhānaṃ  paṭijānāti  parisāsu
sīhanādaṃ  nadati  brahmacakkaṃ  pavatteti  .  katamāni  dasa  .  idha tathāgato
ṭhānañca   ṭhānato   aṭṭhānañca   aṭṭhānato   yathābhūtaṃ   pajānāti  yampi
tathāgato   ṭhānañca   ṭhānato  aṭṭhānañca  aṭṭhānato  yathābhūtaṃ  pajānāti
idampi   tathāgatassa   tathāgatabalaṃ   hoti   yaṃ   balaṃ   āgamma  tathāgato
āsabhaṇṭhānaṃ    paṭijānāti    parisāsu    sīhanādaṃ    nadati    brahmacakkaṃ
Pavatteti.
     {800.1}   Puna   ca   paraṃ   tathāgato   atītānāgatapuccuppannānaṃ
kammasamādānānaṃ   ṭhānaso   hetuso   vipākaṃ   yathābhūtaṃ  pajānāti  yampi
tathāgato   atītānāgatapaccuppannānaṃ   kammasamādānānaṃ   ṭhānaso  hetuso
vipākaṃ   yathābhūtaṃ   pajānāti   idampi   tathāgatassa  tathāgatabalaṃ  hoti  yaṃ
balaṃ   āgamma   tathāgato   āsabhaṇṭhānaṃ   paṭijānāti   parisāsu  sīhanādaṃ
nadati brahmacakkaṃ pavatteti.
     {800.2}  Puna  ca  paraṃ  tathāgato  sabbatthagāminiṃ  paṭipadaṃ  yathābhūtaṃ
pajānāti   yampi   tathāgato   sabbatthagāminiṃ   paṭipadaṃ  yathābhūtaṃ  pajānāti
idampi   tathāgatassa   tathāgatabalaṃ   hoti   yaṃ   balaṃ   āgamma  tathāgato
āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti.
     {800.3}   Puna  ca  paraṃ  tathāgato  anekadhātuṃ  nānādhātuṃ  lokaṃ
yathābhūtaṃ   pajānāti   yampi   tathāgato   anekadhātuṃ   nānādhātuṃ   lokaṃ
yathābhūtaṃ   pajānāti   idampi   tathāgatassa   tathāgatabalaṃ   hoti   yaṃ  balaṃ
āgamma    tathāgato    āsabhaṇṭhānaṃ    paṭijānāti    parisāsu   sīhanādaṃ
nadati brahmacakkaṃ pavatteti.
     {800.4}  Puna  ca  paraṃ  tathāgato  sattānaṃ nānādhimuttikataṃ yathābhūtaṃ
pajānāti   yampi   tathāgato  sattānaṃ  nānādhimuttikataṃ  yathābhūtaṃ  pajānāti
idampi   tathāgatassa   tathāgatabalaṃ   hoti   yaṃ   balaṃ   āgamma  tathāgato
āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti.
     {800.5}   Puna   ca   paraṃ   tathāgato   parasattānaṃ  parapuggalānaṃ
indriyaparopariyattaṃ      yathābhūtaṃ      pajānāti     yampi     tathāgato
parasattānaṃ        parapuggalānaṃ       indriyaparopariyattaṃ       yathābhūtaṃ
Pajānāti   idampi   tathāgatassa   tathāgatabalaṃ   hoti   yaṃ   balaṃ  āgamma
tathāgato     āsabhaṇṭhānaṃ    paṭijānāti    parisāsu    sīhanādaṃ    nadati
brahmacakkaṃ pavatteti.
     {800.6}   Puna   ca   paraṃ  tathāgato  jhānavimokkhasamādhisamāpattīnaṃ
saṅkilesaṃ    vodānaṃ   vuṭṭhānaṃ   yathābhūtaṃ   pajānāti   yampi   tathāgato
jhānavimokkhasamādhisamāpattīnaṃ    saṅkilesaṃ    vodānaṃ    vuṭṭhānaṃ   yathābhūtaṃ
pajānāti   idampi   tathāgatassa   tathāgatabalaṃ   hoti   yaṃ   balaṃ  āgamma
tathāgato   āsabhaṇṭhānaṃ   paṭijānāti  parisāsu  sīhanādaṃ  nadati  brahmacakkaṃ
pavatteti.
     {800.7}   Puna   ca  paraṃ  tathāgato  pubbenivāsānussatiṃ  yathābhūtaṃ
pajānāti    yampi   tathāgato   pubbenivāsānussatiṃ   yathābhūtaṃ   pajānāti
idampi   tathāgatassa   tathāgatabalaṃ   hoti   yaṃ   balaṃ   āgamma  tathāgato
āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti.
     {800.8}  Puna  ca paraṃ tathāgato sattānaṃ cutūpapātaṃ yathābhūtaṃ pajānāti
yampi  tathāgato  sattānaṃ  cutūpapātaṃ  yathābhūtaṃ  pajānāti  idampi tathāgatassa
tathāgatabalaṃ   hoti   yaṃ  balaṃ  āgamma  tathāgato  āsabhaṇṭhānaṃ  paṭijānāti
parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti.
     {800.9}  Puna  ca  paraṃ  tathāgato  āsavānaṃ khayaṃ yathābhūtaṃ pajānāti
yampi   tathāgato   āsavānaṃ  khayaṃ  yathābhūtaṃ  pajānāti  idampi  tathāgatassa
tathāgatabalaṃ  hoti  yaṃ  balaṃ āgamma tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu
sīhanādaṃ  nadati  brahmacakkaṃ  pavatteti. Imāni dasa tathāgatassa tathāgatabalāni
yehi   balehi   samannāgato  tathāgato  āsabhaṇṭhānaṃ  paṭijānāti  parisāsu
Sīhanādaṃ nadati brahmacakkaṃ pavatteti evaṃ dasavidhena ñāṇavatthu.
                        Mātikā.



             The Pali Tipitaka in Roman Character Volume 35 page 427-430. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=800&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=800&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=800&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=800&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=800              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=10004              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=10004              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :