ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [113]   Dasāyatanā   na  dassanena  pahātabbā  dvāyatanā  siyā
dassanena   pahātabbā   siyā   na  dassanena  pahātabbā  .  dasāyatanā
na   bhāvanāya  pahātabbā  dvāyatanā  siyā  bhāvanāya  pahātabbā  siyā
na   bhāvanāya  pahātabbā  .  dasāyatanā  na  dassanena  pahātabbahetukā
dvāyatanā   siyā   dassanena   pahātabbahetukā   siyā   na   dassanena
pahātabbahetukā  .  dasāyatanā  na  bhāvanāya  pahātabbahetukā dvāyatanā
siyā  bhāvanāya  pahātabbahetukā  siyā  na  bhāvanāya  pahātabbahetukā.
Dasāyatanā avitakkā dvāyatanā siyā savitakkā siyā avitakkā.
     {113.1}  Dasāyatanā  avicārā  dvāyatanā  siyā  savicārā siyā
avicārā   .   dasāyatanā  appītikā  dvāyatanā  siyā  sappītikā  siyā
appītikā   .   dasāyatanā  na  pītisahagatā  dvāyatanā  siyā  pītisahagatā
siyā   na   pītisahagatā  .  dasāyatanā  na  sukhasahagatā  dvāyatanā  siyā
sukhasahagatā   siyā   na   sukhasahagatā  .  dasāyatanā  na  upekkhāsahagatā
dvāyatanā   siyā   upekkhāsahagatā   siyā   na   upekkhāsahagatā  .
Dasāyatanā  kāmāvacarā dvāyatanā siyā kāmāvacarā siyā na kāmāvacarā.
Dasāyatanā  na  rūpāvacarā dvāyatanā siyā rūpāvacarā siyā na rūpāvacarā.
Dasāyatanā   na   arūpāvacarā   dvāyatanā  siyā  arūpāvacarā  siyā  na
arūpāvacarā   .  dasāyatanā  pariyāpannā  dvāyatanā  siyā  pariyāpannā
siyā   apariyāpannā   .   dasāyatanā   aniyyānikā   dvāyatanā  siyā
Niyyānikā   siyā   aniyyānikā   .   dasāyatanā   aniyatā  dvāyatanā
siyā  niyatā  siyā  aniyatā  .  dasāyatanā  sauttarā  dvāyatanā  siyā
sauttarā   siyā   anuttarā   .   dasāyatanā  araṇā  dvāyatanā  siyā
saraṇā siyā araṇāti.
                      Pañhāpucchakaṃ.
                   Āyatanavibhaṅgo samatto.
                        ---------



             The Pali Tipitaka in Roman Character Volume 35 page 100-101. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=113&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=113&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=113&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=113&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=113              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=1383              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=1383              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :