ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [719]  Katame  dhammā saññojanā dasa saññojanāni kāmarāgasaññojanaṃ
paṭighasaññojanaṃ      mānasaññojanaṃ     diṭṭhisaññojanaṃ     vicikicchāsaññojanaṃ
sīlabbataparāmāsasaññojanaṃ         bhavarāgasaññojanaṃ        issāsaññojanaṃ
macchariyasaññojanaṃ avijjāsaññojanaṃ.
     [720]  Tattha  katamaṃ  kāmarāgasaññojanaṃ  yo  kāmesu  kāmacchando
kāmarāgo   kāmanandī  kāmataṇhā  kāmasineho  kāmapariḷāho  kāmamucchā
kāmajjhosānaṃ idaṃ vuccati kāmarāgasaññojanaṃ.
     [721]    Tattha    katamaṃ   paṭighasaññojanaṃ   anatthaṃ   me   acarīti
āghāto   jāyati   anatthaṃ   me   caratīti   āghāto   jāyati   anatthaṃ
me   carissatīti   āghāto   jāyati   piyassa   me   manāpassa   anatthaṃ
acari   .pe.   anatthaṃ   carati   .pe.   anatthaṃ   carissatīti   āghāto
jāyati    appiyassa    me   amanāpassa   atthaṃ   acari   .pe.   atthaṃ
carati   .pe.   atthaṃ   carissatīti   āghāto   jāyati   aṭṭhāne   vā
Pana   āghāto   jāyati   yo   evarūpo  cittassa  āghāto  paṭighāto
paṭighaṃ    paṭivirodho    kopo   pakopo   sampakopo   doso   padoso
sampadoso    cittassa    byāpatti    manopadoso    kodho    kujjhanā
kujjhitattaṃ     doso     dūsanā    dūsitattaṃ    byāpatti    byāpajjanā
byāpajjitattaṃ   virodho   paṭivirodho   caṇḍikkaṃ   asuropo   anattamanatā
cittassa idaṃ vuccati paṭighasaññojanaṃ.
     [722]    Tattha   katamaṃ   mānasaññojanaṃ   seyyohamasmīti   māno
sadisohamasmīti   māno   hīnohamasmīti   māno   yo   evarūpo   māno
maññanā     maññitattaṃ     uṇṇati     uṇṇāmo    dhajo    sampaggāho
ketukamyatā cittassa idaṃ vuccati mānasaññojanaṃ.
     [723]   Tattha   katamaṃ   diṭṭhisaññojanaṃ   sassato   lokoti   vā
asassato   lokoti   vā   antavā   lokoti   vā  anantavā  lokoti
vā   taṃ   jīvaṃ   taṃ   sarīranti   vā   aññaṃ   jīvaṃ  aññaṃ  sarīranti  vā
hoti   tathāgato   parammaraṇāti   vā   na  hoti  tathāgato  parammaraṇāti
vā   hoti   ca  na  ca  hoti  tathāgato  parammaraṇāti  vā  neva  hoti
na  na  hoti  tathāgato  parammaraṇāti  vā  yā  evarūpā  diṭṭhi  diṭṭhigataṃ
diṭṭhigahanaṃ   diṭṭhikantāro  diṭṭhivisūkāyikaṃ  diṭṭhivipphanditaṃ  diṭṭhisaññojanaṃ
gāho      paṭiggāho      abhiniveso      parāmāso      kummaggo
micchāpatho    micchattaṃ    titthāyatanaṃ    vipariyesaggāho    idaṃ   vuccati
diṭṭhisaññojanaṃ      ṭhapetvā      sīlabbataparāmāsasaññojanaṃ      sabbāpi
Micchādiṭṭhi diṭṭhisaññojanaṃ.
     [724]   Tattha  katamaṃ  vicikicchāsaññojanaṃ  satthari  kaṅkhati  vicikicchati
dhamme    kaṅkhati    vicikicchati    saṅghe    kaṅkhati   vicikicchati   sikkhāya
kaṅkhati    vicikicchati   pubbante   kaṅkhati   vicikicchati   aparante   kaṅkhati
vicikicchati  pubbantāparante  kaṅkhati vicikicchati idappaccayatāpaṭiccasamuppannesu
dhammesu      kaṅkhati      vicikicchati      yā     evarūpā     kaṅkhā
kaṅkhāyanā    kaṅkhāyitattaṃ    vimati   vicikicchā   dveḷhakaṃ   dvedhāpatho
saṃsayo   anekaṃsagāho   āsappanā  parisappanā  apariyogāhanā  thambhitattaṃ
cittassa manovilekho idaṃ vuccati vicikicchāsaññojanaṃ.
     [725]   Tattha   katamaṃ   sīlabbataparāmāsasaññojanaṃ   ito  bahiddhā
samaṇabrāhmaṇānaṃ    sīlena   suddhi   vatena   suddhi   sīlabbatena   suddhīti
yā   evarūpā   diṭṭhi   diṭṭhigataṃ  diṭṭhigahanaṃ  diṭṭhikantāro  diṭṭhivisūkāyikaṃ
diṭṭhivipphanditaṃ     diṭṭhisaññojanaṃ     gāho     paṭiggāho    abhiniveso
parāmāso   kummaggo   micchāpatho  micchattaṃ  titthāyatanaṃ  vipariyesaggāho
idaṃ vuccati sīlabbataparāmāsasaññojanaṃ.
     [726]   Tattha   katamaṃ   bhavarāgasaññojanaṃ  yo  bhavesu  bhavacchando
bhavarāgo    bhavanandī    bhavataṇhā   bhavasineho   bhavapariḷāho   bhavamucchā
bhavajjhosānaṃ idaṃ vuccati bhavarāgasaññojanaṃ.
     [727]  Tattha  katamaṃ  issāsaññojanaṃ  yā  paralābha  sakkāragarukāra
mānana    vandana   pūjanāsu   issā   issāyanā   issāyitattaṃ   usūyā
Usūyanā usūyitattaṃ idaṃ vuccati issāsaññojanaṃ.
     [728]    Tattha    katamaṃ    macchariyasaññojanaṃ   pañca   macchariyāni
āvāsamacchariyaṃ    kulamacchariyaṃ    lābhamacchariyaṃ   vaṇṇamacchariyaṃ   dhammamacchariyaṃ
yaṃ   evarūpaṃ   maccheraṃ   maccharāyanā   maccharāyitattaṃ   vevicchaṃ   kadariyaṃ
kaṭukañcukatā aggahitattaṃ cittassa idaṃ vuccati macchariyasaññojanaṃ.
     [729]    Tattha    katamaṃ    avijjāsaññojanaṃ    dukkhe   aññāṇaṃ
dukkhasamudaye    aññāṇaṃ    dukkhanirodhe    aññāṇaṃ    dukkhanirodhagāminiyā
paṭipadāya     aññāṇaṃ     pubbante    aññāṇaṃ    aparante    aññāṇaṃ
pubbantāparante     aññāṇaṃ    idappaccayatāpaṭiccasamuppannesu    dhammesu
aññāṇaṃ    yaṃ    evarūpaṃ   aññāṇaṃ   adassanaṃ   anabhisamayo   ananubodho
asambodho    appaṭivedho   asaṅgāhanā   apariyogāhanā   asamapekkhanā
appaccavekkhaṇā     appaccakkhakammaṃ    dummejjhaṃ    bālyaṃ    asampajaññaṃ
moho    pamoho    sammoho    avijjā    avijjogho   avijjāyogo
avijjānusayo    avijjāpariyuṭṭhānaṃ    avijjālaṅgī    moho    akusalamūlaṃ
idaṃ vuccati avijjāsaññojanaṃ.
                  Ime dhammā saññojanā.
     [730]   Katame   dhammā   nosaññojanā   te  dhamme  ṭhapetvā
avasesā  kusalākusalābyākatā  dhammā  kāmāvacarā rūpāvacarā arūpāvacarā
apariyāpannā        vedanākkhandho       .pe.       viññāṇakkhandho
sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā nosaññojanā.
     [731]  Katame  dhammā  saññojaniyā  sāsavā  kusalākusalābyākatā
dhammā      kāmāvacarā     rūpāvacarā     arūpāvacarā     rūpakkhandho
.pe.    viññāṇakkhandho    ime    dhammā   saññojaniyā   .   katame
dhammā    asaññojaniyā    apariyāpannā   maggā   ca   maggaphalāni   ca
asaṅkhatā ca dhātu ime dhammā asaññojaniyā.
     [732]    Katame   dhammā   saññojanasampayuttā   tehi   dhammehi
ye    dhammā    sampayuttā    vedanākkhandho   .pe.   viññāṇakkhandho
ime   dhammā  saññojanasampayuttā  .  katame  dhammā  saññojanavippayuttā
tehi     dhammehi     ye     dhammā     vippayuttā    vedanākkhandho
.pe.   viññāṇakkhandho   sabbañca   rūpaṃ   asaṅkhatā   ca   dhātu   ime
dhammā saññojanavippayuttā.
     [733]    Katame   dhammā   saññojanācevasaññojaniyāca   tāneva
saññojanāni     saññojanācevasaññojaniyāca     .     katame    dhammā
saññojaniyācevanocasaññojanā   tehi   dhammehi  ye  dhammā  saññojaniyā
te    dhamme    ṭhapetvā    avasesā   sāsavā   kusalākusalābyākatā
dhammā    kāmāvacarā    rūpāvacarā   arūpāvacarā   rūpakkhandho   .pe.
Viññāṇakkhandho ime dhammā saññojaniyācevanocasaññojanā.
     [734]     Katame    dhammā    saññojanācevasaññojanasampayuttāca
kāmarāgasaññojanaṃ          avijjāsaññojanena         saññojanañceva-
saññojanasampayuttañca        avijjāsaññojanaṃ       kāmarāgasaññojanena
Saññojanañcevasaññojanasampayuttañca     paṭighasaññojanaṃ    avijjāsaññojanena
saññojanañcevasaññojanasampayuttañca avijjāsaññojanaṃ
paṭighasaññojanena      saññojanañcevasaññojanasampayuttañca     mānasaññojanaṃ
avijjāsaññojanena saññojanañcevasaññojanasampayuttañca
avijjāsaññojanaṃ           mānasaññojanena           saññojanañceva-
saññojanasampayuttañca         diṭṭhisaññojanaṃ         avijjāsaññojanena
saññojanañcevasaññojanasampayuttañca     avijjāsaññojanaṃ    diṭṭhisaññojanena
saññojanañcevasaññojanasampayuttañca vicikicchāsaññojanaṃ
     {734.1}       avijjāsaññojanena      saññojanañcevasaññojana-
sampayuttañca    avijjāsaññojanaṃ   vicikicchāsaññojanena   saññojanañceva-
saññojanasampayuttañca     sīlabbataparāmāsasaññojanaṃ     avijjāsaññojanena
saññojanañcevasaññojanasampayuttañca avijjāsaññojanaṃ
sīlabbataparāmāsasaññojanena saññojanañcevasaññojanasampayuttañca
bhavarāgasaññojanaṃ          avijjāsaññojanena          saññojanañceva-
saññojanasampayuttañca        avijjāsaññojanaṃ        bhavarāgasaññojanena
saññojanañcevasaññojanasampayuttañca issāsaññojanaṃ
avijjāsaññojanena saññojanañcevasaññojanasampayuttañca
avijjāsaññojanaṃ        issāsaññojanena       saññojanañcevasaññojana-
sampayuttañca    macchariyasaññojanaṃ    avijjāsaññojanena   saññojanañceva-
saññojanasampayuttañca        avijjāsaññojanaṃ        macchariyasaññojanena
Saññojanañcevasaññojanasampayuttañca ime dhammā
saññojanācevasaññojanasampayuttāca.
     {734.2}       Katame       dhammā       saññojanasampayuttā-
cevanocasaññojanā    tehi    dhammehi    ye    dhammā    sampayuttā
te    dhamme    ṭhapetvā    vedanākkhandho    .pe.   viññāṇakkhandho
ime dhammā saññojanasampayuttācevanocasaññojanā.
     [735]   Katame   dhammā  saññojanavippayuttā  saññojaniyā  tehi
dhammehi   ye   dhammā  vippayuttā  sāsavā  kusalākusalābyākatā  dhammā
kāmāvacarā   rūpāvacarā  arūpāvacarā  rūpakkhandho  .pe.  viññāṇakkhandho
ime   dhammā   saññojanavippayuttā   saññojaniyā   .   katame   dhammā
saññojanavippayuttā     asaññojaniyā     apariyāpannā     maggā    ca
maggaphalāni   ca   asaṅkhatā   ca  dhātu  ime  dhammā  saññojanavippayuttā
asaññojaniyā.
                              -------------



             The Pali Tipitaka in Roman Character Volume 34 page 284-290. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=719&items=17              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=719&items=17&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=34&item=719&items=17              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=34&item=719&items=17              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=34&i=719              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=10696              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=10696              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :