ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [540]   Katamantaṃ   rūpaṃ   phoṭṭhabbāyatanaṃ   paṭhavīdhātu   tejodhātu
vāyodhātu    kakkhaḷaṃ    mudukaṃ   saṇhaṃ   pharusaṃ   sukhasamphassaṃ   dukkhasamphassaṃ
garukaṃ   lahukaṃ   yaṃ   phoṭṭhabbaṃ   anidassanaṃ  sappaṭighaṃ  kāyena  anidassanena
sappaṭighena  phusi  vā  phusati  vā  phusissati  vā  phuse vā phoṭṭhabbopeso
phoṭṭhabbāyatanaṃpetaṃ phoṭṭhabbadhātupesā idantaṃ rūpaṃ phoṭṭhabbāyatanaṃ.
     {540.1}   Katamantaṃ   rūpaṃ   phoṭṭhabbāyatanaṃ  paṭhavīdhātu  tejodhātu
vāyodhātu   kakkhaḷaṃ   mudukaṃ   saṇhaṃ  pharusaṃ  sukhasamphassaṃ  dukkhasamphassaṃ  garukaṃ
lahukaṃ   yamhi   phoṭṭhabbamhi   anidassanamhi  sappaṭighamhi  kāyo  anidassano
sappaṭigho   paṭihaññi   vā   paṭihaññati   vā  paṭihaññissati  vā  paṭihaññe
vā  phoṭṭhabbopeso  phoṭṭhabbāyatanaṃpetaṃ  phoṭṭhabbadhātupesā  idantaṃ  rūpaṃ
phoṭṭhabbāyatanaṃ.
     {540.2}   Katamantaṃ   rūpaṃ   phoṭṭhabbāyatanaṃ  paṭhavīdhātu  tejodhātu
vāyodhātu    kakkhaḷaṃ    mudukaṃ   saṇhaṃ   pharusaṃ   sukhasamphassaṃ   dukkhasamphassaṃ
garukaṃ    lahukaṃ    yo    phoṭṭhabbo    anidassano   sappaṭigho   kāyamhi
@Footnote: 1 purimabhāṇavārato sambandhagaṇanāya sattamaṃ bhavitabbaṃ.
Anidassanamhi   sappaṭighamhi   paṭihaññi   vā   paṭihaññati   vā  paṭihaññissati
vā      paṭihaññe     vā     phoṭṭhabbopeso     phoṭṭhabbāyatanaṃpetaṃ
phoṭṭhabbadhātupesā idantaṃ rūpaṃ phoṭṭhabbāyatanaṃ.
     {540.3}   Katamantaṃ   rūpaṃ   phoṭṭhabbāyatanaṃ  paṭhavīdhātu  tejodhātu
vāyodhātu   kakkhaḷaṃ   mudukaṃ   saṇhaṃ  pharusaṃ  sukhasamphassaṃ  dukkhasamphassaṃ  garukaṃ
lahukaṃ   yaṃ   phoṭṭhabbaṃ   ārabbha   kāyaṃ  nissāya  kāyasamphasso  uppajji
vā  uppajjati  vā  uppajjissati  vā  uppajje  vā  .pe. Yaṃ phoṭṭhabbaṃ
ārabbha   kāyaṃ  nissāya  kāyasamphassajā  vedanā  .pe.  saññā  .pe.
Cetanā   .pe.  kāyaviññāṇaṃ  uppajji  vā  uppajjati  vā  uppajjissati
vā  uppajje  vā  .pe.  yaṃphoṭṭhabbārammaṇo kāyaṃ nissāya kāyasamphasso
uppajji   vā   uppajjati  vā  uppajjissati  vā  uppajje  vā  .pe.
Yaṃphoṭṭhabbārammaṇā kāyaṃ nissāya
kāyasamphassajā    vedanā   .pe.   saññā   .pe.   cetanā   .pe.
Kāyaviññāṇaṃ   uppajji   vā  uppajjati  vā  uppajjissati  vā  uppajje
vā      phoṭṭhabbopeso     phoṭṭhabbāyatanaṃpetaṃ     phoṭṭhabbadhātupesā
idantaṃ rūpaṃ phoṭṭhabbāyatanaṃ.



             The Pali Tipitaka in Roman Character Volume 34 page 215-216. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=540&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=540&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=34&item=540&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=34&item=540&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=34&i=540              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=9733              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=9733              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :