Cittuppādakaṇḍaṃ
padabhājanīyaṃ
[16] Katame dhammā kusalā yasmiṃ samaye kāmāvacaraṃ kusalaṃ
cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ
vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ
vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye
phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti
vitakko hoti vicāro hoti pīti hoti sukhaṃ hoti cittassekaggatā
hoti saddhindriyaṃ hoti viriyindriyaṃ hoti satindriyaṃ hoti samādhindriyaṃ
hoti paññindriyaṃ hoti manindriyaṃ hoti somanassindriyaṃ hoti
jīvitindriyaṃ hoti sammādiṭṭhi hoti sammāsaṅkappo hoti sammāvāyāmo
hoti sammāsati hoti sammāsamādhi hoti saddhābalaṃ hoti
viriyabalaṃ hoti satibalaṃ hoti samādhibalaṃ hoti paññābalaṃ hoti
hirībalaṃ hoti ottappabalaṃ hoti alobho hoti adoso hoti
amoho hoti anabhijjhā hoti abyāpādo hoti sammādiṭṭhi
hoti hirī hoti ottappaṃ hoti kāyappassaddhi hoti cittappassaddhi
hoti kāyalahutā hoti cittalahutā hoti kāyamudutā hoti
cittamudutā hoti kāyakammaññatā hoti cittakammaññatā hoti
kāyapāguññatā hoti cittapāguññatā hoti kāyujukatā hoti
Cittujukatā hoti sati hoti sampajaññaṃ hoti samatho hoti
vipassanā hoti paggāho hoti avikkhepo hoti ye vā pana
tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā
ime dhammā kusalā.
[17] Katamo tasmiṃ samaye phasso hoti yo tasmiṃ samaye
phasso phusanā samphusanā samphusitattaṃ ayaṃ tasmiṃ samaye phasso hoti.
[18] Katamā tasmiṃ samaye vedanā hoti yaṃ tasmiṃ samaye
tajjāmanoviññāṇadhātusamphassajaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ
cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā
vedanā ayaṃ tasmiṃ samaye vedanā hoti.
[19] Katamā tasmiṃ samaye saññā hoti yā tasmiṃ samaye
tajjāmanoviññāṇadhātusamphassajā saññā sañjānanā
sañjānitattaṃ ayaṃ tasmiṃ samaye saññā hoti.
[20] Katamā tasmiṃ samaye cetanā hoti yā tasmiṃ samaye
tajjāmanoviññāṇadhātusamphassajā cetanā sañcetanā sañcetayitattaṃ
ayaṃ tasmiṃ samaye cetanā hoti.
[21] Katamaṃ tasmiṃ samaye cittaṃ hoti yaṃ tasmiṃ samaye cittaṃ mano
mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ
viññāṇakkhandho tajjā manoviññāṇadhātu idaṃ tasmiṃ samaye cittaṃ hoti.
[22] Katamo tasmiṃ samaye vitakko hoti yo tasmiṃ samaye
Takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā
sammāsaṅkappo ayaṃ tasmiṃ samaye vitakko hoti.
[23] Katamo tasmiṃ samaye vicāro hoti yo tasmiṃ samaye cāro
vicāro anuvicāro upavicāro cittassa anusandhanatā anupekkhanatā
ayaṃ tasmiṃ samaye vicāro hoti.
[24] Katamā tasmiṃ samaye pīti hoti yā tasmiṃ samaye pīti
pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ
attamanatā cittassa ayaṃ tasmiṃ samaye pīti hoti.
[25] Katamaṃ tasmiṃ samaye sukhaṃ hoti yaṃ tasmiṃ samaye cetasikaṃ
sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā
sātā sukhā vedanā idaṃ tasmiṃ samaye sukhaṃ hoti.
[26] Katamā tasmiṃ samaye cittassekaggatā hoti yā tasmiṃ
samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo
avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi ayaṃ
tasmiṃ samaye cittassekaggatā hoti.
[27] Katamaṃ tasmiṃ samaye saddhindriyaṃ hoti yā tasmiṃ samaye
saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ
saddhābalaṃ idaṃ tasmiṃ samaye saddhindriyaṃ hoti.
[28] Katamaṃ tasmiṃ samaye viriyindriyaṃ hoti yo tasmiṃ samaye
cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo
Ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittacchandatā
anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo
idaṃ tasmiṃ samaye viriyindriyaṃ hoti.
[29] Katamaṃ tasmiṃ samaye satindriyaṃ hoti yā tasmiṃ samaye
sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā
asammusanatā sati satindriyaṃ satibalaṃ sammāsati idaṃ tasmiṃ samaye
satindriyaṃ hoti.
[30] Katamaṃ tasmiṃ samaye samādhindriyaṃ hoti yā tasmiṃ samaye
cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā
samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi idaṃ tasmiṃ
samaye samādhindriyaṃ hoti.
[31] Katamaṃ tasmiṃ samaye paññindriyaṃ hoti yā tasmiṃ samaye
paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā
paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā
upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo
paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo
paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho
dhammavicayo sammādiṭṭhi idaṃ tasmiṃ samaye paññindriyaṃ hoti.
[32] Katamaṃ tasmiṃ samaye manindriyaṃ hoti yaṃ tasmiṃ samaye
cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ
Viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu idaṃ tasmiṃ
samaye manindriyaṃ hoti.
[33] Katamaṃ tasmiṃ samaye somanassindriyaṃ hoti yaṃ tasmiṃ
samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ
vedayitaṃ cetosamphassajā sātā sukhā vedanā idaṃ tasmiṃ samaye
somanassindriyaṃ hoti.
[34] Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti yo tesaṃ arūpīnaṃ
dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ
jīvitindriyaṃ idaṃ tasmiṃ samaye jīvitindriyaṃ hoti.
[35] Katamā tasmiṃ samaye sammādiṭṭhi hoti yā tasmiṃ
samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā
upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā
cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ
patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo
paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ
amoho dhammavicayo sammādiṭṭhi ayaṃ tasmiṃ samaye sammādiṭṭhi
hoti.
[36] Katamo tasmiṃ samaye sammāsaṅkappo hoti yo tasmiṃ
samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā
sammāsaṅkappo ayaṃ tasmiṃ samaye sammāsaṅkappo hoti.
[37] Katamo tasmiṃ samaye sammāvāyāmo hoti yo tasmiṃ
samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo
ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittacchandatā
anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo
ayaṃ tasmiṃ samaye sammāvāyāmo hoti.
[38] Katamā tasmiṃ samaye sammāsati hoti yā tasmiṃ samaye
sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā
asammusanatā sati satindriyaṃ satibalaṃ sammāsati ayaṃ tasmiṃ samaye
sammāsati hoti.
[39] Katamo tasmiṃ samaye sammāsamādhi hoti yā tasmiṃ
samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo
avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi ayaṃ
tasmiṃ samaye sammāsamādhi hoti.
[40] Katamaṃ tasmiṃ samaye saddhābalaṃ hoti yā tasmiṃ samaye
saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ
saddhābalaṃ idaṃ tasmiṃ samaye saddhābalaṃ hoti.
[41] Katamaṃ tasmiṃ samaye viriyabalaṃ hoti yo tasmiṃ samaye
cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho
ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittacchandatā anikkhittadhuratā
dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo
Idaṃ tasmiṃ samaye viriyabalaṃ hoti.
[42] Katamaṃ tasmiṃ samaye satibalaṃ hoti yā tasmiṃ samaye
sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā
asammusanatā sati satindriyaṃ satibalaṃ sammāsati idaṃ tasmiṃ samaye
satibalaṃ hoti.
[43] Katamaṃ tasmiṃ samaye samādhibalaṃ hoti yā tasmiṃ samaye
cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā
samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi idaṃ tasmiṃ
samaye samādhibalaṃ hoti.
[44] Katamaṃ tasmiṃ samaye paññābalaṃ hoti yā tasmiṃ samaye
paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā
paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā
bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā
paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko
paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo
sammādiṭṭhi idaṃ tasmiṃ samaye paññābalaṃ hoti.
[45] Katamaṃ tasmiṃ samaye hirībalaṃ hoti yaṃ tasmiṃ samaye
hiriyati hiriyitabbena hiriyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā
idaṃ tasmiṃ samaye hirībalaṃ hoti.
[46] Katamaṃ tasmiṃ samaye ottappabalaṃ hoti yaṃ tasmiṃ samaye
Ottappati ottappitabbena ottappati pāpakānaṃ akusalānaṃ dhammānaṃ
samāpattiyā idaṃ tasmiṃ samaye ottappabalaṃ hoti.
[47] Katamo tasmiṃ samaye alobho hoti yo tasmiṃ samaye
alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ
anabhijjhā alobho kusalamūlaṃ ayaṃ tasmiṃ samaye alobho hoti.
[48] Katamo tasmiṃ samaye adoso hoti yo tasmiṃ samaye
adoso adūsanā adūsitattaṃ abyāpādo abyāpajjo adoso
kusalamūlaṃ ayaṃ tasmiṃ samaye adoso hoti.
[49] Katamo tasmiṃ samaye amoho hoti yā tasmiṃ samaye
paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā
paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā
bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo
paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo
paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ
amoho dhammavicayo sammādiṭṭhi amoho kusalamūlaṃ ayaṃ tasmiṃ
samaye amoho hoti.
[50] Katamā tasmiṃ samaye anabhijjhā hoti yo tasmiṃ samaye
alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ
anabhijjhā alobho kusalamūlaṃ ayaṃ tasmiṃ samaye anabhijjhā hoti.
[51] Katamo tasmiṃ samaye abyāpādo hoti yo tasmiṃ samaye
Adoso adūsanā adūsitattaṃ abyāpādo abyāpajjo adoso
kusalamūlaṃ ayaṃ tasmiṃ samaye abyāpādo hoti.
[52] Katamā tasmiṃ samaye sammādiṭṭhi hoti yā tasmiṃ samaye
paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā
paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā
upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo
paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo
paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho
dhammavicayo sammādiṭṭhi ayaṃ tasmiṃ samaye sammādiṭṭhi hoti.
[53] Katamā tasmiṃ samaye hirī hoti yaṃ tasmiṃ samaye
hiriyati hiriyitabbena hiriyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā
ayaṃ tasmiṃ samaye hirī hoti.
[54] Katamaṃ tasmiṃ samaye ottappaṃ hoti yaṃ tasmiṃ samaye
ottappati ottappitabbena ottappati pāpakānaṃ akusalānaṃ dhammānaṃ
samāpattiyā idaṃ tasmiṃ samaye ottappaṃ hoti.
[55] Katamā tasmiṃ samaye kāyappassaddhi hoti yā tasmiṃ
samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa passaddhi
paṭippassaddhi passambhanā paṭippassambhanā paṭippassambhitattaṃ ayaṃ
tasmiṃ samaye kāyappassaddhi hoti.
[56] Katamā tasmiṃ samaye cittappassaddhi hoti yā tasmiṃ
Samaye viññāṇakkhandhassa passaddhi paṭippassaddhi passambhanā
paṭippassambhanā paṭippassambhitattaṃ ayaṃ tasmiṃ samaye cittappassaddhi
hoti.
[57] Katamā tasmiṃ samaye kāyalahutā hoti yā tasmiṃ samaye
vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa lahutā lahupariṇāmatā
adandhanatā avitthanatā ayaṃ tasmiṃ samaye kāyalahutā
hoti.
[58] Katamā tasmiṃ samaye cittalahutā hoti yā tasmiṃ samaye
viññāṇakkhandhassa lahutā lahupariṇāmatā adandhanatā avitthanatā
ayaṃ tasmiṃ samaye cittalahutā hoti.
[59] Katamā tasmiṃ samaye kāyamudutā hoti yā tasmiṃ samaye
vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa mudutā maddavatā
akakkhaḷatā akathinatā ayaṃ tasmiṃ samaye kāyamudutā hoti.
[60] Katamā tasmiṃ samaye cittamudutā hoti yā tasmiṃ samaye
viññāṇakkhandhassa mudutā maddavatā akakkhaḷatā akathinatā ayaṃ
tasmiṃ samaye cittamudutā hoti.
[61] Katamā tasmiṃ samaye kāyakammaññatā hoti yā tasmiṃ
samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa kammaññatā
kammaññattaṃ kammaññabhāvo ayaṃ tasmiṃ samaye kāyakammaññatā
hoti.
[62] Katamā tasmiṃ samaye cittakammaññatā hoti yā tasmiṃ
samaye viññāṇakkhandhassa kammaññatā kammaññattaṃ kammaññabhāvo
ayaṃ tasmiṃ samaye cittakammaññatā hoti.
[63] Katamā tasmiṃ samaye kāyapāguññatā hoti yā tasmiṃ
samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa paguṇatā
paguṇattaṃ paguṇabhāvo ayaṃ tasmiṃ samaye kāyapāguññatā hoti.
[64] Katamā tasmiṃ samaye cittapāguññatā hoti yā tasmiṃ
samaye viññāṇakkhandhassa paguṇatā paguṇattaṃ paguṇabhāvo ayaṃ
tasmiṃ samaye cittapāguññatā hoti.
[65] Katamā tasmiṃ samaye kāyujukatā hoti yā tasmiṃ samaye
vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa ujutā ujukatā
ajimhatā avaṅkatā akuṭilatā ayaṃ tasmiṃ samaye kāyujukatā hoti.
[66] Katamā tasmiṃ samaye cittujukatā hoti yā tasmiṃ samaye
viññāṇakkhandhassa ujutā ujukatā ajimhatā avaṅkatā akuṭilatā
ayaṃ tasmiṃ samaye cittujukatā hoti.
[67] Katamā tasmiṃ samaye sati hoti yā tasmiṃ samaye sati
anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammusanatā
sati satindriyaṃ satibalaṃ sammāsati ayaṃ tasmiṃ samaye sati hoti.
[68] Katamaṃ tasmiṃ samaye sampajaññaṃ hoti yā tasmiṃ samaye
paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā
Paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā
upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo
paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo
paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ
amoho dhammavicayo sammādiṭṭhi idaṃ tasmiṃ samaye sampajaññaṃ
hoti.
[69] Katamo tasmiṃ samaye samatho hoti yā tasmiṃ samaye
cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā
samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi ayaṃ tasmiṃ
samaye samatho hoti.
[70] Katamā tasmiṃ samaye vipassanā hoti yā tasmiṃ samaye
paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā
paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā
upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo
paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo
paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ
amoho dhammavicayo sammādiṭṭhi ayaṃ tasmiṃ samaye vipassanā hoti.
[71] Katamo tasmiṃ samaye paggāho hoti yo tasmiṃ samaye
cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo
ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittacchandatā
Anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo
ayaṃ tasmiṃ samaye paggāho hoti.
[72] Katamo tasmiṃ samaye avikkhepo hoti yā tasmiṃ samaye
cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā
samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi ayaṃ tasmiṃ
samaye avikkhepo hoti.
[73] Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā
arūpino dhammā ime dhammā kusalā.
Padabhājanīyaṃ niṭṭhitaṃ.
Paṭhamabhāṇavāraṃ.
The Pali Tipitaka in Roman Character Volume 34 page 9-21.
http://www.84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=16&items=58
Classified by [Item Number] :-
http://www.84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=16&items=58&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://www.84000.org/tipitaka/read/pali_item_s.php?book=34&item=16&items=58
Compare with The Royal Version of Thai Tipitaka :-
http://www.84000.org/tipitaka/read/byitem_s.php?book=34&item=16&items=58
Study Atthakatha :-
http://www.84000.org/tipitaka/attha/attha.php?b=34&i=16
The Pali Atthakatha in Thai :-
http://www.84000.org/tipitaka/atthapali/read_th.php?B=53&A=2490
The Pali Atthakatha in Roman :-
http://www.84000.org/tipitaka/atthapali/read_rm.php?B=53&A=2490
Contents of The Tipitaka Volume 34
http://www.84000.org/tipitaka/read/?index_34
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com