ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [1]    Kusalā   dhammā   akusalā   dhammā   abyākatā   dhammā
sukhāyavedanāyasampayuttā    dhammā    dukkhāyavedanāyasampayuttā    dhammā
adukkhamasukhāyavedanāyasampayuttā   dhammā  vipākā  dhammā  vipākadhammadhammā
nevavipākanavipākadhammadhammā          upādinnupādāniyā         dhammā
anupādinnupādāniyā   dhammā   anupādinnānupādāniyā  dhammā  saṅkiliṭṭha-
saṅkilesikā  dhammā  asaṅkiliṭṭhasaṅkilesikā  dhammā asaṅkiliṭṭhāsaṅkilesikā
dhammā     savitakkasavicārā     dhammā     avitakkavicāramattā    dhammā
avitakkāvicārā    dhammā    pītisahagatā    dhammā   sukhasahagatā   dhammā
upekkhāsahagatā   dhammā   dassanenapahātabbā  dhammā  bhāvanāyapahātabbā
dhammā      nevadassanenanabhāvanāyapahātabbā      dhammā     dassanena-
pahātabbahetukā  dhammā  bhāvanāyapahātabbahetukā  dhammā  nevadassanena-
nabhāvanāyapahātabbahetukā       dhammā      ācayagāmino      dhammā
apacayagāmino      dhammā      nevācayagāminonāpacayagāmino     dhammā
sekkhā  dhammā  asekkhā  dhammā  nevasekkhānāsekkhā  dhammā  parittā
dhammā   mahaggatā   dhammā   appamāṇā   dhammā  parittārammaṇā  dhammā
Mahaggatārammaṇā    dhammā    appamāṇārammaṇā   dhammā   hīnā   dhammā
majjhimā   dhammā   paṇītā   dhammā   micchattaniyatā  dhammā  sammattaniyatā
dhammā   aniyatā   dhammā   maggārammaṇā   dhammā   maggahetukā  dhammā
maggādhipatino   dhammā   uppannā  dhammā  anuppannā  dhammā  uppādino
dhammā    atītā    dhammā    anāgatā   dhammā   paccuppannā   dhammā
atītārammaṇā    dhammā    anāgatārammaṇā   dhammā   paccuppannārammaṇā
dhammā   ajjhattā   dhammā   bahiddhā   dhammā   ajjhattabahiddhā   dhammā
ajjhattārammaṇā   dhammā   bahiddhārammaṇā   dhammā  ajjhattabahiddhārammaṇā
dhammā     sanidassanasappaṭighā     dhammā     anidassanasappaṭighā    dhammā
anidassanāppaṭighā dhammā.
                     Bāvīsati tikamātikā.
     [2]   Hetū   dhammā  nahetū  dhammā  sahetukā  dhammā  ahetukā
dhammā    hetusampayuttā    dhammā   hetuvippayuttā   dhammā   hetūceva
dhammā   sahetukāca   sahetukāceva   dhammā   nacahetū  hetūceva  dhammā
hetusampayuttāca   hetusampayuttāceva   dhammā  nacahetū  nahetū  kho  pana
dhammā sahetukāpi ahetukāpi.
                      Hetugocchakaṃ.
     [3]   Sappaccayā   dhammā   appaccayā   dhammā  saṅkhatā  dhammā
asaṅkhatā   dhammā   sanidassanā   dhammā   anidassanā   dhammā  sappaṭighā
dhammā   appaṭighā   dhammā   rūpino   dhammā   arūpino  dhammā  lokiyā
Dhammā   lokuttarā   dhammā   kenaciviññeyyā  dhammā  kenacinaviññeyyā
dhammā.
                       Cūḷantaradukaṃ.
     [4]  Āsavā  dhammā  noāsavā  dhammā  sāsavā dhammā anāsavā
dhammā   āsavasampayuttā   dhammā   āsavavippayuttā  dhammā  āsavāceva
dhammā    sāsavāca    sāsavāceva   dhammā   nocaāsavā   āsavāceva
dhammā    āsavasampayuttāca   āsavasampayuttāceva   dhammā   nocaāsavā
āsavavippayuttā kho pana dhammā sāsavāpi anāsavāpi.
                      Āsavagocchakaṃ.
     [5]   Saññojanā   dhammā   nosaññojanā   dhammā   saññojaniyā
dhammā      asaññojaniyā     dhammā     saññojanasampayuttā     dhammā
saññojanavippayuttā    dhammā    saññojanāceva    dhammā   saññojaniyāca
saññojaniyāceva    dhammā    nocasaññojanā    saññojanāceva    dhammā
saññojanasampayuttāca    saññojanasampayuttāceva    dhammā   nocasaññojanā
saññojanavippayuttā kho pana dhammā saññojaniyāpi asaññojaniyāpi.
                     Saññojanagocchakaṃ.
     [6]  Ganthā  dhammā  noganthā  dhammā  ganthaniyā dhammā aganthaniyā
dhammā    ganthasampayuttā   dhammā   ganthavippayuttā   dhammā   ganthāceva
dhammā    ganthaniyāca    ganthaniyāceva   dhammā   nocaganthā   ganthāceva
Dhammā    ganthasampayuttāca    ganthasampayuttāceva    dhammā    nocaganthā
ganthavippayuttā kho pana dhammā ganthaniyāpi aganthaniyāpi.
                      Ganthagocchakaṃ.
     [7]  Oghā  dhammā  nooghā  dhammā  oghaniyā dhammā anoghaniyā
dhammā    oghasampayuttā   dhammā   oghavippayuttā   dhammā   oghāceva
dhammā    oghaniyāca    oghaniyāceva   dhammā   nocaoghā   oghāceva
dhammā    oghasampayuttāca    oghasampayuttāceva    dhammā    nocaoghā
oghavippayuttā kho pana dhammā oghaniyāpi anoghaniyāpi.
                      Oghagocchakaṃ.
     [8]  Yogā  dhammā  noyogā  dhammā  yoganiyā dhammā ayoganiyā
dhammā    yogasampayuttā   dhammā   yogavippayuttā   dhammā   yogāceva
dhammā   yoganiyāca  yoganiyāceva  dhammā  nocayogā  yogāceva  dhammā
yogasampayuttāca   yogasampayuttāceva   dhammā  nocayogā  yogavippayuttā
kho pana dhammā yoganiyāpi ayoganiyāpi.
                      Yogagocchakaṃ.
     [9]   Nīvaraṇā   dhammā   nonīvaraṇā   dhammā   nīvaraṇiyā  dhammā
anīvaraṇiyā   dhammā   nīvaraṇasampayuttā   dhammā   nīvaraṇavippayuttā  dhammā
nīvaraṇāceva   dhammā   nīvaraṇiyāca   nīvaraṇiyāceva   dhammā   nocanīvaraṇā
nīvaraṇāceva    dhammā   nīvaraṇasampayuttāca   nīvaraṇasampayuttāceva   dhammā
nocanīvaraṇā     nīvaraṇavippayuttā    kho    pana    dhammā    nīvaraṇiyāpi
Anīvaraṇiyāpi.
                      Nīvaraṇagocchakaṃ.
     [10]  Parāmāsā  dhammā  noparāmāsā  dhammā  parāmaṭṭhā dhammā
aparāmaṭṭhā    dhammā   parāmāsasampayuttā   dhammā   parāmāsavippayuttā
dhammā   parāmāsāceva   dhammā   parāmaṭṭhāca   parāmaṭṭhāceva   dhammā
nocaparāmāsā    parāmāsavippayuttā   kho   pana   dhammā   parāmaṭṭhāpi
aparāmaṭṭhāpi.
                     Parāmāsagocchakaṃ.
     [11]   Sārammaṇā   dhammā   anārammaṇā  dhammā  cittā  dhammā
nocittā   dhammā   cetasikā  dhammā  acetasikā  dhammā  cittasampayuttā
dhammā    cittavippayuttā   dhammā   cittasaṃsaṭṭhā   dhammā   cittavisaṃsaṭṭhā
dhammā   cittasamuṭṭhānā   dhammā   nocittasamuṭṭhānā  dhammā  cittasahabhuno
dhammā      nocittasahabhuno     dhammā     cittānuparivattino     dhammā
nocittānuparivattino       dhammā      cittasaṃsaṭṭhasamuṭṭhānā      dhammā
nocittasaṃsaṭṭhasamuṭṭhānā     dhammā    cittasaṃsaṭṭhasamuṭṭhānasahabhuno    dhammā
nocittasaṃsaṭṭhasamuṭṭhānasahabhuno     dhammā    cittasaṃsaṭṭhasamuṭṭhānānuparivattino
dhammā      nocittasaṃsaṭṭhasamuṭṭhānānuparivattino     dhammā     ajjhattikā
dhammā    bāhirā    dhammā    upādā    dhammā   noupādā   dhammā
upādinnā dhammā anupādinnā dhammā.
                       Mahantaradukaṃ.
     [12]  Upādānā  dhammā  noupādānā  dhammā upādāniyā dhammā
anupādāniyā   dhammā   upādānasampayuttā   dhammā   upādānavippayuttā
dhammā   upādānaceva   dhammā   upādāniyāca   upādāniyāceva  dhammā
nocaupādānā      upādānāceva      dhammā     upādānasampayuttāca
upādānasampayuttāceva    dhammā    nocaupādānā    upādānavippayuttā
kho pana dhammā upādāniyāpi anupādāniyāpi.
                     Upādānagocchakaṃ.
     [13]   Kilesā   dhammā  nokilesā  dhammā  saṅkilesikā  dhammā
asaṅkilesikā    dhammā    saṅkiliṭṭhā    dhammā    asaṅkiliṭṭhā   dhammā
kilesasampayuttā   dhammā   kilesavippayuttā   dhammā  kilesāceva  dhammā
saṅkilesikāca   saṅkilesikāceva  dhammā  nocakilesā  kilesāceva  dhammā
saṅkiliṭṭhāca   saṅkiliṭṭhāceva   dhammā   nocakilesā  kilesāceva  dhammā
kilesasampayuttāca  kilesasampayuttāceva  dhammā nocakilesā kilesavippayuttā
kho pana dhammā saṅkilesikāpi asaṅkilesikāpi.
                      Kilesagocchakaṃ.
     [14]   Dassanenapahātabbā   dhammā   nadassanenapahātabbā  dhammā
bhāvanāyapahātabbā    dhammā   nabhāvanāyapahātabbā   dhammā   dassanena-
pahātabbahetukā      dhammā      nadassanenapahātabbahetukā     dhammā
bhāvanāyapahātabbahetukā    dhammā    nabhāvanāyapahātabbahetukā    dhammā
savitakkā   dhammā  avitakkā  dhammā  savicārā  dhammā  avicārā  dhammā
Sappītikā   dhammā   appītikā   dhammā   pītisahagatā  dhammā  napītisahagatā
dhammā    sukhasahagatā    dhammā   nasukhasahagatā   dhammā   upekkhāsahagatā
dhammā   naupekkhāsahagatā   dhammā   kāmāvacarā   dhammā  nakāmāvacarā
dhammā   rūpāvacarā   dhammā   narūpāvacarā   dhammā  arūpāvacarā  dhammā
naarūpāvacarā    dhammā    pariyāpannā   dhammā   apariyāpannā   dhammā
niyyānikā   dhammā  aniyyānikā  dhammā  niyatā  dhammā  aniyatā  dhammā
sauttarā dhammā anuttarā dhammā saraṇā dhammā araṇā dhammā.
                          Piṭṭhidukaṃ.
                      Abhidhammamātikā.
     [15]   Vijjābhāgino   dhammā   avijjābhāgino  dhammā  vijjūpamā
dhammā   vajirūpamā   dhammā   bālā   dhammā   paṇḍitā   dhammā  kaṇhā
dhammā   sukkā   dhammā   tapaniyā   dhammā  atapaniyā  dhammā  adhivacanā
dhammā    adhivacanapathā    dhammā   nirutti   dhammā   niruttipathā   dhammā
paññatti   dhammā   paññattipathā   dhammā   nāmañca   rūpañca  avijjā  ca
bhavataṇhā  ca  bhavadiṭṭhi  ca  vibhavadiṭṭhi  ca  sassatadiṭṭhi  ca  ucchedadiṭṭhi  ca
antavādiṭṭhi     ca     anantavādiṭṭhi     ca     pubbantānudiṭṭhi     ca
aparantānudiṭṭhi   ca   ahirikañca   anottappañca   hiri   ca   ottappañca
dovacassatā   ca   pāpamittatā   ca  sovacassatā  ca  kalyāṇamittatā  ca
āpattikusalatā    ca   āpattivuṭṭhānakusalatā   ca   samāpattikusalatā   ca
samāpattivuṭṭhānakusalatā     ca     dhātukusalatā    ca    manasikārakusalatā
Ca    āyatanakusalatā    ca    paṭiccasamuppādakusalatā    ca   ṭhānakusalatā
ca    aṭṭhānakusalatā    ca   ājjavo   ca   maddavo   ca   khanti   ca
soraccañca   sākhalyañca   paṭisanthāro   ca   indriyesuaguttadvāratā  ca
bhojane    amattaññutā   ca   indriyesu   guttadvāratā   ca   bhojane
mattaññutā    ca   muṭṭhasaccañca   asampajaññañca   sati   ca   sampajaññañca
paṭisaṅkhānabalañca     bhāvanābalañca     samatho     ca    vipassanā    ca
samathanimittañca       paggāhanimittañca       paggāhoca      avikkhepoca
sīlavipatti  ca  diṭṭhivipatti  ca  sīlasampadā  ca  diṭṭhisampadā  ca sīlavisuddhi ca
diṭṭhivisuddhi    ca    diṭṭhivisuddhi   kho   pana   yathādiṭṭhissa   ca   padhānaṃ
saṃvego  ca  saṃvejaniyesu  ṭhānesu  saṃviggassa ca yoniso padhānaṃ asantuṭṭhatā
ca  kusalesu  dhammesu  appaṭivānitā  ca  padhānasmiṃ  vijjā  ca  vimutti  ca
khaye ñāṇaṃ anuppāde ñāṇanti.
                         Suttantamātikā.
                          Mātikā niṭṭhitā
                                -------
                         Cittuppādakaṇḍaṃ
                            padabhājanīyaṃ
     [16]   Katame   dhammā   kusalā  yasmiṃ  samaye  kāmāvacaraṃ  kusalaṃ
cittaṃ    uppannaṃ    hoti    somanassasahagataṃ   ñāṇasampayuttaṃ   rūpārammaṇaṃ
vā  saddārammaṇaṃ  vā  gandhārammaṇaṃ  vā  rasārammaṇaṃ  vā phoṭṭhabbārammaṇaṃ
vā    dhammārammaṇaṃ    vā   yaṃ   yaṃ   vā   panārabbha   tasmiṃ   samaye
phasso   hoti  vedanā  hoti  saññā  hoti  cetanā  hoti  cittaṃ  hoti
vitakko   hoti   vicāro  hoti  pīti  hoti  sukhaṃ  hoti  cittassekaggatā
hoti  saddhindriyaṃ  hoti  viriyindriyaṃ  hoti  satindriyaṃ hoti samādhindriyaṃ
hoti    paññindriyaṃ    hoti   manindriyaṃ   hoti   somanassindriyaṃ   hoti
jīvitindriyaṃ  hoti  sammādiṭṭhi  hoti  sammāsaṅkappo  hoti  sammāvāyāmo
hoti    sammāsati    hoti    sammāsamādhi    hoti    saddhābalaṃ   hoti
viriyabalaṃ    hoti   satibalaṃ   hoti   samādhibalaṃ   hoti   paññābalaṃ   hoti
hirībalaṃ   hoti   ottappabalaṃ   hoti   alobho   hoti   adoso   hoti
amoho    hoti    anabhijjhā   hoti   abyāpādo   hoti   sammādiṭṭhi
hoti   hirī   hoti   ottappaṃ  hoti  kāyappassaddhi  hoti  cittappassaddhi
hoti    kāyalahutā    hoti    cittalahutā    hoti   kāyamudutā   hoti
cittamudutā    hoti    kāyakammaññatā    hoti    cittakammaññatā   hoti
kāyapāguññatā    hoti    cittapāguññatā    hoti    kāyujukatā   hoti
Cittujukatā    hoti    sati    hoti   sampajaññaṃ   hoti   samatho   hoti
vipassanā   hoti   paggāho   hoti   avikkhepo   hoti  ye  vā  pana
tasmiṃ    samaye    aññepi   atthi   paṭiccasamuppannā   arūpino   dhammā
ime dhammā kusalā.
     [17]   Katamo   tasmiṃ   samaye  phasso  hoti  yo  tasmiṃ  samaye
phasso phusanā samphusanā samphusitattaṃ ayaṃ tasmiṃ samaye phasso hoti.
     [18]   Katamā   tasmiṃ   samaye  vedanā  hoti  yaṃ  tasmiṃ  samaye
tajjāmanoviññāṇadhātusamphassajaṃ     cetasikaṃ     sātaṃ     cetasikaṃ    sukhaṃ
cetosamphassajaṃ   sātaṃ   sukhaṃ   vedayitaṃ   cetosamphassajā   sātā  sukhā
vedanā ayaṃ tasmiṃ samaye vedanā hoti.
     [19]   Katamā   tasmiṃ   samaye  saññā  hoti  yā  tasmiṃ  samaye
tajjāmanoviññāṇadhātusamphassajā           saññā           sañjānanā
sañjānitattaṃ ayaṃ tasmiṃ samaye saññā hoti.
     [20]   Katamā   tasmiṃ  samaye  cetanā  hoti  yā  tasmiṃ  samaye
tajjāmanoviññāṇadhātusamphassajā    cetanā    sañcetanā    sañcetayitattaṃ
ayaṃ tasmiṃ samaye cetanā hoti.
     [21]  Katamaṃ  tasmiṃ  samaye  cittaṃ  hoti  yaṃ tasmiṃ samaye cittaṃ mano
mānasaṃ    hadayaṃ    paṇḍaraṃ    mano    manāyatanaṃ    manindriyaṃ    viññāṇaṃ
viññāṇakkhandho tajjā manoviññāṇadhātu idaṃ tasmiṃ samaye cittaṃ hoti.
     [22]   Katamo   tasmiṃ  samaye  vitakko  hoti  yo  tasmiṃ  samaye
Takko   vitakko   saṅkappo   appanā   byappanā  cetaso  abhiniropanā
sammāsaṅkappo ayaṃ tasmiṃ samaye vitakko hoti.
     [23]  Katamo  tasmiṃ  samaye  vicāro  hoti yo tasmiṃ samaye cāro
vicāro   anuvicāro   upavicāro   cittassa   anusandhanatā  anupekkhanatā
ayaṃ tasmiṃ samaye vicāro hoti.
     [24]   Katamā  tasmiṃ  samaye  pīti  hoti  yā  tasmiṃ  samaye  pīti
pāmojjaṃ    āmodanā   pamodanā   hāso   pahāso   vitti   odagyaṃ
attamanatā cittassa ayaṃ tasmiṃ samaye pīti hoti.
     [25]  Katamaṃ  tasmiṃ  samaye  sukhaṃ  hoti  yaṃ  tasmiṃ  samaye  cetasikaṃ
sātaṃ  cetasikaṃ  sukhaṃ  cetosamphassajaṃ  sātaṃ  sukhaṃ  vedayitaṃ  cetosamphassajā
sātā sukhā vedanā idaṃ tasmiṃ samaye sukhaṃ hoti.
     [26]   Katamā   tasmiṃ  samaye  cittassekaggatā  hoti  yā  tasmiṃ
samaye    cittassa    ṭhiti   saṇṭhiti   avaṭṭhiti   avisāhāro   avikkhepo
avisāhaṭamānasatā   samatho   samādhindriyaṃ   samādhibalaṃ   sammāsamādhi   ayaṃ
tasmiṃ samaye cittassekaggatā hoti.
     [27]   Katamaṃ  tasmiṃ  samaye  saddhindriyaṃ  hoti  yā  tasmiṃ  samaye
saddhā    saddahanā    okappanā    abhippasādo    saddhā   saddhindriyaṃ
saddhābalaṃ idaṃ tasmiṃ samaye saddhindriyaṃ hoti.
     [28]   Katamaṃ  tasmiṃ  samaye  viriyindriyaṃ  hoti  yo  tasmiṃ  samaye
cetasiko    viriyārambho    nikkamo    parakkamo   uyyāmo   vāyāmo
Ussāho   ussoḷhī   thāmo   dhiti   asithilaparakkamatā  anikkhittacchandatā
anikkhittadhuratā  dhurasampaggāho  viriyaṃ  viriyindriyaṃ  viriyabalaṃ  sammāvāyāmo
idaṃ tasmiṃ samaye viriyindriyaṃ hoti.
     [29]   Katamaṃ   tasmiṃ  samaye  satindriyaṃ  hoti  yā  tasmiṃ  samaye
sati    anussati    paṭissati    sati    saraṇatā   dhāraṇatā   apilāpanatā
asammusanatā   sati   satindriyaṃ   satibalaṃ   sammāsati   idaṃ   tasmiṃ  samaye
satindriyaṃ hoti.
     [30]  Katamaṃ  tasmiṃ  samaye  samādhindriyaṃ  hoti  yā  tasmiṃ  samaye
cittassa  ṭhiti  saṇṭhiti  avaṭṭhiti  avisāhāro  avikkhepo  avisāhaṭamānasatā
samatho     samādhindriyaṃ     samādhibalaṃ     sammāsamādhi     idaṃ    tasmiṃ
samaye samādhindriyaṃ hoti.
     [31]   Katamaṃ  tasmiṃ  samaye  paññindriyaṃ  hoti  yā  tasmiṃ  samaye
paññā   pajānanā   vicayo   pavicayo  dhammavicayo  sallakkhaṇā  upalakkhaṇā
paccupalakkhaṇā     paṇḍiccaṃ    kosallaṃ    nepuññaṃ    vebhabyā    cintā
upaparikkhā   bhūrī   medhā   pariṇāyikā   vipassanā   sampajaññaṃ   patodo
paññā      paññindriyaṃ     paññābalaṃ     paññāsatthaṃ     paññāpāsādo
paññāāloko    paññāobhāso   paññāpajjoto   paññāratanaṃ   amoho
dhammavicayo sammādiṭṭhi idaṃ tasmiṃ samaye paññindriyaṃ hoti.
     [32]   Katamaṃ   tasmiṃ   samaye  manindriyaṃ  hoti  yaṃ  tasmiṃ  samaye
cittaṃ    mano    mānasaṃ   hadayaṃ   paṇḍaraṃ   mano   manāyatanaṃ   manindriyaṃ
Viññāṇaṃ    viññāṇakkhandho    tajjā    manoviññāṇadhātu    idaṃ    tasmiṃ
samaye manindriyaṃ hoti.
     [33]   Katamaṃ   tasmiṃ   samaye   somanassindriyaṃ   hoti  yaṃ  tasmiṃ
samaye   cetasikaṃ   sātaṃ   cetasikaṃ   sukhaṃ   cetosamphassajaṃ   sātaṃ   sukhaṃ
vedayitaṃ   cetosamphassajā   sātā   sukhā   vedanā  idaṃ  tasmiṃ  samaye
somanassindriyaṃ hoti.
     [34]   Katamaṃ  tasmiṃ  samaye  jīvitindriyaṃ  hoti  yo  tesaṃ  arūpīnaṃ
dhammānaṃ   āyu   ṭhiti  yapanā  yāpanā  iriyanā  vattanā  pālanā  jīvitaṃ
jīvitindriyaṃ idaṃ tasmiṃ samaye jīvitindriyaṃ hoti.
     [35]   Katamā   tasmiṃ   samaye   sammādiṭṭhi   hoti   yā  tasmiṃ
samaye   paññā   pajānanā   vicayo   pavicayo   dhammavicayo   sallakkhaṇā
upalakkhaṇā    paccupalakkhaṇā    paṇḍiccaṃ    kosallaṃ   nepuññaṃ   vebhabyā
cintā    upaparikkhā   bhūrī   medhā   pariṇāyikā   vipassanā   sampajaññaṃ
patodo    paññā   paññindriyaṃ   paññābalaṃ   paññāsatthaṃ   paññāpāsādo
paññāāloko      paññāobhāso      paññāpajjoto      paññāratanaṃ
amoho    dhammavicayo    sammādiṭṭhi   ayaṃ   tasmiṃ   samaye   sammādiṭṭhi
hoti.
     [36]   Katamo   tasmiṃ   samaye  sammāsaṅkappo  hoti  yo  tasmiṃ
samaye  takko  vitakko  saṅkappo  appanā  byappanā cetaso abhiniropanā
sammāsaṅkappo ayaṃ tasmiṃ samaye sammāsaṅkappo hoti.
     [37]   Katamo   tasmiṃ   samaye  sammāvāyāmo  hoti  yo  tasmiṃ
samaye   cetasiko   viriyārambho  nikkamo  parakkamo  uyyāmo  vāyāmo
ussāho   ussoḷhī   thāmo   dhiti   asithilaparakkamatā  anikkhittacchandatā
anikkhittadhuratā  dhurasampaggāho  viriyaṃ  viriyindriyaṃ  viriyabalaṃ  sammāvāyāmo
ayaṃ tasmiṃ samaye sammāvāyāmo hoti.
     [38]   Katamā  tasmiṃ  samaye  sammāsati  hoti  yā  tasmiṃ  samaye
sati    anussati    paṭissati    sati    saraṇatā   dhāraṇatā   apilāpanatā
asammusanatā   sati   satindriyaṃ   satibalaṃ   sammāsati   ayaṃ   tasmiṃ  samaye
sammāsati hoti.
     [39]   Katamo   tasmiṃ   samaye   sammāsamādhi   hoti  yā  tasmiṃ
samaye    cittassa    ṭhiti   saṇṭhiti   avaṭṭhiti   avisāhāro   avikkhepo
avisāhaṭamānasatā   samatho   samādhindriyaṃ   samādhibalaṃ   sammāsamādhi   ayaṃ
tasmiṃ samaye sammāsamādhi hoti.
     [40]   Katamaṃ   tasmiṃ  samaye  saddhābalaṃ  hoti  yā  tasmiṃ  samaye
saddhā    saddahanā    okappanā    abhippasādo    saddhā   saddhindriyaṃ
saddhābalaṃ idaṃ tasmiṃ samaye saddhābalaṃ hoti.
     [41]   Katamaṃ   tasmiṃ   samaye  viriyabalaṃ  hoti  yo  tasmiṃ  samaye
cetasiko  viriyārambho  nikkamo  parakkamo  uyyāmo  vāyāmo  ussāho
ussoḷhī  thāmo  dhiti  asithilaparakkamatā  anikkhittacchandatā  anikkhittadhuratā
dhurasampaggāho     viriyaṃ     viriyindriyaṃ     viriyabalaṃ     sammāvāyāmo
Idaṃ tasmiṃ samaye viriyabalaṃ hoti.
     [42]   Katamaṃ   tasmiṃ   samaye   satibalaṃ  hoti  yā  tasmiṃ  samaye
sati    anussati    paṭissati    sati    saraṇatā   dhāraṇatā   apilāpanatā
asammusanatā   sati   satindriyaṃ   satibalaṃ   sammāsati   idaṃ   tasmiṃ  samaye
satibalaṃ hoti.
     [43]   Katamaṃ   tasmiṃ  samaye  samādhibalaṃ  hoti  yā  tasmiṃ  samaye
cittassa  ṭhiti  saṇṭhiti  avaṭṭhiti  avisāhāro  avikkhepo  avisāhaṭamānasatā
samatho     samādhindriyaṃ     samādhibalaṃ     sammāsamādhi     idaṃ    tasmiṃ
samaye samādhibalaṃ hoti.
     [44]   Katamaṃ   tasmiṃ  samaye  paññābalaṃ  hoti  yā  tasmiṃ  samaye
paññā   pajānanā   vicayo   pavicayo  dhammavicayo  sallakkhaṇā  upalakkhaṇā
paccupalakkhaṇā   paṇḍiccaṃ   kosallaṃ  nepuññaṃ  vebhabyā  cintā  upaparikkhā
bhūrī    medhā    pariṇāyikā    vipassanā   sampajaññaṃ   patodo   paññā
paññindriyaṃ    paññābalaṃ    paññāsatthaṃ    paññāpāsādo   paññāāloko
paññāobhāso    paññāpajjoto    paññāratanaṃ    amoho    dhammavicayo
sammādiṭṭhi idaṃ tasmiṃ samaye paññābalaṃ hoti.
     [45]   Katamaṃ   tasmiṃ   samaye   hirībalaṃ   hoti  yaṃ  tasmiṃ  samaye
hiriyati   hiriyitabbena   hiriyati  pāpakānaṃ  akusalānaṃ  dhammānaṃ  samāpattiyā
idaṃ tasmiṃ samaye hirībalaṃ hoti.
     [46]   Katamaṃ  tasmiṃ  samaye  ottappabalaṃ  hoti  yaṃ  tasmiṃ  samaye
Ottappati   ottappitabbena   ottappati   pāpakānaṃ  akusalānaṃ  dhammānaṃ
samāpattiyā idaṃ tasmiṃ samaye ottappabalaṃ hoti.
     [47]   Katamo   tasmiṃ  samaye  alobho  hoti  yo  tasmiṃ  samaye
alobho   alubbhanā   alubbhitattaṃ   asārāgo  asārajjanā  asārajjitattaṃ
anabhijjhā alobho kusalamūlaṃ ayaṃ tasmiṃ samaye alobho hoti.
     [48]   Katamo   tasmiṃ  samaye  adoso  hoti  yo  tasmiṃ  samaye
adoso    adūsanā    adūsitattaṃ    abyāpādo   abyāpajjo   adoso
kusalamūlaṃ ayaṃ tasmiṃ samaye adoso hoti.
     [49]   Katamo   tasmiṃ  samaye  amoho  hoti  yā  tasmiṃ  samaye
paññā   pajānanā   vicayo   pavicayo  dhammavicayo  sallakkhaṇā  upalakkhaṇā
paccupalakkhaṇā   paṇḍiccaṃ   kosallaṃ  nepuññaṃ  vebhabyā  cintā  upaparikkhā
bhūrī     medhā     pariṇāyikā     vipassanā     sampajaññaṃ     patodo
paññā      paññindriyaṃ     paññābalaṃ     paññāsatthaṃ     paññāpāsādo
paññāāloko      paññāobhāso      paññāpajjoto      paññāratanaṃ
amoho    dhammavicayo    sammādiṭṭhi    amoho   kusalamūlaṃ   ayaṃ   tasmiṃ
samaye amoho hoti.
     [50]   Katamā  tasmiṃ  samaye  anabhijjhā  hoti  yo  tasmiṃ  samaye
alobho   alubbhanā   alubbhitattaṃ   asārāgo  asārajjanā  asārajjitattaṃ
anabhijjhā alobho kusalamūlaṃ ayaṃ tasmiṃ samaye anabhijjhā hoti.
     [51]  Katamo  tasmiṃ  samaye  abyāpādo  hoti  yo  tasmiṃ samaye
Adoso    adūsanā    adūsitattaṃ    abyāpādo   abyāpajjo   adoso
kusalamūlaṃ ayaṃ tasmiṃ samaye abyāpādo hoti.
     [52]  Katamā  tasmiṃ  samaye  sammādiṭṭhi  hoti  yā  tasmiṃ  samaye
paññā   pajānanā   vicayo   pavicayo  dhammavicayo  sallakkhaṇā  upalakkhaṇā
paccupalakkhaṇā     paṇḍiccaṃ    kosallaṃ    nepuññaṃ    vebhabyā    cintā
upaparikkhā   bhūrī   medhā   pariṇāyikā   vipassanā   sampajaññaṃ   patodo
paññā      paññindriyaṃ     paññābalaṃ     paññāsatthaṃ     paññāpāsādo
paññāāloko    paññāobhāso   paññāpajjoto   paññāratanaṃ   amoho
dhammavicayo sammādiṭṭhi ayaṃ tasmiṃ samaye sammādiṭṭhi hoti.
     [53]   Katamā   tasmiṃ   samaye   hirī   hoti   yaṃ  tasmiṃ  samaye
hiriyati   hiriyitabbena   hiriyati  pāpakānaṃ  akusalānaṃ  dhammānaṃ  samāpattiyā
ayaṃ tasmiṃ samaye hirī hoti.
     [54]   Katamaṃ   tasmiṃ   samaye  ottappaṃ  hoti  yaṃ  tasmiṃ  samaye
ottappati   ottappitabbena   ottappati   pāpakānaṃ  akusalānaṃ  dhammānaṃ
samāpattiyā idaṃ tasmiṃ samaye ottappaṃ hoti.
     [55]   Katamā   tasmiṃ   samaye   kāyappassaddhi  hoti  yā  tasmiṃ
samaye    vedanākkhandhassa    saññākkhandhassa   saṅkhārakkhandhassa   passaddhi
paṭippassaddhi     passambhanā    paṭippassambhanā    paṭippassambhitattaṃ    ayaṃ
tasmiṃ samaye kāyappassaddhi hoti.
     [56]   Katamā   tasmiṃ   samaye   cittappassaddhi  hoti  yā  tasmiṃ
Samaye     viññāṇakkhandhassa     passaddhi     paṭippassaddhi     passambhanā
paṭippassambhanā    paṭippassambhitattaṃ   ayaṃ   tasmiṃ   samaye   cittappassaddhi
hoti.
     [57]  Katamā  tasmiṃ  samaye  kāyalahutā  hoti  yā  tasmiṃ  samaye
vedanākkhandhassa   saññākkhandhassa   saṅkhārakkhandhassa  lahutā  lahupariṇāmatā
adandhanatā     avitthanatā     ayaṃ     tasmiṃ     samaye     kāyalahutā
hoti.
     [58]  Katamā  tasmiṃ  samaye  cittalahutā  hoti  yā  tasmiṃ  samaye
viññāṇakkhandhassa     lahutā    lahupariṇāmatā    adandhanatā    avitthanatā
ayaṃ tasmiṃ samaye cittalahutā hoti.
     [59]  Katamā  tasmiṃ  samaye  kāyamudutā  hoti  yā  tasmiṃ  samaye
vedanākkhandhassa    saññākkhandhassa   saṅkhārakkhandhassa   mudutā   maddavatā
akakkhaḷatā akathinatā ayaṃ tasmiṃ samaye kāyamudutā hoti.
     [60]  Katamā  tasmiṃ  samaye  cittamudutā  hoti  yā  tasmiṃ  samaye
viññāṇakkhandhassa    mudutā    maddavatā    akakkhaḷatā    akathinatā   ayaṃ
tasmiṃ samaye cittamudutā hoti.
     [61]   Katamā   tasmiṃ   samaye  kāyakammaññatā  hoti  yā  tasmiṃ
samaye   vedanākkhandhassa   saññākkhandhassa   saṅkhārakkhandhassa   kammaññatā
kammaññattaṃ    kammaññabhāvo    ayaṃ    tasmiṃ    samaye    kāyakammaññatā
hoti.
     [62]   Katamā   tasmiṃ   samaye  cittakammaññatā  hoti  yā  tasmiṃ
samaye     viññāṇakkhandhassa    kammaññatā    kammaññattaṃ    kammaññabhāvo
ayaṃ tasmiṃ samaye cittakammaññatā hoti.
     [63]   Katamā   tasmiṃ   samaye  kāyapāguññatā  hoti  yā  tasmiṃ
samaye    vedanākkhandhassa    saññākkhandhassa   saṅkhārakkhandhassa   paguṇatā
paguṇattaṃ paguṇabhāvo ayaṃ tasmiṃ samaye kāyapāguññatā hoti.
     [64]   Katamā   tasmiṃ   samaye  cittapāguññatā  hoti  yā  tasmiṃ
samaye     viññāṇakkhandhassa    paguṇatā    paguṇattaṃ    paguṇabhāvo    ayaṃ
tasmiṃ samaye cittapāguññatā hoti.
     [65]  Katamā  tasmiṃ  samaye  kāyujukatā  hoti  yā  tasmiṃ  samaye
vedanākkhandhassa    saññākkhandhassa    saṅkhārakkhandhassa   ujutā   ujukatā
ajimhatā avaṅkatā akuṭilatā ayaṃ tasmiṃ samaye kāyujukatā hoti.
     [66]  Katamā  tasmiṃ  samaye  cittujukatā  hoti  yā  tasmiṃ  samaye
viññāṇakkhandhassa    ujutā    ujukatā   ajimhatā   avaṅkatā   akuṭilatā
ayaṃ tasmiṃ samaye cittujukatā hoti.
     [67]   Katamā  tasmiṃ  samaye  sati  hoti  yā  tasmiṃ  samaye  sati
anussati   paṭissati   sati   saraṇatā   dhāraṇatā  apilāpanatā  asammusanatā
sati satindriyaṃ satibalaṃ sammāsati ayaṃ tasmiṃ samaye sati hoti.
     [68]   Katamaṃ   tasmiṃ  samaye  sampajaññaṃ  hoti  yā  tasmiṃ  samaye
paññā   pajānanā   vicayo   pavicayo  dhammavicayo  sallakkhaṇā  upalakkhaṇā
Paccupalakkhaṇā     paṇḍiccaṃ    kosallaṃ    nepuññaṃ    vebhabyā    cintā
upaparikkhā   bhūrī   medhā   pariṇāyikā   vipassanā   sampajaññaṃ   patodo
paññā      paññindriyaṃ     paññābalaṃ     paññāsatthaṃ     paññāpāsādo
paññāāloko      paññāobhāso      paññāpajjoto      paññāratanaṃ
amoho    dhammavicayo    sammādiṭṭhi    idaṃ   tasmiṃ   samaye   sampajaññaṃ
hoti.
     [69]   Katamo   tasmiṃ   samaye  samatho  hoti  yā  tasmiṃ  samaye
cittassa  ṭhiti  saṇṭhiti  avaṭṭhiti  avisāhāro  avikkhepo  avisāhaṭamānasatā
samatho     samādhindriyaṃ     samādhibalaṃ     sammāsamādhi     ayaṃ    tasmiṃ
samaye samatho hoti.
     [70]   Katamā  tasmiṃ  samaye  vipassanā  hoti  yā  tasmiṃ  samaye
paññā   pajānanā   vicayo   pavicayo  dhammavicayo  sallakkhaṇā  upalakkhaṇā
paccupalakkhaṇā     paṇḍiccaṃ    kosallaṃ    nepuññaṃ    vebhabyā    cintā
upaparikkhā   bhūrī   medhā   pariṇāyikā   vipassanā   sampajaññaṃ   patodo
paññā      paññindriyaṃ     paññābalaṃ     paññāsatthaṃ     paññāpāsādo
paññāāloko      paññāobhāso      paññāpajjoto      paññāratanaṃ
amoho dhammavicayo sammādiṭṭhi ayaṃ tasmiṃ samaye vipassanā hoti.
     [71]   Katamo  tasmiṃ  samaye  paggāho  hoti  yo  tasmiṃ  samaye
cetasiko    viriyārambho    nikkamo    parakkamo   uyyāmo   vāyāmo
ussāho   ussoḷhī   thāmo   dhiti   asithilaparakkamatā  anikkhittacchandatā
Anikkhittadhuratā  dhurasampaggāho  viriyaṃ  viriyindriyaṃ  viriyabalaṃ  sammāvāyāmo
ayaṃ tasmiṃ samaye paggāho hoti.
     [72]  Katamo  tasmiṃ  samaye  avikkhepo  hoti  yā  tasmiṃ  samaye
cittassa  ṭhiti  saṇṭhiti  avaṭṭhiti  avisāhāro  avikkhepo  avisāhaṭamānasatā
samatho     samādhindriyaṃ     samādhibalaṃ     sammāsamādhi     ayaṃ    tasmiṃ
samaye avikkhepo hoti.
     [73]  Ye  vā  pana  tasmiṃ  samaye  aññepi atthi paṭiccasamuppannā
arūpino dhammā ime dhammā kusalā.
                     Padabhājanīyaṃ niṭṭhitaṃ.
                      Paṭhamabhāṇavāraṃ.
     [74]  Tasmiṃ  kho  pana  samaye  cattāro khandhā honti dvāyatanāni
honti   dve   dhātuyo   honti  tayo  āhārā  honti  aṭṭhindriyāni
honti    pañcaṅgikaṃ   jhānaṃ   hoti   pañcaṅgiko   maggo   hoti   satta
balāni  honti  tayo  hetū  honti  eko  phasso  hoti  ekā vedanā
hoti   ekā   saññā  hoti  ekā  cetanā  hoti  ekaṃ  cittaṃ  hoti
eko  vedanākkhandho hoti eko saññākkhandho hoti eko saṅkhārakkhandho
hoti    eko    viññāṇakkhandho    hoti    ekaṃ    manāyatanaṃ   hoti
ekaṃ   manindriyaṃ  hoti  ekā  manoviññāṇadhātu  hoti  ekaṃ  dhammāyatanaṃ
hoti   ekā   dhammadhātu   hoti  ye  vā  pana  tasmiṃ  samaye  aññepi
atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā.
     [75]  Katame  tasmiṃ  samaye  cattāro khandhā honti vedanākkhandho
saññākkhandho    saṅkhārakkhandho    viññāṇakkhandho    .   katamo   tasmiṃ
samaye   vedanākkhandho  hoti  yaṃ  tasmiṃ  samaye  cetasikaṃ  sātaṃ  cetasikaṃ
sukhaṃ   cetosamphassajaṃ  sātaṃ  sukhaṃ  vedayitaṃ  cetosamphassajā  sātā  sukhā
vedanā   ayaṃ   tasmiṃ   samaye   vedanākkhandho  hoti  .  katamo  tasmiṃ
samaye   saññākkhandho   hoti   yā   tasmiṃ   samaye  saññā  sañjānanā
sañjānitattaṃ ayaṃ tasmiṃ samaye saññākkhandho hoti.
     {75.1}  Katamo  tasmiṃ  samaye  saṅkhārakkhandho hoti phasso cetanā
vitakko  vicāro  pīti  cittassekaggatā saddhindriyaṃ viriyindriyaṃ satindriyaṃ
samādhindriyaṃ    paññindriyaṃ    jīvitindriyaṃ    sammādiṭṭhi   sammāsaṅkappo
sammāvāyāmo    sammāsati   sammāsamādhi   saddhābalaṃ   viriyabalaṃ   satibalaṃ
samādhibalaṃ     paññābalaṃ    hirībalaṃ    ottappabalaṃ    alobho    adoso
amoho     anabhijjhā    abyāpādo    sammādiṭṭhi    hirī    ottappaṃ
kāyappassaddhi    cittappassaddhi    kāyalahutā    cittalahutā    kāyamudutā
cittamudutā      kāyakammaññatā      cittakammaññatā      kāyapāguññatā
cittapāguññatā    kāyujukatā    cittujukatā    sati    sampajaññaṃ   samatho
vipassanā   paggāho   avikkhepo  ye  vā  pana  tasmiṃ  samaye  aññepi
atthi     paṭiccasamuppannā    arūpinodhammā    ṭhapetvā    vedanākkhandhaṃ
ṭhapetvā     saññākkhandhaṃ    ṭhapetvā    viññāṇakkhandhaṃ    ayaṃ    tasmiṃ
samaye   saṅkhārakkhandho   hoti  .  katamo  tasmiṃ  samaye  viññāṇakkhandho
Hoti  yaṃ  tasmiṃ  samaye  cittaṃ  mano  mānasaṃ  hadayaṃ  paṇḍaraṃ mano manāyatanaṃ
manindriyaṃ     viññāṇaṃ     viññāṇakkhandho     tajjā    manoviññāṇadhātu
ayaṃ  tasmiṃ  samaye  viññāṇakkhandho  hoti  .  ime  tasmiṃ samaye cattāro
khandhā honti.
     [76]   Katamāni   tasmiṃ   samaye   dvāyatanāni  honti  manāyatanaṃ
dhammāyatanaṃ   .   katamaṃ   tasmiṃ   samaye   manāyatanaṃ   hoti   yaṃ   tasmiṃ
samaye   cittaṃ   mano   mānasaṃ  hadayaṃ  paṇḍaraṃ  mano  manāyatanaṃ  manindriyaṃ
viññāṇaṃ    viññāṇakkhandho    tajjā    manoviññāṇadhātu    idaṃ    tasmiṃ
samaye   manāyatanaṃ   hoti   .   katamaṃ   tasmiṃ  samaye  dhammāyatanaṃ  hoti
vedanākkhandho    saññākkhandho    saṅkhārakkhandho   idaṃ   tasmiṃ   samaye
dhammāyatanaṃ hoti. Imāni tasmiṃ samaye dvāyatanāni honti.
     [77]  Katamā  tasmiṃ  samaye  dve  dhātuyo honti manoviññāṇadhātu
dhammadhātu    .    katamā    tasmiṃ    samaye    manoviññāṇadhātu   hoti
yaṃ   tasmiṃ   samaye   cittaṃ  mano  mānasaṃ  hadayaṃ  paṇḍaraṃ  mano  manāyatanaṃ
manindriyaṃ     viññāṇaṃ     viññāṇakkhandho     tajjā    manoviññāṇadhātu
ayaṃ   tasmiṃ   samaye   manoviññāṇadhātu   hoti  .  katamā  tasmiṃ  samaye
dhammadhātu     hoti    vedanākkhandho    saññākkhandho    saṅkhārakkhandho
ayaṃ   tasmiṃ   samaye   dhammadhātu   hoti   .  imā  tasmiṃ  samaye  dve
dhātuyo honti.
     [78]  Katame  tasmiṃ  samaye  tayo  āhārā  honti  phassāhāro
Manosañcetanāhāro    viññāṇāhāro    .    katamo    tasmiṃ   samaye
phassāhāro   hoti   yo   tasmiṃ   samaye   phasso   phusanā   samphusanā
samphusitattaṃ    ayaṃ    tasmiṃ   samaye   phassāhāro   hoti   .   katamo
tasmiṃ   samaye   manosañcetanāhāro   hoti  yā  tasmiṃ  samaye  cetanā
sañcetanā    sañcetayitattaṃ   ayaṃ   tasmiṃ   samaye   manosañcetanāhāro
hoti   .  katamo  tasmiṃ  samaye  viññāṇāhāro  hoti  yaṃ  tasmiṃ  samaye
cittaṃ   mano   mānasaṃ  hadayaṃ  paṇḍaraṃ  mano  manāyatanaṃ  manindriyaṃ  viññāṇaṃ
viññāṇakkhandho     tajjā    manoviññāṇadhātu    ayaṃ    tasmiṃ    samaye
viññāṇāhāro hoti. Ime tasmiṃ samaye tayo āhārā honti.
     [79]   Katamāni   tasmiṃ  samaye  aṭṭhindriyāni  honti  saddhindriyaṃ
viriyindriyaṃ     satindriyaṃ    samādhindriyaṃ    paññindriyaṃ    manindriyaṃ
somanassindriyaṃ  jīvitindriyaṃ  .  katamaṃ  tasmiṃ  samaye  saddhindriyaṃ  hoti yā
tasmiṃ    samaye   saddhā   saddahanā   okappanā   abhippasādo   saddhā
saddhindriyaṃ saddhābalaṃ idaṃ tasmiṃ samaye saddhindriyaṃ hoti.
     {79.1} Katamaṃ tasmiṃ samaye viriyindriyaṃ hoti yo tasmiṃ samaye cetasiko
viriyārambho  nikkamo  parakkamo  uyyāmo  vāyāmo  ussāho  ussoḷhī
thāmo    dhiti    asithilaparakkamatā    anikkhittacchandatā    anikkhittadhuratā
dhurasampaggāho    viriyaṃ    viriyindriyaṃ    viriyabalaṃ   sammāvāyāmo   idaṃ
tasmiṃ samaye viriyindriyaṃ hoti.
     {79.2}     Katamaṃ     tasmiṃ     samaye     satindriyaṃ     hoti
yā    tasmiṃ    samaye    sati    anussati    paṭissati    sati   saraṇatā
Dhāraṇatā       apilāpanatā      asammusanatā      sati      satindriyaṃ
satibalaṃ sammāsati idaṃ tasmiṃ samaye satindriyaṃ hoti.
     {79.3}   Katamaṃ   tasmiṃ   samaye   samādhindriyaṃ  hoti  yā  tasmiṃ
samaye    cittassa    ṭhiti   saṇṭhiti   avaṭṭhiti   avisāhāro   avikkhepo
avisāhaṭamānasatā     samatho    samādhindriyaṃ    samādhibalaṃ    sammāsamādhi
idaṃ tasmiṃ samaye samādhindriyaṃ hoti.
     {79.4}  Katamaṃ  tasmiṃ  samaye  paññindriyaṃ  hoti  yā  tasmiṃ samaye
paññā   pajānanā   vicayo   pavicayo  dhammavicayo  sallakkhaṇā  upalakkhaṇā
paccupalakkhaṇā   paṇḍiccaṃ   kosallaṃ  nepuññaṃ  vebhabyā  cintā  upaparikkhā
bhūrī    medhā    pariṇāyikā    vipassanā   sampajaññaṃ   patodo   paññā
paññindriyaṃ    paññābalaṃ    paññāsatthaṃ    paññāpāsādo   paññāāloko
paññāobhāso    paññāpajjoto    paññāratanaṃ    amoho    dhammavicayo
sammādiṭṭhi idaṃ tasmiṃ samaye paññindriyaṃ hoti.
     {79.5}  Katamaṃ  tasmiṃ  samaye  manindriyaṃ  hoti yaṃ tasmiṃ samaye cittaṃ
mano   mānasaṃ   hadayaṃ   paṇḍaraṃ   mano   manāyatanaṃ   manindriyaṃ   viññāṇaṃ
viññāṇakkhandho     tajjā    manoviññāṇadhātu    idaṃ    tasmiṃ    samaye
manindriyaṃ hoti.
     {79.6}    Katamaṃ    tasmiṃ   samaye   somanassindriyaṃ   hoti   yaṃ
tasmiṃ   samaye   cetasikaṃ   sātaṃ   cetasikaṃ   sukhaṃ   cetosamphassajaṃ  sātaṃ
sukhaṃ  vedayitaṃ  cetosamphassajā  sātā  sukhā  vedanā  idaṃ  tasmiṃ  samaye
somanassindriyaṃ hoti.
     {79.7}  Katamaṃ  tasmiṃ  samaye  jīvitindriyaṃ  hoti  yo  tesaṃ arūpīnaṃ
dhammānaṃ   āyu   ṭhiti   yapanā   yāpanā   iriyanā   vattanā   pālanā
jīvitaṃ      jīvitindriyaṃ      idaṃ      tasmiṃ      samaye     jīvitindriyaṃ
Hoti. Imāni tasmiṃ samaye aṭṭhindriyāni honti.
     [80]  Katamaṃ  tasmiṃ  samaye pañcaṅgikaṃ jhānaṃ hoti vitakko vicāro pīti
sukhaṃ cittassekaggatā.
     {80.1}  Katamo  tasmiṃ  samaye vitakko hoti yo tasmiṃ samaye takko
vitakko  saṅkappo  appanā  byappanā  cetaso abhiniropanā sammāsaṅkappo
ayaṃ tasmiṃ samaye vitakko hoti.
     {80.2}  Katamo  tasmiṃ  samaye vicāro hoti yo tasmiṃ samaye cāro
vicāro   anuvicāro   upavicāro   cittassa   anusandhanatā  anupekkhanatā
ayaṃ tasmiṃ samaye vicāro hoti.
     {80.3}  Katamā  tasmiṃ  samaye  pīti  hoti  yā  tasmiṃ  samaye pīti
pāmojjaṃ    āmodanā   pamodanā   hāso   pahāso   vitti   odagyaṃ
attamanatā cittassa ayaṃ tasmiṃ samaye pīti hoti.
     {80.4}  Katamaṃ  tasmiṃ  samaye sukhaṃ hoti yaṃ tasmiṃ samaye cetasikaṃ sātaṃ
cetasikaṃ  sukhaṃ  cetosamphassajaṃ  sātaṃ  sukhaṃ  vedayitaṃ  cetosamphassajā sātā
sukhā vedanā idaṃ tasmiṃ samaye sukhaṃ hoti.
     {80.5}  Katamā  tasmiṃ  samaye  cittassekaggatā  hoti  yā  tasmiṃ
samaye    cittassa    ṭhiti   saṇṭhiti   avaṭṭhiti   avisāhāro   avikkhepo
avisāhaṭamānasatā     samatho    samādhindriyaṃ    samādhibalaṃ    sammāsamādhi
ayaṃ   tasmiṃ   samaye   cittassekaggatā   hoti   .   idaṃ  tasmiṃ  samaye
pañcaṅgikaṃ jhānaṃ hoti.
     [81]  Katamo  tasmiṃ  samaye  pañcaṅgiko  maggo  hoti  sammādiṭṭhi
sammāsaṅkappo    sammāvāyāmo   sammāsati   sammāsamādhi   .   katamā
Tasmiṃ   samaye   sammādiṭṭhi   hoti  yā  tasmiṃ  samaye  paññā  pajānanā
vicayo    pavicayo   dhammavicayo   sallakkhaṇā   upalakkhaṇā   paccupalakkhaṇā
paṇḍiccaṃ   kosallaṃ   nepuññaṃ   vebhabyā  cintā  upaparikkhā  bhūrī  medhā
pariṇāyikā    vipassanā    sampajaññaṃ    patodo    paññā    paññindriyaṃ
paññābalaṃ   paññāsatthaṃ   paññāpāsādo   paññāāloko   paññāobhāso
paññāpajjoto     paññāratanaṃ     amoho     dhammavicayo    sammādiṭṭhi
ayaṃ tasmiṃ samaye sammādiṭṭhi hoti.
     {81.1}  Katamo  tasmiṃ  samaye sammāsaṅkappo hoti yo tasmiṃ samaye
takko   vitakko   saṅkappo   appanā   byappanā  cetaso  abhiniropanā
sammāsaṅkappo ayaṃ tasmiṃ samaye sammāsaṅkappo hoti.
     {81.2}  Katamo  tasmiṃ  samaye sammāvāyāmo hoti yo tasmiṃ samaye
cetasiko  viriyārambho  nikkamo  parakkamo  uyyāmo  vāyāmo  ussāho
ussoḷhī  thāmo  dhiti  asithilaparakkamatā  anikkhittacchandatā  anikkhittadhuratā
dhurasampaggāho   viriyaṃ   viriyindriyaṃ   viriyabalaṃ  sammāvāyāmo  ayaṃ  tasmiṃ
samaye sammāvāyāmo hoti.
     {81.3}  Katamā  tasmiṃ  samaye  sammāsati hoti yā tasmiṃ samaye sati
anussati   paṭissati   sati   saraṇatā   dhāraṇatā  apilāpanatā  asammusanatā
sati satindriyaṃ satibalaṃ sammāsati ayaṃ tasmiṃ samaye sammāsati hoti.
     {81.4}   Katamo   tasmiṃ   samaye  sammāsamādhi  hoti  yā  tasmiṃ
samaye    cittassa    ṭhiti   saṇṭhiti   avaṭṭhiti   avisāhāro   avikkhepo
avisāhaṭamānasatā     samatho    samādhindriyaṃ    samādhibalaṃ    sammāsamādhi
Ayaṃ  tasmiṃ  samaye  sammāsamādhi  hoti  .  ayaṃ  tasmiṃ  samaye  pañcaṅgiko
maggo hoti.
     [82]   Katamāni   tasmiṃ   samaye  satta  balāni  honti  saddhābalaṃ
viriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hirībalaṃ ottappabalaṃ.
     {82.1}  Katamaṃ  tasmiṃ  samaye saddhābalaṃ hoti yā tasmiṃ samaye saddhā
saddahanā    okappanā    abhippasādo   saddhā   saddhindriyaṃ   saddhābalaṃ
idaṃ tasmiṃ samaye saddhābalaṃ hoti.
     {82.2}  Katamaṃ  tasmiṃ samaye viriyabalaṃ hoti yo tasmiṃ samaye cetasiko
viriyārambho  nikkamo  parakkamo  uyyāmo  vāyāmo  ussāho  ussoḷhī
thāmo    dhiti    asithilaparakkamatā    anikkhittacchandatā    anikkhittadhuratā
dhurasampaggāho   viriyaṃ   viriyindriyaṃ   viriyabalaṃ  sammāvāyāmo  idaṃ  tasmiṃ
samaye viriyabalaṃ hoti.
     {82.3}  Katamaṃ  tasmiṃ  samaye  satibalaṃ  hoti  yā  tasmiṃ samaye sati
anussati   paṭissati   sati   saraṇatā   dhāraṇatā  apilāpanatā  asammusanatā
sati satindriyaṃ satibalaṃ sammāsati idaṃ tasmiṃ samaye satibalaṃ hoti.
     {82.4}  Katamaṃ  tasmiṃ samaye samādhibalaṃ hoti yā tasmiṃ samaye cittassa
ṭhiti   saṇṭhiti  avaṭṭhiti  avisāhāro  avikkhepo  avisāhaṭamānasatā  samatho
samādhindriyaṃ samādhibalaṃ sammāsamādhi idaṃ tasmiṃ samaye samādhibalaṃ hoti.
     {82.5}  Katamaṃ  tasmiṃ  samaye paññābalaṃ hoti yā tasmiṃ samaye paññā
pajānanā  vicayo  pavicayo  dhammavicayo  sallakkhaṇā upalakkhaṇā paccupalakkhaṇā
paṇḍiccaṃ   kosallaṃ   nepuññaṃ   vebhabyā  cintā  upaparikkhā  bhūrī  medhā
Pariṇāyikā    vipassanā    sampajaññaṃ    patodo    paññā    paññindriyaṃ
paññābalaṃ   paññāsatthaṃ   paññāpāsādo   paññāāloko   paññāobhāso
paññāpajjoto     paññāratanaṃ     amoho     dhammavicayo    sammādiṭṭhi
idaṃ tasmiṃ samaye paññābalaṃ hoti.
     {82.6}  Katamaṃ  tasmiṃ  samaye  hirībalaṃ  hoti  yaṃ tasmiṃ samaye hiriyati
hiriyitabbena   hiriyati   pāpakānaṃ   akusalānaṃ   dhammānaṃ  samāpattiyā  idaṃ
tasmiṃ samaye hirībalaṃ hoti.
     {82.7} Katamaṃ tasmiṃ samaye ottappabalaṃ hoti yaṃ tasmiṃ samaye ottappati
ottappitabbena   ottappati   pāpakānaṃ  akusalānaṃ  dhammānaṃ  samāpattiyā
idaṃ   tasmiṃ   samaye  ottappabalaṃ  hoti  .  imāni  tasmiṃ  samaye  satta
balāni honti.
     [83]  Katame  tasmiṃ  samaye  tayo  hetū  honti  alobho adoso
amoho.
     {83.1}  Katamo  tasmiṃ  samaye  alobho  hoti  yo  tasmiṃ  samaye
alobho   alubbhanā   alubbhitattaṃ   asārāgo  asārajjanā  asārajjitattaṃ
anabhijjhā alobho kusalamūlaṃ ayaṃ tasmiṃ samaye alobho hoti.
     {83.2}  Katamo  tasmiṃ samaye adoso hoti yo tasmiṃ samaye adoso
adūsanā    adūsitattaṃ    abyāpādo    abyāpajjo   adoso   kusalamūlaṃ
ayaṃ tasmiṃ samaye adoso hoti.
     {83.3}  Katamo  tasmiṃ  samaye  amoho  hoti  yā  tasmiṃ  samaye
paññā     pajānanā     vicayo    pavicayo    dhammavicayo    sallakkhaṇā
upalakkhaṇā      paccupalakkhaṇā      paṇḍiccaṃ      kosallaṃ      nepuññaṃ
vebhabyā    cintā   upaparikkhā   bhūrī   medhā   pariṇāyikā   vipassanā
Sampajaññaṃ    patodo    paññā    paññindriyaṃ    paññābalaṃ    paññāsatthaṃ
paññāpāsādo     paññāāloko     paññāobhāso     paññāpajjoto
paññāratanaṃ   amoho   dhammavicayo   sammādiṭṭhi   amoho   kusalamūlaṃ  ayaṃ
tasmiṃ samaye amoho hoti. Ime tasmiṃ samaye tayo hetū honti.
     [84]   Katamo   tasmiṃ   samaye  eko  phasso  hoti  yo  tasmiṃ
samaye   phasso   phusanā   samphusanā   samphusitattaṃ   ayaṃ   tasmiṃ   samaye
eko phasso hoti.
     [85]  Katamā  tasmiṃ  samaye  ekā  vedanā  hoti yaṃ tasmiṃ samaye
cetasikaṃ   sātaṃ   cetasikaṃ   sukhaṃ   cetosamphassajaṃ   sātaṃ   sukhaṃ  vedayitaṃ
cetosamphassajā   sātā   sukhā   vedanā   ayaṃ   tasmiṃ  samaye  ekā
vedanā hoti 1-.
     [86]  Katamā  tasmiṃ  samaye  ekā  saññā  hoti yā tasmiṃ samaye
saññā    sañjānanā    sañjānitattaṃ    ayaṃ    tasmiṃ    samaye   ekā
saññā hoti 2-.
     [87]  Katamā  tasmiṃ  samaye  ekā  cetanā hoti yā tasmiṃ samaye
cetanā   sañcetanā   sañcetayitattaṃ  ayaṃ  tasmiṃ  samaye  ekā  cetanā
hoti 3-.
@Footnote:1-2-3 imāni padabhājanāni purimehi na samenti. tattha hi
@tajjāmanoviññāṇadhātusamphassajanti ca tajjāmanoviññāṇadhātusamphassajāti
@ca dissati. tasmā tattha atirekaṃ vā idha ūnaṃ vā siyā.
     [88]  Katamaṃ  tasmiṃ  samaye  ekaṃ  cittaṃ  hoti yaṃ tasmiṃ samaye cittaṃ
mano   mānasaṃ   hadayaṃ   paṇḍaraṃ   mano   manāyatanaṃ   manindriyaṃ   viññāṇaṃ
viññāṇakkhandho   tajjā   manoviññāṇadhātu   idaṃ   tasmiṃ   samaye   ekaṃ
cittaṃ hoti.
     [89]   Katamo   tasmiṃ   samaye  eko  vedanākkhandho  hoti  yaṃ
tasmiṃ   samaye   cetasikaṃ  sātaṃ  cetasikaṃ  sukhaṃ  cetosamphassajaṃ  sātaṃ  sukhaṃ
vedayitaṃ   cetosamphassajā   sātā   sukhā   vedanā  ayaṃ  tasmiṃ  samaye
eko vedanākkhandho hoti.
     [90]   Katamo   tasmiṃ   samaye  eko  saññākkhandho  hoti  yā
tasmiṃ   samaye   saññā   sañjānanā   sañjānitattaṃ   ayaṃ   tasmiṃ  samaye
eko saññākkhandho hoti.
     [91]  Katamo  tasmiṃ  samaye  eko  saṅkhārakkhandho  hoti  phasso
cetanā   vitakko  vicāro  pīti  cittassekaggatā  saddhindriyaṃ  viriyindriyaṃ
satindriyaṃ     samādhindriyaṃ    paññindriyaṃ    jīvitindriyaṃ    sammādiṭṭhi
sammāsaṅkappo  sammāvāyāmo  sammāsati  sammāsamādhi  saddhābalaṃ  viriyabalaṃ
satibalaṃ   samādhibalaṃ   paññābalaṃ   hirībalaṃ   ottappabalaṃ   alobho  adoso
amoho     anabhijjhā    abyāpādo    sammādiṭṭhi    hirī    ottappaṃ
kāyappassaddhi    cittappassaddhi    kāyalahutā    cittalahutā    kāyamudutā
cittamudutā      kāyakammaññatā      cittakammaññatā      kāyapāguññatā
cittapāguññatā    kāyujukatā    cittujukatā    sati    sampajaññaṃ   samatho
Vipassanā   paggāho   avikkhepo  ye  vā  pana  tasmiṃ  samaye  aññepi
atthi    paṭiccasamuppannā    arūpino   dhammā   ṭhapetvā   vedanākkhandhaṃ
ṭhapetvā   saññākkhandhaṃ   ṭhapetvā   viññāṇakkhandhaṃ   ayaṃ   tasmiṃ  samaye
eko saṅkhārakkhandho hoti.
     [92]   Katamo   tasmiṃ   samaye  eko  viññāṇakkhandho  hoti  yaṃ
tasmiṃ   samaye   cittaṃ   mano   mānasaṃ   hadayaṃ   paṇḍaraṃ  mano  manāyatanaṃ
manindriyaṃ     viññāṇaṃ     viññāṇakkhandho     tajjā    manoviññāṇadhātu
ayaṃ tasmiṃ samaye eko viññāṇakkhandho hoti.
     [93]   Katamaṃ   tasmiṃ   samaye   ekaṃ  manāyatanaṃ  hoti  yaṃ  tasmiṃ
samaye   cittaṃ   mano   mānasaṃ  hadayaṃ  paṇḍaraṃ  mano  manāyatanaṃ  manindriyaṃ
viññāṇaṃ    viññāṇakkhandho    tajjā    manoviññāṇadhātu    idaṃ    tasmiṃ
samaye ekaṃ manāyatanaṃ hoti.
     [94]   Katamaṃ   tasmiṃ   samaye   ekaṃ  manindriyaṃ  hoti  yaṃ  tasmiṃ
samaye   cittaṃ   mano   mānasaṃ  hadayaṃ  paṇḍaraṃ  mano  manāyatanaṃ  manindriyaṃ
viññāṇaṃ    viññāṇakkhandho    tajjā    manoviññāṇadhātu    idaṃ    tasmiṃ
samaye ekaṃ manindriyaṃ hoti.
     [95]   Katamā   tasmiṃ  samaye  ekā  manoviññāṇadhātu  hoti  yaṃ
tasmiṃ   samaye   cittaṃ   mano   mānasaṃ   .pe.  tajjā  manoviññāṇadhātu
ayaṃ tasmiṃ samaye ekā manoviññāṇadhātu hoti.
     [96]  Katamaṃ  tasmiṃ  samaye  ekaṃ  dhammāyatanaṃ  hoti vedanākkhandho
Saññākkhandho saṅkhārakkhandho idaṃ tasmiṃ samaye ekaṃ dhammāyatanaṃ hoti.
     [97]  Katamā  tasmiṃ  samaye  ekā  dhammadhātu hoti vedanākkhandho
saññākkhandho   saṅkhārakkhandho   ayaṃ   tasmiṃ   samaye   ekā  dhammadhātu
hoti.
     [98]  Ye  vā  pana  tasmiṃ  samaye  aññepi atthi paṭiccasamuppannā
arūpino dhammā ime dhammā kusalā.
                      Koṭṭhāsavāraṃ.
     [99]   Tasmiṃ   kho   pana  samaye  dhammā  honti  khandhā  honti
āyatanāni   honti   dhātuyo   honti   āhārā   honti   indriyāni
honti   jhānaṃ   hoti   maggo   hoti   balāni   honti   hetū  honti
phasso   hoti   vedanā   hoti   saññā   hoti   cetanā  hoti  cittaṃ
hoti    vedanākkhandho    hoti   saññākkhandho   hoti   saṅkhārakkhandho
hoti    viññāṇakkhandho    hoti    manāyatanaṃ   hoti   manindriyaṃ   hoti
manoviññāṇadhātu    hoti    dhammāyatanaṃ   hoti   dhammadhātu   hoti   ye
vā   pana   tasmiṃ   samaye   aññepi   atthi   paṭiccasamuppannā  arūpino
dhammā ime dhammā kusalā.
     [100]   Katame   tasmiṃ   samaye   dhammā  honti  vedanākkhandho
saññākkhandho    saṅkhārakkhandho   viññāṇakkhandho   ime   tasmiṃ   samaye
dhammā honti.
     [101]   Katame   tasmiṃ   samaye   khandhā  honti  vedanākkhandho
Saññākkhandho    saṅkhārakkhandho   viññāṇakkhandho   ime   tasmiṃ   samaye
khandhā honti.
     [102]   Katamāni   tasmiṃ   samaye   āyatanāni  honti  manāyatanaṃ
dhammāyatanaṃ imāni tasmiṃ samaye āyatanāni honti.
     [103]   Katamā   tasmiṃ  samaye  dhātuyo  honti  manoviññāṇadhātu
dhammadhātu imā tasmiṃ samaye dhātuyo honti.
     [104]   Katame   tasmiṃ   samaye   āhārā  honti  phassāhāro
manosañcetanāhāro   viññāṇāhāro   ime   tasmiṃ   samaye   āhārā
honti.
     [105]   Katamāni   tasmiṃ   samaye  indriyāni  honti  saddhindriyaṃ
viriyindriyaṃ     satindriyaṃ    samādhindriyaṃ    paññindriyaṃ    manindriyaṃ
somanassindriyaṃ jīvitindriyaṃ imāni tasmiṃ samaye indriyāni honti.
     [106]   Katamaṃ   tasmiṃ   samaye   jhānaṃ   hoti  vitakko  vicāro
pīti sukhaṃ cittassekaggatā idaṃ tasmiṃ samaye jhānaṃ hoti.
     [107]  Katamo  tasmiṃ  samaye maggo hoti sammādiṭṭhi sammāsaṅkappo
sammāvāyāmo     sammāsati     sammāsamādhi    ayaṃ    tasmiṃ    samaye
maggo hoti.
     [108]  Katamāni  tasmiṃ  samaye  balāni  honti  saddhābalaṃ  viriyabalaṃ
satibalaṃ    samādhibalaṃ    paññābalaṃ   hirībalaṃ   ottappabalaṃ   imāni   tasmiṃ
samaye balāni honti.
     [109]   Katame   tasmiṃ   samaye  hetū  honti  alobho  adoso
amoho ime tasmiṃ samaye hetū honti.
     [110]   Katamo   tasmiṃ  samaye  phasso  hoti  .pe.  ayaṃ  tasmiṃ
samaye phasso hoti.
     [111]   Katamā  tasmiṃ  samaye  vedanā  hoti  .pe.  ayaṃ  tasmiṃ
samaye vedanā hoti.
     [112]   Katamā   tasmiṃ  samaye  saññā  hoti  .pe.  ayaṃ  tasmiṃ
samaye saññā hoti.
     [113]   Katamā  tasmiṃ  samaye  cetanā  hoti  .pe.  ayaṃ  tasmiṃ
samaye cetanā hoti.
     [114]   Katamaṃ   tasmiṃ   samaye   cittaṃ  hoti  .pe.  idaṃ  tasmiṃ
samaye cittaṃ hoti.
     [115]   Katamo  tasmiṃ  samaye  vedanākkhandho  hoti  .pe.  ayaṃ
tasmiṃ samaye vedanākkhandho hoti.
     [116]   Katamo   tasmiṃ  samaye  saññākkhandho  hoti  .pe.  ayaṃ
tasmiṃ samaye saññākkhandho hoti.
     [117]   Katamo  tasmiṃ  samaye  saṅkhārakkhandho  hoti  .pe.  ayaṃ
tasmiṃ samaye saṅkhārakkhandho hoti.
     [118]   Katamo   tasmiṃ   samaye   viññāṇakkhandho   hoti  .pe.
Ayaṃ tasmiṃ samaye viññāṇakkhandho hoti.
     [119]   Katamaṃ  tasmiṃ  samaye  manāyatanaṃ  hoti  .pe.  idaṃ  tasmiṃ
samaye manāyatanaṃ hoti.
     [120]   Katamaṃ  tasmiṃ  samaye  manindriyaṃ  hoti  .pe.  idaṃ  tasmiṃ
samaye manindriyaṃ hoti.
     [121]   Katamā   tasmiṃ   samaye   manoviññāṇadhātu  hoti  .pe.
Ayaṃ tasmiṃ samaye manoviññāṇadhātu hoti.
     [122]   Katamaṃ   tasmiṃ   samaye  dhammāyatanaṃ  hoti  vedanākkhandho
saññākkhandho saṅkhārakkhandho idaṃ tasmiṃ samaye dhammāyatanaṃ hoti.
     [123]   Katamā   tasmiṃ   samaye  dhammadhātu  hoti  vedanākkhandho
saññākkhandho saṅkhārakkhandho ayaṃ tasmiṃ samaye dhammadhātu hoti.
     [124]  Ye  vā  pana  tasmiṃ  samaye aññepi atthi paṭiccasamuppannā
arūpino dhammā ime dhammā kusalā.
                      Suññatavāro.
                       Paṭhamaṃ cittaṃ.
     [125]   Katame   dhammā  kusalā  yasmiṃ  samaye  kāmāvacaraṃ  kusalaṃ
cittaṃ    uppannaṃ    hoti   somanassasahagataṃ   ñāṇasampayuttaṃ   sasaṅkhārena
rūpārammaṇaṃ   vā   .pe.   dhammārammaṇaṃ   vā   yaṃ   yaṃ  vā  panārabbha
tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime
dhammā kusalā .pe.
                       Dutiyaṃ cittaṃ.
     [126]   Katame   dhammā  kusalā  yasmiṃ  samaye  kāmāvacaraṃ  kusalaṃ
cittaṃ    uppannaṃ    hoti    somanassasahagataṃ   ñāṇavippayuttaṃ   rūpārammaṇaṃ
vā   .pe.   dhammārammaṇaṃ   vā   yaṃ  yaṃ  vā  panārabbha  tasmiṃ  samaye
phasso   hoti  vedanā  hoti  saññā  hoti  cetanā  hoti  cittaṃ  hoti
vitakko   hoti   vicāro  hoti  pīti  hoti  sukhaṃ  hoti  cittassekaggatā
hoti  saddhindriyaṃ  hoti  viriyindriyaṃ  hoti  satindriyaṃ hoti samādhindriyaṃ
hoti  manindriyaṃ  hoti somanassindriyaṃ hoti jīvitindriyaṃ hoti sammāsaṅkappo
hoti     sammāvāyāmo     hoti    sammāsati    hoti    sammāsamādhi
hoti    saddhābalaṃ   hoti   viriyabalaṃ   hoti   satibalaṃ   hoti   samādhibalaṃ
hoti   hirībalaṃ   hoti   ottappabalaṃ   hoti   alobho   hoti   adoso
hoti   anabhijjhā   hoti   abyāpādo   hoti   hirī   hoti   ottappaṃ
hoti     kāyappassaddhi    hoti    cittappassaddhi    hoti    kāyalahutā
hoti    cittalahutā    hoti    kāyamudutā    hoti   cittamudutā   hoti
kāyakammaññatā     hoti     cittakammaññatā     hoti    kāyapāguññatā
hoti    cittapāguññatā   hoti   kāyujukatā   hoti   cittujukatā   hoti
sati   hoti   samatho   hoti   paggāho   hoti   avikkhepo  hoti  ye
vā   pana   tasmiṃ   samaye   aññepi   atthi   paṭiccasamuppannā  arūpino
dhammā ime dhammā kusalā.
     [127]  Tasmiṃ  kho  pana  samaye cattāro khandhā honti dvāyatanāni
honti   dve   dhātuyo   honti  tayo  āhārā  honti  sattindriyāni
Honti   pañcaṅgikaṃ   jhānaṃ   hoti   caturaṅgiko  maggo  hoti  cha  balāni
honti   dve   hetū   honti   eko   phasso   hoti   .pe.  ekaṃ
dhammāyatanaṃ   hoti   ekā   dhammadhātu   hoti   ye   vā   pana  tasmiṃ
samaye    aññepi    atthi   paṭiccasamuppannā   arūpino   dhammā   ime
dhammā kusalā .pe.
     [128]  Katamo  tasmiṃ  samaye  saṅkhārakkhandho  hoti phasso cetanā
vitakko    vicāro    pīti    cittassekaggatā   saddhindriyaṃ   viriyindriyaṃ
satindriyaṃ    samādhindriyaṃ    jīvitindriyaṃ   sammāsaṅkappo   sammāvāyāmo
sammāsati   sammāsamādhi   saddhābalaṃ   viriyabalaṃ   satibalaṃ  samādhibalaṃ  hirībalaṃ
ottappabalaṃ     alobho    adoso    anabhijjhā    abyāpādo    hirī
ottappaṃ     kāyappassaddhi    cittappassaddhi    kāyalahutā    cittalahutā
kāyamudutā   cittamudutā   kāyakammaññatā   cittakammaññatā  kāyapāguññatā
cittapāguññatā       kāyujukatā      cittujukatā      sati      samatho
paggāho    avikkhepo    ye    vā   pana   tasmiṃ   samaye   aññepi
atthi    paṭiccasamuppannā    arūpino   dhammā   ṭhapetvā   vedanākkhandhaṃ
ṭhapetvā   saññākkhandhaṃ   ṭhapetvā   viññāṇakkhandhaṃ   ayaṃ   tasmiṃ  samaye
saṅkhārakkhandho hoti .pe. Ime dhammā kusalā .pe.
                       Tatiyaṃ cittaṃ.
     [129]   Katame   dhammā  kusalā  yasmiṃ  samaye  kāmāvacaraṃ  kusalaṃ
cittaṃ    uppannaṃ    hoti   somanassasahagataṃ   ñāṇavippayuttaṃ   sasaṅkhārena
Rūpārammaṇaṃ   vā   .pe.   dhammārammaṇaṃ   vā   yaṃ   yaṃ  vā  panārabbha
tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime
dhammā kusalā .pe.
                      Catutthaṃ cittaṃ.
     [130]   Katame   dhammā  kusalā  yasmiṃ  samaye  kāmāvacaraṃ  kusalaṃ
cittaṃ    uppannaṃ    hoti    upekkhāsahagataṃ   ñāṇasampayuttaṃ   rūpārammaṇaṃ
vā  saddārammaṇaṃ  vā  gandhārammaṇaṃ  vā  rasārammaṇaṃ  vā phoṭṭhabbārammaṇaṃ
vā    dhammārammaṇaṃ    vā   yaṃ   yaṃ   vā   panārabbha   tasmiṃ   samaye
phasso   hoti  vedanā  hoti  saññā  hoti  cetanā  hoti  cittaṃ  hoti
vitakko   hoti   vicāro  hoti  upekkhā  hoti  cittassekaggatā  hoti
saddhindriyaṃ   hoti   viriyindriyaṃ   hoti   satindriyaṃ  hoti  samādhindriyaṃ
hoti    paññindriyaṃ    hoti    manindriyaṃ   hoti   upekkhindriyaṃ   hoti
jīvitindriyaṃ  hoti  sammādiṭṭhi  hoti  sammāsaṅkappo  hoti  sammāvāyāmo
hoti    sammāsati    hoti    sammāsamādhi    hoti    saddhābalaṃ   hoti
viriyabalaṃ    hoti   satibalaṃ   hoti   samādhibalaṃ   hoti   paññābalaṃ   hoti
hirībalaṃ   hoti   ottappabalaṃ   hoti   alobho   hoti   adoso   hoti
amoho   hoti   anabhijjhā   hoti  abyāpādo  hoti  sammādiṭṭhi  hoti
hirī    hoti    ottappaṃ   hoti   kāyappassaddhi   hoti   cittappassaddhi
hoti    kāyalahutā    hoti    cittalahutā    hoti   kāyamudutā   hoti
cittamudutā    hoti    kāyakammaññatā    hoti    cittakammaññatā   hoti
Kāyapāguññatā    hoti    cittapāguññatā    hoti    kāyujukatā   hoti
cittujukatā    hoti    sati    hoti   sampajaññaṃ   hoti   samatho   hoti
vipassanā   hoti   paggāho   hoti   avikkhepo   hoti  ye  vā  pana
tasmiṃ    samaye    aññepi   atthi   paṭiccasamuppannā   arūpino   dhammā
ime dhammā kusalā.
     [131]   Katamo   tasmiṃ  samaye  phasso  hoti  yo  tasmiṃ  samaye
phasso   phusanā   samphusanā   samphusitattaṃ   ayaṃ   tasmiṃ   samaye   phasso
hoti   .   katamā   tasmiṃ   samaye   vedanā   hoti  yaṃ  tasmiṃ  samaye
tajjāmanoviññāṇadhātusamphassajaṃ  cetasikaṃ  nevasātaṃ  nāsātaṃ  cetosamphassajaṃ
adukkhamasukhaṃ     vedayitaṃ     cetosamphassajā     adukkhamasukhā    vedanā
ayaṃ   tasmiṃ   samaye   vedanā   hoti   .pe.   katamā   tasmiṃ  samaye
upekkhā  hoti  yaṃ  tasmiṃ  samaye cetasikaṃ nevasātaṃ nāsātaṃ cetosamphassajaṃ
adukkhamasukhaṃ     vedayitaṃ     cetosamphassajā     adukkhamasukhā    vedanā
ayaṃ   tasmiṃ   samaye   upekkhā   hoti   .pe.   katamaṃ   tasmiṃ  samaye
upekkhindriyaṃ   hoti   yaṃ   tasmiṃ   samaye   cetasikaṃ  nevasātaṃ  nāsātaṃ
cetosamphassajaṃ    adukkhamasukhaṃ    vedayitaṃ   cetosamphassajā   adukkhamasukhā
vedanā   idaṃ   tasmiṃ   samaye   upekkhindriyaṃ  hoti  .  ye  vā  pana
tasmiṃ    samaye    aññepi   atthi   paṭiccasamuppannā   arūpino   dhammā
ime dhammā kusalā.
     [132]  Tasmiṃ  kho  pana  samaye cattāro khandhā honti dvāyatanāni
Honti   dve   dhātuyo   honti  tayo  āhārā  honti  aṭṭhindriyāni
honti   caturaṅgikaṃ   jhānaṃ  hoti  pañcaṅgiko  maggo  hoti  satta  balāni
honti  tayo  hetū  honti  eko  phasso  hoti  .pe. Ekaṃ dhammāyatanaṃ
hoti   ekā   dhammadhātu   hoti  ye  vā  pana  tasmiṃ  samaye  aññepi
atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe.
     [133]   Katamo   tasmiṃ   samaye   saṅkhārakkhandho   hoti  phasso
cetanā   vitakko   vicāro   cittassekaggatā   saddhindriyaṃ   viriyindriyaṃ
satindriyaṃ     samādhindriyaṃ    paññindriyaṃ    jīvitindriyaṃ    sammādiṭṭhi
sammāsaṅkappo    sammāvāyāmo    sammāsati    sammāsamādhi   saddhābalaṃ
viriyabalaṃ   satibalaṃ   samādhibalaṃ   paññābalaṃ   hirībalaṃ   ottappabalaṃ  alobho
adoso     amoho     anabhijjhā    abyāpādo    sammādiṭṭhi    hirī
ottappaṃ     kāyappassaddhi    cittappassaddhi    kāyalahutā    cittalahutā
kāyamudutā       cittamudutā       kāyakammaññatā       cittakammaññatā
kāyapāguññatā     cittapāguññatā     kāyujukatā     cittujukatā    sati
sampajaññaṃ    samatho    vipassanā    paggāho    avikkhepo   ye   vā
pana    tasmiṃ    samaye    aññepi    atthi   paṭiccasamuppannā   arūpino
dhammā    ṭhapetvā   vedanākkhandhaṃ   ṭhapetvā   saññākkhandhaṃ   ṭhapetvā
viññāṇakkhandhaṃ    ayaṃ    tasmiṃ   samaye   saṅkhārakkhandho   hoti   .pe.
Ime dhammā kusalā .pe.
                      Pañcamaṃ cittaṃ.
     [134]   Katame   dhammā  kusalā  yasmiṃ  samaye  kāmāvacaraṃ  kusalaṃ
cittaṃ    uppannaṃ    hoti   upekkhāsahagataṃ   ñāṇasampayuttaṃ   sasaṅkhārena
rūpārammaṇaṃ   vā   .pe.   dhammārammaṇaṃ   vā   yaṃ   yaṃ  vā  panārabbha
tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime
dhammā kusalā .pe.
                       Chaṭṭhaṃ cittaṃ.
     [135]   Katame   dhammā  kusalā  yasmiṃ  samaye  kāmāvacaraṃ  kusalaṃ
cittaṃ    uppannaṃ    hoti    upekkhāsahagataṃ   ñāṇavippayuttaṃ   rūpārammaṇaṃ
vā   .pe.   dhammārammaṇaṃ   vā   yaṃ  yaṃ  vā  panārabbha  tasmiṃ  samaye
phasso   hoti  vedanā  hoti  saññā  hoti  cetanā  hoti  cittaṃ  hoti
vitakko   hoti   vicāro  hoti  upekkhā  hoti  cittassekaggatā  hoti
saddhindriyaṃ   hoti   viriyindriyaṃ   hoti   satindriyaṃ  hoti  samādhindriyaṃ
hoti  manindriyaṃ  hoti upekkhindriyaṃ hoti jīvitindriyaṃ hoti sammāsaṅkappo
hoti     sammāvāyāmo     hoti    sammāsati    hoti    sammāsamādhi
hoti    saddhābalaṃ   hoti   viriyabalaṃ   hoti   satibalaṃ   hoti   samādhibalaṃ
hoti   hirībalaṃ   hoti   ottappabalaṃ   hoti   alobho   hoti   adoso
hoti   anabhijjhā   hoti   abyāpādo   hoti   hirī   hoti   ottappaṃ
hoti     kāyappassaddhi    hoti    cittappassaddhi    hoti    kāyalahutā
hoti    cittalahutā    hoti    kāyamudutā    hoti   cittamudutā   hoti
kāyakammaññatā     hoti     cittakammaññatā     hoti    kāyapāguññatā
Hoti    cittapāguññatā   hoti   kāyujukatā   hoti   cittujukatā   hoti
sati   hoti   samatho   hoti   paggāho   hoti   avikkhepo  hoti  ye
vā   pana   tasmiṃ   samaye   aññepi   atthi   paṭiccasamuppannā  arūpino
dhammā ime dhammā kusalā .pe.
     [136]  Tasmiṃ  kho  pana  samaye cattāro khandhā honti dvāyatanāni
honti   dve   dhātuyo   honti  tayo  āhārā  honti  sattindriyāni
honti   caturaṅgikaṃ   jhānaṃ   hoti   caturaṅgiko  maggo  hoti  cha  balāni
honti  dve  hetū  honti  eko  phasso  hoti  .pe. Ekaṃ dhammāyatanaṃ
hoti   ekā   dhammadhātu   hoti  ye  vā  pana  tasmiṃ  samaye  aññepi
atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe.
     [137]   Katamo   tasmiṃ   samaye   saṅkhārakkhandho   hoti  phasso
cetanā   vitakko   vicāro   cittassekaggatā   saddhindriyaṃ   viriyindriyaṃ
satindriyaṃ    samādhindriyaṃ    jīvitindriyaṃ   sammāsaṅkappo   sammāvāyāmo
sammāsati    sammāsamādhi    saddhābalaṃ    viriyabalaṃ    satibalaṃ    samādhibalaṃ
hirībalaṃ    ottappabalaṃ    alobho    adoso    anabhijjhā   abyāpādo
hirī   ottappaṃ   kāyappassaddhi   cittappassaddhi   kāyalahutā   cittalahutā
kāyamudutā       cittamudutā       kāyakammaññatā       cittakammaññatā
kāyapāguññatā     cittapāguññatā     kāyujukatā     cittujukatā    sati
samatho   paggāho   avikkhepo   ye   vā  pana  tasmiṃ  samaye  aññepi
atthi    paṭiccasamuppannā    arūpino   dhammā   ṭhapetvā   vedanākkhandhaṃ
Ṭhapetvā   saññākkhandhaṃ   ṭhapetvā   viññāṇakkhandhaṃ   ayaṃ   tasmiṃ  samaye
saṅkhārakkhandho hoti .pe. Ime dhammā kusalā .pe.
                      Sattamaṃ cittaṃ.
     [138]   Katame   dhammā  kusalā  yasmiṃ  samaye  kāmāvacaraṃ  kusalaṃ
cittaṃ    uppannaṃ    hoti   upekkhāsahagataṃ   ñāṇavippayuttaṃ   sasaṅkhārena
rūpārammaṇaṃ   vā   .pe.   dhammārammaṇaṃ   vā   yaṃ   yaṃ  vā  panārabbha
tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime
dhammā kusalā .pe.
                      Aṭṭhamaṃ cittaṃ.
                Kāmāvacaraaṭṭhamahākusalacittāni.
                      Dutiyabhāṇavāraṃ.
                          ---------
     [139]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti  vivicceva  kāmehi  vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ
vivekajaṃ   pītisukhaṃ   paṭhamaṃ   jhānaṃ   upasampajja   viharati   paṭhavīkasiṇaṃ  tasmiṃ
samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime  dhammā
kusalā 1-.
     [140]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti    vitakkavicārānaṃ    vūpasamā    ajjhattaṃ   sampasādanaṃ   cetaso
@Footnote: 1 ito paraṃ evarūpe peyyāle pariyosāne ime dhammā kusalāti idamettha veditabbaṃ.
Ekodibhāvaṃ   avitakkaṃ  avicāraṃ  samādhijaṃ  pītisukhaṃ  dutiyaṃ  jhānaṃ  upasampajja
viharati    paṭhavīkasiṇaṃ    tasmiṃ   samaye   phasso   hoti   vedanā   hoti
saññā   hoti   cetanā   hoti   cittaṃ   hoti   pīti  hoti  sukhaṃ  hoti
cittassekaggatā   hoti   saddhindriyaṃ  hoti  viriyindriyaṃ  hoti  satindriyaṃ
hoti  samādhindriyaṃ  hoti  paññindriyaṃ hoti manindriyaṃ hoti somanassindriyaṃ
hoti     jīvitindriyaṃ     hoti    sammādiṭṭhi    hoti    sammāvāyāmo
hoti     .pe.     paggāho     hoti    avikkhepo    hoti    ye
vā   pana   tasmiṃ   samaye   aññepi   atthi   paṭiccasamuppannā  arūpino
dhammā ime dhammā kusalā .pe.
     [141]  Tasmiṃ  kho  pana  samaye cattāro khandhā honti dvāyatanāni
honti   dve   dhātuyo   honti  tayo  āhārā  honti  aṭṭhindriyāni
honti   tivaṅgikaṃ   jhānaṃ   hoti  caturaṅgiko  maggo  hoti  satta  balāni
honti  tayo  hetū  honti  eko  phasso  hoti  .pe. Ekaṃ dhammāyatanaṃ
hoti   ekā   dhammadhātu   hoti  ye  vā  pana  tasmiṃ  samaye  aññepi
atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe.
     [142]   Katamo   tasmiṃ   samaye   saṅkhārakkhandho   hoti  phasso
cetanā    pīti    cittassekaggatā   saddhindriyaṃ   viriyindriyaṃ   satindriyaṃ
samādhindriyaṃ    paññindriyaṃ    jīvitindriyaṃ    sammādiṭṭhi    sammāvāyāmo
.pe.   paggāho   avikkhepo   ye   vā  pana  tasmiṃ  samaye  aññepi
atthi    paṭiccasamuppannā    arūpino   dhammā   ṭhapetvā   vedanākkhandhaṃ
Ṭhapetvā     saññākkhandhaṃ    ṭhapetvā    viññāṇakkhandhaṃ    ayaṃ    tasmiṃ
samaye saṅkhārakkhandho hoti .pe. Ime dhammā kusalā .pe.
     [143]   Katame   dhammā   kusalā   yasmiṃ   samaye   rūpūpapattiyā
maggaṃ   bhāveti   pītiyā   ca  virāgā  upekkhako  ca  viharati  sato  ca
sampajāno   sukhañca   kāyena   paṭisaṃvedeti   yantaṃ   ariyā  ācikkhanti
upekkhako    satimā    sukhavihārīti   tatiyaṃ   jhānaṃ   upasampajja   viharati
paṭhavīkasiṇaṃ    tasmiṃ    samaye   phasso   hoti   vedanā   hoti   saññā
hoti   cetanā   hoti   cittaṃ  hoti  sukhaṃ  hoti  cittassekaggatā  hoti
saddhindriyaṃ  hoti  viriyindriyaṃ  hoti  satindriyaṃ  hoti samādhindriyaṃ hoti
paññindriyaṃ   hoti  manindriyaṃ  hoti  somanassindriyaṃ  hoti  jīvitindriyaṃ
hoti    sammādiṭṭhi   hoti   sammāvāyāmo   hoti   .pe.   paggāho
hoti   avikkhepo   hoti   ye  vā  pana  tasmiṃ  samaye  aññepi  atthi
paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe.
     [144]  Tasmiṃ  kho  pana  samaye cattāro khandhā honti dvāyatanāni
honti   dve   dhātuyo   honti  tayo  āhārā  honti  aṭṭhindriyāni
honti   duvaṅgikaṃ   jhānaṃ   hoti  caturaṅgiko  maggo  hoti  satta  balāni
honti  tayo  hetū  honti  eko  phasso  hoti  .pe. Ekaṃ dhammāyatanaṃ
hoti   ekā   dhammadhātu   hoti  ye  vā  pana  tasmiṃ  samaye  aññepi
atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe.
     [145]   Katamo   tasmiṃ   samaye   saṅkhārakkhandho   hoti  phasso
Cetanā  cittassekaggatā  saddhindriyaṃ  viriyindriyaṃ satindriyaṃ samādhindriyaṃ
paññindriyaṃ     jīvitindriyaṃ     sammādiṭṭhi     sammāvāyāmo     .pe.
Paggāho   avikkhepo   ye   vā   pana   tasmiṃ  samaye  aññepi  atthi
paṭiccasamuppannā   arūpino   dhammā   ṭhapetvā   vedanākkhandhaṃ  ṭhapetvā
saññākkhandhaṃ   ṭhapetvā  viññāṇakkhandhaṃ  ayaṃ  tasmiṃ  samaye  saṅkhārakkhandho
hoti .pe. Ime dhammā kusalā.
     [146]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti  sukhassa  ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ
atthaṅgamā        adukkhamasukhaṃ        upekkhāsatipārisuddhiṃ       catutthaṃ
jhānaṃ   upasampajja   viharati   paṭhavīkasiṇaṃ   tasmiṃ   samaye   phasso   hoti
vedanā   hoti   saññā   hoti   cetanā  hoti  cittaṃ  hoti  upekkhā
hoti   cittassekaggatā   hoti   saddhindriyaṃ   hoti   viriyindriyaṃ   hoti
satindriyaṃ    hoti   samādhindriyaṃ   hoti   paññindriyaṃ   hoti   manindriyaṃ
hoti    upekkhindriyaṃ    hoti   jīvitindriyaṃ   hoti   sammādiṭṭhi   hoti
sammāvāyāmo   hoti   .pe.   paggāho  hoti  avikkhepo  hoti  ye
vā   pana   tasmiṃ   samaye   aññepi   atthi   paṭiccasamuppannā  arūpino
dhammā ime dhammā kusalā .pe.
     [147]  Tasmiṃ  kho  pana  samaye cattāro khandhā honti dvāyatanāni
honti   dve   dhātuyo   honti  tayo  āhārā  honti  aṭṭhindriyāni
honti   duvaṅgikaṃ   jhānaṃ   hoti  caturaṅgiko  maggo  hoti  satta  balāni
Honti  tayo  hetū  honti  eko  phasso  hoti  .pe. Ekaṃ dhammāyatanaṃ
hoti   ekā   dhammadhātu   hoti  ye  vā  pana  tasmiṃ  samaye  aññepi
atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe.
     [148]   Katamo   tasmiṃ   samaye   saṅkhārakkhandho   hoti  phasso
cetanā  cittassekaggatā  saddhindriyaṃ  viriyindriyaṃ satindriyaṃ samādhindriyaṃ
paññindriyaṃ     jīvitindriyaṃ     sammādiṭṭhi     sammāvāyāmo     .pe.
Paggāho   avikkhepo   ye   vā   pana   tasmiṃ  samaye  aññepi  atthi
paṭiccasamuppannā   arūpino   dhammā   ṭhapetvā   vedanākkhandhaṃ  ṭhapetvā
saññākkhandhaṃ   ṭhapetvā  viññāṇakkhandhaṃ  ayaṃ  tasmiṃ  samaye  saṅkhārakkhandho
hoti .pe. Ime dhammā kusalā.
                       Catukkanayo.
     [149]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
paṭhavīkasiṇaṃ   tasmiṃ   samaye   phasso   hoti   .pe.   avikkhepo   hoti
.pe. Ime dhammā kusalā.
     [150]   Katame   dhammā   kusalā   yasmiṃ   samaye   rūpūpapattiyā
maggaṃ   bhāveti   avitakkaṃ   vicāramattaṃ   samādhijaṃ   pītisukhaṃ   dutiyaṃ  jhānaṃ
upasampajja   viharati   paṭhavīkasiṇaṃ   tasmiṃ   samaye   phasso  hoti  vedanā
hoti   saññā   hoti   cetanā   hoti   cittaṃ   hoti   vicāro  hoti
pīti   hoti   sukhaṃ   hoti   cittassekaggatā   hoti   saddhindriyaṃ   hoti
Viriyindriyaṃ   hoti   satindriyaṃ   hoti   samādhindriyaṃ  hoti  paññindriyaṃ
hoti    manindriyaṃ    hoti   somanassindriyaṃ   hoti   jīvitindriyaṃ   hoti
sammādiṭṭhi    hoti   sammāvāyāmo   hoti   .pe.   paggāho   hoti
avikkhepo   hoti   ye   vā   pana   tasmiṃ   samaye   aññepi   atthi
paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe.
     [151]  Tasmiṃ  kho  pana  samaye cattāro khandhā honti dvāyatanāni
honti   dve   dhātuyo   honti  tayo  āhārā  honti  aṭṭhindriyāni
honti    caturaṅgikaṃ   jhānaṃ   hoti   caturaṅgiko   maggo   hoti   satta
balāni   honti  tayo  hetū  honti  eko  phasso  hoti  .pe.  ekaṃ
dhammāyatanaṃ   hoti   ekā   dhammadhātu   hoti   ye   vā   pana  tasmiṃ
samaye    aññepi    atthi   paṭiccasamuppannā   arūpino   dhammā   ime
dhammā kusalā .pe.
     [152]   Katamo   tasmiṃ   samaye   saṅkhārakkhandho   hoti  phasso
cetanā    vicāro    pīti    cittassekaggatā   saddhindriyaṃ   viriyindriyaṃ
satindriyaṃ     samādhindriyaṃ    paññindriyaṃ    jīvitindriyaṃ    sammādiṭṭhi
sammāvāyāmo   .pe.   paggāho   avikkhepo   ye   vā  pana  tasmiṃ
samaye   aññepi   atthi   paṭiccasamuppannā   arūpino   dhammā  ṭhapetvā
vedanākkhandhaṃ   ṭhapetvā   saññākkhandhaṃ   ṭhapetvā   viññāṇakkhandhaṃ   ayaṃ
tasmiṃ samaye saṅkhārakkhandho hoti .pe. Ime dhammā kusalā.
     [153]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
Bhāveti   vitakkavicārānaṃ   vūpasamā   .pe.   tatiyaṃ   jhānaṃ   upasampajja
viharati   paṭhavīkasiṇaṃ   tasmiṃ   samaye  phasso  hoti  vedanā  hoti  saññā
hoti  cetanā  hoti  cittaṃ  hoti  pīti  hoti  sukhaṃ  hoti cittassekaggatā
hoti  saddhindriyaṃ  hoti  viriyindriyaṃ  hoti  satindriyaṃ hoti samādhindriyaṃ
hoti    paññindriyaṃ    hoti   manindriyaṃ   hoti   somanassindriyaṃ   hoti
jīvitindriyaṃ   hoti   sammādiṭṭhi   hoti   sammāvāyāmo   hoti   .pe.
Paggāho   hoti   avikkhepo   hoti   ye   vā   pana   tasmiṃ  samaye
aññepi    atthi    paṭiccasamuppannā   arūpino   dhammā   ime   dhammā
kusalā .pe.
     [154]  Tasmiṃ  kho  pana  samaye cattāro khandhā honti dvāyatanāni
honti   dve   dhātuyo   honti  tayo  āhārā  honti  aṭṭhindriyāni
honti   tivaṅgikaṃ   jhānaṃ   hoti  caturaṅgiko  maggo  hoti  satta  balāni
honti  tayo  hetū  honti  eko  phasso  hoti  .pe. Ekaṃ dhammāyatanaṃ
hoti   ekā   dhammadhātu   hoti  ye  vā  pana  tasmiṃ  samaye  aññepi
atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe.
     [155]   Katamo   tasmiṃ   samaye   saṅkhārakkhandho   hoti  phasso
cetanā    pīti    cittassekaggatā   saddhindriyaṃ   viriyindriyaṃ   satindriyaṃ
samādhindriyaṃ    paññindriyaṃ    jīvitindriyaṃ    sammādiṭṭhi    sammāvāyāmo
.pe.   paggāho   avikkhepo   ye   vā  pana  tasmiṃ  samaye  aññepi
atthi    paṭiccasamuppannā    arūpino   dhammā   ṭhapetvā   vedanākkhandhaṃ
Ṭhapetvā     saññākkhandhaṃ    ṭhapetvā    viññāṇakkhandhaṃ    ayaṃ    tasmiṃ
samaye saṅkhārakkhandho hoti .pe. Ime dhammā kusalā.
     [156]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti   pītiyā   ca  virāgā  .pe.  catutthaṃ  jhānaṃ  upasampajja  viharati
paṭhavīkasiṇaṃ    tasmiṃ    samaye   phasso   hoti   vedanā   hoti   saññā
hoti   cetanā   hoti   cittaṃ  hoti  sukhaṃ  hoti  cittassekaggatā  hoti
saddhindriyaṃ   hoti   viriyindriyaṃ   hoti   satindriyaṃ  hoti  samādhindriyaṃ
hoti    paññindriyaṃ    hoti   manindriyaṃ   hoti   somanassindriyaṃ   hoti
jīvitindriyaṃ   hoti   sammādiṭṭhi   hoti   sammāvāyāmo   hoti   .pe.
Paggāho  hoti  avikkhepo  hoti  ye  vā  pana  tasmiṃ  samaye  aññepi
atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe.
     [157]  Tasmiṃ  kho  pana  samaye cattāro khandhā honti dvāyatanāni
honti   dve   dhātuyo   honti  tayo  āhārā  honti  aṭṭhindriyāni
honti   duvaṅgikaṃ   jhānaṃ   hoti  caturaṅgiko  maggo  hoti  satta  balāni
honti   tayo   hetū   honti   eko   phasso   hoti   .pe.  ekaṃ
dhammāyatanaṃ   hoti   ekā   dhammadhātu   hoti   ye   vā   pana  tasmiṃ
samaye    aññepi    atthi   paṭiccasamuppannā   arūpino   dhammā   ime
dhammā kusalā .pe.
     [158]  Katamo  tasmiṃ  samaye  saṅkhārakkhandho  hoti phasso cetanā
cittassekaggatā    saddhindriyaṃ   viriyindriyaṃ   satindriyaṃ   samādhindriyaṃ
Paññindriyaṃ     jīvitindriyaṃ     sammādiṭṭhi     sammāvāyāmo     .pe.
Paggāho   avikkhepo   ye   vā   pana   tasmiṃ  samaye  aññepi  atthi
paṭiccasamuppannā   arūpino   dhammā   ṭhapetvā   vedanākkhandhaṃ  ṭhapetvā
saññākkhandhaṃ   ṭhapetvā  viññāṇakkhandhaṃ  ayaṃ  tasmiṃ  samaye  saṅkhārakkhandho
hoti .pe. Ime dhammā kusalā.
     [159]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti   sukhassa   ca  pahānā  .pe.  pañcamaṃ  jhānaṃ  upasampajja  viharati
paṭhavīkasiṇaṃ    tasmiṃ    samaye   phasso   hoti   vedanā   hoti   saññā
hoti   cetanā   hoti   cittaṃ   hoti  upekkhā  hoti  cittassekaggatā
hoti  saddhindriyaṃ  hoti  viriyindriyaṃ  hoti  satindriyaṃ hoti samādhindriyaṃ
hoti     paññindriyaṃ     hoti     manindriyaṃ     hoti    upekkhindriyaṃ
hoti    jīvitindriyaṃ   hoti   sammādiṭṭhi   hoti   sammāvāyāmo   hoti
.pe.   paggāho   hoti   avikkhepo   hoti   ye   vā   pana  tasmiṃ
samaye    aññepi    atthi   paṭiccasamuppannā   arūpino   dhammā   ime
dhammā kusalā .pe.
     [160]  Tasmiṃ  kho  pana  samaye cattāro khandhā honti dvāyatanāni
honti   dve   dhātuyo   honti  tayo  āhārā  honti  aṭṭhindriyāni
honti   duvaṅgikaṃ   jhānaṃ   hoti  caturaṅgiko  maggo  hoti  satta  balāni
honti   tayo   hetū   honti   eko   phasso   hoti   .pe.  ekaṃ
dhammāyatanaṃ   hoti   ekā   dhammadhātu   hoti   ye   vā   pana  tasmiṃ
Samaye    aññepi    atthi   paṭiccasamuppannā   arūpino   dhammā   ime
dhammā kusalā .pe.
     [161]  Katamo  tasmiṃ  samaye  saṅkhārakkhandho  hoti phasso cetanā
cittassekaggatā    saddhindriyaṃ   viriyindriyaṃ   satindriyaṃ   samādhindriyaṃ
paññindriyaṃ     jīvitindriyaṃ     sammādiṭṭhi     sammāvāyāmo     .pe.
Paggāho   avikkhepo   ye   vā   pana   tasmiṃ  samaye  aññepi  atthi
paṭiccasamuppannā   arūpino   dhammā   ṭhapetvā   vedanākkhandhaṃ  ṭhapetvā
saññākkhandhaṃ   ṭhapetvā  viññāṇakkhandhaṃ  ayaṃ  tasmiṃ  samaye  saṅkhārakkhandho
hoti .pe. Ime dhammā kusalā.
                       Pañcakanayo.
     [162]   Katame   dhammā   kusalā   yasmiṃ   samaye   rūpūpapattiyā
maggaṃ   bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja
viharati    dukkhāpaṭipadaṃ   dandhābhiññaṃ   paṭhavīkasiṇaṃ   tasmiṃ   samaye   phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     [163]   Katame   dhammā   kusalā   yasmiṃ   samaye   rūpūpapattiyā
maggaṃ   bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja
viharati    dukkhāpaṭipadaṃ   khippābhiññaṃ   paṭhavīkasiṇaṃ   tasmiṃ   samaye   phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     [164]   Katame   dhammā   kusalā   yasmiṃ   samaye   rūpūpapattiyā
maggaṃ   bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja
Viharati    sukhāpaṭipadaṃ    dandhābhiññaṃ   paṭhavīkasiṇaṃ   tasmiṃ   samaye   phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     [165]   Katame   dhammā   kusalā   yasmiṃ   samaye   rūpūpapattiyā
maggaṃ   bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja
viharati    sukhāpaṭipadaṃ    khippābhiññaṃ   paṭhavīkasiṇaṃ   tasmiṃ   samaye   phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     [166]   Katame   dhammā   kusalā   yasmiṃ   samaye   rūpūpapattiyā
maggaṃ   bhāveti   vitakkavicārānaṃ   vūpasamā   .pe.  dutiyaṃ  jhānaṃ  .pe.
Tatiyaṃ   jhānaṃ   .pe.   catutthaṃ   jhānaṃ   .pe.   paṭhamaṃ   jhānaṃ   .pe.
Pañcamaṃ   jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ  dandhābhiññaṃ  paṭhavīkasiṇaṃ
.pe.    dukkhāpaṭipadaṃ    khippābhiññaṃ    paṭhavīkasiṇaṃ    .pe.   sukhāpaṭipadaṃ
dandhābhiññaṃ      paṭhavīkasiṇaṃ      .pe.      sukhāpaṭipadaṃ      khippābhiññaṃ
paṭhavīkasiṇaṃ   tasmiṃ   samaye   phasso   hoti   .pe.   avikkhepo   hoti
.pe. Ime dhammā kusalā.
                     Catasso paṭipadā.
     [167]   Katame   dhammā   kusalā   yasmiṃ   samaye   rūpūpapattiyā
maggaṃ   bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja
viharati    parittaṃ    parittārammaṇaṃ    paṭhavīkasiṇaṃ   tasmiṃ   samaye   phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     [168]   Katame   dhammā   kusalā   yasmiṃ   samaye   rūpūpapattiyā
Maggaṃ   bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja
viharati    parittaṃ   appamāṇārammaṇaṃ   paṭhavīkasiṇaṃ   tasmiṃ   samaye   phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     [169]   Katame   dhammā   kusalā   yasmiṃ   samaye   rūpūpapattiyā
maggaṃ   bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja
viharati    appamāṇaṃ   parittārammaṇaṃ   paṭhavīkasiṇaṃ   tasmiṃ   samaye   phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     [170]   Katame   dhammā   kusalā   yasmiṃ   samaye   rūpūpapattiyā
maggaṃ   bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja
viharati     appamāṇaṃ    appamāṇārammaṇaṃ    paṭhavīkasiṇaṃ    tasmiṃ    samaye
phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     [171]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti   vitakkavicārānaṃ   vūpasamā   .pe.   dutiyaṃ  jhānaṃ  .pe.  tatiyaṃ
jhānaṃ   .pe.   catutthaṃ   jhānaṃ   .pe.   paṭhamaṃ   jhānaṃ   .pe.  pañcamaṃ
jhānaṃ   upasampajja   viharati   parittaṃ   parittārammaṇaṃ   paṭhavīkasiṇaṃ   .pe.
Parittaṃ   appamāṇārammaṇaṃ   paṭhavīkasiṇaṃ   .pe.   appamāṇaṃ   parittārammaṇaṃ
paṭhavīkasiṇaṃ      .pe.      appamāṇaṃ     appamāṇārammaṇaṃ     paṭhavīkasiṇaṃ
tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime
dhammā kusalā.
                   Cattāri ārammaṇāni.
     [172]   Katame   dhammā   kusalā   yasmiṃ   samaye   rūpūpapattiyā
maggaṃ   bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja
viharati    dukkhāpaṭipadaṃ    dandhābhiññaṃ   parittaṃ   parittārammaṇaṃ   paṭhavīkasiṇaṃ
tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime
dhammā kusalā.
     {172.1}   Katame   dhammā   kusalā   yasmiṃ  samaye  rūpūpapattiyā
maggaṃ   bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja
viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   parittaṃ   appamāṇārammaṇaṃ   paṭhavīkasiṇaṃ
tasmiṃ  samaye  phasso  hoti  .pe.  avikkhepo  hoti  .pe. Ime dhammā
kusalā.
     {172.2}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ     dandhābhiññaṃ     appamāṇaṃ     parittārammaṇaṃ    paṭhavīkasiṇaṃ
tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {172.3}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ     dandhābhiññaṃ    appamāṇaṃ    appamāṇārammaṇaṃ    paṭhavīkasiṇaṃ
tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     [173]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ      khippābhiññaṃ     parittaṃ     parittārammaṇaṃ     paṭhavīkasiṇaṃ
Tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime
dhammā kusalā.
     {173.1}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ     khippābhiññaṃ     parittaṃ     appamāṇārammaṇaṃ    paṭhavīkasiṇaṃ
tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {173.2}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ     khippābhiññaṃ     appamāṇaṃ     parittārammaṇaṃ    paṭhavīkasiṇaṃ
tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {173.3}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ        khippābhiññaṃ        appamāṇaṃ       appamāṇārammaṇaṃ
paṭhavīkasiṇaṃ  tasmiṃ  samaye  phasso  hoti  .pe. Avikkhepo hoti .pe. Ime
dhammā kusalā.
     [174]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
sukhāpaṭipadaṃ    dandhābhiññaṃ    parittaṃ    parittārammaṇaṃ    paṭhavīkasiṇaṃ   tasmiṃ
samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime  dhammā
kusalā.
     {174.1}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
Sukhāpaṭipadaṃ     dandhābhiññaṃ     parittaṃ     appamāṇārammaṇaṃ     paṭhavīkasiṇaṃ
tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime
dhammā kusalā.
     {174.2}   Katame   dhammā   kusalā   yasmiṃ  samaye  rūpūpapattiyā
maggaṃ   bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja
viharati    sukhāpaṭipadaṃ   dandhābhiññaṃ   appamāṇaṃ   parittārammaṇaṃ   paṭhavīkasiṇaṃ
tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime
dhammā kusalā.
     {174.3}   Katame   dhammā   kusalā   yasmiṃ  samaye  rūpūpapattiyā
maggaṃ   bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja
viharati     sukhāpaṭipadaṃ     dandhābhiññaṃ     appamāṇaṃ     appamāṇārammaṇaṃ
paṭhavīkasiṇaṃ   tasmiṃ   samaye   phasso   hoti   .pe.   avikkhepo   hoti
.pe. Ime dhammā kusalā.
     [175]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
sukhāpaṭipadaṃ    khippābhiññaṃ    parittaṃ    parittārammaṇaṃ    paṭhavīkasiṇaṃ   tasmiṃ
samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime  dhammā
kusalā   .   katame   dhammā   kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
sukhāpaṭipadaṃ     khippābhiññaṃ     parittaṃ     appamāṇārammaṇaṃ     paṭhavīkasiṇaṃ
tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime
dhammā   kusalā   .   katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā
Maggaṃ   bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja
viharati    sukhāpaṭipadaṃ   khippābhiññaṃ   appamāṇaṃ   parittārammaṇaṃ   paṭhavīkasiṇaṃ
tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime
dhammā   kusalā   .   katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā
maggaṃ   bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja
viharati     sukhāpaṭipadaṃ     khippābhiññaṃ     appamāṇaṃ     appamāṇārammaṇaṃ
paṭhavīkasiṇaṃ   tasmiṃ   samaye   phasso   hoti   .pe.   avikkhepo   hoti
.pe. Ime dhammā kusalā.
     [176]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti    vitakkavicārānaṃ    vūpasamā    .pe.   dutiyaṃ   jhānaṃ   .pe.
Tatiyaṃ   jhānaṃ   .pe.   catutthaṃ   jhānaṃ   .pe.   paṭhamaṃ   jhānaṃ   .pe.
Pañcamaṃ   jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   parittaṃ
parittārammaṇaṃ    paṭhavīkasiṇaṃ    .pe.   dukkhāpaṭipadaṃ   dandhābhiññaṃ   parittaṃ
appamāṇārammaṇaṃ     paṭhavīkasiṇaṃ     .pe.     dukkhāpaṭipadaṃ    dandhābhiññaṃ
appamāṇaṃ   parittārammaṇaṃ   paṭhavīkasiṇaṃ   .pe.   dukkhāpaṭipadaṃ   dandhābhiññaṃ
appamāṇaṃ     appamāṇārammaṇaṃ     paṭhavīkasiṇaṃ     .pe.     dukkhāpaṭipadaṃ
khippābhiññaṃ    parittaṃ    parittārammaṇaṃ   paṭhavīkasiṇaṃ   .pe.   dukkhāpaṭipadaṃ
khippābhiññaṃ   parittaṃ   appamāṇārammaṇaṃ   paṭhavīkasiṇaṃ   .pe.   dukkhāpaṭipadaṃ
khippābhiññaṃ      appamāṇaṃ      parittārammaṇaṃ      paṭhavīkasiṇaṃ     .pe.
Dukkhāpaṭipadaṃ     khippābhiññaṃ    appamāṇaṃ    appamāṇārammaṇaṃ    paṭhavīkasiṇaṃ
.pe.    Sukhāpaṭipadaṃ    dandhābhiññaṃ    parittaṃ   parittārammaṇaṃ   paṭhavīkasiṇaṃ
.pe.    sukhāpaṭipadaṃ   dandhābhiññaṃ   parittaṃ   appamāṇārammaṇaṃ   paṭhavīkasiṇaṃ
.pe.      sukhāpaṭipadaṃ      dandhābhiññaṃ     appamāṇaṃ     parittārammaṇaṃ
paṭhavīkasiṇaṃ   .pe.   sukhāpaṭipadaṃ   dandhābhiññaṃ   appamāṇaṃ  appamāṇārammaṇaṃ
paṭhavīkasiṇaṃ       .pe.       sukhāpaṭipadaṃ       khippābhiññaṃ      parittaṃ
parittārammaṇaṃ    paṭhavīkasiṇaṃ    .pe.    sukhāpaṭipadaṃ   khippābhiññaṃ   parittaṃ
appamāṇārammaṇaṃ     paṭhavīkasiṇaṃ     .pe.     sukhāpaṭipadaṃ     khippābhiññaṃ
appamāṇaṃ    parittārammaṇaṃ   paṭhavīkasiṇaṃ   .pe.   sukhāpaṭipadaṃ   khippābhiññaṃ
appamāṇaṃ   appamāṇārammaṇaṃ   paṭhavīkasiṇaṃ   tasmiṃ   samaye   phasso   hoti
.pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
                      Soḷasakkhattukaṃ.
     [177]   Katame   dhammā   kusalā   yasmiṃ   samaye   rūpūpapattiyā
maggaṃ   bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja
viharati   āpokasiṇaṃ   .pe.   tejokasiṇaṃ   .pe.   vāyokasiṇaṃ   .pe.
Nīlakasiṇaṃ   .pe.   pītakasiṇaṃ   .pe.   lohitakasiṇaṃ   .pe.   odātakasiṇaṃ
tasmiṃ    samaye    phasso   hoti   .pe.   avikkhepo   hoti   .pe.
Ime dhammā kusalā.
                  Aṭṭhakasiṇaṃ soḷasakkhattukaṃ.
     [178]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti    ajjhattaṃ    arūpasaññī   bahiddhā   rūpāni   passati   parittāni
Tāni   abhibhuyya   jānāmi   passāmīti   vivicceva  kāmehi  .pe.  paṭhamaṃ
jhānaṃ    upasampajja    viharati   tasmiṃ   samaye   phasso   hoti   .pe.
Avikkhepo   hoti   .pe.   ime   dhammā   kusalā  .  katame  dhammā
kusalā   yasmiṃ   samaye   rūpūpapattiyā  maggaṃ  bhāveti  ajjhattaṃ  arūpasaññī
bahiddhā    rūpāni    passati    parittāni    tāni    abhibhuyya   jānāmi
passāmīti    vitakkavicārānaṃ    vūpasamā   .pe.   dutiyaṃ   jhānaṃ   .pe.
Tatiyaṃ   jhānaṃ   .pe.   catutthaṃ   jhānaṃ   .pe.   paṭhamaṃ   jhānaṃ   .pe.
Pañcamaṃ    jhānaṃ    upasampajja   viharati   tasmiṃ   samaye   phasso   hoti
.pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     [179]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti    ajjhattaṃ    arūpasaññī   bahiddhā   rūpāni   passati   parittāni
tāni   abhibhuyya   jānāmi   passāmīti   vivicceva  kāmehi  .pe.  paṭhamaṃ
jhānaṃ    upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   tasmiṃ   samaye
phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {179.1}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā  rūpāni  passati  parittāni  tāni
abhibhuyya   jānāmi   passāmīti   vivicceva   kāmehi  .pe.  paṭhamaṃ  jhānaṃ
upasampajja   viharati   dukkhāpaṭipadaṃ   khippābhiññaṃ   tasmiṃ   samaye   phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {179.2} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ
Arūpasaññī   bahiddhā   rūpāni   passati  parittāni  tāni  abhibhuyya  jānāmi
passāmīti   vivicceva   kāmehi   .pe.  paṭhamaṃ  jhānaṃ  upasampajja  viharati
sukhāpaṭipadaṃ  dandhābhiññaṃ  tasmiṃ  samaye  phasso  hoti .pe. Avikkhepo hoti
.pe. Ime dhammā kusalā.
     {179.3}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā  rūpāni  passati  parittāni  tāni
abhibhuyya   jānāmi   passāmīti   vivicceva   kāmehi  .pe.  paṭhamaṃ  jhānaṃ
upasampajja    viharati   sukhāpaṭipadaṃ   khippābhiññaṃ   tasmiṃ   samaye   phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {179.4}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā  rūpāni  passati  parittāni  tāni
abhibhuyya   jānāmi   passāmīti   vitakkavicārānaṃ   vūpasamā   .pe.  dutiyaṃ
jhānaṃ  .pe.  tatiyaṃ  jhānaṃ  .pe.  catutthaṃ  jhānaṃ  .pe. Paṭhamaṃ jhānaṃ .pe.
Pañcamaṃ   jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   .pe.
Dukkhāpaṭipadaṃ    khippābhiññaṃ    .pe.    sukhāpaṭipadaṃ   dandhābhiññaṃ   .pe.
Sukhāpaṭipadaṃ  khippābhiññaṃ  tasmiṃ  samaye  phasso  hoti .pe. Avikkhepo hoti
.pe. Ime dhammā kusalā.
                     Catasso paṭipadā.
     [180]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā  rūpāni  passati  parittāni  tāni
Abhibhuyya   jānāmi   passāmīti   vivicceva   kāmehi  .pe.  paṭhamaṃ  jhānaṃ
upasampajja    viharati    parittaṃ   parittārammaṇaṃ   tasmiṃ   samaye   phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {180.1}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā  rūpāni  passati  parittāni  tāni
abhibhuyya   jānāmi   passāmīti   vivicceva   kāmehi  .pe.  paṭhamaṃ  jhānaṃ
upasampajja   viharati   appamāṇaṃ   parittārammaṇaṃ   tasmiṃ   samaye   phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {180.2}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā  rūpāni  passati  parittāni  tāni
abhibhuyya   jānāmi   passāmīti   vitakkavicārānaṃ   vūpasamā   .pe.  dutiyaṃ
jhānaṃ   .pe.   tatiyaṃ   jhānaṃ  .pe.  catutthaṃ  jhānaṃ  .pe.  paṭhamaṃ  jhānaṃ
.pe.    pañcamaṃ    jhānaṃ   upasampajja   viharati   parittaṃ   parittārammaṇaṃ
.pe.    appamāṇaṃ    parittārammaṇaṃ    tasmiṃ    samaye   phasso   hoti
.pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
                    Dve ārammaṇāni.
     [181]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā  rūpāni  passati  parittāni  tāni
abhibhuyya   jānāmi   passāmīti   vivicceva   kāmehi  .pe.  paṭhamaṃ  jhānaṃ
upasampajja    viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   parittaṃ   parittārammaṇaṃ
Tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime
dhammā kusalā.
     {181.1}   Katame   dhammā   kusalā   yasmiṃ  samaye  rūpūpapattiyā
maggaṃ   bhāveti   ajjhattaṃ   arūpasaññī  bahiddhā  rūpāni  passati  parittāni
tāni   abhibhuyya   jānāmi   passāmīti   vivicceva  kāmehi  .pe.  paṭhamaṃ
jhānaṃ    upasampajja    viharati    dukkhāpaṭipadaṃ    dandhābhiññaṃ    appamāṇaṃ
parittārammaṇaṃ    tasmiṃ    samaye    phasso   hoti   .pe.   avikkhepo
hoti .pe. Ime dhammā kusalā.
     {181.2}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā  rūpāni  passati  parittāni  tāni
abhibhuyya   jānāmi   passāmīti   vivicceva   kāmehi  .pe.  paṭhamaṃ  jhānaṃ
upasampajja    viharati   dukkhāpaṭipadaṃ   khippābhiññaṃ   parittaṃ   parittārammaṇaṃ
tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {181.3}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā  rūpāni  passati  parittāni  tāni
abhibhuyya   jānāmi   passāmīti   vivicceva   kāmehi  .pe.  paṭhamaṃ  jhānaṃ
upasampajja   viharati   dukkhāpaṭipadaṃ   khippābhiññaṃ   appamāṇaṃ  parittārammaṇaṃ
tasmiṃ     samaye     phasso     hoti    .pe.    avikkhepo    hoti
.pe. Ime dhammā kusalā.
     {181.4}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā  rūpāni  passati  parittāni  tāni
abhibhuyya           jānāmi           passāmīti           vivicceva
Kāmehi    .pe.    paṭhamaṃ    jhānaṃ    upasampajja   viharati   sukhāpaṭipadaṃ
dandhābhiññaṃ    parittaṃ    parittārammaṇaṃ    tasmiṃ   samaye   phasso   hoti
.pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {181.5}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā  rūpāni  passati  parittāni  tāni
abhibhuyya   jānāmi   passāmīti   vivicceva   kāmehi  .pe.  paṭhamaṃ  jhānaṃ
upasampajja   viharati   sukhāpaṭipadaṃ   dandhābhiññaṃ   appamāṇaṃ   parittārammaṇaṃ
tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {181.6}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā  rūpāni  passati  parittāni  tāni
abhibhuyya   jānāmi   passāmīti   vivicceva   kāmehi  .pe.  paṭhamaṃ  jhānaṃ
upasampajja    viharati    sukhāpaṭipadaṃ   khippābhiññaṃ   parittaṃ   parittārammaṇaṃ
tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime
dhammā kusalā.
     {181.7}   Katame   dhammā   kusalā   yasmiṃ  samaye  rūpūpapattiyā
maggaṃ   bhāveti   ajjhattaṃ   arūpasaññī  bahiddhā  rūpāni  passati  parittāni
tāni   abhibhuyya   jānāmi   passāmīti   vivicceva  kāmehi  .pe.  paṭhamaṃ
jhāyaṃ     upasampajja    viharati    sukhāpaṭipadaṃ    khippābhiññaṃ    appamāṇaṃ
parittārammaṇaṃ   tasmiṃ   samaye   phasso   hoti  .pe.  avikkhepo  hoti
.pe. Ime dhammā kusalā.
     {181.8}   Katame   dhammā   kusalā   yasmiṃ  samaye  rūpūpapattiyā
maggaṃ        bhāveti        ajjhattaṃ       arūpasaññī       bahiddhā
Rūpāni    passati    parittāni    tāni    abhibhuyya   jānāmi   passāmīti
vitakkavicārānaṃ   vūpasamā   .pe.   dutiyaṃ   jhānaṃ   .pe.   tatiyaṃ  jhānaṃ
.pe.   catutthaṃ   jhānaṃ   .pe.   paṭhamaṃ   jhānaṃ   .pe.   pañcamaṃ  jhānaṃ
upasampajja    viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   parittaṃ   parittārammaṇaṃ
.pe.    dukkhāpaṭipadaṃ    dandhābhiññaṃ   appamāṇaṃ   parittārammaṇaṃ   .pe.
Dukkhāpaṭipadaṃ   khippābhiññaṃ   parittaṃ   parittārammaṇaṃ   .pe.   dukkhāpaṭipadaṃ
khippābhiññaṃ      appamāṇaṃ      parittārammaṇaṃ     .pe.     sukhāpaṭipadaṃ
dandhābhiññaṃ    parittaṃ    parittārammaṇaṃ   .pe.   sukhāpaṭipadaṃ   dandhābhiññaṃ
appamāṇaṃ    parittārammaṇaṃ    .pe.    sukhāpaṭipadaṃ   khippābhiññaṃ   parittaṃ
parittārammaṇaṃ   .pe.   sukhāpaṭipadaṃ   khippābhiññaṃ  appamāṇaṃ  parittārammaṇaṃ
tasmiṃ    samaye    phasso   hoti   .pe.   avikkhepo   hoti   .pe.
Ime dhammā kusalā.
                      Aṭṭhakkhattukaṃ.
     [182]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti    ajjhattaṃ    arūpasaññī   bahiddhā   rūpāni   passati   parittāni
suvaṇṇadubbaṇṇāni    tāni    abhibhuyya    jānāmi    passāmīti   vivicceva
kāmehi    .pe.   paṭhamaṃ   jhānaṃ   upasampajja   viharati   tasmiṃ   samaye
phasso    hoti    .pe.   avikkhepo   hoti   .pe.   ime   dhammā
kusalā   .   katame   dhammā   kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti    ajjhattaṃ    arūpasaññī   bahiddhā   rūpāni   passati   parittāni
Suvaṇṇadubbaṇṇāni   tāni   abhibhuyya   jānāmi   passāmīti   vitakkavicārānaṃ
vūpasamā    .pe.    dutiyaṃ    jhānaṃ    .pe.    tatiyaṃ   jhānaṃ   .pe.
Catutthaṃ   jhānaṃ   .pe.   paṭhamaṃ   jhānaṃ  .pe.  pañcamaṃ  jhānaṃ  upasampajja
viharati   tasmiṃ   samaye   phasso  hoti  .pe.  avikkhepo  hoti  .pe.
Ime dhammā kusalā.
                    Idampi aṭṭhakkhattukaṃ.
     [183]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā   rūpāni   passati   appamāṇāni
tāni   abhibhuyya   jānāmi   passāmīti   vivicceva  kāmehi  .pe.  paṭhamaṃ
jhānaṃ    upasampajja    viharati   tasmiṃ   samaye   phasso   hoti   .pe.
Avikkhepo   hoti   .pe.   ime   dhammā   kusalā  .  katame  dhammā
kusalā   yasmiṃ   samaye   rūpūpapattiyā  maggaṃ  bhāveti  ajjhattaṃ  arūpasaññī
bahiddhā      rūpāni     passati     appamāṇāni     tāni     abhibhuyya
jānāmi    passāmīti   vitakkavicārānaṃ   vūpasamā   .pe.   dutiyaṃ   jhānaṃ
.pe.   tatiyaṃ   jhānaṃ   .pe.   catutthaṃ   jhānaṃ   .pe.   paṭhamaṃ   jhānaṃ
.pe.    pañcamaṃ   jhānaṃ   upasampajja   viharati   tasmiṃ   samaye   phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     [184]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā   rūpāni   passati   appamāṇāni
tāni   abhibhuyya   jānāmi   passāmīti   vivicceva  kāmehi  .pe.  paṭhamaṃ
Jhānaṃ    upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   tasmiṃ   samaye
phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {184.1}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā   rūpāni   passati   appamāṇāni
tāni  abhibhuyya  jānāmi  passāmīti  vivicceva  kāmehi  .pe.  paṭhamaṃ jhānaṃ
upasampajja   viharati   dukkhāpaṭipadaṃ   khippābhiññaṃ   tasmiṃ   samaye   phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {184.2}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ  arūpasaññī  bahiddhā  rūpāni  passati  appamāṇāni  tāni
abhibhuyya   jānāmi   passāmīti   vivicceva   kāmehi  .pe.  paṭhamaṃ  jhānaṃ
upasampajja    viharati   sukhāpaṭipadaṃ   dandhābhiññaṃ   tasmiṃ   samaye   phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {184.3}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā   rūpāni   passati   appamāṇāni
tāni  abhibhuyya  jānāmi  passāmīti  vivicceva  kāmehi  .pe.  paṭhamaṃ jhānaṃ
upasampajja    viharati   sukhāpaṭipadaṃ   khippābhiññaṃ   tasmiṃ   samaye   phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {184.4}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā   rūpāni   passati   appamāṇāni
tāni  abhibhuyya  jānāmi  passāmīti  vitakkavicārānaṃ  vūpasamā  .pe.  dutiyaṃ
Jhānaṃ   .pe.   tatiyaṃ   jhānaṃ   .pe.   catutthaṃ   jhānaṃ   .pe.   paṭhamaṃ
jhānaṃ    .pe.    pañcamaṃ    jhānaṃ    upasampajja   viharati   dukkhāpaṭipadaṃ
dandhābhiññaṃ    .pe.    dukkhāpaṭipadaṃ    khippābhiññaṃ   .pe.   sukhāpaṭipadaṃ
dandhābhiññaṃ     .pe.     sukhāpaṭipadaṃ     khippābhiññaṃ    tasmiṃ    samaye
phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
                     Catasso paṭipadā.
     [185]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā   rūpāni   passati   appamāṇāni
tāni   abhibhuyya   jānāmi   passāmīti   vivicceva  kāmehi  .pe.  paṭhamaṃ
jhānaṃ    upasampajja   viharati   parittaṃ   appamāṇārammaṇaṃ   tasmiṃ   samaye
phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {185.1}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā   rūpāni   passati   appamāṇāni
tāni  abhibhuyya  jānāmi  passāmīti  vivicceva  kāmehi  .pe.  paṭhamaṃ jhānaṃ
upasampajja    viharati    appamāṇaṃ    appamāṇārammaṇaṃ    tasmiṃ    samaye
phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {185.2}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā   rūpāni   passati   appamāṇāni
tāni  abhibhuyya  jānāmi  passāmīti  vitakkavicārānaṃ  vūpasamā  .pe.  dutiyaṃ
jhānaṃ  .pe.  tatiyaṃ jhānaṃ .pe. Catutthaṃ jhānaṃ .pe. Paṭhamaṃ jhānaṃ .pe. Pañcamaṃ
Jhānaṃ     upasampajja     viharati    parittaṃ    appamāṇārammaṇaṃ    .pe.
Appamāṇaṃ    appamāṇārammaṇaṃ    tasmiṃ   samaye   phasso   hoti   .pe.
Avikkhepo hoti .pe. Ime dhammā kusalā.
                    Dve ārammaṇāni.
     [186]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā   rūpāni   passati   appamāṇāni
tāni  abhibhuyya  jānāmi  passāmīti  vivicceva  kāmehi  .pe.  paṭhamaṃ jhānaṃ
upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   parittaṃ  appamāṇārammaṇaṃ
tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {186.1}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā   rūpāni   passati   appamāṇāni
tāni  abhibhuyya  jānāmi  passāmīti  vivicceva  kāmehi  .pe.  paṭhamaṃ jhānaṃ
upasampajja      viharati      dukkhāpaṭipadaṃ      dandhābhiññaṃ     appamāṇaṃ
appamāṇārammaṇaṃ  tasmiṃ  samaye  phasso  hoti .pe. Avikkhepo hoti .pe.
Ime dhammā  kusalā.
     {186.2}   Katame   dhammā   kusalā   yasmiṃ  samaye  rūpūpapattiyā
maggaṃ    bhāveti    ajjhattaṃ    arūpasaññī    bahiddhā    rūpāni   passati
appamāṇāni   tāni   abhibhuyya   jānāmi   passāmīti   vivicceva  kāmehi
.pe.    paṭhamaṃ   jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ   khippābhiññaṃ
parittaṃ  appamāṇārammaṇaṃ  tasmiṃ  samaye  phasso hoti .pe. Avikkhepo hoti
.pe. Ime dhammā kusalā.
     {186.3}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā   rūpāni   passati   appamāṇāni
tāni  abhibhuyya  jānāmi  passāmīti  vivicceva  kāmehi  .pe.  paṭhamaṃ jhānaṃ
upasampajja      viharati      dukkhāpaṭipadaṃ      khippābhiññaṃ     appamāṇaṃ
appamāṇārammaṇaṃ  tasmiṃ  samaye  phasso  hoti .pe. Avikkhepo hoti .pe.
Ime dhammā kusalā.
     {186.4}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā   rūpāni   passati   appamāṇāni
tāni  abhibhuyya  jānāmi  passāmīti  vivicceva  kāmehi  .pe.  paṭhamaṃ jhānaṃ
upasampajja   viharati   sukhāpaṭipadaṃ   dandhābhiññaṃ   parittaṃ   appamāṇārammaṇaṃ
tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {186.5}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā   rūpāni   passati   appamāṇāni
tāni  abhibhuyya  jānāmi  passāmīti  vivicceva  kāmehi  .pe.  paṭhamaṃ jhānaṃ
upasampajja   viharati   sukhāpaṭipadaṃ   dandhābhiññaṃ  appamāṇaṃ  appamāṇārammaṇaṃ
tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {186.6}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā   rūpāni   passati   appamāṇāni
tāni  abhibhuyya  jānāmi  passāmīti  vivicceva  kāmehi  .pe.  paṭhamaṃ jhānaṃ
Upasampajja   viharati   sukhāpaṭipadaṃ   khippābhiññaṃ   parittaṃ   appamāṇārammaṇaṃ
tasmiṃ     samaye     phasso     hoti    .pe.    avikkhepo    hoti
.pe. Ime dhammā kusalā.
     {186.7}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā   rūpāni   passati   appamāṇāni
tāni  abhibhuyya  jānāmi  passāmīti  vivicceva  kāmehi  .pe.  paṭhamaṃ jhānaṃ
upasampajja   viharati   sukhāpaṭipadaṃ   khippābhiññaṃ  appamāṇaṃ  appamāṇārammaṇaṃ
tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {186.8}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā   rūpāni   passati   appamāṇāni
tāni   abhibhuyya   jānāmi   passāmīti   vitakkavicārānaṃ   vūpasamā  .pe.
Dutiyaṃ   jhānaṃ   .pe.   tatiyaṃ   jhānaṃ   .pe.   catutthaṃ   jhānaṃ   .pe.
Paṭhamaṃ   jhānaṃ   .pe.   pañcamaṃ   jhānaṃ   upasampajja  viharati  dukkhāpaṭipadaṃ
dandhābhiññaṃ   parittaṃ   appamāṇārammaṇaṃ   .pe.   dukkhāpaṭipadaṃ  dandhābhiññaṃ
appamāṇaṃ     appamāṇārammaṇaṃ     .pe.     dukkhāpaṭipadaṃ    khippābhiññaṃ
parittaṃ      appamāṇārammaṇaṃ     .pe.     dukkhāpaṭipadaṃ     khippābhiññaṃ
appamāṇaṃ     appamāṇārammaṇaṃ     .pe.     sukhāpaṭipadaṃ     dandhābhiññaṃ
parittaṃ      appamāṇārammaṇaṃ      .pe.     sukhāpaṭipadaṃ     dandhābhiññaṃ
appamāṇaṃ    appamāṇārammaṇaṃ   .pe.   sukhāpaṭipadaṃ   khippābhiññaṃ   parittaṃ
appamāṇārammaṇaṃ     .pe.     sukhāpaṭipadaṃ     khippābhiññaṃ     appamāṇaṃ
Appamāṇārammaṇaṃ    tasmiṃ   samaye   phasso   hoti   .pe.   avikkhepo
hoti .pe. Ime dhammā kusalā.
                    Aparaṃ aṭṭhakkhattukaṃ.
     [187]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā   rūpāni   passati   appamāṇāni
suvaṇṇadubbaṇṇāni    tāni    abhibhuyya    jānāmi    passāmīti   vivicceva
kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati  tasmiṃ  samaye  phasso
hoti   .pe.   avikkhepo   hoti   .pe.   ime   dhammā  kusalā .
Katame   dhammā   kusalā   yasmiṃ   samaye   rūpūpapattiyā   maggaṃ  bhāveti
ajjhattaṃ  arūpasaññī  bahiddhā  rūpāni  passati  appamāṇāni  suvaṇṇadubbaṇṇāni
tāni       abhibhuyya       jānāmi      passāmīti      vitakkavicārānaṃ
vūpasamā   .pe.   dutiyaṃ   jhānaṃ   .pe.   tatiyaṃ   jhānaṃ  .pe.  catutthaṃ
jhānaṃ   .pe.   paṭhamaṃ   jhānaṃ   .pe.  pañcamaṃ  jhānaṃ  upasampajja  viharati
tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime
dhammā kusalā.
                    Idampi aṭṭhakkhattukaṃ.
     [188]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti    ajjhattaṃ    arūpasaññī    bahiddhā    rūpāni   passati   nīlāni
nīlavaṇṇāni    nīlanidassanāni    nīlanibhāsāni    tāni   abhibhuyya   jānāmi
passāmīti    vivicceva    kāmehi    .pe.   paṭhamaṃ   jhānaṃ   upasampajja
Viharati    tasmiṃ    samaye   phasso   hoti   .pe.   avikkhepo   hoti
.pe.   ime   dhammā   kusalā   .   katame   dhammā   kusalā   yasmiṃ
samaye    rūpūpapattiyā   maggaṃ   bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā
rūpāni    passati    pītāni    pītavaṇṇāni    pītanidassanāni   pītanibhāsāni
.pe.   lohitakāni   lohitakavaṇṇāni   lohitakanidassanāni  lohitakanibhāsāni
.pe.        odātāni       odātavaṇṇāni       odātanidassanāni
odātanibhāsāni   tāni   abhibhuyya  jānāmi  passāmīti  vivicceva  kāmehi
.pe.    paṭhamaṃ    jhānaṃ   upasampajja   viharati   tasmiṃ   samaye   phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā .pe.
             Imānipi abhibhāyatanāni soḷasakkhattukāni.
     [189]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti    rūpī   rūpāni   passati   vivicceva   kāmehi   .pe.   paṭhamaṃ
jhānaṃ    upasampajja    viharati   tasmiṃ   samaye   phasso   hoti   .pe.
Avikkhepo   hoti   .pe.   ime   dhammā   kusalā  .  katame  dhammā
kusalā   yasmiṃ   samaye   rūpūpapattiyā  maggaṃ  bhāveti  ajjhattaṃ  arūpasaññī
bahiddhā    rūpāni    passati    vivicceva    kāmehi    .pe.    paṭhamaṃ
jhānaṃ    upasampajja    viharati   tasmiṃ   samaye   phasso   hoti   .pe.
Avikkhepo   hoti   .pe.   ime   dhammā   kusalā  .  katame  dhammā
kusalā   yasmiṃ   samaye   rūpūpapattiyā   maggaṃ  bhāveti  subhanti  vivicceva
kāmehi    .pe.   paṭhamaṃ   jhānaṃ   upasampajja   viharati   tasmiṃ   samaye
Phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā .pe.
            Imānipi tīṇi vimokkhāni soḷasakkhattukāni.
     [190]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
mettāsahagataṃ    tasmiṃ    samaye    phasso   hoti   .pe.   avikkhepo
hoti .pe. Ime dhammā kusalā.
     {190.1}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti  vitakkavicārānaṃ  vūpasamā  .pe.  dutiyaṃ  jhānaṃ  upasampajja  viharati
mettāsahagataṃ  tasmiṃ  samaye  phasso  hoti  .pe.  avikkhepo hoti .pe.
Ime  dhammā  kusalā  .  katame  dhammā  kusalā  yasmiṃ samaye rūpūpapattiyā
maggaṃ  bhāveti  pītiyā  ca  virāgā  .pe.  tatiyaṃ  jhānaṃ upasampajja viharati
mettāsahagataṃ  tasmiṃ  samaye  phasso  hoti  .pe.  avikkhepo hoti .pe.
Ime dhammā kusalā.
     {190.2}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
mettāsahagataṃ  tasmiṃ  samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime
dhammā kusalā.
     {190.3}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   avitakkaṃ  vicāramattaṃ  samādhijaṃ  pītisukhaṃ  dutiyaṃ  jhānaṃ  upasampajja
viharati   mettāsahagataṃ   tasmiṃ   samaye  phasso  hoti  .pe.  avikkhepo
hoti   .pe.   ime   dhammā  kusalā  .  katame  dhammā  kusalā  yasmiṃ
Samaye   rūpūpapattiyā   maggaṃ   bhāveti   vitakkavicārānaṃ  vūpasamā  .pe.
Tatiyaṃ    jhānaṃ    upasampajja    viharati    mettāsahagataṃ   tasmiṃ   samaye
phasso    hoti    .pe.   avikkhepo   hoti   .pe.   ime   dhammā
kusalā.
     {190.4}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti    pītiyā   ca   virāgā   .pe.   catutthaṃ   jhānaṃ   upasampajja
viharati   mettāsahagataṃ   tasmiṃ   samaye  phasso  hoti  .pe.  avikkhepo
hoti .pe. Ime dhammā kusalā.
     {190.5}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
karuṇāsahagataṃ  tasmiṃ  samaye  phasso  hoti  .pe.  avikkhepo  hoti .pe.
Ime dhammā kusalā.
     {190.6}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   vitakkavicārānaṃ   vūpasamā   .pe.   dutiyaṃ  jhānaṃ  .pe.  tatiyaṃ
jhānaṃ   .pe.   paṭhamaṃ   jhānaṃ   .pe.  catutthaṃ  jhānaṃ  upasampajja  viharati
karuṇāsahagataṃ  tasmiṃ  samaye  phasso  hoti  .pe.  avikkhepo  hoti .pe.
Ime dhammā kusalā.
     {190.7}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
muditāsahagataṃ  tasmiṃ  samaye  phasso  hoti  .pe.  avikkhepo  hoti .pe.
Ime dhammā kusalā.
     {190.8}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti  vitakkavicārānaṃ  vūpasamā  .pe.  dutiyaṃ  jhānaṃ  .pe.  tatiyaṃ jhānaṃ
.pe.    Paṭhamaṃ    jhānaṃ   .pe.   catutthaṃ   jhānaṃ   upasampajja   viharati
muditāsahagataṃ    tasmiṃ    samaye    phasso    hoti   .pe.   avikkhepo
hoti .pe. Ime dhammā kusalā.
     {190.9}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   sukhassa   ca  pahānā  .pe.  catutthaṃ  jhānaṃ  upasampajja  viharati
upekkhāsahagataṃ  tasmiṃ  samaye  phasso  hoti  .pe. Avikkhepo hoti .pe.
Ime dhammā kusalā.
          Cattāri brahmavihārajjhānāni soḷasakkhattukāni.
     [191]   Katame   dhammā   kusalā   yasmiṃ   samaye   rūpūpapattiyā
maggaṃ   bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja
viharati   uddhumātakasaññāsahagataṃ   tasmiṃ   samaye   phasso   hoti   .pe.
Avikkhepo  hoti  .pe.  ime  dhammā  kusalā  .  katame  dhammā kusalā
yasmiṃ   samaye   rūpūpapattiyā   maggaṃ  bhāveti  vivicceva  kāmehi  .pe.
Paṭhamaṃ  jhānaṃ  upasampajja  viharati vinīlakasaññāsahagataṃ .pe. Vipubbakasaññāsahagataṃ
.pe.      vicchiddakasaññāsahagataṃ      .pe.      vikkhāyitakasaññāsahagataṃ
.pe.      vikkhittakasaññāsahagataṃ      .pe.     hatavikkhittakasaññāsahagataṃ
.pe.        lohitakasaññāsahagataṃ       .pe.       puḷuvakasaññāsahagataṃ
.pe.     aṭṭhikasaññāsahagataṃ     tasmiṃ     samaye     phasso     hoti
.pe. Avikkhepo hoti .pe. Ime dhammā kusalā .pe.
                  Asubhajjhānaṃ soḷasakkhattukaṃ.
                          Rūpāvacarakusalaṃ.
     [192]  Katame  dhammā  kusalā  yasmiṃ  samaye  arūpūpapattiyā  maggaṃ
bhāveti    sabbaso   rūpasaññānaṃ   samatikkamā   paṭighasaññānaṃ   atthaṅgamā
nānattasaññānaṃ    amanasikārā    ākāsānañcāyatanasaññāsahagataṃ    sukhassa
ca   pahānā   .pe.   catutthaṃ  jhānaṃ  upasampajja  viharati  upekkhāsahagataṃ
tasmiṃ  samaye  phasso  hoti  .pe.  avikkhepo  hoti  .pe. Ime dhammā
kusalā.
     {192.1}  Katame  dhammā  kusalā  yasmiṃ  samaye arūpūpapattiyā maggaṃ
bhāveti    sabbaso   ākāsānañcāyatanaṃ   samatikkamma   viññāṇañcāyatana-
saññāsahagataṃ   sukhassa   ca   pahānā   .pe.  catutthaṃ  jhānaṃ  upasampajja
viharati   upekkhāsahagataṃ   tasmiṃ  samaye  phasso  hoti  .pe.  avikkhepo
hoti .pe. Ime dhammā kusalā.
     {192.2}  Katame  dhammā  kusalā  yasmiṃ  samaye arūpūpapattiyā maggaṃ
bhāveti    sabbaso    viññāṇañcāyatanaṃ    samatikkamma   ākiñcaññāyatana-
saññāsahagataṃ  sukhassa  ca  pahānā  .pe.  catutthaṃ  jhānaṃ upasampajja viharati
upekkhāsahagataṃ  tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime
dhammā kusalā.
     {192.3}  Katame  dhammā  kusalā  yasmiṃ  samaye arūpūpapattiyā maggaṃ
bhāveti   sabbaso   ākiñcaññāyatanaṃ  samatikkamma  nevasaññānāsaññāyatana-
saññāsahagataṃ  sukhassa  ca  pahānā  .pe.  catutthaṃ  jhānaṃ upasampajja viharati
upekkhāsahagataṃ  tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime
dhammā kusalā.
             Cattāri arūpajjhānāni soḷasakkhattukāni.
                       Arūpāvacarakusalaṃ.
                          ------------
     [193]   Katame   dhammā  kusalā  yasmiṃ  samaye  kāmāvacaraṃ  kusalaṃ
cittaṃ    uppannaṃ   hoti   somanassasahagataṃ   ñāṇasampayuttaṃ   hīnaṃ   .pe.
Majjhimaṃ   .pe.   paṇītaṃ   .pe.   chandādhipateyyaṃ  .pe.  viriyādhipateyyaṃ
.pe.   cittādhipateyyaṃ   .pe.   vīmaṃsādhipateyyaṃ  .pe.  chandādhipateyyaṃ
hīnaṃ  .pe.  majjhimaṃ  .pe.  paṇītaṃ  .pe. Viriyādhipateyyaṃ hīnaṃ .pe. Majjhimaṃ
.pe.   paṇītaṃ  .pe.  cittādhipateyyaṃ  hīnaṃ  .pe.  majjhimaṃ  .pe.  paṇītaṃ
.pe.   vīmaṃsādhipateyyaṃ  hīnaṃ  .pe.  majjhimaṃ  .pe.  paṇītaṃ  tasmiṃ  samaye
phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {193.1}  Katame  dhammā  kusalā  yasmiṃ  samaye  kāmāvacaraṃ  kusalaṃ
cittaṃ   uppannaṃ  hoti  somanassasahagataṃ  ñāṇasampayuttaṃ  sasaṅkhārena  .pe.
Somanassasahagataṃ    ñāṇavippayuttaṃ   .pe.   somanassasahagataṃ   ñāṇavippayuttaṃ
sasaṅkhārena  .pe.  upekkhāsahagataṃ  ñāṇasampayuttaṃ  .pe.  upekkhāsahagataṃ
ñāṇasampayuttaṃ    sasaṅkhārena    .pe.    upekkhāsahagataṃ   ñāṇavippayuttaṃ
.pe.      upekkhāsahagataṃ      ñāṇavippayuttaṃ     sasaṅkhārena     hīnaṃ
.pe.    majjhimaṃ    .pe.    paṇītaṃ    .pe.   chandādhipateyyaṃ   .pe.
Viriyādhipateyyaṃ     .pe.    cittādhipateyyaṃ    .pe.    chandādhipateyyaṃ
hīnaṃ    .pe.    majjhimaṃ    .pe.    paṇītaṃ    .pe.    viriyādhipateyyaṃ
hīnaṃ    .pe.    majjhimaṃ    .pe.    paṇītaṃ    .pe.    cittādhipateyyaṃ
hīnaṃ    .pe.    majjhimaṃ    .pe.    paṇītaṃ    tasmiṃ    samaye   phasso
Hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
                     Kāmāvacarakusalaṃ.
     [194]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
paṭhavīkasiṇaṃ   hīnaṃ   .pe.   majjhimaṃ   .pe.  paṇītaṃ  .pe.  chandādhipateyyaṃ
.pe.   viriyādhipateyyaṃ   .pe.   cittādhipateyyaṃ  .pe.  vīmaṃsādhipateyyaṃ
.pe.   chandādhipateyyaṃ   hīnaṃ   .pe.   majjhimaṃ   .pe.   paṇītaṃ  .pe.
Viriyādhipateyyaṃ    hīnaṃ    .pe.    majjhimaṃ    .pe.    paṇītaṃ    .pe.
Cittādhipateyyaṃ    hīnaṃ    .pe.    majjhimaṃ    .pe.    paṇītaṃ    .pe.
Vīmaṃsādhipateyyaṃ   hīnaṃ   .pe.   majjhimaṃ   .pe.   paṇītaṃ   tasmiṃ   samaye
phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {194.1}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti  vitakkavicārānaṃ  vūpasamā  .pe.  dutiyaṃ  jhānaṃ  .pe.  tatiyaṃ jhānaṃ
.pe.   catutthaṃ   jhānaṃ   .pe.   paṭhamaṃ   jhānaṃ   .pe.   pañcamaṃ  jhānaṃ
upasampajja   viharati   paṭhavīkasiṇaṃ   hīnaṃ   .pe.   majjhimaṃ   .pe.   paṇītaṃ
.pe.   chandādhipateyyaṃ   .pe.   viriyādhipateyyaṃ  .pe.  cittādhipateyyaṃ
.pe.   vīmaṃsādhipateyyaṃ   .pe.   chandādhipateyyaṃ   hīnaṃ   .pe.  majjhimaṃ
.pe.   paṇītaṃ   .pe.   viriyādhipateyyaṃ   hīnaṃ   .pe.   majjhimaṃ  .pe.
Paṇītaṃ   .pe.   cittādhipateyyaṃ   hīnaṃ   .pe.   majjhimaṃ   .pe.   paṇītaṃ
.pe.    vīmaṃsādhipateyyaṃ    hīnaṃ    .pe.    majjhimaṃ    .pe.    paṇītaṃ
Tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime
dhammā kusalā.
                      Rūpāvacarakusalaṃ.
     [195]   Katame   dhammā   kusalā   yasmiṃ   samaye  arūpūpapattiyā
maggaṃ    bhāveti    sabbaso    rūpasaññānaṃ    samatikkamā    paṭighasaññānaṃ
atthaṅgamā   nānattasaññānaṃ   amanasikārā   ākāsānañcāyatanasaññāsahagataṃ
sukhassa    ca    pahānā   .pe.   catutthaṃ   jhānaṃ   upasampajja   viharati
hīnaṃ   .pe.   majjhimaṃ   .pe.   paṇītaṃ   .pe.   chandādhipateyyaṃ  .pe.
Viriyādhipateyyaṃ   .pe.   cittādhipateyyaṃ   .pe.  vīmaṃsādhipateyyaṃ  .pe.
Chandādhipateyyaṃ    hīnaṃ    .pe.    majjhimaṃ    .pe.    paṇītaṃ    .pe.
Viriyādhipateyyaṃ    hīnaṃ    .pe.    majjhimaṃ    .pe.    paṇītaṃ    .pe.
Cittādhipateyyaṃ    hīnaṃ    .pe.    majjhimaṃ    .pe.    paṇītaṃ    .pe.
Vīmaṃsādhipateyyaṃ   hīnaṃ   .pe.   majjhimaṃ   .pe.   paṇītaṃ   tasmiṃ   samaye
phasso    hoti    .pe.   avikkhepo   hoti   .pe.   ime   dhammā
kusalā.
     {195.1}   Katame   dhammā   kusalā  yasmiṃ  samaye  arūpūpapattiyā
maggaṃ      bhāveti      sabbaso     ākāsānañcāyatanaṃ     samatikkamma
viññāṇañcāyatanasaññāsahagataṃ    sukhassa    ca    pahānā   .pe.   catutthaṃ
jhānaṃ   upasampajja   viharati   hīnaṃ   .pe.  majjhimaṃ  .pe.  paṇītaṃ  .pe.
Chandādhipateyyaṃ   .pe.   viriyādhipateyyaṃ   .pe.  cittādhipateyyaṃ  .pe.
Vīmaṃsādhipateyyaṃ   .pe.   chandādhipateyyaṃ   hīnaṃ   .pe.   majjhimaṃ  .pe.
Paṇītaṃ    .pe.    viriyādhipateyyaṃ    hīnaṃ    .pe.    majjhimaṃ    .pe.
Paṇītaṃ    .pe.    cittādhipateyyaṃ    hīnaṃ    .pe.    majjhimaṃ    .pe.
Paṇītaṃ   .pe.   vīmaṃsādhipateyyaṃ   hīnaṃ   .pe.   majjhimaṃ   .pe.   paṇītaṃ
tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime
dhammā kusalā.
     {195.2}   Katame   dhammā   kusalā  yasmiṃ  samaye  arūpūpapattiyā
maggaṃ      bhāveti      sabbaso      viññāṇañcāyatanaṃ      samatikkamma
ākiñcaññāyatanasaññāsahagataṃ    sukhassa    ca    pahānā   .pe.   catutthaṃ
jhānaṃ   upasampajja   viharati   hīnaṃ   .pe.  majjhimaṃ  .pe.  paṇītaṃ  .pe.
Chandādhipateyyaṃ   .pe.   viriyādhipateyyaṃ   .pe.  cittādhipateyyaṃ  .pe.
Vīmaṃsādhipateyyaṃ   .pe.   chandādhipateyyaṃ   hīnaṃ   .pe.   majjhimaṃ  .pe.
Paṇītaṃ   .pe.   viriyādhipateyyaṃ   hīnaṃ   .pe.   majjhimaṃ   .pe.   paṇītaṃ
.pe.   cittādhipateyyaṃ   hīnaṃ   .pe.   majjhimaṃ   .pe.   paṇītaṃ  .pe.
Vīmaṃsādhipateyyaṃ   hīnaṃ   .pe.   majjhimaṃ   .pe.   paṇītaṃ   tasmiṃ   samaye
phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {195.3}  Katame  dhammā  kusalā  yasmiṃ  samaye arūpūpapattiyā maggaṃ
bhāveti   sabbaso   ākiñcaññāyatanaṃ  samatikkamma  nevasaññānāsaññāyatana-
saññāsahagataṃ   sukhassa   ca   pahānā   .pe.  catutthaṃ  jhānaṃ  upasampajja
viharati   hīnaṃ   .pe.   majjhimaṃ   .pe.   paṇītaṃ   .pe.  chandādhipateyyaṃ
.pe.   viriyādhipateyyaṃ   .pe.   cittādhipateyyaṃ  .pe.  vīmaṃsādhipateyyaṃ
.pe.   chandādhipateyyaṃ   hīnaṃ   .pe.   majjhimaṃ   .pe.   paṇītaṃ  .pe.
Viriyādhipateyyaṃ    hīnaṃ    .pe.    majjhimaṃ    .pe.    paṇītaṃ    .pe.
Cittādhipateyyaṃ    hīnaṃ    .pe.    majjhimaṃ    .pe.    paṇītaṃ    .pe.
Vīmaṃsādhipateyyaṃ   hīnaṃ   .pe.   majjhimaṃ   .pe.   paṇītaṃ   tasmiṃ   samaye
phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
                      Arūpāvacarakusalaṃ.
                             ------
     [196]   Katame   dhammā   kusalā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā    vivicceva   kāmehi   vivicca   akusalehi   dhammehi   savitakkaṃ
savicāraṃ   vivekajaṃ   pītisukhaṃ  paṭhamaṃ  jhānaṃ  upasampajja  viharati  dukkhāpaṭipadaṃ
dandhābhiññaṃ    tasmiṃ   samaye   phasso   hoti   vedanā   hoti   saññā
hoti   cetanā   hoti   cittaṃ   hoti   vitakko   hoti  vicāro  hoti
pīti   hoti   sukhaṃ   hoti   cittassekaggatā   hoti   saddhindriyaṃ   hoti
viriyindriyaṃ   hoti   satindriyaṃ   hoti   samādhindriyaṃ  hoti  paññindriyaṃ
hoti    manindriyaṃ    hoti   somanassindriyaṃ   hoti   jīvitindriyaṃ   hoti
anaññātaññassāmītindriyaṃ    hoti    sammādiṭṭhi    hoti    sammāsaṅkappo
hoti   sammāvācā   hoti   sammākammanto   hoti  sammāājīvo  hoti
sammāvāyāmo   hoti   sammāsati   hoti   sammāsamādhi  hoti  saddhābalaṃ
hoti    viriyabalaṃ   hoti   satibalaṃ   hoti   samādhibalaṃ   hoti   paññābalaṃ
hoti   hirībalaṃ   hoti  ottappabalaṃ  hoti  alobho  hoti  adoso  hoti
Amoho   hoti   anabhijjhā   hoti  abyāpādo  hoti  sammādiṭṭhi  hoti
hirī   hoti   ottappaṃ   hoti  kāyappassaddhi  hoti  cittappassaddhi  hoti
kāyalahutā   hoti  cittalahutā  hoti  kāyamudutā  hoti  cittamudutā  hoti
kāyakammaññatā    hoti   cittakammaññatā   hoti   kāyapāguññatā   hoti
cittapāguññatā    hoti    kāyujukatā   hoti   cittujukatā   hoti   sati
hoti   sampajaññaṃ   hoti   samatho   hoti   vipassanā   hoti   paggāho
hoti   avikkhepo   hoti   ye  vā  pana  tasmiṃ  samaye  aññepi  atthi
paṭiccasamuppannā arūpino dhammā ime dhammā kusalā.
     [197]   Katamo   tasmiṃ  samaye  phasso  hoti  yo  tasmiṃ  samaye
phasso phusanā samphusanā samphusitattaṃ ayaṃ tasmiṃ samaye phasso hoti.
     [198]   Katamā   tasmiṃ  samaye  vedanā  hoti  yaṃ  tasmiṃ  samaye
tajjāmanoviññāṇadhātusamphassajaṃ  cetasikaṃ  sātaṃ  cetasikaṃ  sukhaṃ cetosamphassajaṃ
sātaṃ    sukhaṃ    vedayitaṃ    cetosamphassajā    sātā   sukhā   vedanā
ayaṃ tasmiṃ samaye vedanā hoti.
     [199]   Katamā   tasmiṃ  samaye  saññā  hoti  yā  tasmiṃ  samaye
tajjāmanoviññāṇadhātusamphassajā     saññā     sañjānanā    sañjānitattaṃ
ayaṃ tasmiṃ samaye saññā hoti.
     [200]   Katamā  tasmiṃ  samaye  cetanā  hoti  yā  tasmiṃ  samaye
tajjāmanoviññāṇadhātusamphassajā    cetanā    sañcetanā    sañcetayitattaṃ
ayaṃ tasmiṃ samaye cetanā hoti.
     [201]  Katamaṃ  tasmiṃ  samaye  cittaṃ  hoti  yaṃ  tasmiṃ  samaye  cittaṃ
mano   mānasaṃ   hadayaṃ   paṇḍaraṃ   mano   manāyatanaṃ   manindriyaṃ   viññāṇaṃ
viññāṇakkhandho     tajjā    manoviññāṇadhātu    idaṃ    tasmiṃ    samaye
cittaṃ hoti.
     [202]   Katamo  tasmiṃ  samaye  vitakko  hoti  yo  tasmiṃ  samaye
takko   vitakko   saṅkappo   appanā   byappanā  cetaso  abhiniropanā
sammāsaṅkappo   maggaṅgaṃ   maggapariyāpannaṃ   ayaṃ   tasmiṃ  samaye  vitakko
hoti.
     [203]   Katamo  tasmiṃ  samaye  vicāro  hoti  yo  tasmiṃ  samaye
cāro  vicāro  anuvicāro  upavicāro  cittassa anusandhanatā anupekkhanatā
ayaṃ tasmiṃ samaye vicāro hoti.
     [204]   Katamā   tasmiṃ   samaye   pīti  hoti  yā  tasmiṃ  samaye
pīti   pāmojjaṃ   āmodanā   pamodanā  hāso  pahāso  vitti  odagyaṃ
attamanatā    cittassa    pītisambojjhaṅgo    ayaṃ   tasmiṃ   samaye   pīti
hoti.
     [205]   Katamaṃ   tasmiṃ   samaye   sukhaṃ   hoti   yaṃ  tasmiṃ  samaye
cetasikaṃ   sātaṃ   cetasikaṃ   sukhaṃ   cetosamphassajaṃ   sātaṃ   sukhaṃ  vedayitaṃ
cetosamphassajā   sātā   sukhā   vedanā   idaṃ   tasmiṃ   samaye   sukhaṃ
hoti.
     [206]   Katamā  tasmiṃ  samaye  cittassekaggatā  hoti  yā  tasmiṃ
Samaye    cittassa    ṭhiti   saṇṭhiti   avaṭṭhiti   avisāhāro   avikkhepo
avisāhaṭamānasatā     samatho    samādhindriyaṃ    samādhibalaṃ    sammāsamādhi
samādhisambojjhaṅgo    maggaṅgaṃ    maggapariyāpannaṃ    ayaṃ   tasmiṃ   samaye
cittassekaggatā hoti.
     [207]   Katamaṃ   tasmiṃ   samaye   saddhindriyaṃ   hoti   yā  tasmiṃ
samaye   saddhā   saddahanā   okappanā  abhippasādo  saddhā  saddhindriyaṃ
saddhābalaṃ idaṃ tasmiṃ samaye saddhindriyaṃ hoti.
     [208]   Katamaṃ   tasmiṃ   samaye   viriyindriyaṃ   hoti   yo  tasmiṃ
samaye   cetasiko   viriyārambho  nikkamo  parakkamo  uyyāmo  vāyāmo
ussāho   ussoḷhī   thāmo   dhiti   asithilaparakkamatā  anikkhittacchandatā
anikkhittadhuratā  dhurasampaggāho  viriyaṃ  viriyindriyaṃ  viriyabalaṃ  sammāvāyāmo
viriyasambojjhaṅgo      maggaṅgaṃ      maggapariyāpannaṃ      idaṃ     tasmiṃ
samaye viriyindriyaṃ hoti.
     [209]   Katamaṃ   tasmiṃ   samaye   satindriyaṃ   hoti   yā   tasmiṃ
samaye   sati   anussati   paṭissati   sati  saraṇatā  dhāraṇatā  apilāpanatā
asammusanatā    sati    satindriyaṃ    satibalaṃ   sammāsati   satisambojjhaṅgo
maggaṅgaṃ maggapariyāpannaṃ idaṃ tasmiṃ samaye satindriyaṃ hoti.
     [210]   Katamaṃ   tasmiṃ   samaye   samādhindriyaṃ   hoti  yā  tasmiṃ
samaye    cittassa    ṭhiti   saṇṭhiti   avaṭṭhiti   avisāhāro   avikkhepo
avisāhaṭamānasatā     samatho    samādhindriyaṃ    samādhibalaṃ    sammāsamādhi
Samādhisambojjhaṅgo    maggaṅgaṃ    maggapariyāpannaṃ    idaṃ   tasmiṃ   samaye
samādhindriyaṃ hoti.
     [211]   Katamaṃ   tasmiṃ   samaye   paññindriyaṃ   hoti   yā  tasmiṃ
samaye   paññā   pajānanā   vicayo   pavicayo   dhammavicayo   sallakkhaṇā
upalakkhaṇā    paccupalakkhaṇā    paṇḍiccaṃ    kosallaṃ   nepuññaṃ   vebhabyā
cintā    upaparikkhā   bhūrī   medhā   pariṇāyikā   vipassanā   sampajaññaṃ
patodo    paññā   paññindriyaṃ   paññābalaṃ   paññāsatthaṃ   paññāpāsādo
paññāāloko      paññāobhāso      paññāpajjoto      paññāratanaṃ
amoho    dhammavicayo    sammādiṭṭhi    dhammavicayasambojjhaṅgo    maggaṅgaṃ
maggapariyāpannaṃ idaṃ tasmiṃ samaye paññindriyaṃ hoti.
     [212]   Katamaṃ   tasmiṃ  samaye  manindriyaṃ  hoti  yaṃ  tasmiṃ  samaye
cittaṃ    mano    mānasaṃ   hadayaṃ   paṇḍaraṃ   mano   manāyatanaṃ   manindriyaṃ
viññāṇaṃ    viññāṇakkhandho    tajjā    manoviññāṇadhātu    idaṃ    tasmiṃ
samaye manindriyaṃ hoti.
     [213]   Katamaṃ   tasmiṃ   samaye   somanassindriyaṃ  hoti  yaṃ  tasmiṃ
samaye   cetasikaṃ   sātaṃ   cetasikaṃ   sukhaṃ   cetosamphassajaṃ   sātaṃ   sukhaṃ
vedayitaṃ   cetosamphassajā   sātā   sukhā   vedanā  idaṃ  tasmiṃ  samaye
somanassindriyaṃ hoti.
     [214]   Katamaṃ   tasmiṃ   samaye   jīvitindriyaṃ   hoti   yo  tesaṃ
arūpīnaṃ   dhammānaṃ  āyu  ṭhiti  yapanā  yāpanā  iriyanā  vattanā  pālanā
Jīvitaṃ jīvitindriyaṃ idaṃ tasmiṃ samaye jīvitindriyaṃ hoti.
     [215]    Katamaṃ   tasmiṃ   samaye   anaññātaññassāmītindriyaṃ   hoti
yā   tesaṃ   dhammānaṃ   anaññātānaṃ   adhiṭṭhānaṃ   appattānaṃ   aviditānaṃ
asacchikatānaṃ   sacchikiriyāya  paññā  pajānanā  vicayo  pavicayo  dhammavicayo
sallakkhaṇā      upalakkhaṇā      paccupalakkhaṇā     paṇḍiccaṃ     kosallaṃ
nepuññaṃ    vebhabyā    cintā   upaparikkhā   bhūrī   medhā   pariṇāyikā
vipassanā     sampajaññaṃ    patodo    paññā    paññindriyaṃ    paññābalaṃ
paññāsatthaṃ      paññāpāsādo      paññāāloko      paññāobhāso
paññāpajjoto     paññāratanaṃ     amoho     dhammavicayo    sammādiṭṭhi
dhammavicayasambojjhaṅgo     maggaṅgaṃ     maggapariyāpannaṃ     idaṃ     tasmiṃ
samaye anaññātaññassāmītindriyaṃ hoti.
     [216]   Katamā   tasmiṃ   samaye   sammādiṭṭhi   hoti  yā  tasmiṃ
samaye   paññā   pajānanā   vicayo   pavicayo   dhammavicayo   sallakkhaṇā
upalakkhaṇā    paccupalakkhaṇā    paṇḍiccaṃ    kosallaṃ   nepuññaṃ   vebhabyā
cintā    upaparikkhā   bhūrī   medhā   pariṇāyikā   vipassanā   sampajaññaṃ
patodo    paññā   paññindriyaṃ   paññābalaṃ   paññāsatthaṃ   paññāpāsādo
paññāāloko      paññāobhāso      paññāpajjoto      paññāratanaṃ
amoho    dhammavicayo    sammādiṭṭhi    dhammavicayasambojjhaṅgo    maggaṅgaṃ
maggapariyāpannaṃ ayaṃ tasmiṃ samaye sammādiṭṭhi hoti.
     [217]   Katamo   tasmiṃ  samaye  sammāsaṅkappo  hoti  yo  tasmiṃ
Samaye    takko    vitakko   saṅkappo   appanā   byappanā   cetaso
abhiniropanā    sammāsaṅkappo    maggaṅgaṃ   maggapariyāpannaṃ   ayaṃ   tasmiṃ
samaye sammāsaṅkappo hoti.
     [218]   Katamā   tasmiṃ   samaye   sammāvācā  hoti  yā  tasmiṃ
samaye   catūhi   vacīduccaritehi   ārati  virati  paṭivirati  veramaṇī  akiriyā
akaraṇaṃ   anajjhāpatti   velāanatikkamo  setughāto  sammāvācā  maggaṅgaṃ
maggapariyāpannaṃ ayaṃ tasmiṃ samaye sammāvācā hoti.
     [219]    Katamo   tasmiṃ   samaye   sammākammanto   hoti   yā
tasmiṃ   samaye   tīhi   kāyaduccaritehi   ārati   virati  paṭivirati  veramaṇī
akiriyā  akaraṇaṃ  anajjhāpatti  velāanatikkamo  setughāto  sammākammanto
maggaṅgaṃ     maggapariyāpannaṃ    ayaṃ    tasmiṃ    samaye    sammākammanto
hoti.
     [220]   Katamo   tasmiṃ   samaye  sammāājīvo  hoti  yā  tasmiṃ
samaye   micchāājīvā   ārati  virati  paṭivirati  veramaṇī  akiriyā  akaraṇaṃ
anajjhāpatti    velāanatikkamo    setughāto    sammāājīvo   maggaṅgaṃ
maggapariyāpannaṃ ayaṃ tasmiṃ samaye sammāājīvo hoti.
     [221]   Katamo   tasmiṃ  samaye  sammāvāyāmo  hoti  yo  tasmiṃ
samaye   cetasiko   viriyārambho  nikkamo  parakkamo  uyyāmo  vāyāmo
ussāho   ussoḷhī   thāmo   dhiti   asithilaparakkamatā  anikkhittacchandatā
anikkhittadhuratā  dhurasampaggāho  viriyaṃ  viriyindriyaṃ  viriyabalaṃ  sammāvāyāmo
Viriyasambojjhaṅgo      maggaṅgaṃ      maggapariyāpannaṃ      ayaṃ     tasmiṃ
samaye sammāvāyāmo hoti.
     [222]   Katamā   tasmiṃ   samaye   sammāsati   hoti   yā  tasmiṃ
samaye   sati   anussati   paṭissati   sati  saraṇatā  dhāraṇatā  apilāpanatā
asammusanatā    sati    satindriyaṃ    satibalaṃ   sammāsati   satisambojjhaṅgo
maggaṅgaṃ maggapariyāpannaṃ ayaṃ tasmiṃ samaye sammāsati hoti.
     [223]   Katamo   tasmiṃ   samaye   sammāsamādhi  hoti  yā  tasmiṃ
samaye    cittassa    ṭhiti   saṇṭhiti   avaṭṭhiti   avisāhāro   avikkhepo
avisāhaṭamānasatā     samatho    samādhindriyaṃ    samādhibalaṃ    sammāsamādhi
samādhisambojjhaṅgo    maggaṅgaṃ    maggapariyāpannaṃ    ayaṃ   tasmiṃ   samaye
sammāsamādhi hoti.
     [224]   Katamaṃ   tasmiṃ   samaye   saddhābalaṃ   hoti   yā   tasmiṃ
samaye   saddhā   saddahanā   okappanā  abhippasādo  saddhā  saddhindriyaṃ
saddhābalaṃ idaṃ tasmiṃ samaye saddhābalaṃ hoti.
     [225]   Katamaṃ   tasmiṃ  samaye  viriyabalaṃ  hoti  yo  tasmiṃ  samaye
cetasiko    viriyārambho    nikkamo    parakkamo   uyyāmo   vāyāmo
ussāho   ussoḷhī   thāmo   dhiti   asithilaparakkamatā  anikkhittacchandatā
anikkhittadhuratā  dhurasampaggāho  viriyaṃ  viriyindriyaṃ  viriyabalaṃ  sammāvāyāmo
viriyasambojjhaṅgo      maggaṅgaṃ      maggapariyāpannaṃ      idaṃ     tasmiṃ
samaye viriyabalaṃ hoti.
     [226]   Katamaṃ   tasmiṃ   samaye  satibalaṃ  hoti  yā  tasmiṃ  samaye
sati    anussati    paṭissati    sati    saraṇatā   dhāraṇatā   apilāpanatā
asammusanatā    sati    satindriyaṃ    satibalaṃ   sammāsati   satisambojjhaṅgo
maggaṅgaṃ maggapariyāpannaṃ idaṃ tasmiṃ samaye satibalaṃ hoti.
     [227]   Katamaṃ   tasmiṃ   samaye   samādhibalaṃ   hoti   yā   tasmiṃ
samaye    cittassa    ṭhiti   saṇṭhiti   avaṭṭhiti   avisāhāro   avikkhepo
avisāhaṭamānasatā     samatho    samādhindriyaṃ    samādhibalaṃ    sammāsamādhi
samādhisambojjhaṅgo    maggaṅgaṃ    maggapariyāpannaṃ    idaṃ   tasmiṃ   samaye
samādhibalaṃ hoti.
     [228]   Katamaṃ   tasmiṃ   samaye   paññābalaṃ   hoti   yā   tasmiṃ
samaye   paññā   pajānanā   vicayo   pavicayo   dhammavicayo   sallakkhaṇā
upalakkhaṇā    paccupalakkhaṇā    paṇḍiccaṃ    kosallaṃ   nepuññaṃ   vebhabyā
cintā    upaparikkhā   bhūrī   medhā   pariṇāyikā   vipassanā   sampajaññaṃ
patodo    paññā   paññindriyaṃ   paññābalaṃ   paññāsatthaṃ   paññāpāsādo
paññāāloko      paññāobhāso      paññāpajjoto      paññāratanaṃ
amoho    dhammavicayo    sammādiṭṭhi    dhammavicayasambojjhaṅgo    maggaṅgaṃ
maggapariyāpannaṃ idaṃ tasmiṃ samaye paññābalaṃ hoti.
     [229]   Katamaṃ   tasmiṃ   samaye   hirībalaṃ  hoti  yaṃ  tasmiṃ  samaye
hiriyati     hiriyitabbena     hiriyati    pāpakānaṃ    akusalānaṃ    dhammānaṃ
samāpattiyā idaṃ tasmiṃ samaye hirībalaṃ hoti.
     [230]   Katamaṃ   tasmiṃ   samaye   ottappabalaṃ   hoti   yaṃ  tasmiṃ
samaye   ottappati   ottappitabbena   ottappati   pāpakānaṃ  akusalānaṃ
dhammānaṃ samāpattiyā idaṃ tasmiṃ samaye ottappabalaṃ hoti.
     [231]   Katamo  tasmiṃ  samaye  alobho  hoti  yo  tasmiṃ  samaye
alobho   alubbhanā   alubbhitattaṃ   asārāgo  asārajjanā  asārajjitattaṃ
anabhijjhā alobho kusalamūlaṃ ayaṃ tasmiṃ samaye alobho hoti.
     [232]   Katamo  tasmiṃ  samaye  adoso  hoti  yo  tasmiṃ  samaye
adoso    adūsanā    adūsitattaṃ    abyāpādo   abyāpajjo   adoso
kusalamūlaṃ ayaṃ tasmiṃ samaye adoso hoti.
     [233]   Katamo  tasmiṃ  samaye  amoho  hoti  yā  tasmiṃ  samaye
paññā   pajānanā   vicayo   pavicayo  dhammavicayo  sallakkhaṇā  upalakkhaṇā
paccupalakkhaṇā   paṇḍiccaṃ   kosallaṃ  nepuññaṃ  vebhabyā  cintā  upaparikkhā
bhūrī    medhā    pariṇāyikā    vipassanā   sampajaññaṃ   patodo   paññā
paññindriyaṃ    paññābalaṃ    paññāsatthaṃ    paññāpāsādo   paññāāloko
paññāobhāso        paññāpajjoto        paññāratanaṃ       amoho
dhammavicayo   sammādiṭṭhi   dhammavicayasambojjhaṅgo   maggaṅgaṃ  maggapariyāpannaṃ
ayaṃ tasmiṃ samaye amoho hoti.
     [234]  Katamā  tasmiṃ  samaye  anabhijjhā  hoti  yo  tasmiṃ  samaye
alobho   alubbhanā   alubbhitattaṃ   asārāgo  asārajjanā  asārajjitattaṃ
anabhijjhā alobho kusalamūlaṃ ayaṃ tasmiṃ samaye anabhijjhā hoti.
     [235]   Katamo   tasmiṃ   samaye   abyāpādo  hoti  yo  tasmiṃ
samaye   adoso   adūsanā  adūsitattaṃ  abyāpādo  abyāpajjo  adoso
kusalamūlaṃ ayaṃ tasmiṃ samaye abyāpādo hoti.
     [236]   Katamā   tasmiṃ   samaye   sammādiṭṭhi   hoti  yā  tasmiṃ
samaye   paññā   pajānanā   vicayo   pavicayo   dhammavicayo   sallakkhaṇā
upalakkhaṇā    paccupalakkhaṇā    paṇḍiccaṃ    kosallaṃ   nepuññaṃ   vebhabyā
cintā    upaparikkhā   bhūrī   medhā   pariṇāyikā   vipassanā   sampajaññaṃ
patodo    paññā   paññindriyaṃ   paññābalaṃ   paññāsatthaṃ   paññāpāsādo
paññāāloko      paññāobhāso      paññāpajjoto      paññāratanaṃ
amoho    dhammavicayo    sammādiṭṭhi    dhammavicayasambojjhaṅgo    maggaṅgaṃ
maggapariyāpannaṃ ayaṃ tasmiṃ samaye sammādiṭṭhi hoti.
     [237]   Katamā   tasmiṃ   samaye   hirī   hoti  yaṃ  tasmiṃ  samaye
hiriyati   hiriyitabbena   hiriyati  pāpakānaṃ  akusalānaṃ  dhammānaṃ  samāpattiyā
ayaṃ tasmiṃ samaye hirī hoti.
     [238]   Katamaṃ   tasmiṃ  samaye  ottappaṃ  hoti  yaṃ  tasmiṃ  samaye
ottappati   ottappitabbena   ottappati   pāpakānaṃ  akusalānaṃ  dhammānaṃ
samāpattiyā idaṃ tasmiṃ samaye ottappaṃ hoti.
     [239]   Katamā   tasmiṃ   samaye  kāyappassaddhi  hoti  yā  tasmiṃ
samaye    vedanākkhandhassa    saññākkhandhassa   saṅkhārakkhandhassa   passaddhi
paṭippassaddhi       passambhanā      paṭippassambhanā      paṭippassambhitattaṃ
Passaddhisambojjhaṅgo ayaṃ tasmiṃ samaye kāyappassaddhi hoti.
     [240]   Katamā   tasmiṃ   samaye  cittappassaddhi  hoti  yā  tasmiṃ
samaye     viññāṇakkhandhassa     passaddhi     paṭippassaddhi     passambhanā
paṭippassambhanā    paṭippassambhitattaṃ    passaddhisambojjhaṅgo    ayaṃ   tasmiṃ
samaye cittappassaddhi hoti.
     [241]   Katamā   tasmiṃ   samaye   kāyalahutā   hoti  yā  tasmiṃ
samaye    vedanākkhandhassa    saññākkhandhassa    saṅkhārakkhandhassa   lahutā
lahupariṇāmatā   adandhanatā   avitthanatā   ayaṃ   tasmiṃ  samaye  kāyalahutā
hoti.
     [242]  Katamā  tasmiṃ  samaye  cittalahutā  hoti  yā  tasmiṃ samaye
viññāṇakkhandhassa     lahutā    lahupariṇāmatā    adandhanatā    avitthanatā
ayaṃ tasmiṃ samaye cittalahutā hoti.
     [243]  Katamā  tasmiṃ  samaye  kāyamudutā  hoti  yā  tasmiṃ samaye
vedanākkhandhassa    saññākkhandhassa   saṅkhārakkhandhassa   mudutā   maddavatā
akakkhaḷatā akathinatā ayaṃ tasmiṃ samaye kāyamudutā hoti.
     [244]   Katamā   tasmiṃ   samaye   cittamudutā   hoti  yā  tasmiṃ
samaye    viññāṇakkhandhassa    mudutā   maddavatā   akakkhaḷatā   akathinatā
ayaṃ tasmiṃ samaye cittamudutā hoti.
     [245]   Katamā   tasmiṃ  samaye  kāyakammaññatā  hoti  yā  tasmiṃ
samaye   vedanākkhandhassa   saññākkhandhassa   saṅkhārakkhandhassa   kammaññatā
Kammaññattaṃ    kammaññabhāvo    ayaṃ    tasmiṃ    samaye    kāyakammaññatā
hoti.
     [246]   Katamā   tasmiṃ  samaye  cittakammaññatā  hoti  yā  tasmiṃ
samaye     viññāṇakkhandhassa    kammaññatā    kammaññattaṃ    kammaññabhāvo
ayaṃ tasmiṃ samaye cittakammaññatā hoti.
     [247]   Katamā   tasmiṃ  samaye  kāyapāguññatā  hoti  yā  tasmiṃ
samaye    vedanākkhandhassa    saññākkhandhassa   saṅkhārakkhandhassa   paguṇatā
paguṇattaṃ paguṇabhāvo ayaṃ tasmiṃ samaye kāyapāguññatā hoti.
     [248]   Katamā   tasmiṃ  samaye  cittapāguññatā  hoti  yā  tasmiṃ
samaye     viññāṇakkhandhassa    paguṇatā    paguṇattaṃ    paguṇabhāvo    ayaṃ
tasmiṃ samaye cittapāguññatā hoti.
     [249]  Katamā  tasmiṃ  samaye  kāyujukatā  hoti  yā  tasmiṃ samaye
vedanākkhandhassa    saññākkhandhassa    saṅkhārakkhandhassa   ujutā   ujukatā
ajimhatā avaṅkatā akuṭilatā ayaṃ tasmiṃ samaye kāyujukatā hoti.
     [250]   Katamā   tasmiṃ   samaye   cittujukatā   hoti  yā  tasmiṃ
samaye    viññāṇakkhandhassa    ujutā    ujukatā    ajimhatā   avaṅkatā
akuṭilatā ayaṃ tasmiṃ samaye cittujukatā hoti.
     [251]   Katamā   tasmiṃ   samaye   sati  hoti  yā  tasmiṃ  samaye
sati    anussati    paṭissati    sati    saraṇatā   dhāraṇatā   apilāpanatā
asammusanatā    sati    satindriyaṃ    satibalaṃ   sammāsati   satisambojjhaṅgo
Maggaṅgaṃ maggapariyāpannaṃ ayaṃ tasmiṃ samaye sati hoti.
     [252]   Katamaṃ   tasmiṃ   samaye   sampajaññaṃ   hoti   yā   tasmiṃ
samaye   paññā   pajānanā   vicayo   pavicayo   dhammavicayo   sallakkhaṇā
upalakkhaṇā    paccupalakkhaṇā    paṇḍiccaṃ    kosallaṃ   nepuññaṃ   vebhabyā
cintā    upaparikkhā   bhūrī   medhā   pariṇāyikā   vipassanā   sampajaññaṃ
patodo    paññā   paññindriyaṃ   paññābalaṃ   paññāsatthaṃ   paññāpāsādo
paññāāloko      paññāobhāso      paññāpajjoto      paññāratanaṃ
amoho    dhammavicayo    sammādiṭṭhi    dhammavicayasambojjhaṅgo    maggaṅgaṃ
maggapariyāpannaṃ idaṃ tasmiṃ samaye sampajaññaṃ hoti.
     [253]   Katamo   tasmiṃ  samaye  samatho  hoti  yā  tasmiṃ  samaye
cittassa  ṭhiti  saṇṭhiti  avaṭṭhiti  avisāhāro  avikkhepo  avisāhaṭamānasatā
samatho    samādhindriyaṃ    samādhibalaṃ    sammāsamādhi    samādhisambojjhaṅgo
maggaṅgaṃ      maggapariyāpannaṃ      ayaṃ     tasmiṃ     samaye     samatho
hoti.
     [254]   Katamā   tasmiṃ   samaye   vipassanā   hoti   yā  tasmiṃ
samaye   paññā   pajānanā   vicayo   pavicayo   dhammavicayo   sallakkhaṇā
upalakkhaṇā    paccupalakkhaṇā    paṇḍiccaṃ    kosallaṃ   nepuññaṃ   vebhabyā
cintā    upaparikkhā   bhūrī   medhā   pariṇāyikā   vipassanā   sampajaññaṃ
patodo    paññā   paññindriyaṃ   paññābalaṃ   paññāsatthaṃ   paññāpāsādo
paññāāloko      paññāobhāso      paññāpajjoto      paññāratanaṃ
Amoho       dhammavicayo       sammādiṭṭhi       dhammavicayasambojjhaṅgo
maggaṅgaṃ maggapariyāpannaṃ ayaṃ tasmiṃ samaye vipassanā hoti.
     [255]   Katamo   tasmiṃ   samaye   paggāho   hoti   yo  tasmiṃ
samaye   cetasiko   viriyārambho  nikkamo  parakkamo  uyyāmo  vāyāmo
ussāho   ussoḷhī   thāmo   dhiti   asithilaparakkamatā  anikkhittacchandatā
anikkhittadhuratā  dhurasampaggāho  viriyaṃ  viriyindriyaṃ  viriyabalaṃ  sammāvāyāmo
viriyasambojjhaṅgo      maggaṅgaṃ      maggapariyāpannaṃ      ayaṃ     tasmiṃ
samaye paggāho hoti.
     [256]   Katamo   tasmiṃ   samaye   avikkhepo   hoti  yā  tasmiṃ
samaye    cittassa    ṭhiti   saṇṭhiti   avaṭṭhiti   avisāhāro   avikkhepo
avisāhaṭamānasatā     samatho    samādhindriyaṃ    samādhibalaṃ    sammāsamādhi
samādhisambojjhaṅgo    maggaṅgaṃ    maggapariyāpannaṃ    ayaṃ   tasmiṃ   samaye
avikkhepo hoti.
     [257]  Ye  vā  pana  tasmiṃ  samaye aññepi atthi paṭiccasamuppannā
arūpino dhammā ime dhammā kusalā.
     [258]  Tasmiṃ  kho  pana  samaye cattāro khandhā honti dvāyatanāni
honti   dve   dhātuyo   honti   tayo  āhārā  honti  navindriyāni
honti   pañcaṅgikaṃ   jhānaṃ  hoti  aṭṭhaṅgiko  maggo  hoti  satta  balāni
honti  tayo  hetū  honti  eko  phasso  hoti  ekā  vedanā  hoti
ekā   saññā  hoti  ekā  cetanā  hoti  ekaṃ  cittaṃ  hoti  eko
Vedanākkhandho  hoti  eko  saññākkhandho  hoti  eko  saṅkhārakkhandho
hoti   eko   viññāṇakkhandho   hoti   ekaṃ   manāyatanaṃ   hoti  ekaṃ
manindriyaṃ   hoti   ekā   manoviññāṇadhātu   hoti   ekaṃ   dhammāyatanaṃ
hoti   ekā   dhammadhātu   hoti  ye  vā  pana  tasmiṃ  samaye  aññepi
atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe.
     [259]  Katamo  tasmiṃ  samaye  saṅkhārakkhandho  hoti phasso cetanā
vitakko    vicāro    pīti    cittassekaggatā   saddhindriyaṃ   viriyindriyaṃ
satindriyaṃ   samādhindriyaṃ   paññindriyaṃ   jīvitindriyaṃ   anaññātaññassāmī-
tindriyaṃ    sammādiṭṭhi    sammāsaṅkappo   sammāvācā   sammākammanto
sammāājīvo    sammāvāyāmo    sammāsati    sammāsamādhi    saddhābalaṃ
viriyabalaṃ   satibalaṃ   samādhibalaṃ   paññābalaṃ   hirībalaṃ   ottappabalaṃ  alobho
adoso   amoho   anabhijjhā   abyāpādo   sammādiṭṭhi  hirī  ottappaṃ
kāyappassaddhi    cittappassaddhi    kāyalahutā    cittalahutā    kāyamudutā
cittamudutā      kāyakammaññatā      cittakammaññatā      kāyapāguññatā
cittapāguññatā    kāyujukatā    cittujukatā    sati    sampajaññaṃ   samatho
vipassanā   paggāho   avikkhepo  ye  vā  pana  tasmiṃ  samaye  aññepi
atthi    paṭiccasamuppannā    arūpino   dhammā   ṭhapetvā   vedanākkhandhaṃ
ṭhapetvā   saññākkhandhaṃ   ṭhapetvā   viññāṇakkhandhaṃ   ayaṃ   tasmiṃ  samaye
saṅkhārakkhandho hoti .pe. Ime dhammā kusalā.
     [260]   Katame   dhammā   kusalā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
Bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ    dandhābhiññaṃ    tasmiṃ    samaye    phasso   hoti   .pe.
Avikkhepo hoti .pe. Ime dhammā kusalā.
     [261]   Katame   dhammā   kusalā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ    khippābhiññaṃ    tasmiṃ    samaye    phasso   hoti   .pe.
Avikkhepo hoti .pe. Ime dhammā kusalā.
     [262]   Katame   dhammā   kusalā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
sukhāpaṭipadaṃ    dandhābhiññaṃ    tasmiṃ    samaye    phasso    hoti   .pe.
Avikkhepo hoti .pe. Ime dhammā kusalā.
     [263]   Katame   dhammā   kusalā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
sukhāpaṭipadaṃ    khippābhiññaṃ    tasmiṃ    samaye    phasso    hoti   .pe.
Avikkhepo hoti .pe. Ime dhammā kusalā.
     [264]   Katame   dhammā   kusalā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
Bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā    vitakkavicārānaṃ    vūpasamā    .pe.   dutiyaṃ   jhānaṃ   .pe.
Tatiyaṃ   jhānaṃ   .pe.   catutthaṃ   jhānaṃ   .pe.   paṭhamaṃ   jhānaṃ   .pe.
Pañcamaṃ   jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   .pe.
Dukkhāpaṭipadaṃ    khippābhiññaṃ    .pe.    sukhāpaṭipadaṃ   dandhābhiññaṃ   .pe.
Sukhāpaṭipadaṃ    khippābhiññaṃ    tasmiṃ    samaye    phasso    hoti   .pe.
Avikkhepo hoti .pe. Ime dhammā kusalā.
                      Suddhikapaṭipadā.
     [265]   Katame   dhammā   kusalā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
suññataṃ    tasmiṃ    samaye   phasso   hoti   .pe.   avikkhepo   hoti
.pe.   ime   dhammā   kusalā   .   katame   dhammā   kusalā   yasmiṃ
samaye   lokuttaraṃ   jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ  diṭṭhigatānaṃ
pahānāya   paṭhamāya   bhūmiyā   pattiyā   vitakkavicārānaṃ  vūpasamā  .pe.
Dutiyaṃ   jhānaṃ   .pe.   tatiyaṃ   jhānaṃ   .pe.   catutthaṃ   jhānaṃ   .pe.
Paṭhamaṃ    jhānaṃ    .pe.   pañcamaṃ   jhānaṃ   upasampajja   viharati   suññataṃ
tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime
dhammā kusalā.
                        Suññataṃ.
     [266]   Katame   dhammā   kusalā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ    dandhābhiññaṃ    suññataṃ    tasmiṃ    samaye   phasso   hoti
.pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {266.1}   Katame  dhammā  kusalā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ   khippābhiññaṃ   suññataṃ   tasmiṃ   samaye  phasso  hoti  .pe.
Avikkhepo hoti .pe. Ime dhammā kusalā.
     {266.2}   Katame  dhammā  kusalā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti    niyyānikaṃ    apacayagāmiṃ    diṭṭhigatānaṃ    pahānāya   paṭhamāya
bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.  paṭhamaṃ  jhānaṃ  upasampajja
viharati    sukhāpaṭipadaṃ    dandhābhiññaṃ    suññataṃ    tasmiṃ   samaye   phasso
hoti  .pe.  avikkhepo  hoti  .pe.  ime  dhammā  kusalā  .  katame
dhammā   kusalā   yasmiṃ   samaye   lokuttaraṃ   jhānaṃ   bhāveti  niyyānikaṃ
apacayagāmiṃ     diṭṭhigatānaṃ    pahānāya    paṭhamāya    bhūmiyā    pattiyā
vivicceva   kāmehi   .pe.  paṭhamaṃ  jhānaṃ  upasampajja  viharati  sukhāpaṭipadaṃ
khippābhiññaṃ   suññataṃ   tasmiṃ   samaye   phasso   hoti  .pe.  avikkhepo
hoti  .pe.  ime  dhammā  kusalā  .  katame  dhammā kusalā yasmiṃ samaye
lokuttaraṃ       jhānaṃ       bhāveti       niyyānikaṃ       apacayagāmiṃ
Diṭṭhigatānaṃ    pahānāya    paṭhamāya    bhūmiyā   pattiyā   vitakkavicārānaṃ
vūpasamā   .pe.   dutiyaṃ   jhānaṃ   .pe.   tatiyaṃ   jhānaṃ  .pe.  catutthaṃ
jhānaṃ    .pe.    paṭhamaṃ    jhānaṃ   .pe.   pañcamaṃ   jhānaṃ   upasampajja
viharati    dukkhāpaṭipadaṃ    dandhābhiññaṃ    suññataṃ    .pe.    dukkhāpaṭipadaṃ
khippābhiññaṃ     suññataṃ     .pe.    sukhāpaṭipadaṃ    dandhābhiññaṃ    suññataṃ
.pe.   sukhāpaṭipadaṃ   khippābhiññaṃ   suññataṃ   tasmiṃ   samaye  phasso  hoti
.pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
                   Suññatamūlakapaṭipadā.
     [267]   Katame   dhammā   kusalā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
appaṇihitaṃ   tasmiṃ   samaye   phasso   hoti   .pe.   avikkhepo   hoti
.pe.   ime   dhammā   kusalā   .   katame   dhammā   kusalā   yasmiṃ
samaye   lokuttaraṃ   jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ  diṭṭhigatānaṃ
pahānāya   paṭhamāya   bhūmiyā   pattiyā   vitakkavicārānaṃ  vūpasamā  .pe.
Dutiyaṃ   jhānaṃ   .pe.   tatiyaṃ   jhānaṃ   .pe.   catutthaṃ   jhānaṃ   .pe.
Paṭhamaṃ   jhānaṃ   .pe.   pañcamaṃ   jhānaṃ   upasampajja   viharati   appaṇihitaṃ
tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime
dhammā kusalā.
                       Appaṇihitaṃ.
     [268]   Katame   dhammā   kusalā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ    dandhābhiññaṃ    appaṇihitaṃ   tasmiṃ   samaye   phasso   hoti
.pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {268.1}   Katame  dhammā  kusalā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti    niyyānikaṃ    apacayagāmiṃ    diṭṭhigatānaṃ    pahānāya   paṭhamāya
bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.  paṭhamaṃ  jhānaṃ  upasampajja
viharati    dukkhāpaṭipadaṃ   khippābhiññaṃ   appaṇihitaṃ   tasmiṃ   samaye   phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {268.2}   Katame  dhammā  kusalā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
sukhāpaṭipadaṃ   dandhābhiññaṃ   appaṇihitaṃ   tasmiṃ  samaye  phasso  hoti  .pe.
Avikkhepo hoti .pe. Ime dhammā kusalā.
     {268.3}  Katame  dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti
niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ   pahānāya  paṭhamāya  bhūmiyā  pattiyā
vivicceva   kāmehi   .pe.  paṭhamaṃ  jhānaṃ  upasampajja  viharati  sukhāpaṭipadaṃ
khippābhiññaṃ  appaṇihitaṃ  tasmiṃ  samaye  phasso  hoti  .pe. Avikkhepo hoti
.pe. Ime dhammā kusalā.
     {268.4} Katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ
Apacayagāmiṃ     diṭṭhigatānaṃ    pahānāya    paṭhamāya    bhūmiyā    pattiyā
vitakkavicārānaṃ  vūpasamā  .pe.  dutiyaṃ  jhānaṃ  .pe.  tatiyaṃ  jhānaṃ  .pe.
Catutthaṃ   jhānaṃ    .pe.   paṭhamaṃ  jhānaṃ  .pe.  pañcamaṃ  jhānaṃ  upasampajja
viharati    dukkhāpaṭipadaṃ    dandhābhiññaṃ    appaṇihitaṃ   .pe.   dukkhāpaṭipadaṃ
khippābhiññaṃ    appaṇihitaṃ    .pe.    sukhāpaṭipadaṃ   dandhābhiññaṃ   appaṇihitaṃ
.pe.    sukhāpaṭipadaṃ    khippābhiññaṃ   appaṇihitaṃ   tasmiṃ   samaye   phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
                   Appaṇihitamūlakapaṭipadā.
     [269]   Katame   dhammā   kusalā  yasmiṃ  samaye  lokuttaraṃ  maggaṃ
bhāveti   .pe.   lokuttaraṃ   satipaṭṭhānaṃ   bhāveti   .pe.   lokuttaraṃ
sammappadhānaṃ   bhāveti   .pe.   lokuttaraṃ   iddhipādaṃ   bhāveti  .pe.
Lokuttaraṃ   indriyaṃ   bhāveti   .pe.   lokuttaraṃ  balaṃ  bhāveti  .pe.
Lokuttaraṃ   bojjhaṅgaṃ   bhāveti  .pe.  lokuttaraṃ  saccaṃ  bhāveti  .pe.
Lokuttaraṃ   samathaṃ   bhāveti   .pe.   lokuttaraṃ   dhammaṃ  bhāveti  .pe.
Lokuttaraṃ   khandhaṃ   bhāveti   .pe.  lokuttaraṃ  āyatanaṃ  bhāveti  .pe.
Lokuttaraṃ   dhātuṃ   bhāveti   .pe.  lokuttaraṃ  āhāraṃ  bhāveti  .pe.
Lokuttaraṃ   phassaṃ   bhāveti   .pe.   lokuttaraṃ  vedanaṃ  bhāveti  .pe.
Lokuttaraṃ   saññaṃ   bhāveti   .pe.   lokuttaraṃ  cetanaṃ  bhāveti  .pe.
Lokuttaraṃ   cittaṃ   bhāveti   niyyānikaṃ  apacayagāmiṃ  diṭṭhigatānaṃ  pahānāya
paṭhamāya   bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ
Upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   tasmiṃ   samaye   phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā .pe.
                     Vīsati mahānayā.
     [270]   Katame   dhammā   kusalā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ   dandhābhiññaṃ   chandādhipateyyaṃ  .pe.  viriyādhipateyyaṃ  .pe.
Cittādhipateyyaṃ  .pe.  vīmaṃsādhipateyyaṃ  tasmiṃ  samaye  phasso  hoti .pe.
Avikkhepo   hoti   .pe.  ime  dhammā  kusalā  .pe.  katame  dhammā
kusalā   yasmiṃ   samaye   lokuttaraṃ  jhānaṃ  bhāveti  niyyānikaṃ  apacayagāmiṃ
diṭṭhigatānaṃ   pahānāya  paṭhamāya  bhūmiyā  pattiyā  vitakkavicārānaṃ  vūpasamā
.pe.   dutiyaṃ   jhānaṃ   .pe.   tatiyaṃ   jhānaṃ   .pe.   catutthaṃ   jhānaṃ
.pe.    paṭhamaṃ    jhānaṃ   .pe.   pañcamaṃ   jhānaṃ   upasampajja   viharati
dukkhāpaṭipadaṃ   dandhābhiññaṃ   chandādhipateyyaṃ  .pe.  viriyādhipateyyaṃ  .pe.
Cittādhipateyyaṃ  .pe.  vīmaṃsādhipateyyaṃ  tasmiṃ  samaye  phasso  hoti .pe.
Avikkhepo   hoti   .pe.  ime  dhammā  kusalā  .pe.  katame  dhammā
kusalā   yasmiṃ   samaye   lokuttaraṃ   maggaṃ   bhāveti   .pe.  lokuttaraṃ
satipaṭṭhānaṃ   bhāveti   .pe.   lokuttaraṃ   sammappadhānaṃ  bhāveti  .pe.
Lokuttaraṃ   iddhipādaṃ   bhāveti   .pe.   lokuttaraṃ   indriyaṃ   bhāveti
.pe.   lokuttaraṃ   balaṃ   bhāveti  .pe.  lokuttaraṃ  bojjhaṅgaṃ  bhāveti
.pe.   Lokuttaraṃ   saccaṃ   bhāveti   .pe.   lokuttaraṃ  samathaṃ  bhāveti
.pe.   lokuttaraṃ   dhammaṃ   bhāveti   .pe.   lokuttaraṃ  khandhaṃ  bhāveti
.pe.   lokuttaraṃ   āyatanaṃ   bhāveti  .pe.  lokuttaraṃ  dhātuṃ  bhāveti
.pe.   lokuttaraṃ   āhāraṃ   bhāveti  .pe.  lokuttaraṃ  phassaṃ  bhāveti
.pe.   lokuttaraṃ   vedanaṃ   bhāveti   .pe.  lokuttaraṃ  saññaṃ  bhāveti
.pe.   lokuttaraṃ   cetanaṃ   bhāveti   .pe.  lokuttaraṃ  cittaṃ  bhāveti
niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ   pahānāya  paṭhamāya  bhūmiyā  pattiyā
vivicceva   kāmehi  .pe.  paṭhamaṃ  jhānaṃ  upasampajja  viharati  dukkhāpaṭipadaṃ
dandhābhiññaṃ     chandādhipateyyaṃ     .pe.     viriyādhipateyyaṃ     .pe.
Cittādhipateyyaṃ   .pe.   vīmaṃsādhipateyyaṃ   tasmiṃ   samaye   phasso  hoti
.pe. Avikkhepo hoti .pe. Ime dhammā kusalā .pe.
                         Adhipati
                      paṭhamo maggo.
     [271]   Katame   dhammā   kusalā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti    niyyānikaṃ    apacayagāmiṃ    kāmarāgabyāpādānaṃ    tanubhāvāya
dutiyāya   bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ
upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   tasmiṃ   samaye   phasso
hoti   .pe.   aññindriyaṃ   hoti   .pe.   avikkhepo   hoti  .pe.
Ime dhammā kusalā .pe.
                      Dutiyo maggo.
     [272]   Katame   dhammā   kusalā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ  kāmarāgabyāpādānaṃ  anavasesappahānāya
tatiyāya  bhūmiyā  pattiyā  vivicceva  kāmehi  .pe. Paṭhamaṃ jhānaṃ upasampajja
viharati     dukkhāpaṭipadaṃ     dandhābhiññaṃ     tasmiṃ     samaye     phasso
hoti   .pe.   aññindriyaṃ   hoti   .pe.   avikkhepo   hoti  .pe.
Ime dhammā kusalā .pe.
                      Tatiyo maggo.
     [273]   Katame   dhammā   kusalā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti  niyyānikaṃ  apacayagāmiṃ  rūparāga  arūparāga  māna uddhacca avijjāya
anavasesappahānāya    catutthāya   bhūmiyā   pattiyā   vivicceva   kāmehi
.pe.    paṭhamaṃ   jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ
tasmiṃ    samaye    phasso   hoti   .pe.   aññindriyaṃ   hoti   .pe.
Avikkhepo hoti .pe. Ime dhammā kusalā .pe.
     [274]   Katamaṃ   tasmiṃ   samaye   aññindriyaṃ   hoti   yā  tasmiṃ
samaye   tesaṃ   dhammānaṃ  ñātānaṃ  diṭṭhānaṃ  pattānaṃ  viditānaṃ  sacchikatānaṃ
sacchikiriyāya     paññā    pajānanā    vicayo    pavicayo    dhammavicayo
sallakkhaṇā      upalakkhaṇā      paccupalakkhaṇā     paṇḍiccaṃ     kosallaṃ
nepuññaṃ    vebhabyā    cintā   upaparikkhā   bhūrī   medhā   pariṇāyikā
vipassanā     sampajaññaṃ    patodo    paññā    paññindriyaṃ    paññābalaṃ
paññāsatthaṃ      paññāpāsādo      paññāāloko      paññāobhāso
Paññāpajjoto   paññāratanaṃ   amoho  dhammavicayo  sammādiṭṭhi  dhammavicaya-
sambojjhaṅgo     maggaṅgaṃ    maggapariyāpannaṃ    idaṃ    tasmiṃ    samaye
aññindriyaṃ  hoti  .pe.  avikkhepo  hoti  .pe.  ye  vā  pana  tasmiṃ
samaye    aññepi    atthi   paṭiccasamuppannā   arūpino   dhammā   ime
dhammā kusalā.
                     Catuttho maggo.
                     Lokuttaraṃ cittaṃ.
                         ---------
     [275]   Katame   dhammā   akusalā   yasmiṃ  samaye  akusalaṃ  cittaṃ
uppannaṃ    hoti    somanassasahagataṃ   diṭṭhigatasampayuttaṃ   rūpārammaṇaṃ   vā
saddārammaṇaṃ   vā   gandhārammaṇaṃ   vā  rasārammaṇaṃ  vā  phoṭṭhabbārammaṇaṃ
vā    dhammārammaṇaṃ    vā   yaṃ   yaṃ   vā   panārabbha   tasmiṃ   samaye
phasso   hoti  vedanā  hoti  saññā  hoti  cetanā  hoti  cittaṃ  hoti
vitakko   hoti   vicāro  hoti  pīti  hoti  sukhaṃ  hoti  cittassekaggatā
hoti    viriyindriyaṃ    hoti    samādhindriyaṃ    hoti   manindriyaṃ   hoti
somanassindriyaṃ  hoti  jīvitindriyaṃ  hoti  micchādiṭṭhi  hoti micchāsaṅkappo
hoti     micchāvāyāmo     hoti     micchāsamādhi    hoti    viriyabalaṃ
hoti   samādhibalaṃ   hoti   ahirikabalaṃ   hoti  anottappabalaṃ  hoti  lobho
hoti    moho    hoti   abhijjhā   hoti   micchādiṭṭhi   hoti   ahirikaṃ
hoti   anottappaṃ   hoti   samatho   hoti   paggāho  hoti  avikkhepo
Hoti   ye   vā   pana   tasmiṃ  samaye  aññepi  atthi  paṭiccasamuppannā
arūpino dhammā ime dhammā akusalā.
     [276]   Katamo   tasmiṃ  samaye  phasso  hoti  yo  tasmiṃ  samaye
phasso phusanā samphusanā samphusitattaṃ ayaṃ tasmiṃ samaye phasso hoti.
     [277]   Katamā   tasmiṃ  samaye  vedanā  hoti  yaṃ  tasmiṃ  samaye
tajjāmanoviññāṇadhātusamphassajaṃ  cetasikaṃ  sātaṃ  cetasikaṃ  sukhaṃ cetosamphassajaṃ
sātaṃ    sukhaṃ    vedayitaṃ    cetosamphassajā    sātā   sukhā   vedanā
ayaṃ tasmiṃ samaye vedanā hoti.
     [278]   Katamā   tasmiṃ  samaye  saññā  hoti  yā  tasmiṃ  samaye
tajjāmanoviññāṇadhātusamphassajā     saññā     sañjānanā    sañjānitattaṃ
ayaṃ tasmiṃ samaye saññā hoti.
     [279]   Katamā  tasmiṃ  samaye  cetanā  hoti  yā  tasmiṃ  samaye
tajjāmanoviññāṇadhātusamphassajā    cetanā    sañcetanā    sañcetayitattaṃ
ayaṃ tasmiṃ samaye cetanā hoti.
     [280]   Katamaṃ   tasmiṃ   samaye   cittaṃ   hoti  yaṃ  tasmiṃ  samaye
cittaṃ    mano    mānasaṃ   hadayaṃ   paṇḍaraṃ   mano   manāyatanaṃ   manindriyaṃ
viññāṇaṃ    viññāṇakkhandho    tajjā    manoviññāṇadhātu    idaṃ    tasmiṃ
samaye cittaṃ hoti.
     [281]   Katamo  tasmiṃ  samaye  vitakko  hoti  yo  tasmiṃ  samaye
takko   vitakko   saṅkappo   appanā   byappanā  cetaso  abhiniropanā
Micchāsaṅkappo ayaṃ tasmiṃ samaye vitakko hoti.
     [282]   Katamo  tasmiṃ  samaye  vicāro  hoti  yo  tasmiṃ  samaye
cāro  vicāro  anuvicāro  upavicāro  cittassa anusandhanatā anupekkhanatā
ayaṃ tasmiṃ samaye vicāro hoti.
     [283]   Katamā   tasmiṃ   samaye   pīti  hoti  yā  tasmiṃ  samaye
pīti   pāmojjaṃ   āmodanā   pamodanā  hāso  pahāso  vitti  odagyaṃ
attamanatā cittassa ayaṃ tasmiṃ samaye pīti hoti.
     [284]  Katamaṃ  tasmiṃ  samaye  sukhaṃ  hoti  yaṃ  tasmiṃ  samaye cetasikaṃ
sātaṃ  cetasikaṃ  sukhaṃ  cetosamphassajaṃ  sātaṃ  sukhaṃ  vedayitaṃ  cetosamphassajā
sātā sukhā vedanā idaṃ tasmiṃ samaye sukhaṃ hoti.
     [285]   Katamā  tasmiṃ  samaye  cittassekaggatā  hoti  yā  tasmiṃ
samaye    cittassa    ṭhiti   saṇṭhiti   avaṭṭhiti   avisāhāro   avikkhepo
avisāhaṭamānasatā   samatho   samādhindriyaṃ   samādhibalaṃ   micchāsamādhi   ayaṃ
tasmiṃ samaye cittassekaggatā hoti.
     [286]  Katamaṃ  tasmiṃ  samaye  viriyindriyaṃ  hoti  yo  tasmiṃ  samaye
cetasiko  viriyārambho  nikkamo  parakkamo  uyyāmo  vāyāmo  ussāho
ussoḷhī  thāmo  dhiti  asithilaparakkamatā  anikkhittacchandatā  anikkhittadhuratā
dhurasampaggāho     viriyaṃ     viriyindriyaṃ     viriyabalaṃ     micchāvāyāmo
idaṃ tasmiṃ samaye viriyindriyaṃ hoti.
     [287]  Katamaṃ  tasmiṃ  samaye  samādhindriyaṃ  hoti  yā  tasmiṃ samaye
Cittassa  ṭhiti  saṇṭhiti  avaṭṭhiti  avisāhāro  avikkhepo  avisāhaṭamānasatā
samatho     samādhindriyaṃ     samādhibalaṃ     micchāsamādhi     idaṃ    tasmiṃ
samaye samādhindriyaṃ hoti.
     [288]   Katamaṃ   tasmiṃ  samaye  manindriyaṃ  hoti  yaṃ  tasmiṃ  samaye
cittaṃ    mano    mānasaṃ   hadayaṃ   paṇḍaraṃ   mano   manāyatanaṃ   manindriyaṃ
viññāṇaṃ    viññāṇakkhandho    tajjā    manoviññāṇadhātu    idaṃ    tasmiṃ
samaye manindriyaṃ hoti.
     [289]   Katamaṃ   tasmiṃ   samaye   somanassindriyaṃ  hoti  yaṃ  tasmiṃ
samaye  cetasikaṃ  sātaṃ  cetasikaṃ  sukhaṃ  cetosamphassajaṃ  sātaṃ  sukhaṃ  vedayitaṃ
cetosamphassajā  sātā  sukhā  vedanā  idaṃ  tasmiṃ  samaye somanassindriyaṃ
hoti.
     [290]  Katamaṃ  tasmiṃ  samaye  jīvitindriyaṃ  hoti  yo  tesaṃ  arūpīnaṃ
dhammānaṃ   āyu   ṭhiti  yapanā  yāpanā  iriyanā  vattanā  pālanā  jīvitaṃ
jīvitindriyaṃ idaṃ tasmiṃ samaye jīvitindriyaṃ hoti.
     [291]  Katamā  tasmiṃ  samaye  micchādiṭṭhi  hoti  yā  tasmiṃ samaye
diṭṭhi  diṭṭhigataṃ  diṭṭhigahanaṃ  diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ
diṭṭhisaññojanaṃ   gāho   paṭiggāho   abhiniveso   parāmāso   kummaggo
micchāpatho   micchattaṃ   titthāyatanaṃ   vipariyesaggāho   ayaṃ  tasmiṃ  samaye
micchādiṭṭhi hoti.
     [292]   Katamo   tasmiṃ  samaye  micchāsaṅkappo  hoti  yo  tasmiṃ
Samaye    takko    vitakko   saṅkappo   appanā   byappanā   cetaso
abhiniropanā    micchāsaṅkappo    ayaṃ    tasmiṃ   samaye   micchāsaṅkappo
hoti.
     [293]   Katamo   tasmiṃ  samaye  micchāvāyāmo  hoti  yo  tasmiṃ
samaye   cetasiko   viriyārambho  nikkamo  parakkamo  uyyāmo  vāyāmo
ussāho   ussoḷhī   thāmo   dhiti   asithilaparakkamatā  anikkhittacchandatā
anikkhittadhuratā  dhurasampaggāho  viriyaṃ  viriyindriyaṃ  viriyabalaṃ  micchāvāyāmo
ayaṃ tasmiṃ samaye micchāvāyāmo hoti.
     [294]   Katamo   tasmiṃ   samaye   micchāsamādhi  hoti  yā  tasmiṃ
samaye    cittassa    ṭhiti   saṇṭhiti   avaṭṭhiti   avisāhāro   avikkhepo
avisāhaṭamānasatā   samatho   samādhindriyaṃ   samādhibalaṃ   micchāsamādhi   ayaṃ
tasmiṃ samaye micchāsamādhi hoti.
     [295]   Katamaṃ   tasmiṃ  samaye  viriyabalaṃ  hoti  yo  tasmiṃ  samaye
cetasiko  viriyārambho  nikkamo  parakkamo  uyyāmo  vāyāmo  ussāho
ussoḷhī  thāmo  dhiti  asithilaparakkamatā  anikkhittacchandatā  anikkhittadhuratā
dhurasampaggāho     viriyaṃ     viriyindriyaṃ     viriyabalaṃ     micchāvāyāmo
idaṃ tasmiṃ samaye viriyabalaṃ hoti.
     [296]   Katamaṃ  tasmiṃ  samaye  samādhibalaṃ  hoti  yā  tasmiṃ  samaye
cittassa  ṭhiti  saṇṭhiti  avaṭṭhiti  avisāhāro  avikkhepo  avisāhaṭamānasatā
samatho       samādhindriyaṃ       samādhibalaṃ       micchāsamādhi      idaṃ
Tasmiṃ samaye samādhibalaṃ hoti.
     [297]   Katamaṃ   tasmiṃ  samaye  ahirikabalaṃ  hoti  yaṃ  tasmiṃ  samaye
na   hiriyati   hiriyitabbena   na   hiriyati   pāpakānaṃ   akusalānaṃ  dhammānaṃ
samāpattiyā idaṃ tasmiṃ samaye ahirikabalaṃ hoti.
     [298]  Katamaṃ  tasmiṃ  samaye  anottappabalaṃ  hoti  yaṃ  tasmiṃ samaye
na   ottappati   ottappitabbena   na   ottappati  pāpakānaṃ  akusalānaṃ
dhammānaṃ samāpattiyā idaṃ tasmiṃ samaye anottappabalaṃ hoti.
     [299]   Katamo   tasmiṃ  samaye  lobho  hoti  yo  tasmiṃ  samaye
lobho   lubbhanā   lubbhitattaṃ  sārāgo  sārajjanā  sārajjitattaṃ  abhijjhā
lobho akusalamūlaṃ ayaṃ tasmiṃ samaye lobho hoti.
     [300]   Katamo   tasmiṃ   samaye  moho  hoti  yaṃ  tasmiṃ  samaye
aññāṇaṃ    adassanaṃ   anabhisamayo   ananubodho   asambodho   appaṭivedho
asaṅgāhanā  apariyogāhanā  asamapekkhanā  appaccavekkhaṇā appaccakkhakammaṃ
dummejjhaṃ     bālyaṃ     asampajaññaṃ     moho    pamoho    sammoho
avijjā    avijjogho   avijjāyogo   avijjānusayo   avijjāpariyuṭṭhānaṃ
avijjālaṅgī moho akusalamūlaṃ ayaṃ tasmiṃ samaye moho hoti.



             The Pali Tipitaka in Roman Character Volume 34 page 1-113. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=1&items=987&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=1&items=987              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=34&item=1&items=987&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=34&item=1&items=987&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=34&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=1              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :