ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                         Dasamaṃ sasapaṇḍitacariyaṃ
     [10] |10.126| Punāparaṃ yadā homi     sasako pavanacāriko 1-
                        tiṇapaṇṇasākaphalabhakkho   paraheṭhanavivajjito.
       |10.127| Makkaṭo ca siṅgālo ca       suttapoto 2- cahaṃ tadā
                        vasāma ekasamaggā 3-     sāyaṃ pāto ca dissare 4-.
       |10.128| Ahante anusāsāmi          kiriye kalyāṇapāpake
                        pāpāni parivajjetha           kalyāṇe abhinivissatha.
       |10.129| Uposathamhi divase            candaṃ disvāna pūritaṃ
                        etesaṃ tattha ācikkhiṃ 5-    divaso ajjuposatho.
       |10.130| Dānāni paṭiyādetha          dakkhiṇeyyassa dātave
                        datvā dānaṃ dakkhiṇeyye 6-    upavassathuposathaṃ.
@Footnote: 1 Ma. pavanacārako. 2 Ma. uddapoto. 3 Ma. Yu. ekasamantā. 4 Yu.
@padissare. 5 Yu. ācikkhi. 6 Yu. dakkhiṇeyyaṃ.

--------------------------------------------------------------------------------------------- page566.

|10.131| Te me sādhūti vatvāna yathāsatti yathābalaṃ dānāni paṭiyādetvā dakkhiṇeyyaṃ gavesisuṃ. |10.132| Ahaṃ nipajja 1- cintesiṃ dānaṃ dakkhiṇanucchavaṃ yadihaṃ labhe dakkhiṇeyyaṃ kiṃ me dānaṃ bhavissati. |10.133| Na me atthi tilamuggā na māsā taṇḍulā ghataṃ ahaṃ tiṇena yāpemi na sakkā tiṇadātave. |10.134| Yadi koci eti dakkhiṇeyyo bhikkhāya mama santike dajjāhaṃ sakamattānaṃ na so tuccho gamissati. |10.135| Mama saṅkappamaññāya sakko brāhmaṇavaṇṇinā āsayaṃ me upagacchi dānaṃ vīmaṃsanāya me. |10.136| Tamahaṃ disvāna santuṭṭho idaṃ vacanamabraviṃ sādhu khosi anuppatto ghāsahetu mamantike. |10.137| Adinnapubbaṃ dānavaraṃ ajja dassāmi te ahaṃ tuvaṃ sīlaguṇūpeto ayuttante parahedhanaṃ. |10.138| Ehi aggiṃ padīpehi nānākaṭṭhe samānaya ahaṃ pacissamattānaṃ pakkaṃ tvaṃ bhakkhayissasi. |10.139| Sādhūti so haṭṭhamano nānākaṭṭhe samānayi mahantaṃ akāsi cittakaṃ katvānaṅgāragabbhakaṃ. |10.140| Aggiṃ tattha padīpesi 2- yathā so khippaṃ mahābhave phoṭetvā rajagate gatte ekamantaṃ upāvisiṃ 3-. @Footnote: 1 Ma. Yu. nisajja. 2 Yu. padīpeti. 3 Yu. upāvisi.

--------------------------------------------------------------------------------------------- page567.

|10.141| Yadā mahākaṭṭhapuñjo āditto dhamadhamāyati 1- taduppatitvā papati 2- majjhe jālasikhantare. |10.142| Yathā sītodakaṃ nāma paviṭṭhaṃ yassa kassaci sameti darathapariḷāhaṃ assādaṃ deti pīti ca. |10.143| Tatheva jalitaṃ aggiṃ paviṭṭhassa mamaṃ tadā sabbaṃ sameti darathaṃ yathā sītodakaṃ viya. |10.144| Chavi cammañca maṃsañca nhāru aṭṭhi hadayabandhanaṃ kevalaṃ sakalaṃ kāyaṃ brāhmaṇassa adāsahanti. Sasapaṇḍitacariyaṃ dasamaṃ. Tassuddānaṃ akitti brāhmaṇo saṅkho kururājā dhanañjayo mahāsudassano rājā mahāgovindabrāhmaṇo. Nemi 3- candakumāro ca sivi vessantaro saso ahameva tadā āsiṃ yo te dānavare adā. Ete dānaparikkhārā ete dānassa pāramī jīvitaṃ yācake datvā imaṃ 4- pārami pūrayiṃ. Bhikkhāya upagataṃ disvā sakattānaṃ paraccajiṃ dānena me samo natthi esā me dānapāramīti. Dānapāramitā niṭṭhitā. @Footnote: 1 Yu. dhūmamāyati. 2 Ma. papatiṃ. 3 Ma. Yu. nimi. 4 Yu. idaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 565-567. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=218&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=218&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=218&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=218&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=218              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=2704              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=2704              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :