ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                   Pañcavīsatimo gotamabuddhavaṃso
     [26] |26.1| Ahametarahi sambuddho         gotamo sakyavaḍḍhano
                   padhānaṃ padahitvāna                 patto sambodhimuttamaṃ.
       |26.2| Brahmunā yācito santo         dhammacakkaṃ pavattayiṃ
                   aṭṭhārasannaṃ koṭīnaṃ               paṭhamābhisamayo ahu.
       |26.3| Tato parañca desento             naradevasamāgame 1-
                   gaṇanāya na vattabbo             dutiyābhisamayo ahu.
       |26.4| Idhevāhaṃ etarahi                     ovadiṃ mama atrajaṃ
                   gaṇanāya na vattabbo             tatiyābhisamayo ahu.
       |26.5| Ekosi 2- sannipāto me         sāvakānaṃ mahesinaṃ
                   aḍḍhateḷasasatānaṃ                 bhikkhūnāsi samāgamo.
       |26.6| Virocamāno vimalo                   bhikkhusaṅghassa majjhato 3-
                   dadāmi patthitaṃ sabbaṃ               maṇīva sabbakāmado.
@Footnote: 1 Yu. ... samāgamo. 2 Yu. ekova. 3 Ma. majjhago.

--------------------------------------------------------------------------------------------- page544.

|26.7| Phalamākaṅkhamānānaṃ bhavacchandaṃ jahesinaṃ catusaccaṃ pakāsesi 1- anukampāya pāṇinaṃ. |26.8| Dasavīsasahassānaṃ dhammābhisamayo ahu ekadvinnaṃ abhisamayo gaṇanāto asaṅkhiyo. |26.9| Vitthārikaṃ bahujaññaṃ iddhaṃ phītaṃ suphullitaṃ idha mayhaṃ sakyamunino sāsanaṃ suvisodhitaṃ. |26.10| Anāsavā vītarāgā santacittā samāhitā bhikkhū nekasatā sabbe parivārenti maṃ sadā. |26.11| Idāni ye etarahi jahanti mānusaṃ bhavaṃ appattamānasā sekkhā te bhikkhū viññūgarahitā. |26.12| Ariyañjasaṃ thomayantā sadā dhammaratā janā bujjhissanti jutimanto 2- saṃsārasaritā 3- narā. |26.13| Nagaraṃ kapilavatthu me rājā suddhodano pitā mayhaṃ janettikā mātā māyādevīti vuccati. |26.14| Ekūnatiṃsavassāni agāraṃ ajjhāvasihaṃ 4- sucando 5- kokanudo koñco tayo pāsādamuttamā. |26.15| Cattāḷīsasahassāni nāriyo samalaṅkatā yasodharā 6- nāma nārī rāhulo nāma atrajo. |26.16| Nimitte caturo disvā assayānena nikkhamiṃ @Footnote: 1 Ma. pakāsemi. 2 Ma. Yu. satimanto. 3 Ma. saṃsārasaritaṃ gatā. @4 Ma. Yu. ajjhahaṃ vasiṃ. 5 Ma. rammo surammo subhako. Yu. rāmo surāmo subhato. @6 Ma. bhaddakañcanā. Yu. bhaddakaccā.

--------------------------------------------------------------------------------------------- page545.

Chavassaṃ padhānacāraṃ acariṃ dukkaraṃ ahaṃ. |26.17| Bārāṇasīisipatane jino 1- cakkaṃ pavattayiṃ ahaṃ gotamasambuddho saraṇaṃ sabbapāṇinaṃ. |26.18| Kolito upatisso ca dve bhikkhū aggasāvakā ānando nāmupaṭṭhāko santikāvacaro mama. |26.19| Khemā uppalavaṇṇā ca bhikkhunī aggasāvikā citto ca hatthāḷavako aggupaṭṭhākupāsakā. |26.20| Nandamātā ca uttarā aggupaṭṭhākupāsikā ahaṃ assatthamūlamhi patto sambodhimuttamaṃ. |26.21| Byāmappabhā sadā mayhaṃ soḷasahatthamuggato 2- appaṃ vassasataṃ āyu mametarahi 3- vijjati. |26.22| Tāvatā tiṭṭhamānohaṃ tāresiṃ 4- janataṃ bahuṃ ṭhapayitvāna dhammokkaṃ 5- pacchimajanabodhanaṃ. |26.23| Ahaṃpi na cirasseva saddhiṃ sāvakasaṅghato idheva parinibbissaṃ aggivāhārasaṅkhayā. |26.24| Tāni [6]- atulatejāni imāni ca yasabalāni 7- iddhiyo ahaṃ 8- guṇadhāraṇo deho dvattiṃsavaralakkhaṇavicitto. |26.25| Dasadisā 9- pabhāsetvā sataraṃsīva chappabhā sabbā samantarahessanti nanu rittā sabbasaṅkhārāti. Gotamabuddhavaṃso pañcavīsatimo. @Footnote: 1 Ma. Yu. cakkaṃ pavattitaṃ mayā. 2 Ma. ...muggatā. 3 Ma. Yu. idānetarahi. @4 Ma. Yu. tāremi. 5 Ma. dhammakkaṃ. 6 Ma. Yu. ca. 7 Ma. Yu. dasabalāni. @8 Ma. Yu. ayañca guṇavaradeho dvattiṃsalakkhaṇācito. 9 Yu. asadisā.

--------------------------------------------------------------------------------------------- page546.

Buddhappakiṇṇakakaṇḍo [27] |27.1| Aparimeyye ito kappe caturo āsuṃ vināyakā taṇhaṅkaro medhaṅkaro athopi saraṇaṅkaro dīpaṅkaro ca sambuddho ekakappamhi te jinā. |27.2| Dīpaṅkarassa aparena koṇḍañño 1- nāma nāyako ekova ekakappamhi tāresi janataṃ bahuṃ. |27.3| Dīpaṅkarassa bhagavato koṇḍaññassa ca satthuno etesaṃ antarā kappā gaṇanāto asaṅkheyyā. |27.4| Koṇḍaññassa aparena maṅgalo nāma nāyako tesaṃpi antarā kappā gaṇanāto asaṅkheyyā 2-. |27.5| Maṅgalo ca sumano ca revato sobhito muni tepi buddhā ekakappe cakkhumanto pabhaṅkarā. |27.6| Sobhitassa aparena anomadassī mahāmuni 3- tesaṃpi antarā kappā gaṇanāto asaṅkheyyā. |27.7| Anomadassī padumo nārado cāpi nāyako tepi buddhā ekakappe tamantakaraṇā 4- munī. |27.8| Nāradassa aparena padumuttaro nāma nāyako ekakappamhi uppanno tāresi janataṃ bahuṃ. |27.9| Nāradassa bhagavato padumuttarassa satthuno tesaṃpi antarā kappā gaṇanāto asaṅkheyyā. @Footnote: 1 Yu. koṇḍaññassa nāma. 2 Ma. asaṅkhiyā. ito paraṃ īdisameva. @3 Ma. Yu. mahāyaso. 4 Ma. Yu. ...kārakā.

--------------------------------------------------------------------------------------------- page547.

|27.10| Kappasatasahassamhi eko āsi mahāmuni padumuttaro lokavidū āhutīnaṃ paṭiggaho. |27.11| Tiṃsakappasahassamhi duve āsiṃsu 1- nāyakā sumedho ca sujāto ca orato padumuttaro. |27.12| Aṭṭhārasakappasate tayo āsiṃsu nāyakā piyadassī atthadassī dhammadassī ca nāyakā. |27.13| Orato 2- ca sujātassa sambuddhā dipaduttamā ekakappamhi sambuddhā 3- loke appaṭipuggalā. |27.14| Catunavute ito kappe eko āsi mahāmuni siddhattho so lokavidū sallakkhato 4- anuttaro. |27.15| Dvenavute ito kappe duve āsiṃsu nāyakā tisso pusso ca sambuddho 5- asamo appaṭipuggalo. |27.16| Ekanavute ito kappe vipassī lokanāyako sopi buddho kāruṇiko satte mocesi bandhanā. |27.17| Ekattiṃse ito kappe duve āsiṃsu nāyakā sikhī ca vessabhū ceva asamā appaṭipuggalā. |27.18| Imamhi bhaddake kappe tayo āsiṃsu nāyakā kukkusandho konāgamano kassapo cāpi nāyako. |27.19| Ahametarahi sambuddho metteyyo cāpi hessati @Footnote: 1 Ma. āsuṃ vināyakā. ito paraṃ īdisameva. 2 Yu. oraso. 3 Ma. ... te buddhā. @4 Ma. sallakatto. Yu. sallagatto. 5 Ma. Yu. ... sambuddhā asamā appaṭipuggalā.

--------------------------------------------------------------------------------------------- page548.

Etepime pañca buddhā dhīrā lokānukampakā. |27.20| Etesaṃ dhammarājūnaṃ aññesaṃ nekakoṭinaṃ ācikkhitvāna taṃ maggaṃ nibbuto 1- so sasāvakoti. Buddhappakiṇṇakakaṇḍo niṭṭhito.


             The Pali Tipitaka in Roman Character Volume 33 page 543-548. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=206&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=206&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=206&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=206&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=206              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=8601              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=8601              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :