ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                   Tevīsatimo konāgamanabuddhavaṃso
     [24] |24.1| Kukkusandhassa aparena         sambuddho dipaduttamo
                   konāgamano nāma jino            lokajeṭṭho narāsabho.
       |24.2| Dasadhamme pūrayitvāna               kantāraṃ samatikkami
                   pavāhāya 2- malaṃ sabbaṃ           patto sambodhimuttamaṃ.
       |24.3| Dhammacakkaṃ pavattente             konāgamane 3- vināyake
                   tiṃsakoṭisahassānaṃ                  paṭhamābhisamayo ahu.
       |24.4| Pāṭihīraṃ karonte ca                 paravādappamaddane
                   vīsatikoṭisahassānaṃ                 dutiyābhisamayo ahu.
       |24.5| Tato vikubbanaṃ katvā                jino devapuraṃ gato
                   vasati tattha sambuddho               silāya paṇḍukambale.
       |24.6| Pakaraṇe satta desento           vassaṃ vasati so muni
                   dasakoṭisahassānaṃ                   tatiyābhisamayo ahu.
@Footnote: 1 Yu. sīhanādañca. 2 Ma. Yu. pavāhiya. 3 Ma. konāgamananāyake. Yu. konāgamane
@nāyake.

--------------------------------------------------------------------------------------------- page534.

|24.7| Tassāpi devadevassa eko āsi samāgamo khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ. |24.8| Tiṃsabhikkhusahassānaṃ tadā āsi samāgamo oghānamatikkantānaṃ 1- bhijjitānañca maccuyā. |24.9| Ahantena samayena pabbato nāma khattiyo mittāmaccehi sampanno balabāhanamappakaṃ 2-. |24.10| Sambuddhadassanaṃ gantvā sutvā dhammamanuttaraṃ nimantetvā sajinaṃ saṅghaṃ dānaṃ datvā yadicchakaṃ. |24.11| Pattuṇṇaṃ cīnapaṭañca koseyyaṃ kambalaṃpica sovaṇṇapādukañceva adāsi 3- satthu sāvake. |24.12| Sopi maṃ muni byākāsi saṅghamajjhe nisīdiya imasmiṃ bhaddake kappe ayaṃ buddho bhavissati. |24.13| Ahu kapilavhayā rammā nikkhamitvā tathāgato padhānaṃ padahitvāna katvā dukkarakārikaṃ. |24.14| Ajapālarukkhamūlasmiṃ nisīditvā tathāgato tattha pāyāsaṃ paggayha nerañjaramupehiti. |24.15| Nerañjarāya tīramhi pāyāsaṃ adi so jino paṭiyattavaramaggena bodhimaṇḍamhi ehiti. |24.16| Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaraṃ assattharukkhamūlamhi bujjhissati mahāyaso. @Footnote: 1 Yu. atikkantacaturoghānaṃ. 2 Ma. Yu. anantabalavāhanaṃ. 3 Ma. Yu. adāsiṃ.

--------------------------------------------------------------------------------------------- page535.

|24.17| Imassa janikā mātā māyā nāma bhavissati pitā suddhodano nāma ayaṃ hessati gotamo. |24.18| Anāsavā vītarāgā santacittā samāhitā kolito upatisso ca aggā hessanti sāvakā ānando nāmupaṭṭhāko upaṭṭhissatimaṃ jinaṃ. |24.19| Khemā uppalavaṇṇā ca aggā hessanti sāvikā anāsavā vītarāgā santacittā samāhitā. |24.20| Bodhi tassa bhagavato assatthoti pavuccati citto ca hatthāḷavako aggā hessantupaṭṭhakā. |24.21| Nandamātā ca uttarā aggā hessantupaṭṭhikā āyu vassasataṃ tassa gotamassa yasassino. |24.22| Idaṃ sutvāna vacanaṃ asamassa mahesino āmoditā naramarū buddhavījaṅkuro ayaṃ. |24.23| Ukkuṭṭhisaddā vattanti apphoṭenti hasanti ca katañjalī namassanti dasasahassī sadevakā. |24.24| Yadimassa lokanāthassa virajjhissāma sāsanaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |24.25| Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya heṭṭhātitthaṃ gahetvāna uttaranti mahānadiṃ. Evameva mayaṃ sabbe yadi muñcāmimaṃ jinaṃ

--------------------------------------------------------------------------------------------- page536.

Anāgatamhi addhāne hessāma sammukhā imaṃ. |24.26| Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ uttariṃ vattamadhiṭṭhāsiṃ dasapāramipūriyā. |24.27| Sabbaññutaṃ gavesanto dānaṃ datvā naruttamo 1- ohāyāhaṃ mahārajjaṃ pabbajiṃ jinasantike. |24.28| Nagaraṃ sobhavatī nāma sobho nāmāsi khattiyo vasati tattha nagare sambuddhassa mahākulaṃ. |24.29| Brāhmaṇo yaññadatto ca āsi buddhassa so pitā uttarā nāma janikā konāgamanassa satthuno. |24.30| Tīṇi vassasahassāni agāraṃ ajjhāvasi so tusitasantusitasantuṭṭhā tayo pāsādamuttamā. |24.31| Anūnasoḷasasahassāni nāriyo samalaṅkatā rucigattā nāma nārī satthavāho nāma atrajo. |24.32| Nimitte caturo disvā hatthiyānena nikkhami chamāsaṃ padhānacāraṃ acari purisuttamo. |24.33| Brahmunā yācito santo konāgamano 2- lokanāyako vattacakko mahāvīro migadāye naruttamo. |24.34| Bhiyyoso 3- uttaro nāma ahesuṃ aggasāvakā sotthijo nāmupaṭṭhāko konāgamanassa yasassino 4-. @Footnote: 1 Ma. Yu. naruttame. 2 Ma. konāgamananāyako. 3 Ma. bhiyyaso. 4 Ma. Yu. @satthuno.

--------------------------------------------------------------------------------------------- page537.

|24.35| Samuddā uttarā ceva ahesuṃ aggasāvikā bodhi tassa bhagavato udumbaroti vuccati. |24.36| Uggo ca somadevo ca ahesuṃ aggupaṭṭhakā sīvalā ceva sāmā ca ahesuṃ aggupaṭṭhikā. |24.37| Uccattanena so buddho tiṃsahatthasamuggato ukkāmukhe yathā tambaṃ 1- evaṃ raṃsīhi maṇḍito. |24.38| Tiṃsavassasahassāni āyu buddhassa tāvade tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. |24.39| Dhammacetiyaṃ 2- samussitvā dhammadussavibhūsitaṃ dhammapupphaguḷaṃ katvā nibbuto so sasāvako. |24.40| Mahāvilāso tassa jano siridhammappakāsano sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārāti. |24.41| Konāgamano sambuddho pabbatārāmamhi nibbuto dhātuvitthārikaṃ āsi tesu tesu padesatoti. Konāgamanabuddhavaṃso tevīsatimo. Catuvīsatimo kassapabuddhavaṃso [25] |25.1| Konāgamanassa aparena sambuddho dipaduttamo kassapo nāma nāmena 3- dhammarājā pabhaṅkaro. @Footnote: 1 Ma. Yu. kambu. 2 Ma. dhammacetiṃ samussetvā. 3 Ma. gottena.

--------------------------------------------------------------------------------------------- page538.

Sa 1- chaḍḍitaṃ kulamūlaṃ bahūnaṃ 2- pāṇapūjitaṃ |25.2| datvāna dāyake dānaṃ pūrayitvāna mānasaṃ usabhovāḷakaṃ 3- bhetvā patto sambodhimuttamaṃ. |25.3| Dhammacakkaṃ pavattente kassape lokanāyake vīsatikoṭisahassānaṃ paṭhamābhisamayo ahu. |25.4| Catumāsaṃ yadā buddho loke carati cārikaṃ dasakoṭisahassānaṃ dutiyābhisamayo ahu. |25.5| Yamakaṃ vikubbanaṃ katvā ñāṇadhātuṃ pakittayi pañcakoṭisahassānaṃ tatiyābhisamayo ahu. |25.6| Sudhammadevapure 4- ramme tattha dhammaṃ pakittayi 5- tīṇi koṭisahassāni devānaṃ bodhayī jino. |25.7| Naradevassa yakkhassa apare ca dhammadesane etesānaṃ abhisamayo 6- gaṇanāto asaṅkhiyo 7-. |25.8| Tassāpi devadevassa eko āsi samāgamo khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ. |25.9| Vīsatibhikkhusahassānaṃ tadā āsi samāgamo abhikkantabhavantānaṃ 8- hirisīlena tādinaṃ. |25.10| Ahaṃ tadā māṇavako jotipāloti vissuto ajjhāyiko mantadharo tiṇṇaṃ vedāna pāragū. @Footnote: 1 Ma. Yu. sañchaḍḍitaṃ. 2 Ma. bahvannapānabhojanaṃ. 3 Ma. Yu. usabhova āḷakaṃ. @4 Ma. sudhammā.... 5 Yu. pakāsayi. 6-7 Ma. Yu. abhisamayā ... asaṅkhiyā. 8 Ma. @atikkantabhavantānaṃ.

--------------------------------------------------------------------------------------------- page539.

|25.11| Lakkhaṇe itihāse ca saddhamme pāramiṃ gato bhummantalikkhe 1- kusalo katavijjo anāmayo. |25.12| Kassapassa bhagavato ghaṭikāro nāmupaṭṭhako sagāravo sappatisso nibbuto tatiye phale. |25.13| Ādāya maṃ ghaṭikāro upagañchi kassapaṃ jinaṃ tassa dhammaṃ suṇitvāna pabbajiṃ tassa santike. |25.14| Āraddhaviriyo hutvā vattāvattesu kovido na kvaci parihāyāmi pūremi 2- jinasāsanaṃ. |25.15| Yāvatā buddhabhaṇitaṃ navaṅgasatthusāsanaṃ sabbaṃ pariyāpuṇitvāna sobhayiṃ jinasāsanaṃ. |25.16| Mama acchariyaṃ disvā sopi buddho viyākari imamhi bhaddake kappe ayaṃ buddho bhavissati. |25.17| Ahu kapilavhayā rammā nikkhamitvā tathāgato padhānaṃ padahitvāna katvā dukkarakārikaṃ. |25.18| Ajapālarukkhamūlamhi nisīditvā tathāgato tattha pāyāsaṃ samādāya 3- nerañjaramupehiti. |25.19| Nerañjarāya tīramhi pāyāsaṃ paribhuñjiya paṭiyattavaramaggena bodhimūlamhi 4- ehiti. |25.20| Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaraṃ 5- assatthamūle sambodhiṃ bujjhissati mahāyaso. @Footnote: 1 Ma. Yu. bhūmanta.... 2 Ma. pūresiṃ. 3 Ma. Yu. paggayha. 4 Ma. Yu. @bodhimūlamupehiti. 5 Ma. Yu. anuttaro.

--------------------------------------------------------------------------------------------- page540.

|25.21| Imassa janikā mātā māyā nāma bhavissati pitā suddhodano nāma ayaṃ hessati gotamo. |25.22| Kolito upatisso ca aggā hessanti sāvakā anāsavā vītarāgā santacittā samāhitā ānando nāmupaṭṭhāko upaṭṭhissatimaṃ jinaṃ. |25.23| Khemā uppalavaṇṇā ca aggā hessanti sāvikā anāsavā vītarāgā santacittā samāhitā. |25.24| Bodhi tassa bhagavato assatthoti pavuccati citto ca hatthāḷavako aggā hessantupaṭṭhakā. |25.25| Nandamātā ca uttarā aggā hessantupaṭṭhikā āyu vassasataṃ tassa gotamassa yasassino. |25.26| Idaṃ sutvāna vacanaṃ asamassa mahesino āmoditā naramarū buddhavījaṅkuro ayaṃ 1-. |25.27| Ukkuṭṭhisaddā vattanti 2- apphoṭenti hasanti ca katañjalī namassanti dasasahassī sadevakā. |25.28| Yadimassa lokanāthassa virajjhissāma sāsanaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |25.29| Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya heṭṭhātitthaṃ gahetvāna uttaranti mahānadiṃ. @Footnote: 1 Ma. Yu. buddhavījaṃ kira ayaṃ. 2 Ma. Yu. pavattanti.

--------------------------------------------------------------------------------------------- page541.

|25.30| Evameva mayaṃ sabbe yadi muñcāmimaṃ jinaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |25.31| Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ uttariṃ vattamadhiṭṭhāsiṃ dasapāramipūriyā. |25.32| Evamahaṃ saṃsaritvā parivajjento anācaraṃ dukkaraṃ pakataṃ 1- mayhaṃ bodhiyāyeva kāraṇā. |25.33| Nagaraṃ bārāṇasī nāma kikī nāmāsi khattiyo vasati tattha nagare sambuddhassa mahākulaṃ. |25.34| Brāhmaṇo brahmadatto ca āsi buddhassa so pitā mātā 2- dhanavatī nāma kassapassa mahesino. |25.35| Duve vassasahassāni agāraṃ ajjhāvasi so haṃso yaso siricando 3- tayo pāsādamuttamā. |25.36| Tisoḷasasahassāni nāriyo samalaṅkatā sunandā nāma sā nārī vijitaseno nāma atrajo. |25.37| Nimitte caturo disvā pāsādenābhinikkhami sattāhaṃ padhānacāraṃ acari purisuttamo. |25.38| Brahmunā yācito santo kassapo lokanāyako vattacakko mahāvīro migadāye naruttamo. |25.39| Tisso ca bhāradvājo ca ahesuṃ aggasāvakā sabbamitto nāmupaṭṭhāko kassapassa mahesino. @Footnote: 1 Ma. Yu. ca kataṃ. 2 Ma. Yu. janikā. 3 Ma. Yu. sirinando.

--------------------------------------------------------------------------------------------- page542.

|25.40| Anulā ca uruvelā ca ahesuṃ aggasāvikā bodhi tassa bhagavato nigrodhoti pavuccati. |25.41| Sumaṅgalo ghaṭikāro ca ahesuṃ aggupaṭṭhakā vijitasenā ca bhaddā ca ahesuṃ aggupaṭṭhikā. |25.42| Uccattanena so buddho vīsatiratanamuggato 1- vijjulaṭṭhiva ākāse candova gahapūrito. |25.43| Vīsativassasahassāni āyu tassa mahesino tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. |25.44| Dhammataḷākaṃ māpayitvā 2- sīlaṃ datvā vilepanaṃ dhammadussaṃ nivāsetvā dhammamālaṃ vibhajjiya 3-. |25.45| Dhammavimalamādāsaṃ ṭhapayitvā mahājane keci nibbānaṃ patthentā passantu me alaṅkaraṃ. |25.46| Sīlakañcukaṃ datvāna jhānakavacacammikaṃ 4- dhammacammaṃ pārupitvā datvā sannāhamuttamaṃ. |25.47| Satiphalakaṃ datvāna tikhiṇañāṇakuntimaṃ dhammakhaggavaraṃ datvā sīlasattuppamaddanaṃ 5-. |25.48| Tevijjābhūsaṃ 6- datvāna āveḷaṃ caturo phale chaḷabhiññābharaṇaṃ datvā dhammapupphapilandhanaṃ. |25.49| Saddhammapaṇḍaracchattaṃ datvā pāpanivāraṇaṃ māpayitvā abhayaṃ pupphaṃ nibbuto so sasāvako. @Footnote: 1 Ma. vīsatiratanuggato. 2 Yu. māpetvā. 3 Yu. virājiya. 4 Ma. ...vammitaṃ. @Yu. ... vammikaṃ. 5 Ma. Yu. sīlasaṃsaggamaddanaṃ. 6 Ma. tevijjābhūsanaṃ datvāna.

--------------------------------------------------------------------------------------------- page543.

|25.50| Eso hi sammāsambuddho appameyyo durāsado eso hi dhammaratano svākkhāto ehipassiko. |25.51| Eso hi saṅgharatano supaṭipanno anuttaro sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārāti. |25.52| Mahākassapo jino satthā setabyārāmamhi nibbuto tattheva tassa jinathūpo yojanubbedhamuggatoti. Kassapabuddhavaṃso catuvīsatimo.


             The Pali Tipitaka in Roman Character Volume 33 page 533-543. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=204&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=204&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=204&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=204&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=204              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=8225              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=8225              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :