ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                        Ekavīsatimo vessabhūbuddhavaṃso
     [22] |22.1| Tattheva maṇḍakappamhi      asamo appaṭipuggalo
                   vessabhū nāma nāmena              loke uppajji so 3- jino.
       |22.2| Ādittaṃ ida 4- rāgaggi           taṇhānaṃ vijitaṃ jānaṃ 5-
                   nāgova bandhanaṃ chetvā            patto sambodhimuttamaṃ.
       |22.3| Dhammacakkaṃ pavattesi                 vessabhū lokanāyako
                   asītikoṭisahassānaṃ                paṭhamābhisamayo ahu.
       |22.4| Pakkante cārikaṃ raṭṭhe             lokajeṭṭhe narāsabhe
                   sattatikoṭisahassānaṃ              dutiyābhisamayo ahu.
       |22.5| Mahādiṭṭhiṃ vinodento             pāṭiheraṃ 6- karoti so
                   samāgatā naramarū                       dasasahassīsadevake.
@Footnote: 1 Ma. pavassetvā. Yu. dhammamegho pavassetvā. 2 Yu. dussārānamhi. 3 Ma.
@nāyako. 4 Ma. vata. Yu. ādittaṃ ti ca. 5 Ma. tadā. Yu. sadā. 6 Yu. pāṭihīraṃ.

--------------------------------------------------------------------------------------------- page525.

|22.6| Mahāacchariyaṃ disvā abbhūtaṃ lomahaṃsanaṃ devā ceva manussā ca bujjhare saṭṭhikoṭiyo. |22.7| Sannipātā tayo āsuṃ vessabhussa mahesino khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ. |22.8| Asītikoṭisahassānaṃ paṭhamo āsi samāgamo sattatibhikkhusahassānaṃ dutiyo āsi samāgamo. |22.9| Saṭṭhibhikkhusahassānaṃ tatiyo āsi samāgamo jarādibhayabhītānaṃ orasānaṃ mahesino 1-. |22.10| Tassa buddhassa asamassa cakkaṃ vattitamuttamaṃ sutvāna paṇītaṃ dhammaṃ pabbajjamabhirocayi. |22.11| Ahantena samayena sudassano nāma khattiyo annapānena vatthena sasaṅghaṃ jinamapūjayiṃ. |22.12| Mahādānaṃ pavattetvā rattindivamatandito pabbajjaṃ guṇasampannaṃ pabbajiṃ jinasantike. |22.13| Ācāraguṇasampanno vattasīlasamāhito sabbaññutaṃ gavesanto ramāmi jinasāsane. |22.14| Saddhāpītiṃ uppādetvā buddhaṃ vandāmi sattharaṃ pīti uppajjati mayhaṃ bodhiyāyeva kāraṇā. |22.15| Anivattamānasaṃ ñatvā sambuddho etadabravi ekattiṃse ito kappe ayaṃ buddho bhavissati. @Footnote: 1 Yu. mahesinaṃ.

--------------------------------------------------------------------------------------------- page526.

|22.16| Ahu kapilavhayā rammā nikkhamitvā tathāgato padhānaṃ padahitvāna katvā dukkarakārikaṃ. |22.17| Ajapālarukkhamūlasmiṃ nisīditvā tathāgato tattha pāyāsaṃ paggayha nerañjaramupehiti. |22.18| Nerañjarāya tīramhi pāyāsaṃ adi so jino paṭiyattavaramaggena bodhimūlamhi ehiti. |22.19| Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaraṃ assattharukkhamūlamhi bujjhissati mahāyaso. |22.20| Imassa janikā mātā māyā nāma bhavissati pitā suddhodano nāma ayaṃ hessati gotamo. |22.21| Kolito upatisso ca aggā hessanti sāvakā anāsavā vītarāgā santacittā samāhitā ānando nāmupaṭṭhāko upaṭṭhissatimaṃ jinaṃ. |22.22| Khemā uppalavaṇṇā ca aggā hessanti sāvikā anāsavā vītarāgā santacittā samāhitā. |22.23| Bodhi tassa bhagavato assatthoti pavuccati citto ca hatthāḷavako aggā hessantupaṭṭhakā. |22.24| Nandamātā ca uttarā aggā hessantupaṭṭhikā āyu vassasataṃ tassa gotamassa yasassino.

--------------------------------------------------------------------------------------------- page527.

|22.25| Idaṃ sutvāna vacanaṃ asamassa mahesino āmoditā naramarū buddhavījaṅkuro ayaṃ. |22.26| Ukkuṭṭhisaddā vattanti apphoṭenti hasanti ca katañjalī namassanti dasasahassī sadevakā. |22.27| Yadimassa lokanāthassa virajjhissāma sāsanaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |22.28| Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya heṭṭhātitthaṃ gahetvāna uttaranti mahānadiṃ. |22.29| Evameva mayaṃ sabbe yadi muñcāmimaṃ jinaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |22.30| Tassāhaṃ vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ uttariṃ vattamadhiṭṭhāsiṃ dasapāramipūriyā. |22.31| Anomaṃ nāma nagaraṃ suppatito nāma khattiyo mātā yasavatī nāma vessabhussa mahesino. |22.32| Chabbassasahassāni 1- agāraṃ ajjhāvasi so ruci surati vaḍḍhakā 2- tayo pāsādamuttamā. |22.33| Anūnatiṃsasahassāni nāriyo samalaṅkatā sucittā nāma sā nārī suppabuddho nāma atrajo. |22.34| Nimitte caturo disvā sivikāyābhinikkhami chamāsaṃ padhānacāraṃ acari purisuttamo. @Footnote: 1 Ma. cha ca vassasahassāni agāraṃ ajjha so vasi. evamuparipi. 2 Ma. ruci suruci

--------------------------------------------------------------------------------------------- page528.

|22.35| Brahmunā yācito santo vessabhū lokanāyako vattacakko 1- mahāvīro aruṇepi 2- naruttamo. |22.36| Soṇo ca uttaro ceva ahesuṃ aggasāvakā upasanto nāmupaṭṭhāko vessabhussa mahesino. |22.37| Rāmā ceva samālā nāma 3- ahesuṃ aggasāvikā bodhi tassa bhagavato mahāsāloti vuccati. |22.38| Sotthiko ceva rammo ca ahesuṃ aggupaṭṭhakā gotamī ca sirimā ca ahesuṃ aggupaṭṭhikā. |22.39| Saṭṭhiratanamubbedho hemayūpasamūpamo kāyā niccharati raṃsi rattiṃva pabbate sikhī. |22.40| Saṭṭhivassasahassāni āyu tassa mahesino tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. |22.41| Dhammaṃ vitthārikaṃ katvā vibhajjitvā mahājanaṃ dhammanāvaṃ ṭhapetvāna nibbuto so sasāvako. |22.42| Dassaneyyaṃ sabbajanaṃ vihāraṃ iriyāpathaṃ sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārāti. |22.43| Vessabhū jinavaro satthā khemārāmamhi nibbuto dhātuvitthārakaṃ āsi tesu tesu padesatoti. Vessabhūbuddhavaṃso ekavīsatimo. @Footnote: 1 Ma. vatti cakkaṃ. 2 Ma. aruṇārāme. 3 Ma. ca. Yu. dāmā ceva samālā ca.


             The Pali Tipitaka in Roman Character Volume 33 page 524-528. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=202&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=202&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=202&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=202&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=202              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=7896              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=7896              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :