Aṭṭhārasamo pussabuddhavaṃso 2-
[19] |19.1| Tattheva maṇḍakappamhi ahu satthā anuttaro
anūpamo asamasamo pusso 3- lokagganāyako.
|19.2| Sopi sabbaṃ tamaṃ hantvā vijaṭetvā mahājaṭaṃ
sadevakaṃ tappayanto abhivassi amatambunā 4-.
|19.3| Dhammacakkaṃ pavattente phusse nakkhattamaṅgale
asītisatasahassānaṃ 5- paṭhamābhisamayo ahu.
@Footnote: 1 Ma. padīpena. 2 Ma. Yu. phussabuddhavaṃso. 3 Ma. Yu. sabbattha phusso.
@4 Yu. amatambuyā. 5 Ma. Yu. koṭisatasahassānaṃ.
|19.4| Navutisatasahassānaṃ dutiyābhisamayo ahu
asītisatasahassānaṃ tatiyābhisamayo ahu.
|19.5| Sannipātā tayo āsuṃ pussassa ca 1- mahesino
khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ.
|19.6| Saṭṭhisatasahassānaṃ paṭhamo āsi samāgamo
paññāsasatasahassānaṃ dutiyo āsi samāgamo.
|19.7| Cattāḷīsasatasahassānaṃ tatiyo āsi samāgamo
anupādā vimuttānaṃ vocchinnapaṭisandhinaṃ.
|19.8| Ahantena samayena vijito 2- nāma khattiyo
chaḍḍayitvā mahārajjaṃ pabbajiṃ tassa santike.
|19.9| Sopi maṃ buddho byākāsi pusso lokagganāyako
dvenavute ito kappe ayaṃ buddho bhavissati.
|19.10| Ahu kapilavhayā rammā nikkhamitvā tathāgato
padhānaṃ padahitvāna katvā dukkarakārikaṃ.
|19.11| Ajapālarukkhamūlasmiṃ nisīditvā tathāgato
tattha pāyāsaṃ paggayha nerañjaramupehiti.
|19.12| Nerañjarāya tīramhi pāyāsaṃ adi so jino
paṭiyattavaramaggena bodhimūlamhi ehiti.
|19.13| Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaraṃ
assattharukkhamūlamhi bujjhissati mahāyaso.
@Footnote: 1 Ma. Yu. pi. 2 Ma. Yu. vijitāvī.
|19.14| Imassa janikā mātā māyā nāma bhavissati
pitā suddhodano nāma ayaṃ hessati gotamo.
|19.15| Kolito upatisso ca aggā hessanti sāvakā
anāsavā vītarāgā santacittā samāhitā
ānando nāmupaṭṭhāko upaṭṭhissatimaṃ jinaṃ.
|19.16| Khemā uppalavaṇṇā ca aggā hessanti sāvakā
anāsavā vītarāgā santacittā samāhitā.
|19.17| Bodhi tassa bhagavato assatthoti pavuccati
citto ca hatthāḷavako aggā hessantupaṭṭhakā.
|19.18| Nandamātā ca uttarā aggā hessantupaṭṭhikā
āyu vassasataṃ tassa gotamassa yasassino.
|19.19| Idaṃ sutvāna vacanaṃ asamassa mahesino
āmoditā naramarū buddhavījaṅkuro ayaṃ.
|19.20| Ukkuṭṭhisaddā vattanti apphoṭenti hasanti ca
katañjalī namassanti dasasahassī sadevakā.
|19.21| Yadimassa lokanāthassa virajjhissāma sāsanaṃ
anāgatamhi addhāne hessāma sammukhā imaṃ.
|19.22| Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ
uttariṃ vattamadhiṭṭhāsiṃ dasapāramipūriyā.
|19.23| Suttantaṃ vinayañcāpi navaṅgasatthusāsanaṃ
sabbaṃ pariyāpuṇitvāna sobhayiṃ jinasāsanaṃ.
|19.24| Tatthappamatto viharanto brahmaṃ bhāvetvā bhāvanaṃ
abhiññāsu pāramiṃ gantvā brahmalokamagañchihaṃ.
|19.25| Kāsikaṃ nāma nagaraṃ jayaseno nāma khattiyo
sirimā nāma janikā pussassa ca 1- mahesino.
|19.26| Navavassasahassāni agāraṃ ajjhāvasi so
garuḷahaṃsasuvaṇṇatārā 2- tayo pāsādamuttamā.
|19.27| Tevīsatisahassāni 3- nāriyo samalaṅkatā
kīsāgotamī nāma [4]- ānando 5- nāma atrajo.
|19.28| Nimitte caturo disvā hatthiyānena nikkhami
sattāhaṃ padhānacāraṃ acari purisuttamo.
|19.29| Brahmunā yācito santo pusso lokagganāyako
vattacakko mahāvīro migadāye naruttamo.
|19.30| Surakkhito dhammaseno 6- ahesuṃ aggasāvakā
sabhiyyo nāmupaṭṭhāko pussassa ca mahesino.
|19.31| Cālā ca upacālā ca ahesuṃ aggasāvikā
bodhi tassa bhagavato āmalakoti 7- vuccati.
|19.32| Dhanañjayo visākho ca ahesuṃ aggupaṭṭhakā
padumā sirināgā ca 8- ahesuṃ aggupaṭṭhikā.
@Footnote: 1 Ma. Yu. pi. 2 Ma. Yu. garuḷahaṃsasuvaṇṇabhārā. 3 Ma. tiṃsaitthisahassāni.
@4 Ma. Yu. nārī. 5 Ma. anūpamo. 6 Yu. sukhito dhammaseno ca. 7 Ma. Yu.
@āmaṇḍoti. 8 Ma. Yu. padumā ceva nāgā ca.
|19.33| Aṭṭhapaṇṇāsaratanaṃ sopi accuggato muni
sobhati sataraṃsīva uḷurājāva pūrito.
|19.34| Navutivassasahassāni āyu vijjati tāvade
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ.
|19.35| Ovaditvā bahū satte santāretvā bahū jane
sopi satthā atulayaso nibbuto so sasāvako.
|19.36| Pusso jinavaro satthā senārāmamhi nibbuto
dhātuvitthārikaṃ āsi tesu tesu padesatoti.
Pussabuddhavaṃso aṭṭhārasamo.
The Pali Tipitaka in Roman Character Volume 33 page 511-515.
http://www.84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=199&items=1
Classified by [Item Number] :-
http://www.84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=199&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://www.84000.org/tipitaka/read/pali_item_s.php?book=33&item=199&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://www.84000.org/tipitaka/read/byitem_s.php?book=33&item=199&items=1
Study Atthakatha :-
http://www.84000.org/tipitaka/attha/attha.php?b=33&i=199
The Pali Atthakatha in Thai :-
http://www.84000.org/tipitaka/atthapali/read_th.php?B=51&A=7405
The Pali Atthakatha in Roman :-
http://www.84000.org/tipitaka/atthapali/read_rm.php?B=51&A=7405
Contents of The Tipitaka Volume 33
http://www.84000.org/tipitaka/read/?index_33
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com