ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                               Paṇṇarasamo dhammadassibuddhavaṃso
     [16] |16.1| Tattheva maṇḍakappamhi    dhammadassī mahāyaso
                  tamandhakāraṃ vidhamitvā             atirocati sadevake.
       |16.2| Tassāpi atulatejassa            dhammacakkappavattane
                  koṭisatasahassānaṃ                 paṭhamābhisamayo ahu.
       |16.3| Yadā buddho dhammadassī          vinesi sañjayaṃ isī
                  tadā navutikoṭīnaṃ                  dutiyābhisamayo ahu.
       |16.4| Yadā sakko upagañchi           sapariso vināyakaṃ
                  tadā asītikoṭīnaṃ                  tatiyābhisamayo ahu.
       |16.5| Tassāpi devadevassa             sannipātā tayo āsuṃ 1-
                  khīṇāsavānaṃ vimalānaṃ              santacittāna tādinaṃ.
       |16.6| Yadā buddho dhammadassī          saraṇe vassaṃ upāgami
                  tadā koṭisahassānaṃ 2-         paṭhamo āsi samāgamo.
       |16.7| Punāparaṃ yadā buddho            devato eti 3- mānusaṃ
                  tadāpi satakoṭīnaṃ                  dutiyo āsi samāgamo.
@Footnote: 1 Ma. Yu. ahuṃ. 2 Po. Ma. koṭisatasahassānaṃ. 3 Yu. .. ehi mānuse.
       |16.8| Punāparaṃ yadā buddho             pakāsesi dhute guṇe
                  tadā asītikoṭinaṃ                  tatiyo āsi samāgamo.
       |16.9| Ahantena samayena                sakko āsiṃ purindado
                  dibbagandhena mālena            turiyena abhipūjayiṃ.
       |16.10| Sopi maṃ tadā 1- byākāsi  devamajjhe nisīdiya
                     aṭṭhārasakappasate             ayaṃ buddho bhavissati.
       |16.11| Ahu kapilavhayā rammā        nikkhamitvā tathāgato
                     padhānaṃ padahitvāna             katvā dukkarakārikaṃ.
       |16.12| Ajapālarukkhamūlasmiṃ            nisīditvā tathāgato
                     tattha pāyāsaṃ paggayha       nerañjaramupehiti.
       |16.13| Nerañjarāya tīramhi            pāyāsaṃ adi so jino
                     paṭiyattavaramaggena             bodhimūlamhi ehiti.
       |16.14| Tato padakkhiṇaṃ katvā          bodhimaṇḍaṃ anuttaraṃ
                     assattharukkhamūlamhi           bujjhissati mahāyaso.
       |16.15| Imassa janikā mātā          māyā nāma bhavissati
                     pitā suddhodano nāma        ayaṃ hessati gotamo.
       |16.16| Kolito upatisso ca           aggā hessanti sāvakā
                     anāsavā vītarāgā             santacittā samāhitā
       |16.17| ānando nāmupaṭṭhāko     upaṭṭhissati maṃ jinaṃ.
@Footnote: 1 Po. Ma. Yu. buddho.
       |16.18| Khemā uppalavaṇṇā ca       aggā hessanti sāvikā
                     anāsavā vītarāgā             santacittā samāhitā.
       |16.19| Bodhi tassa bhagavato             assatthoti pavuccati
                     citto ca hatthāḷavako         aggā hessantupaṭṭhakā.
       |16.20| Nandamātā ca uttarā        aggā hessantupaṭṭhikā
                     āyu vassasataṃ tassa            gotamassa yasassino.
       |16.21| Idaṃ sutvāna vacanaṃ              asamassa mahesino
                     āmoditā naramarū              buddhavījaṅkuro ayaṃ.
       |16.22| Ukkuṭṭhisaddā vattanti      apphoṭenti hasanti ca
                     katañjalī namassanti           dasasahassī sadevakā.
       |16.23| Yadimassa lokanāthassa        virajjhissāma sāsanaṃ
                     anāgatamhi addhāne         hessāma sammukhā imaṃ.
       |16.24| Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya
                     heṭṭhātitthaṃ gahetvāna      uttaranti mahānadiṃ.
       |16.25| Evameva mayaṃ sabbe            yadi muñcāmimaṃ jinaṃ
                     anāgatamhi addhāne         hessāma sammukhā imaṃ.
       |16.26| Tassāpi vacanaṃ sutvā          bhiyyo cittaṃ pasādayiṃ
                     uttariṃ vattamadhiṭṭhāsiṃ         dasapāramipūriyā.
       |16.27| Saraṇaṃ nāma nagaraṃ                saraṇo nāma khattiyo
                     sunandā nāma janikā         dhammadassissa satthuno.
       |16.28| Aṭṭhavassasahassāni            agāraṃ ajjhāvasi so
                     arajo virajo sudassano         tayo pāsādamuttamā.
       |16.29| Cattāḷīsahassāni 1-         nāriyo samalaṅkatā
                     vicikolī 2- nāma nārī         atrajo puññavaḍḍhano.
       |16.30| Nimitte caturo disvā          pāsādenābhinikkhami
                     sattāhaṃ padhānacāraṃ            acari purisuttamo.
       |16.31| Brahmunā yācito santo     dhammadassī narāsabho
                     vattacakko mahāvīro           migadāye naruttamo.
       |16.32| Padumo pussadevo 3- ca       ahesuṃ aggasāvakā
                     sudatto nāmupaṭṭhāko       dhammadassissa satthuno.
       |16.33| Khemā ca saccanāmā ca         ahesuṃ aggasāvikā
                     bodhi tassa bhagavato             timbajāloti 4- vuccati.
       |16.34| Subhaddo kaṭissaho ceva       ahesuṃ aggupaṭṭhakā
                     sāḷisā 5- ca kaḷissā ca    ahesuṃ aggupaṭṭhikā.
       |16.35| Sopi buddho asamasamo        asītihatthamuggato
                     atirocati tejena                 dasasahassamhi dhātuyā.
       |16.36| Suphullo sālarājāva           vijjuva gagane yathā
                     majjhantikeva suriyo            evaṃ so upasobhatha 6-.
       |16.37| Tassāpi atulatejassa          samakaṃ āsi jīvitaṃ
                     vassasatasahassāni              loke aṭṭhāsi cakkhumā.
@Footnote: 1 Ma. Yu. ticattāḷīsasahassāni. 2 Yu. vicitoḷī. 3 Ma. Yu. phussadevo.
@4 Ma. Yu. bimbajālo. 5 Ma. sāḷiyā ca kaḷiyā ca. Yu. sāḷiyā ca vaḷiyā ca.
@6 Yu. upasobhittha.
       |16.38| Obhāsaṃ dassayitvāna         vimalaṃ katvāna sāsanaṃ
                     cavi 1- candova gagane         nibbuto so sasāvakoti.
       |16.39| Dhammadassī mahāvīro           kesārāmamhi 2- nibbuto
                     tasseva 3- so thūpavaro        tīṇi yojanamuggatoti.
                                    Dhammadassibuddhavaṃso paṇṇarasamo.



             The Pali Tipitaka in Roman Character Volume 33 page 499-503. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=196&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=196&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=196&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=196&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=196              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=7046              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=7046              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :