ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                  Cuddasamo atthadassibuddhavaṃso
     [15] |15.1| Tattheva maṇḍakappamhi    atthadassī mahāyaso
                  mahātamaṃ nihantvāna             patto sambodhimuttamaṃ.
       |15.2| Brahmunā yācito santo       dhammacakkaṃ pavattayi
                  amatena tappayī lokaṃ             dasasahassī sadevakā 1-.
       |15.3| Tassāpi lokanāthassa           ahesuṃ abhisamayā tayo
                  koṭisatasahassānaṃ                 paṭhamābhisamayo ahu.
       |15.4| Yadā buddho atthadassī         carati devacārikaṃ
                  koṭisatasahassānaṃ                 dutiyābhisamayo ahu.
       |15.5| Punāparaṃ yadā buddho            desesi pitu santike
                  koṭisatasahassānaṃ                 tatiyābhisamayo ahu.
       |15.6| Sannipātā tayo āsuṃ           tassāpi ca mahesino
                  khīṇāsavānaṃ vimalānaṃ              santacittāna tādinaṃ.
       |15.7| Aṭṭhanavutisahassānaṃ              paṭhamo āsi samāgamo
                  aṭṭhāsītisahassānaṃ              dutiyo āsi samāgamo.
       |15.8| Aṭṭhasattatisahassānaṃ 2-       tatiyo āsi samāgamo
                  anupādāvimuttānaṃ               vimalānaṃ mahesinaṃ.
       |15.9| Ahantena samayena                 jaṭilo uggatāpano
                  susimo nāma nāmena              mahiyā seṭṭhasammato.
@Footnote: 1 Po. Ma. Yu. sadevakaṃ. 2 Yu. aṭṭhatiṃsasahassānaṃ.
       |15.10| Dibbaṃ mandāravaṃ pupphaṃ        padumaṃ pārichattakaṃ
                     devalokā āharitvā          sambuddhaṃ abhipūjayiṃ.
       |15.11| Sopi maṃ buddho byākāsi     atthadassī mahāmuni
                     aṭṭhārase kappasate           ayaṃ buddho bhavissati.
       |15.12| Ahu kapilavhayā rammā        nikkhamitvā tathāgato
                     padhānaṃ padahitvāna            katvā dukkarakārikaṃ.
       |15.13| Ajapālarukkhamūlasmiṃ            nisīditvā tathāgato
                     tattha pāyāsaṃ paggayha       nerañjaramupehiti.
       |15.14| Nerañjarāya tīramhi            pāyāsaṃ adi so jino
                     paṭiyattavaramaggena            bodhimūlamhi ehiti.
       |15.15| Tato padakkhiṇaṃ katvā         bodhimaṇḍaṃ anuttaraṃ
                     assattharukkhamūlamhi           bujjhissati mahāyaso.
       |15.16| Imassa janikā mātā          māyā nāma bhavissati
                     pitā suddhodano nāma        ayaṃ hessati gotamo.
       |15.17| Anāsavā vītarāgā             santacittā samāhitā
                     kolito upatisso ca           aggā hessanti sāvakā
                     ānando nāmupaṭṭhāko     upaṭṭhissatimaṃ jinaṃ.
       |15.18| Khemā uppalavaṇṇā ca       aggā hessanti sāvikā
                     anāsavā vītarāgā             santacittā samāhitā.
       |15.19| Bodhi tassa bhagavato             assatthoti pavuccati
                     citto ca hatthāḷavako         aggā hessantupaṭṭhikā.
       |15.20| Nandamātā ca uttarā        aggā hessantupaṭṭhikā
                     āyu vassasataṃ tassa            gotamassa yasassino.
       |15.21| Idaṃ sutvāna vacanaṃ              asamassa mahesino
                     āmoditā naramarū              buddhavījaṅkuro ayaṃ.
       |15.22| Ukkuṭṭhisaddā vattanti      apphoṭenti hasanti ca
                     katañjalī namassanti           dasasahassī sadevakā.
       |15.23| Yadimassa lokanāthassa        virajjhissāma sāsanaṃ
                     anāgatamhi addhāne         hessāma sammukhā imaṃ.
       |15.24| Yathā manussā nadiṃ tarantā  paṭititthaṃ virajjhiya
                     heṭṭhātitthaṃ gahetvāna       uttaranti mahānadiṃ.
       |15.25| Evameva mayaṃ sabbe             yadi muñcāmimaṃ jinaṃ
                     anāgatamhi addhāne         hessāma sammukhā imaṃ.
       |15.26| Tassāpi vacanaṃ sutvā          tuṭṭho 1- saṃviggamānaso
                     uttariṃ vattamadhiṭṭhāsiṃ         dasapāramipūriyā.
       |15.27| Sobhaṇaṃ nāma nagaraṃ             sāgaro nāma khattiyo
                     sudassanā nāma janikā       atthadassissa mahesino 2-.
       |15.28| Dasavassasahassāni             agāraṃ ajjhāvasi so
                     amaragisuragigiribāhanā 3-   tayo pāsādamuttamā.
@Footnote: 1 Ma. Yu. haṭṭho. 2 Ma. Yu. satthuno. 3 Ma. amaragirisugirivāhanā.
@Yu. amaragirisuragiri girivāhanā.
       |15.29| Tettiṃsatisahassāni 1-       nāriyo samalaṅkatā
                     visākhā nāma sā nārī        selo nāmāsi atrajo.
       |15.30| Nimitte caturo disvā          assayānena nikkhami
                     anūnaaṭṭhamāsāni             padhānaṃ padahī jino.
       |15.31| Brahmunā yācito santo    atthadassī mahāyaso
                     vattacakko mahāvīro           anomuyyāne narāsabho.
       |15.32| Santo ca upasanto ca         ahesuṃ aggasāvakā
                     abhayo nāmupaṭṭhāko          atthadassissa mahesino.
       |15.33| Dhammā ceva sudhammā ca        ahesuṃ aggasāvikā
                     bodhi tassa bhagavato             campakoti pavuccati.
       |15.34| Nakulo 2- ceva nisabho ca      ahesuṃ aggupaṭṭhakā
                     makilā ca sunandā ca           ahesuṃ aggupaṭṭhikā.
       |15.35| Sopi buddho asamasamo         asītiratanamuggato 3-
                     sobhati sālarājāva             uḷurājāva pūrito.
       |15.36| Tassa pākaṭikā raṃsi            anekasatakoṭiyo
                     uddhaṃ adho dasadisā            pharanti yojanaṃ sadā 4-.
       |15.37| Sopi buddho naravusabho 5-    sabbasattuttamo muni
                     vassasatasahassāni              loke aṭṭhāsi cakkhumā.
       |15.38| Atulaṃ dassetvā 6- obhāsaṃ  virocetvā sadevake
                     sopi aniccataṃ patto               yathaggupādānasaṅkhayā.
@Footnote: 1 Ma. Yu. tettiṃsañca sahassāni. 2 Po. ālā ceva nilabho ca. 3 Ma. Yu.
@asītihatthamuggato. 4 Yu. tadā. 5 Ma. Yu. narāsabho  6 Yu. datvāna.
       |15.39| Atthadassī jinavaro              anomārāmamhi nibbuto
                      dhātuvitthārakaṃ āsi           tesu tesu padesatoti.
                                 Atthadassibuddhavaṃso cuddasamo.



             The Pali Tipitaka in Roman Character Volume 33 page 495-499. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=195&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=195&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=195&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=195&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=195              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=6913              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=6913              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :