ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [11] |11.1| Nāradassa aparena          sambuddho dipaduttamo
                   padumuttaro nāma jino         akkhobbho sāgarūpamo.
        |11.2| Maṇḍakappo ca 2- so āsi  yamhi buddho ajāyatha
                   ussannakusalā janatā         tamhi kappe ajāyatha.
        |11.3| Padumuttarassa bhagavato         paṭhame dhammadesane
                   koṭisatasahassānaṃ               dhammābhisamayo ahu.
        |11.4| Tato paraṃpi vassante            tappayante ca pāṇine
                   sattattiṃsasahassānaṃ            dutiyābhisamayo ahu.
        |11.5| Yamhi kāle mahāvīro           ānandaṃ upasaṅkami
                   pitu santikaṃ upagantvā        āhani amatadundubhiṃ.
        |11.6| Āhate amatabherimhi           vassante dhammavuṭṭhiyo
                   paññāsasatasahassānaṃ        tatiyābhisamayo ahu.
@Footnote: 1 jinathūpavaro. 2 Yu. va.
        |11.7| Ovādako viññāpako        tārako sabbapāṇinaṃ
                   desanākusalo buddho           tāresi janataṃ bahuṃ.
        |11.8| Sannipātā tayo āsuṃ         padumuttarassa satthuno
                   koṭisatasahassānaṃ               paṭhamo āsi samāgamo.
        |11.9| Yadā buddho asamasamo        vasi 1- vebhārapabbate
                   navutikoṭisahassānaṃ             dutiyo āsi samāgamo.
        |11.10| Puna cārikaṃ pakkante         gāmanigamaraṭṭhato
                      asītikoṭisahassānaṃ          tatiyo āsi samāgamo.
        |11.11| Ahantena samayena            jaṭilo nāma raṭṭhiko
                      sambuddhappamukhaṃ saṅghaṃ       sabhattaṃ dussamadāsihaṃ.
        |11.12| Sopi maṃ buddho byākāsi   saṅghamajjhe nisīdiya
                      satasahasse ito kappe     ayaṃ buddho bhavissati.
        |11.13| Ahu kapilavhayā rammā     nikkhamitvā tathāgato
                      padhānaṃ padahitvāna          katvā dukkarakārikaṃ.
        |11.14| Ajapālarukkhamūlasmiṃ          nisīditvā tathāgato
                      tattha pāyāsaṃ paggayha     nerañjaramupehiti.
        |11.15| Nerañjarāya tīramhi          pāyāsaṃ adi so jino
                      paṭiyattavaramaggena          bodhimūlamhi ehiti.
        |11.16| Tato padakkhiṇaṃ katvā       bodhimaṇḍaṃ anuttaraṃ
                      assattharukkhamūlamhi         bujjhissati mahāyaso.
@Footnote: 1 Yu. vasati.
        |11.17| Imassa janikā mātā        māyā nāma bhavissati
                      pitā suddhodano nāma      ayaṃ hessati gotamo.
        |11.18| Anāsavā vītarāgā          santacittā samāhitā
                      kolito upatisso ca         aggā hessanti sāvakā
                      ānando nāmupaṭṭhāko   upaṭṭhissatimaṃ jinaṃ.
        |11.19| Khemā uppalavaṇṇā ca    aggā hessanti sāvikā
                      anāsavā vītarāgā          santacittā samāhitā.
        |11.20| Bodhi tassa bhagavato          assatthoti pavuccati
                      citto ca hatthāḷavako      aggā hessantupaṭṭhakā.
        |11.21| Nandamātā ca uttarā     aggā hessantupaṭṭhikā
                      āyu vassasataṃ tassa          gotamassa yasassino.
        |11.22| Idaṃ sutvāna vacanaṃ            asamassa mahesino
                      āmoditā naramarū            buddhavījaṅkuro ayaṃ.
        |11.23| Ukkuṭṭhisaddā vattanti   apphoṭenti hasanti ca
                      katañjalī namassanti        dasasahassī sadevakā.
        |11.24| Yadimassa lokanāthassa      virajjhissāma sāsanaṃ
                      anāgatamhi addhāne       hessāma sammukhā imaṃ.
        |11.25| Yathā manussā nadiṃ tarantā   paṭititthaṃ virajjhiya
                      heṭṭhā titthaṃ gahetvāna   uttaranti mahānadiṃ.
        |11.26| Evameva mayaṃ sabbe          yadi muñcāmimaṃ jinaṃ
                      anāgatamhi addhāne       hessāma sammukhā imaṃ.
        |11.27| Tassāpi vacanaṃ sutvā        uttariṃ vattamadhiṭṭhahiṃ
                     akāsiṃ 1- uggaṃ daḷhaṃ dhitiṃ  dasapāramipūriyā.
        |11.28| Byāhatā titthiyā sabbe  vimanā dummanā tadā
                      na tesaṃ keci paricaranti        raṭṭhato nicchubhanti te.
        |11.29| Sabbe tattha samāgantvā  upagacchuṃ buddhasantike
                      tuvaṃ nātho mahāvīra            saraṇaṃ hohi cakkhumā.
        |11.30| Anukampako kāruṇiko       hitesī sabbapāṇinaṃ
                      sampatte titthiye sabbe   pañcasīle patiṭṭhahi 2-.
        |11.31| Evaṃ nirākulaṃ āsi            suññataṃ titthiyehi taṃ
                      vicittaṃ arahantehi            vasībhūtehi tādihi.
        |11.32| Nagaraṃ haṃsavatī nāma             ānando nāma khattiyo
                      sujātā nāma janikā         padumuttarasatthuno 3-.
        |11.33| Navavassa 4- sahassāni      agāraṃ ajjhāvasi so
                      nārī 5- bāhano yasavatī    tayo pāsāda muttamā.
        |11.34| Ticattāri sahassāni          nāriyo samalaṅkatā
                     vasuladattā 6- nāma nārī   uttaro 7- nāma atrajo.
        |11.35| Nimitte caturo disvā        pāsādenābhinikkhami
                      sattāhaṃ padhānacāraṃ          acari purisuttamo.
@Footnote: 1 Yu. akāsi maggaṃ. 2 Ma. patiṭṭhati. 3 Yu. padamuttaramahesino.
@4 Ma. Yu. dasa .... 5 Ma. naravāhano yasovasavattī. Yu. nāravāhano yasovasavattī.
@6 Ma. Yu. vasudattā. 7 Ma. uttamo.
        |11.36| Brahmunā yācito santo  padumuttaro vināyako
                      vattacakko mahāvīro         mithiluyyānamuttame.
        |11.37| Devilo 1- ca sujāto ca     ahesuṃ aggasāvakā
                      sumano nāmupaṭṭhāko       padumuttarassa satthuno 2-.
        |11.38| Amitā asamā ceva           ahesuṃ aggasāvikā
                      bodhi tassa bhagavato           salaḷoti pavuccati.
        |11.39| Amito 3- ceva tisso ca    ahesuṃ aggupaṭṭhakā
                    hatthā ceva sucittā 4- ca    ahesuṃ aggupaṭṭhikā.
        |11.40| Aṭṭhapaññāsaratanaṃ          accuggato mahāmuni
                      kañcanagghikasaṅkāso       dvattiṃsavaralakkhaṇo.
        |11.41| Kuḍḍā kavāṭā bhitti ca    rukkhā nagasiluccayo 5-
                      na tassāvaraṇaṃ atthi         samantā dvādasayojane.
        |11.42| Vassasatasahassāni           āyu vijjati tāvade
                      tāvatā tiṭṭhamāno so     tāresi janataṃ bahuṃ.
        |11.43| Santāretvā bahujaññaṃ 6-  chinditvā sabbasaṃsayaṃ
                      jalitvā aggikkhandhova      nibbuto so sasāvako.
        |11.44| Padumuttaro jino buddho    nandārāmamhi nibbuto
                      tattheva tassa thūpavaro       dvādasamubbedhayojanoti.
                                      Padumuttarabuddhavaṃso dasamo.
@Footnote: 1 Ma. Yu. devalo. 2 Ma. Yu. mahesino. 3 Ma. Yu. vitiṇṇo. 4 Ma. Yu. vicittā.
@5 Ma. Yu. nagasiluccayā. 6 Ma. Yu. bahujanaṃ.
                               Ekādasamo sumedhabuddhavaṃso



             The Pali Tipitaka in Roman Character Volume 33 page 476-481. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=191&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=191&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=191&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=191&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=191              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=6136              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=6136              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :