ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                               Tatiyaṃ sīvalittherāpadānaṃ (543)
     [133] |133.54| Padumuttaro nāma jino   sabbadhammesu cakkhumā
                       ito satasahassamhi          kappe uppajji nāyako.
      |133.55| Sīlantassa asaṅkheyyaṃ        samādhi vajirūpamo
                       asaṅkheyyaṃ ñāṇavaraṃ          vimutti ca anopamā.
      |133.56| Manujāmarunāgānaṃ 1-        brahmānañca samāgame
                       samaṇabrāhmaṇākiṇṇe   dhammaṃ desesi nāyako.
      |133.57| Sasāvakaṃ mahālābhiṃ            puññavantaṃ jutindharaṃ
                       ṭhapesi etadaggamhi          parisāsu visārado.
      |133.58| Tadāhaṃ khattiyo āsiṃ         nagare haṃsasavhaye
                       sutvā jinassa taṃ vākyaṃ      sāvakassa guṇaṃ bahuṃ.
      |133.59| Nimantayitvā sattāhaṃ       bhojayitvā sasāvakaṃ
                       mahādānaṃ daditvāna        taṃ ṭhānaṃ abhipatthayiṃ.
      |133.60| Tadā maṃ vinataṃ pāde          disvāna purisāsabho
                       sarena mahatā dhīro            imaṃ vacanamabravi.
      |133.61| Tato jinassa vacanaṃ             sotukāmā mahājanā
                       devatā atha gandhabbā 2-  brahmāno 3- ca mahiddhikā.
      |133.62| Samaṇabrāhmaṇā ceva      namassiṃsu katañjalī
                       namo te purisājañña        namo te purisuttama.
@Footnote: 1 Ma. Yu. manujāmaranāgānaṃ. 2 Ma. Yu. devadānavagandhabbā. 3 Yu. brahmunā.
      |133.63| Khattiyena mahādānaṃ          dinnaṃ sattāhakādhikaṃ 1-
                       sotukāmā phalaṃ tassa         byākarohi mahāmuni.
      |133.64| Tato avoca bhagavā             suṇātha mama bhāsitaṃ
                       appameyyamhi buddhamhi    sasaṅghamhi patiṭṭhitā 2-.
      |133.65| Dakkhiṇādāya 3- ko vattā  appameyyaphalā hi sā
                       apicesa mahābhogo            ṭhānaṃ pattheti uttamaṃ.
      |133.66| Lābhī vipulalābhānaṃ            yathā bhikkhu sudassano
                       tathāhampi bhaveyyanti        lacchasetaṃ anāgate.
      |133.67| Satasahasse ito kappe      okkākakulasambhavo
                       gotamo nāma nāmena        satthā loke bhavissati.
      |133.68| Tassa dhammesu dāyādo      oraso dhammanimmito
                       sīvalī nāma nāmena           hessati satthusāvako.
      |133.69| Tena kammena sukatena        cetanāpaṇidhīhi ca
                       jahitvā mānusaṃ dehaṃ         tāvatiṃsaṃ agañchahaṃ.
      |133.70| Ekanavute ito kappe        vipassī lokanāyako
                       uppajji cārunayano 4-     sabbadhammavipassako.
      |133.71| Tadāhaṃ bandhumatiyā          kulassaññatarassa ca
                       dayito vuṭṭhito 5- ceva      āsiṃ kammantabyāvaṭo 6-.
      |133.72| Tadā aññataro puggo 7-  vipassissa mahesino
                       pariveṇaṃ 8- akāresi         mahantamiti vissutaṃ
@Footnote: 1 Ma. sattāhikampi vo. Yu. satatāhikaṃ vibho. 2 Yu. saṅghamhi suppatiṭṭhitā.
@3 Ma. dakkhiṇā tāya. 4 Ma. cārudassano. 5 Ma. passito. Yu. patthito.
@6 Ma. kammantavāvaṭo. 7 Ma. Yu. pūgo. 8 Ma. parivesaṃ.
      |133.73| Niṭṭhite ca mahādānaṃ        daduṃ khajjakasaññutaṃ
                       navaṃ dadhiṃ madhuñceva            vicinaṃ neva addasuṃ.
      |133.74| Tadāhantaṃ 1- gahetvāna   navadadhiṃ madhumpica
                       kammasāmigharaṃ gacchiṃ          tamesantā 2- mamaddasuṃ.
      |133.75| Sahassamapi datvāna          nālabhittha 3- satadvayaṃ
                       tatohameva cintesiṃ           netaṃ hessati orakaṃ.
      |133.76| Yathā ime janā sabbe      sakkaronti tathāgataṃ
                       ahampi kāraṃ karissāmi      sasaṅghe lokanāyake.
      |133.77| Tadāhameva netvāna 4-    dadhiṃ madhuñca ekato
                       madditvā lokanāthassa     sasaṅghassa adāsahaṃ.
      |133.78| Tena kammena sukatena        cetanāpaṇidhīhi ca
                       jahitvā mānusaṃ dehaṃ         tāvatiṃsaṃ agañchahaṃ.
      |133.79| Punāhaṃ bārāṇasiyaṃ           rājā hutvā mahāyaso
                       sattukassa tadā duṭṭho 5-  dvārarodhaṃ akārayiṃ.
      |133.80| Tadā tapassino ruddhā       ekāhaṃ rakkhitā ahuṃ
                       tato tassa vipākena         pāpiṭṭhaṃ 6- nirayaṃ bhusaṃ.
      |133.81| Pacchime ca bhave dāni         jātohaṃ lokiye pure
                       suppavāsāva 7- me mātā   mahālilicchavi me pitā.
      |133.82| Khattiye puññakammena     dvārarodhassa vāhasā
                       sattavassāni nivasiṃ           mātukucchimhi dukkhito.
@Footnote: 1 Yu. tadābhattaṃ. 2 Yu. tamesantaṃ tamaddasuṃ. 3 Ma. nālabhiṃsu ca taṃdvayaṃ.
@4 Ma. Yu. tadāhamevaṃ cintetvā. 5 Yu. buddho. 6 Ma. pāpatiṃ. Yu. pāpattaṃ.
@7 Ma. Yu. ca.
      |133.83| Sattāhaṃ dvāramuḷhohaṃ     mahādukkhasamappito
                       mātā me chandadānena     evaṃ āsi sudukkhitā.
      |133.84| Suvatthitohaṃ nikkhanto        buddhena anukampito
                       nikkhantadivaseyeva            pabbajiṃ anagāriyaṃ.
      |133.85| Upajjhāyo sārīputto me  moggallāno mahiddhiko
                       kese oropayanto me      anusāsi mahāmati.
      |133.86| Kesesu chijjamānesu          arahattaṃ apāpuṇiṃ
                       devā nāgā manussā ca    paccaye upanenti me.
      |133.87| Padumuttaranāmañca           vipassiñca vināyakaṃ
                       yaṃ pūjayiṃ pamudito              paccayehi visesato.
      |133.88| Tato tesaṃ visesena            kammānaṃ vipuluttamaṃ
                       lābhaṃ labhāmi sabbattha      vane gāme jale thale.
      |133.89| Revataṃ dassanatthāya           yadā yāti vināyako
                       tiṃsabhikkhusahassehi            saha lokagganāyako.
      |133.90| Tadā devopanītehi            mamatthāya mahāmati
                       paccayehi mahāvīro           sasaṅgho lokanāyako.
      |133.91| Upaṭṭhito mayā buddho       gantvā revatamaddasa
                       tato jetavanaṃ gantvā        etadagge ṭhapesi maṃ.
      |133.92| Lābhīnaṃ sīvalī aggo           mama sissesu bhikkhavo
                       sabbalokahito satthā       kittayi parisāsu maṃ.
      |133.93| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā     viharāmi anāsavo.
      |133.94| Svāgataṃ vata me āsi         mama buddhassa santike
                       tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
      |133.95| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
     Itthaṃ sudaṃ āyasmā sīvalī thero imā gāthāyo abhāsitthāti.
                              Sīvalittherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 225-229. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=133&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=133&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=133&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=133&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=133              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=6476              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=6476              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :