ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                              Tatiyaṃ mahākappinattherāpadānaṃ (533)
     [123] |123.66| Padumuttaro nāma jino   sabbadhammāna pāragū
                            udito ajatākāse 1-       raviva saradambare.
           |123.67| Vacanābhāya bodheti            veneyyapadumāni so
                            kilesapaṅkaṃ soseti            matiraṃsīhi nāyako.
           |123.68| Titthiyānaṃ yase 2- hanti    vajiratā 3- yathā ravi
                            sabbattha 4- sampakāseti  rattindivaṃ 5- divākaro.
           |123.69| Guṇānaṃ āyatibhūto           ratanānaṃva sāgaro
                            pajunnoriva 6- bhūtānaṃ        dhammameghena vassati.
           |123.70| Akkhadasso tadā āsiṃ       nagare haṃsasavhaye
                            upecca dhammamassosiṃ        jalajuttamanāmino.
           |123.71| Ovādakassa bhikkhūnaṃ          sāvakassa satāvino 7-
                            guṇaṃ pakāsayantassa          hāsayantassa 8- me manaṃ.
           |123.72| Sutvā pītito 9- sumano     nimantetvā tathāgataṃ
                            sasissaṃ bhojayitvāna          taṇṭhānaṃ abhipatthayiṃ.
           |123.73| Tadā haṃsasamabhāgo            haṃsadundubhinissano 10-
                            passathetaṃ mahāmattaṃ         vinicchayavisāradaṃ.
           |123.74| Mama pādamūle patitaṃ           samuddhaggatanuruhaṃ 11-
                            jūmuttavaṇṇaṃ 12- ruciraṃ     pasannayanānanaṃ.
@Footnote: 1 Yu. jaradākāse. 2 Ma. Yu. yaso. 3 Yu. khajjotābhā. 4 Ma. saccatthābhaṃ.
@5 Ma. Yu. ratanaṃ va. 6 Yu. pajunnopiva bhūtāni. 7 Ma. Yu. katāvino. 8 Ma.
@tappayantassa. Yu. vāsayantassa. 9 Ma. Yu. patīto. 10 Yu. ...nīvaco.
@11 Ma. Yu. samuggatatanūruhaṃ. 12 Ma. Yu. jimūtavaṇṇaṃ piṇaṃsaṃ.
           |123.75| Parivārena mahatā             rājayuttaṃ mahāyasaṃ
                            eso kathāvino ṭhānaṃ        pattheti muditāya 1- so.
           |123.76| Iminā piṇḍapātena        cāgena paṇidhīhi ca
                            kappasatasahassāni           nupapajjati duggatiṃ.
           |123.77| Devesu devasobhāgyaṃ         manussesu mahaggataṃ
                            anubhotvāvasesena          nibbānaṃ pāpuṇissati.
           |123.78| Satasahasse ito kappe     okkākakulasambhavo
                            gotamo nāma nāmena       satthā loke bhavissati.
           |123.79| Tassa dhammesu dāyādo     oraso dhammanimmito
                            kappino nāma nāmena      hessati satthusāvako.
           |123.80| Tatohaṃ sukataṃ kāraṃ             katvāna jinasāsane
                            jahitvā mānusaṃ dehaṃ        tusitaṃ agamāsahaṃ.
           |123.81| Devamanussarajjāni           suttaso anusāsiya
                            bārāṇasīsamāsanne        jāto keṇiyajātiyā.
           |123.82| Satasahassaparivāro            sapajāpatiko ahaṃ
                            pañcapaccekabuddhānaṃ       satāni samupaṭṭhahiṃ.
           |123.83| Temāsaṃ bhojayitvāna         acchādampi 2- ticīvaraṃ
                            tato cutā mayaṃ sabbe       ahumha tidasūpagā.
           |123.84| Puno sabbe manussattaṃ     āgatamha tato cutā
                            kukkuṭamhi pure jātā       himavantassa passato.
@Footnote: 1 Ma. muditāsayo. 2 Po. acchādimhi .  Ma. pacchādamha. Yu. pacchādammi.
           |123.85| Kappino nāmahaṃ āsiṃ        rājaputto mahāyaso
                            sesāmaccakule jātā        mameva parivārayuṃ.
           |123.86| Mahārajjasukhaṃ patto           sabbakāmasamiddhimo 1-
                            vāṇijehi samakkhātaṃ          buddhuppādamahaṃ suṇiṃ.
           |123.87| Buddho loke samuppanno   asamo ekapuggalo
                            so pakāseti saddhammaṃ       amataṃ sukhamuttamaṃ.
           |123.88| Suyuttā tassa sissā ca     sumuttā ca anāsavā
                            sutvā nesaṃpi 2- vacanaṃ       sakkaritvāna vāṇije.
           |123.89| Pahāya 3- rajjaṃ sāmacco   nikkhamiṃ buddhamāmako
                            nadiṃ disvā mahācandaṃ       pūritaṃ samatittikaṃ.
           |123.90| Appatitthaṃ anālambaṃ        duttaraṃ sīghabāhiniṃ
                            guṇaṃ saritvā buddhassa        sotthinā samatikkamiṃ.
           |123.91| Bhavasotaṃ sace buddho           tiṇṇo lokantagū vidū
                            etena saccavajjena           gamanaṃ me samijjhatu.
           |123.92| Yadi santigamo maggo        mokkhadaṃ 4- santikaṃ sukhaṃ
                            etena saccavajjena           gamanaṃ me samijjhatu.
           |123.93| Saṅgho ce tiṇṇakantāro   puññakhetto anuttaro
                            etena saccavajjena           gamanaṃ me samijjhatu.
           |123.94| Saha kate saccavare              maggā apagataṃ jalaṃ
                            tato sukhena uttiṇṇo      nadītīre manorame.
@Footnote: 1 Ma. Yu. ...dhimā. 2 Ma. Yu. suvacanaṃ. 3 Yu. vihāya. 4 Yu. ca santikaṃ.
           |123.95| Nisinnaṃ addasaṃ buddhaṃ        udentaṃva pabhaṅkaraṃ
                            jalantaṃ hemaselaṃva             dīparukkhaṃva jotitaṃ.
           |123.96| Sasiṃva 1- tārāsahitaṃ          sāvakehi purakkhataṃ
                            vāsavaṃ viya vassantaṃ            devena 2- jananandanaṃ.
           |123.97| Vanditvāna sahāmacco      ekamantaṃ upāvisiṃ
                            tato 3- ajjhāsayaṃ ñatvā buddho dhammamadesayi.
           |123.98| Sutvāna dhammaṃ vimalaṃ           avocumha mayaṃ jinaṃ
                            pabbājehi mahāvīra          otiṇṇamha 4- bhave mayaṃ.
           |123.99| Svākkhāto bhikkhave dhammo  dukkhantassa 5- karāya vo
                           caratha brahmacariyaṃ               iccāha muni sattamo.
           |123.100| Saha vācāya sabbepi       bhikkhuvesadharā mayaṃ
                              ahumha upasampannā      sotāpannāva sāsane.
           |123.101| Tato jetavanaṃ gantvā      anusāsi vināyako
                              anusiṭṭho jinenāhaṃ        arahattaṃ apāpuṇiṃ.
           |123.102| Tato bhikkhusahassāni       anusāsimahaṃ tadā
                              mamānusāsanakarā           tepi  āsuṃ anāsavā.
           |123.103| Jino tasmiṃ guṇe tuṭṭho    etadagge ṭhapesi maṃ
                              bhikkhuovādakānaggo      kappinoti mahājane 6-.
           |123.104| Satasahasse kataṃ kammaṃ      phalaṃ dassesi me idha
                              sumutto saravegova           kilese jhāpayiṃ mama.
@Footnote: 1 Po. sasaṃva. Yu. sasīva. 2 Ma. desanā jaladantaraṃ. Yu. desanā jalanandanaṃ.
@3 Ma. Yu. tato no āsayaṃ. 4 Ma. nibbindāmha. Yu. nibbiṇṇāmha. 5 Ma. Yu.
@dukkhantakaraṇāya vo. 6 Yu. mahājino.
           |123.105| Kalesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                             nāgova bandhanaṃ chetvā     viharāmi anāsavo.
           |123.106| Svāgataṃ vata me āsi       mama buddhassa santike
                              tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
           |123.107| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                             chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā mahākappino thero imā gāthāyo abhāsitthāti.
                             Mahākappinattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 186-190. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=123&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=123&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=123&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=123&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=123              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5748              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5748              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :