ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

page1.

Suttantapiṭake khuddakanikāyassa apadānaṃ ----- namo tassa bhagavato arahato sammāsambuddhassa. Paṭhamo buddhavaggo paṭhamaṃ buddhāpadānaṃ [1] |1.1| Tathāgataṃ jetavane vasantaṃ apucchi vedehamunī nataṅgo sabbaññubuddhā kira nāma honti bhavanti te hetuhi kehi dhīrā 1-. |1.2| Tadāha sabbaññuvaro mahesī ānandabhaddaṃ madhurassarena ye sabbabuddhesu katādhikārā aladdhamokkhā jinasāsanesu. |1.3| Teneva sambodhimukhena dhīrā ajjhāsayenāpi mahābalena paññāya tejena sutikkhapaññā sabbaññubhāvaṃ anupāpuṇanti. @Footnote: 1 Ma. dhīra.

--------------------------------------------------------------------------------------------- page2.

|1.4| Ahampi pubbabuddhesu buddhattaṃ abhipatthayiṃ tiṃsa pārami sampuṇṇā [1]- dhammarājā asaṅkhiyā. |1.5| Sambodhiṃ buddhaseṭṭhānaṃ sasaṅghe lokanāyake dasaṅgulī namassitvā sirasā abhivādaye 2-. |1.6| Yāvatā buddhakhettesu ratanā vijjantisaṅkhiyā ākāsaṭṭhā ca bhummaṭṭhā manasā sabbamāhare 3-. |1.7| Tattha rūpiyabhūmiyaṃ pāsādaṃ māpaye ahaṃ nekabhummaṃ ratanamayaṃ 4- ubbiddhaṃ nabhamuggataṃ. |1.8| Vicittathamabhaṃ sukataṃ suvibhattaṃ mahārahaṃ kanakāmayasaṅghāṭaṃ 5- kontacchattehi maṇḍitaṃ. |1.9| Paṭhamā veḷuriyā bhūmi vimalabbhasamā subhā naḷinājalajākiṇṇā 6- varakañcanabhūmiyā. |1.10| Pahaṭṭhasākhāpavāḷa- vaṇṇā lohitakā subhā 7- indagopakavaṇṇābhā bhūmi obhāsatī disā. |1.11| Suvibhattā gharamukhā niyyuhā 8- sīhapañjarā caturo vedikā jālā gandhāveḷā manoramā. |1.12| Nīlā pītā lohitakā odātā suddhakāḷakā kūṭāgāravarūpetā sattaratanabhūsitā. |1.13| Olokamayā padumā vāḷavihaṅgasobhitā nakkhattatārakākiṇṇā candasuriyehi 9- maṇḍitā. @Footnote: 1 Ma. manasāyeva hutvāna dhammarājā asaṅkhiyā. @ atha buddhāpadānāni suṇātha suddhamānasā. @2 Ma. abhivādayiṃ. 3. Ma. sabbamāhariṃ. 4 Ma. ratanāmayaṃ. 5 Ma. kanakamaya-. @6 Ma. naḷinajalajākiṇṇā. 7 Ma. pavāḷasā pavāḷavaṇṇā kāci lohitakā subhā. @8 Ma. niyyūhā. 9 Ma. candasūrehi.

--------------------------------------------------------------------------------------------- page3.

|1.14| Hemajālena sañchannā soṇṇakiṃkiṇikāyutā vātavegena kujjanti soṇṇajālā 1- manoramā. |1.15| Mañjeṭṭhakaṃ lohitakaṃ pītakaṃ haripañjaraṃ nānāraṅgehi saṃcittaṃ 2- ussitaddhajamālinī. |1.16| Nānā 3- bahūnekasatā phalakā 4- rajatāmayā maṇimayā lohitaṅkā masāragallamayā tathā. Nānāsayanacittitā 5- saṇhakāsikasanthatā |1.17| kambalā dukulā cīnā pattuṇṇā paṇḍupāvurā. Vividhattharaṇaṃ sabbaṃ manasā paññapemahaṃ |1.18| tāsu tāsveva bhūmīsu ratanakūṭalaṅkatā. Maṇiverocanā ukkā dhārayantā sutiṭṭhare |1.19| sobhanti esikā thambhā subhā kañcanatoraṇā. Jambonadā sāramayā atho rajatamayāpica |1.20| nekāsandhī suvibhattā kavāṭaggalacittitā. Ubhato puṇṇaghaṭānekā padumuppalasaṃyutā |1.21| atīte sabbabuddhe ca sasaṅghe lokanāyake. Pakativaṇṇarūpena nimminitvā sasāvake |1.22| tena dvārena pavīsitvā sabbabuddhā sasāvakā. Sabbasovaṇṇamaye pīṭhe nisinnā ariyamaṇḍalā |1.23| ye ca etarahi atthi buddhā loke anuttarā. @Footnote: 1 Ma. soṇṇamālā. 2 Ma. sampitaṃ. 3 Ma. na naṃ. 4 Ma. phalikā. @5 Ma. nānāsayanavicittā.

--------------------------------------------------------------------------------------------- page4.

Atītā 1- vattamānā ca bhavanaṃ sabbe samāruhuṃ |1.24| paccekabuddhenekasate sayambhū aparājite. Atīte vattamāne ca bhavanaṃ sabbe samāruhuṃ |1.25| kapparukkhā bahū atthi ye dibbā ye ca mānusā. Sabbaṃ dussaṃ samāhantvā acchādemi ticīvaraṃ |1.26| khajjabhojjaṃ sāyaniyaṃ sampannaṃ pānabhojanaṃ. Maṇimaye subhe patte sampūretvā adāsahaṃ |1.27| dibbavatthā samāhutvā maṭṭhā cīvarasaṃyutā. Madhurā sakkharā ceva telā ca madhuphāṇitā |1.28| tappitā paramannena sabbe ariyamaṇḍalā. Ratanagabbhaṃ pavīsitvā kesarīva guhāsaye |1.29| mahārahamhi sayane sīhaseyyamakappayuṃ. Sampajānā samuṭṭhāya seyye pallaṅkamābhajuṃ |1.30| gocaraṃ sabbabuddhānaṃ jhānaratisamappitā. Aññe dhammāni desenti aññe kīḷanti iddhiyā |1.31| appanāyapi kīḷanti abhiññāvasibhāvitā. Vikubbanā vikubbanti anekasatasahassiyo |1.32| buddhāpi buddhe pucchanti visayaṃ sabbaññumālayaṃ. Gambhīraṃ nipuṇaṃ ṭhānaṃ paññāya vinibujjhare |1.33| sāvakā buddhe pucchanti buddhā pucchanti sāvake. @Footnote: 1 Ma. atīte. 2 samāhariṃ.

--------------------------------------------------------------------------------------------- page5.

Aññamaññañca pucchanti 1- aññamaññaṃ byākaronti te |1.34| buddhā paccekabuddhā ca sāvakā paricārakā. Evaṃ ratīsu ramamānā pāsādebhiramanti te |1.35| chattātichattā tiṭṭhanti ratanāveḷusannibhā 2-. Suvaṇṇajālasaṃyuttaṃ rajatajālakhacitaṃ 3- muttājālaparikkhittaṃ 4- sabbe dhārentu matthake. |1.36| Bhavanti 5- celavitānā soṇṇatārakacittitā vicittā malayavitatā sabbe dhārentu matthake. |1.37| Vitatā malayadāmehi gandhadāmehi sobhitā dussadāmehi parikiṇṇā ratanadāmabhūsitā. |1.38| Pupphābhikiṇṇā suvicittā surabhigandhadhūpitā gandhapañcāṅgulaṅkatā hemacchadanachāditā. |1.39| Catuddisā pokkharañño padumuppalasanthatā sovaṇṇarūpe khāyantu padumareṇurajuggatā. |1.40| Pupphantu pādapā sabbe pāsādassa samantato sayañca pupphā muñcitvā gantvā bhavanamokiruṃ. |1.41| Sikhino tattha naccantu dibbā haṃsā pakujjare karavikā ca gāyantu dijasaṅghā samantato. |1.42| Bheriyo sabbā vajjantu vīṇā sabbā ravantu tā 6- sabbā saṅgīti vattantu pāsādassa samantato. @Footnote: 1 Ma. pucchitvā. 2 Ma. chattā tiṭṭhantu ratanā kāñcanāveṭhapantikā. 3 Ma. @ayaṃ upaḍḍhagāthā natthi. 4 Ma. muttājālaparikkhittā. 5 Ma. bhavantu. @6 Ma. rasantu tā.

--------------------------------------------------------------------------------------------- page6.

|1.43| Yāvatā buddhakhettamhi cakkavāḷā 1- camūpari mahantā jotisampannā acchiddā ratanāmayā. |1.44| Tiṭṭhantu soṇṇapallaṅkā dīparukkhā jalantu te bhavantu ekapajjotā dasasahassaparamparā. |1.45| Gaṇikā lāsikā ceva naccantu accharāgaṇā nānāraṅgā padissantu pāsādassa samantato. |1.46| Dumagge pabbatagge vā sinerugirimuddhane ussāpemi dhajaṃ sabbaṃ vicittaṃ pañcavaṇṇikaṃ. |1.47| Narā nāgā ca gandhabbā sabbe devā upentu te namassantā pañjalikā pāsādaṃ parivārayuṃ. |1.48| Yaṅkiñci kusalaṃ kammaṃ kattabbaṃ kiriyaṃ mama kāyena vācāmanasā tidase sugataṃ kataṃ. |1.49| Ye sattā saññino atthi ye ca sattā asaññino kataṃ puññaphalaṃ mayhaṃ sabbe bhāgī bhavantu te. |1.50| Ye 2- taṃ kataṃ suviditaṃ dinnaṃ puññaphalaṃ mayā ye ca tattha na jānanti devā gantvā nivedayuṃ. |1.51| Sabbe lokamhi ye sattā jīvantāhārahetukā manuññaṃ bhojanaṃ sabbe 3- labhantu mama cetasā. |1.52| Manasā dānaṃ mayā dinnaṃ manasā pasādamādayiṃ 4- pūjitvā 5- sabbasambuddhaṃ paccekānañca pūjayiṃ. @Footnote: 1 Ma. cakkavāḷe tato pare. 2 Ma. yesaṃ. 3 Ma. sabbaṃ. 4 Ma. pasādamāvahiṃ. @5 Ma. pūjitā sabbasambuddhā paccekā jinasāvakā.

--------------------------------------------------------------------------------------------- page7.

|1.53| Tena kammena sukatena cetanāpaṇidhīhi ca jahetvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |1.54| Duve bhave pajānāmi devattaṃ atha mānusaṃ aññaṃ gatiṃ na jānāmi manasā patthanāphalaṃ. |1.55| Devānaṃ adhiko homi bhavāmi manujādhipo rūpalakkhaṇasampanno paññāya asamo bhave. |1.56| Bhojanaṃ vividhaṃ seṭṭhaṃ ratanañca anappakaṃ nānāvidhāni vatthāni nabhasā khippaṃ upenti maṃ. |1.57| Paṭhabyā pabbate ceva ākāse udake vane yattha 1- hatthaṃ pasāremi dibbā bhakkhā upenti maṃ. |1.58| Paṭhabyā pabbate ceva ākāse udake vane yattha hatthaṃ pasāremi ratanā sabbe upenti me. |1.59| Paṭhabyā pabbate ceva ākāse udake vane yattha hatthaṃ pasāremi sabbe gandhā upenti me. |1.60| Paṭhabyā pabbate ceva ākāse udake vane yattha hatthaṃ pasāremi sabbe yānā upenti me. |1.61| Paṭhabyā pabbate ceva ākāse udake vane yattha hatthaṃ pasāremi sabbe mālā upenti me. |1.62| Paṭhabyā pabbate ceva ākāse udake vane yattha hatthaṃ pasāremi alaṅkārā upenti me. @Footnote: 1 Ma. yaṃ yaṃ. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page8.

|1.63| Paṭhabyā pabbate ceva ākāse udake vane yattha hatthaṃ pasāremi sabbā kaññā upenti me. |1.64| Paṭhabyā pabbate ceva ākāse udake vane yattha hatthaṃ pasāremi madhusakkharā upenti me. |1.65| Paṭhabyā pabbate ceva ākāse udake vane yattha hatthaṃ pasāremi sabbe khajjā upenti me. |1.66| Adhane addhike jane yācake ca pathāvino dadāmi taṃ dānavaraṃ sambodhivarapattiyā. |1.67| Nādento pabbataṃ selaṃ gajjento bahalaṃ giriṃ sadevakaṃ hāsayanto buddho loke bhavāmahaṃ. |1.68| Disā dasavidhā loke yāyato natthi antakaṃ tasmiñca disābhāgamhi buddhakhettā asaṅkhiyā. |1.69| Pabhā pakittitā mayhaṃ yamakā raṃsivāhanā etthantare raṃsijālaṃ āloko vipulo bhave. |1.70| Ettake lokadhātumhi sabbe passantu maṃ janā sabbeva 1- sumanā hontu sabbe maṃ anuvattare. |1.71| Visiṭṭhamadhuranādena amataṃ bherimāhare 2- etthantare janā sabbe suṇantu madhuraṃ giraṃ. |1.72| Dhammameghena vassante sabbe hontu anāsavā ye tattha pacchimakā sattā sotāpannā bhavantu te. @Footnote: 1 Ma. sabbe maṃ anuvattantu yāva brahmanivesanaṃ. 2 Ma. bherimāhaniṃ.

--------------------------------------------------------------------------------------------- page9.

|1.73| Datvā dātabbakaṃ dānaṃ sīlaṃ pūre 1- asesato nekkhammapāramiṃ gantvā patto sambodhimuttamaṃ. |1.74| Paṇḍite paripucchitvā katvā viriyamuttamaṃ khantiyā pāramiṃ gantvā patto sambodhimuttamaṃ. |1.75| Katvā daḷhamadhiṭṭhānaṃ saccapārami pūraye mettāya pāramiṃ gantvā patto sambodhimuttamaṃ. |1.76| Lābhālābhe sukhadukkhe sammānane vimānane sabbattha samako hutvā patto sambodhimuttamaṃ. |1.77| Kosajjaṃ bhayato disvā viriyañcāpi khemato āraddhaviriyā hotha esā buddhānusāsanī. |1.78| Vivādaṃ bhayato disvā avivādañca khemato samaggā sakhilā hotha esā buddhānusāsanī. |1.79| Pamādaṃ bhayato disvā appamādañca khemato bhāvethaṭṭhaṅgikaṃ maggaṃ esā buddhānusāsanī. |1.80| Samāgatā bahū buddhā arahanto ca sabbaso sambuddhe arahante ca vandamānā namassatha. |1.81| Evaṃ acintiyā buddhā buddhadhammā acintiyā acintiyesu pasannānaṃ vipāko hotyacintiyoti. Itthaṃ sudaṃ bhagavā attano buddhacaritaṃ sambodhayamāno 2- buddhāpadāniyaṃ nāma dhammapariyāyaṃ abhāsitthāti. Buddhāpadānaṃ samattaṃ. @Footnote: 1 Ma. pūretvā. 2 Ma. sambhāvayamāno.

--------------------------------------------------------------------------------------------- page10.

Dutiyaṃ paccekabuddhāpadānaṃ [2] |2.82| Atha paccekabuddhāpadānaṃ suṇātha. Tathāgataṃ jetavane vasantaṃ apucchi vedehamunī nataṅgo paccekabuddhā kira nāma honti bhavanti te hetuhi kehi dhīrā 1-. |2.83| Tadāha sabbaññuvaro mahesī ānandabhaddaṃ madhurassarena ye sabbabuddhesu 2- katādhikārā aladdhamokkhā jinasāsanesu. |2.84| Teneva saṃvegamukhena dhīrā vināpi buddhehi sutikkhapaññā ārammaṇenāpi parittakena paccekabodhiṃ anupāpuṇanti. |2.85| Sabbamhi lokamhi mamaṃ ṭhapetvā paccekabuddhāna 3- samova natthi tesaṃ imaṃ vaṇṇapadesamattaṃ vakkhāmahaṃ sādhu mahāmunīnaṃ. @Footnote: 1 Ma. vīra. 2 Ma. pubbabuddhesu. 3 Ma. paccekabuddhehi.

--------------------------------------------------------------------------------------------- page11.

|2.86| Sayameva buddhāna mahāisīnaṃ sādhūni vākyāni madhuṃva khuddaṃ anuttaraṃ bhesajjaṃ patthayantā suṇātha sabbe supasannacittā. |2.87| Paccekabuddhāna samāgatānaṃ paramparaṃ byākaraṇāni yāni ādīnavo yañca virāgavatthuṃ yathā ca bodhiṃ anupāpuṇiṃsu. |2.88| Sarāgavatthūsu virāgasaññī rattamhi lokamhi virattacittā hitvā papañcaṃ 1- jitaphanditāni tattheva bodhiṃ anupāpuṇiṃsu. |2.89| Sabbesu bhūtesu nidhāya daṇḍaṃ aviheṭhayaṃ aññatarampi tesaṃ mettena cittena hitānukampī eko care khaggavisāṇakappo. |2.90| Sabbesu bhūtesu nidhāya daṇḍaṃ aviheṭhayaṃ aññatarampi tesaṃ na puttamiccheyya kuto sahāyaṃ eko care khaggavisāṇakappo. @Footnote: 1 Ma. papañce.

--------------------------------------------------------------------------------------------- page12.

|2.91| Saṃsaggajātassa bhavanti snehā snehanvayaṃ dukkhamidaṃ pahoti ādīnavaṃ snehajaṃ pekkhamāno eko care khaggavisāṇakappo. |2.92| Mitte suhajje anukampamāno hāpeti atthaṃ paṭibandhacitto etaṃ bhayaṃ santhave pekkhamāno eko care khaggavisāṇakappo. |2.93| Vaṃso visālova yathā visatto puttesu dāresu ca yā apekkhā vaṃsakkaḷīrova asajjamāno eko care khaggavisāṇakappo. |2.94| Migo araññamhi yathā abandho yenicchakaṃ gacchati gocarāya viññū naro seritaṃ pekkhamāno eko care khaggavisāṇakappo. |2.95| Āmantanā hoti sahāyamajjhe vāse ṭhāne gamane cārikāya anabhijjhitaṃ seritaṃ pekkhamāno eko care khaggavisāṇakappo.

--------------------------------------------------------------------------------------------- page13.

|2.96| Khiḍḍā ratī hoti sahāyamajjhe puttesu pemaṃ vipulañca hoti piyavippayogaṃ vijigucchamāno eko care khaggavisāṇakappo. |2.97| Cātuddiso appaṭigho ca hoti santussamāno itarītarena parissayānaṃ sahitā achambhī eko care khaggavisāṇakappo. |2.98| Dussaṅgahā pabbajitāpi eke atho gahaṭṭhā gharamāvasantā appossukko paraputtesu hutvā eko care khaggavisāṇakappo. |2.99| Oropayitvā gihibyañjanāni sañchinnapatto yathā koviḷāro chetvāna vīro gihibandhanāni eko care khaggavisāṇakappo. |2.100| Sace labhetha nipakaṃ sahāyaṃ saddhiñcaraṃ sādhuvihāridhīraṃ abhibhuyya sabbāni parissayāni careyya tenattamano satimā.

--------------------------------------------------------------------------------------------- page14.

|2.101| No ce labhetha nipakaṃ sahāyaṃ saddhiñcaraṃ sādhuvihāridhīraṃ rājāva raṭṭhaṃ vijitaṃ pahāya eko care mātaṅgaraññeva nāgo. |2.102| Addhā pasaṃsāma sahāyasampadaṃ seṭṭhā samā sevitabbā sahāyā ete aladdhā anavajjabhojī eko care khaggavisāṇakappo. |2.103| Disvā suvaṇṇassa pabhassarāni kammāraputtena suniṭṭhitāni saṅghaṭṭamānāni duve bhujasmiṃ eko care khaggavisāṇakappo. |2.104| Evaṃ dutiyena sahā mamassa vācābhilāpo abhisajjanā vā etaṃ bhayaṃ āyati pekkhamāno eko care khaggavisāṇakappo. |2.105| Kāmā hi citrā madhurā manoramā virūparūpena mathenti cittaṃ ādīnavaṃ kāmaguṇesu disvā eko care khaggavisāṇakappo.

--------------------------------------------------------------------------------------------- page15.

|2.106| Ītī ca gaṇḍo ca upaddavo ca rogo ca sallañca bhayañca metaṃ etaṃ bhayaṃ kāmaguṇesu disvā eko care khaggavisāṇakappo. |2.107| Sītañca uṇhañca khudaṃ pipāsaṃ vātātape ḍaṃsasiriṃsape ca sabbānipetāni abhibhavitvā eko care khaggavisāṇakappo. |2.108| Nāgova yūthāni vivajjayitvā sañjātakhandho padumī uḷāro yathābhirantaṃ viharaṃ araññe eko care khaggavisāṇakappo. |2.109| Aṭṭhānataṃ saṅgaṇikāratassa yaṃ phussaye 1- sāmayikaṃ vimuttiṃ ādiccabandhussa vaco nisamma eko care khaggavisāṇakappo. |2.110| Diṭṭhīvisūkāni upātivatto patto niyāmaṃ paṭiladdhamaggo uppannañāṇomhi anaññaneyyo eko care khaggavisāṇakappo. @Footnote: 1 Ma. phassaye.

--------------------------------------------------------------------------------------------- page16.

|2.111| Nillolupo nikkuho nippipāso nimmakkho niddhantakasāvamoho nirāsayo sabbaloke bhavitvā eko care khaggavisāṇakappo. |2.112| Pāpaṃ sahāyaṃ parivajjayetha anatthadassiṃ visame niviṭṭhaṃ sayaṃ na seve pasutaṃ pamattaṃ eko care khaggavisāṇakappo. |2.113| Bahussutaṃ dhammadharaṃ bhajetha mittaṃ uḷāraṃ paṭibhāṇavantaṃ aññāya atthāni vineyya kaṅkhaṃ eko care khaggavisāṇakappo. |2.114| Khiḍḍaṃ ratiṃ kāmasukhañca loke analaṅkaritvā anapekkhamāno vibhūsanaṭṭhānā virato saccavādī eko care khaggavisāṇakappo. |2.115| Puttañca dāraṃ pitarañca mātaraṃ dhanāni dhaññāni ca bandhavāni hitvāna kāmāni yathodhikāni eko care khaggavisāṇakappo.

--------------------------------------------------------------------------------------------- page17.

|2.116| Saṅgo eso parittamettha sokhyaṃ appassādo dukkhamevettha bhiyyo kaṇḍo eso iti ñatvā matimā eko care khaggavisāṇakappo. |2.117| Sandālayitvāna saṃyojanāni jālaṃva bhitvā salilambucārī aggīva daḍḍhaṃ anivattamāno eko care khaggavisāṇakappo. |2.118| Okkhittacakkhū na ca pādalolo guttindriyo rakkhitamānasāno anavassuto appariḍayhamāno eko care khaggavisāṇakappo. |2.119| Ohārayitvā gihibyañjanāni sañchinnapatto yathā pārichatto kāsāyavattho abhinikkhamitvā eko care khaggavisāṇakappo. |2.120| Rasesu gedhaṃ akaraṃ alolo anaññaposī sapadānacārī kule kule appaṭibaddhacitto eko care khaggavisāṇakappo.

--------------------------------------------------------------------------------------------- page18.

|2.121| Pahāya pañcāvaraṇāni cetaso upakkilese byapanujja sabbe anissito chejja sinehadosaṃ eko care khaggavisāṇakappo. |2.122| Vipiṭṭhikatvāna sukhañca dukkhaṃ pubbeva somanassaṃ domanassaṃ laddhānupekkhaṃ samathaṃ visuddhaṃ eko care khaggavisāṇakappo. |2.123| Āraddhaviriyo paramatthapattiyā alīnacitto akusītavutti daḷhanikkamo thāmabalūpapanno eko care khaggavisāṇakappo. |2.124| Paṭisallānaṃ jhānamariñcamāno dhammesu niccaṃ anudhammacārī ādīnavaṃ sammasitā bhavesu eko care khaggavisāṇakappo. |2.125| Taṇhakkhayaṃ patthayamappamatto anelamūgo sutavā satimā saṅkhātadhammo niyato padhānavā eko care khaggavisāṇakappo.

--------------------------------------------------------------------------------------------- page19.

|2.126| Sīhova saddesu asantasanto vātova jālamhi asajjamāno padumaṃva toyena alimpamāno eko care khaggavisāṇakappo. |2.127| Sīho yathā dāṭhabalī pasayha rājā migānaṃ abhibhuyyacārī sevetha pantāni senāsanāni eko care khaggavisāṇakappo. |2.128| Mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ āsevamāno muditañca kāle sabbena lokena avirujjhamāno eko care khaggavisāṇakappo. |2.129| Rāgañca dosañca pahāya mohaṃ sandālayitvāna saṃyojanāni asantasaṃ jīvitasaṅkhayamhi eko care khaggavisāṇakappo. |2.130| Bhajanti sevanti ca kāraṇatthā nikkāraṇā dullabhā ajja mittā attatthapaññā asucī manussā eko care khaggavisāṇakappo.

--------------------------------------------------------------------------------------------- page20.

|2.131| Visuddhasīlā suvisuddhapaññā samāhitā jāgariyānuyuttā vipassakā dhammavisesadassī maggaṅgabojjhaṅgagate vijaññā. |2.132| Suññappaṇidhiñca tathānimittaṃ āsevayitvā jinasāsanamhi ye sāvakattaṃ na vajanti dhīrā bhavanti paccekajinā sayambhū. |2.133| Mahantadhammā bahudhammakāyā cittissarā sabbadukkhoghatiṇṇā udaggacittā paramatthadassī sīhopamā khaggavisāṇakappā. |2.134| Santindriyā santamanā samādhī paccantasattesu matippacārā dīpā parattha idha vijjalantā paccekabuddhā sattahitāme 1-. |2.135| Pahīnasabbāvaraṇā janindā lokappadīpā ghanakañcanābhā nissaṃsayaṃ lokasudakkhiṇeyyā paccekabuddhā satatappitāme. @Footnote: 1 Ma. satataṃ hitā me.

--------------------------------------------------------------------------------------------- page21.

|2.136| Paccekabuddhāna subhāsitāni caranti lokamhi sadevakamhi sutvā tathā ye na karonti bālā vajjanti 1- dukkhesu punappunante. |2.137| Paccekabuddhāna subhāsitāni madhuṃ yathā khuddamivassavantaṃ sutvā tathā ye paṭipattiyuttā bhavanti te saccadasā sapaññā. |2.138| Paccekabuddhehi jinehi bhāsitā gāthā 2- uḷārā abhinikkhamitvā tā sakyasīhena naruttamena pakāsitā dhammavijānanatthaṃ. |2.139| Lokānukampāya imāni tesaṃ paccekabuddhāna vikubbitāni saṃvegasaṅgamativaḍḍhanatthaṃ sayambhusīhena pakāsitānīti. Paccekabuddhāpadānaṃ samattaṃ. Dutiyaṃ. @Footnote: 1 Ma. caranti. 2 Ma. kathā.

--------------------------------------------------------------------------------------------- page22.

Tatiyaṃ sārīputtattherāpadānaṃ (1) atha therāpadānaṃ suṇātha [3] |3.140| Himavantassa avidūre lambako nāma pabbato assamo sukato mayhaṃ paṇṇasālā sumāpitā. |3.141| Uttānakūlā nadikā supatitthā manoramā susuddhapuḷinākiṇṇā avidūre mamassamaṃ. |3.142| Asakkharā apabbhārā sādu appaṭigandhikā sandanti nadikā tattha sobhayantā mamassamaṃ. |3.143| Kumbhīlā makarā cettha suṃsumārā ca kacchapā sandanti 1- nadiyā tattha sobhayantā mamassamaṃ. |3.144| Pāṭhīnā pāvusā macchā valajā muñjarohitā vagguḷā papatāyanti sobhayantā mamassamaṃ. |3.145| Ubhokūlesu nadiyā pupphino phalino dumā ubhato atilambanti sobhayantā mamassamaṃ. |3.146| Ambā sālā ca tilakā pāṭalī sinduvāritā dibbā gandhā sampavanti pupphitā mama assame. |3.147| Campakā salaḷā nīpā nāgapunnāgaketakā dibbā gandhā sampavanti pupphitā mama assame. @Footnote: 1 Ma. caranti.

--------------------------------------------------------------------------------------------- page23.

|3.148| Atimuttā asokā ca bhaginīmālā ca pupphitā aṅkolā bimbijālā ca pupphitā mama assame. |3.149| Ketakā kadalī ceva kebukā tiṇasūlikā dibbā 1- gandhā sampavanti sobhayantā mamassamaṃ. |3.150| Kaṇikā kaṇṇikārā ca asanā añjanā bahū dibbā 1- gandhā sampavanti sobhayantā mamassamaṃ. |3.151| Puṇṇāvā 2- giripuṇṇāvā 3- koviḷārā ca pupphitā dibbā 1- gandhā sampavanti sobhayantā mamassamaṃ. |3.152| Uddālakā ca kuṭajā kadambā bakulā bahū dibbā 1- gandhā sampavanti sobhayantā mamassamaṃ. |3.153| Āḷakā isimuggā ca kadalī mātuluṅgiyo gandhodakena saṃvaḍḍhā phalāni dhārayanti te. |3.154| Aññe pupphanti padumā aññe jāyanti kesarī aññe opupphā padumā pupphitā taḷake tadā. |3.155| Gabbhaṃ gaṇhanti padumā niddhāvanti muḷāliyo siṅghāṭapattamākiṇṇā sobhayanti taḷake tadā. |3.156| Nayitā ambagaṇḍī ca uttarā 4- hi bandhujīvakā dibbā gandhā sampavanti pupphitā taḷake tadā. |3.157| Pāṭhīnā pāvusā macchā valajā muñjarohitā saṅkulā maggurā ceva vasanti taḷake tadā. @Footnote: 1 Ma. dibbagandhaṃ sambhavantā sobhayanti mamassamaṃ. 2-3 Ma. puṇṇāgā. girapuṇṇāgā. @4 Ma. uttarī.

--------------------------------------------------------------------------------------------- page24.

|3.158| Kumbhīlā suṃsumārā ca tantiggāhā ca rakkhasā ogāhā 1- ajagarā ca vasanti taḷake tadā. |3.159| Pārevatā ravihaṃsā cakkavākā nadīcarā kokilā suvasālikā upajīvanti taṃ saraṃ. |3.160| Kukkutthakā kuḷīrakā vane pokkharasātakā dindibhā suvapotā ca upajīvanti taṃ saraṃ. |3.161| Haṃsā koñcā mayurā ca kokilā lambacūḷakā 2- campakā jīvajīvā ca upajīvanti taṃ saraṃ. |3.162| Kosikā poṭṭhasīsā ca kurarā senakā bahū mahākāḷā ca sakuṇā upajīvanti taṃ saraṃ. |3.163| Pasadā 3- migā varāhā ca vakā bheraṇḍakā bahū rohiccā suttapotā 4- ca upajīvanti taṃ saraṃ. |3.164| Sīhā byagghā ca dīpi ca acchakokataracchabhi 5- tidhappabhinnā mātaṅgā upajīvanti taṃ saraṃ. |3.165| Kinnarā vānarā ceva athopi vanakammikā cetā ca luddakā ceva upajīvanti taṃ saraṃ. |3.166| Tindukāni piyālāni madhukā kāsamāriyo dhuvaṃ phalāni dhārenti avidūre mamassamaṃ. |3.167| Kosumbhā 6- salaḷā nīpā 7- sāraphalasamāyutā dhuvaṃ phalāni dhārenti avidūre mamassamaṃ. @Footnote: 1 Ma. oguhā. 2 Ma. tammacūḷakā . 3 Ma. pasadā ca varāhā ca camarā kaṇḍakā @bahū. 4 Ma. sukapotā. 5 Ma. acchakokataracchikā. 6 Ma. kosambhā. @7 Ma. nibbā.

--------------------------------------------------------------------------------------------- page25.

|3.168| Harītakā āmalakā ambā jambū vibhedakā kolā bhallātakā billā phalāni dhārayanti te. |3.169| Āluvā ca kalambā ca biḷālitakkaḷāni ca jīvakā sambakā ceva bahukā mama assame. |3.170| Assamassāvidūramhi taḷākāsi 1- sunimmitā acchodakā sītajalā supatitthā manoramā. |3.171| Padumuppalasañchannā puṇḍarīkasamāyutā mandālakehi sañchannā dibbo gandho pavāyati. |3.172| Evaṃ sabbaṅgasampanne pupphite phalite vane sukate assame ramme viharāmi ahaṃ tadā. |3.173| Sīlavā vattasampanno jhāyī jhānarato sadā pañcābhiññābalappatto suruci nāma tāpaso. |3.174| Catubbīsasahassāni sissā mayhaṃ upaṭṭhahuṃ sabbeva brāhmaṇā ete jātimanto yasassino. |3.175| Lakkhaṇe itihāse ca sanighaṇḍusakeṭubhe padakā veyyākaraṇā saddhamme pāramiṃ gatā. |3.176| Uppātesu nimittesu lakkhaṇesu ca kovidā paṭhabyā bhummantalikkhe mama sissā susikkhitā. |3.177| Appicchā nipakā ete appāhārā alolupā lābhālābhena santuṭṭhā parivārenti maṃ sadā. @Footnote: 1 Ma. taḷākāsuṃ.

--------------------------------------------------------------------------------------------- page26.

|3.178| Jhāyī jhānaratā dhīrā santacittā samāhitā ākiñcaññaṃ patthayantā parivārenti maṃ sadā. |3.179| Abhiññāpāramippattā pettike gocare ratā antalikkhacarā dhīrā parivārenti maṃ sadā. |3.180| Saṃvutā chasu dvāresu aneñjā rakkhitindriyā asaṃsaṭṭhā ca te dhīrā mama sissā durāsadā. |3.181| Pallaṅkena nisajjāya ṭhānā caṅkamanena ca vītināmenti te rattiṃ mama sissā durāsadā. |3.182| Rajjanīye na rajjanti dosanīye na dussare mohanīye na muyhanti mama sissā durāsadā. |3.183| Iddhiṃ vimaṃsamānā te vattanti niccakālikaṃ paṭhaviṃ te pakampenti sārambhena durāsadā. |3.184| Kīḷamānāva te sissā kīḷanti jhānakīḷitaṃ jambuto phalamānenti mama sissā durāsadā. |3.185| Aññe gacchanti goyānaṃ aññe pubbavidehanaṃ aññe ca uttarakuruṃ mama sissā durāsadā. |3.186| Purato pesenti te khāriṃ pacchato ca vajanti te catubbīsasahassehi chāditaṃ hoti ambaraṃ. |3.187| Aggipākaṃ 1- anaggiṃ ca dantodukkhalikāpica ambanā koṭikā keci pavattaphalabhojanā. @Footnote: 1 Ma. aggapākī anaggī ca.

--------------------------------------------------------------------------------------------- page27.

|3.188| Udakorohakā keci sāyaṃ pāto suciratā toyābhisekacaraṇā 1- mama sissā durāsadā. |3.189| Parūḷhakacchanakhalomā paṅkadantā rajassirā gandhitā sīlagandhena mama sissā durāsadā. |3.190| Pātova sannipātetvā jaṭilā uggatāpanā lābhālābhaṃ pakittetvā gacchanti ambare tadā. |3.191| Etesaṃ pakkamantānaṃ mahāsaddo pavattati ajinacammasaddena moditā honti devatā. |3.192| Disodisā pakkamanti antalikkhacarā isī sakabalenupatthaddhā te gacchanti yathicchakaṃ. |3.193| Paṭhavīkampakā ete sabbeva nabhacārino uggatejā duppasahā sāgarova akhobhiyā. |3.194| Ṭhānacaṅkamiyā keci keci nesajjikā isī pavattabhojanā keci mama sissā durāsadā. |3.195| Mettāvihārino ete hitesī sabbapāṇinaṃ anattukkaṃsakā sabbe na te vambhenti kassaci. |3.196| Sīharājāva sambhītā gajarājāva thāmavā durāsadā byagghāriva āgacchanti mamantike. |3.197| Vijjādharā devatā ca nāgagandhabbarakkhasā kumbhaṇḍā dānavā garuḷā upajīvanti taṃ saraṃ. @Footnote: 1 Ma. toyābhisecanakarā.

--------------------------------------------------------------------------------------------- page28.

|3.198| Te jaṭākhāribharitā ajinuttaravāsino antalikkhacarā sabbe upajīvanti taṃ saraṃ. |3.199| Tadānucchavikā ete aññamaññaṃ sagāravā catubbīsasahassānaṃ khittasaddo na vijjati. |3.200| Pāde pādaṃ nikkhipantā appasaddā susaṃvutā upasaṅkamma sabbe te sirasā vandare mamaṃ. |3.201| Tehi sissehi parivuto santehi ca tapassibhi vasāmi assame tattha jhāyī jhānarato ahaṃ. |3.202| Isīnaṃ sīlagandhena pupphagandhena cūbhayaṃ phalīnaṃ phalagandhena gandhito hoti assamo. |3.203| Rattindivaṃ na jānāmi arati me na vijjati sake sisse ovadanto bhiyyo hāsaṃ labhāmahaṃ. |3.204| Pupphānaṃ pupphamānānaṃ phalānañca vipaccataṃ dibbā gandhā pavāyanti sobhayantā mamassamaṃ. |3.205| Samādhimhā vuṭṭhahitvā ātāpī nipako ahaṃ khāribhāraṃ gahetvāna vanaṃ ajjhogahiṃ ahaṃ. |3.206| Uppāte supine cāpi lakkhaṇesu susikkhito pavattamānaṃ mantapadaṃ dhārayāmi ahaṃ tadā. |3.207| Anomadassī bhagavā lokajeṭṭho narāsabho vivekakāmo sambuddho himavantaṃ upāgami.

--------------------------------------------------------------------------------------------- page29.

|3.208| Ajjhogahetvā himavantaṃ aggo kāruṇiko muni pallaṅkaṃ ābhujitvāna nisīdi purisuttamo. |3.209| Tamaddasāhaṃ sambuddhaṃ sappabhāsaṃ manoramaṃ indīvaraṃva jalitaṃ ādittaṃva hutāsanaṃ. |3.210| Jalantaṃ dīparukkhaṃva vijjuṃva 1- gagaṇe yathā suphullaṃ sālarājaṃva addasaṃ lokanāyakaṃ. |3.211| Ayaṃ nāgo mahāvīro dukkhassantakaro muni imaṃ dassanamāgamma sabbadukkhā pamuccare. |3.212| Disvānāhaṃ devadevaṃ lakkhaṇaṃ upadhārayiṃ buddho nu kho na vā buddho handa passāmi cakkhumaṃ. |3.213| Sahassārāni cakkāni dissanti caraṇuttame lakkhaṇānissa disvāna niṭṭhaṃ gañchiṃ tathāgate. |3.214| Sammajjaniṃ gahetvā sammajjitvānahaṃ tadā aṭṭha pupphe samānetvā buddhaseṭṭhaṃ apūjayiṃ. |3.215| Pūjayitvāna taṃ buddhaṃ oghatiṇṇamanāsavaṃ ekaṃsaṃ ajinaṃ katvā namassiṃ lokanāyakaṃ. |3.216| Yena ñāṇena sambuddho viharati anāsavo taṃ ñāṇaṃ kittayissāmi suṇātha mama bhāsato. |3.217| Samuddharayimaṃ lokaṃ sayambhu amitodaya tava dassanamāgamma kaṅkhāsotaṃ taranti te. @Footnote: 1 Ma. vijjutaṃ.

--------------------------------------------------------------------------------------------- page30.

|3.218| Tuvaṃ satthā ca ketu ca dhajo yūpo ca pāṇinaṃ parāyano patiṭṭhā ca dīpo ca dipaduttamo. |3.219| Sakkā samudde udakaṃ pametuṃ āḷhakena vā na tveva tava sabbaññu ñāṇaṃ sakkā pametave. |3.220| Dhāretuṃ paṭhaviṃ sakkā ṭhapetvā tulamaṇḍale na tveva tava sabbaññu ñāṇaṃ sakkā pametave. |3.221| Ākāsaṃ minituṃ sakkā rajjunā 1- aṅgulena vā na tveva tava sabbaññu ñāṇaṃ sakkā pametave. |3.222| Mahāsamudde udakaṃ paṭhaviñcākhilañjahe buddhañāṇaṃ upādāya upamāto na yujjare. |3.223| Sadevakassa lokassa cittaṃ yesaṃ pavattati antojāligatā ete tava ñāṇamhi cakkhuma. |3.224| Yena ñāṇena pattosi kevalaṃ bodhimuttamaṃ tena ñāṇena sabbaññu maddasi paratitthiye. |3.225| Imā gāthā paṭhetvāna suruci nāma tāpaso ajinaṃ pattharitvāna paṭhaviyaṃ nisīdi so. |3.226| Cullāsītisahassāni ajjhogāḷho mahaṇṇave accuggato tāvadeva girirājā pavuccati. |3.227| Tāva accuggato neru āyato vitthato ca so cuṇṇito saṅkhabhedena 2- koṭisatasahassiyo. @Footnote: 1 Ma. rajjuyā. 2 Ma. aṇubhedena.

--------------------------------------------------------------------------------------------- page31.

|3.228| Lakkhe ṭhapiyamānamhi parikkhayamagacchatha na tveva tava sabbaññu ñāṇaṃ sakkā pametave. |3.229| Sukhumacchikena jālena udakaṃ yo parikkhipe ye keci udake pāṇā antojāligatā siyuṃ. |3.230| Tatheva hi mahāvīra ye keci puthutitthiyā diṭṭhiggahaṇapakkhantā parāmāsena mohitā. |3.231| Tava suddhena ñāṇena anāvaraṇadassinā antojāligatā ete ñāṇante nātivattare. |3.232| Bhagavā ca tamhi samaye anomadassī mahāyaso vuṭṭhahitvā samādhimhā disaṃ olokayī jino. |3.233| Anomadassimunino nisabho nāma sāvako parivuto satasahassehi santacittehi tādibhi. |3.234| Khīṇāsavehi suddhehi chaḷabhiññehi tādihi 1- cittamaññāya buddhassa upesi lokanāyakaṃ. |3.235| Antalikkhe ṭhitā tattha padakkhiṇamakaṃsu te namassantā pañjalikā oruhuṃ 2- buddhasantike. |3.236| Amodassī bhagavā lokajeṭṭho narāsabho bhikkhusaṅghe nisīditvā sitaṃ pātuṃ karī jino. |3.237| Varuṇo nāmupaṭṭhāko anomadassissa satthuno ekaṃsaṃ cīvaraṃ katvā āpucchi lokanāyakaṃ. @Footnote: 1 Ma. jhāyibhi. 2 Ma. otaruṃ.

--------------------------------------------------------------------------------------------- page32.

|3.238| Ko nu kho bhagavā hetu sitakammassa satthuno na hi buddhā ahetūhi sitaṃ pātuṃ karonti te. |3.239| Anomadassī bhagavā lokajeṭṭho narāsabho bhikkhumajjhe nisīditvā imaṃ gāthaṃ abhāsatha. |3.240| Yo maṃ pupphena pūjesi ñāṇañcāpi anutthavi tamahaṃ kittayissāmi suṇātha mama bhāsato. |3.241| Buddhassa giramaññāya sabbe devā samānusā 1- saddhammaṃ sotukāmā te sambuddhaṃ upasaṅkamuṃ. |3.242| Dasasu lokadhātūsu devakāyā mahiddhikā saddhammaṃ sotukāmā te sambuddhaṃ upasaṅkamuṃ. |3.243| Hatthī assā rathā pattī senā ca caturaṅginī parivāressantimaṃ niccaṃ buddhapūjāyidaṃ phalaṃ. |3.244| Saṭṭhī turiyasahassāni bheriyo samalaṅkatā upaṭṭhissantimaṃ niccaṃ buddhapūjāyidaṃ phalaṃ. |3.245| Soḷasitthīsahassāni nāriyo samalaṅkatā vicittavatthābharaṇā āmuttamaṇikuṇḍalā. |3.246| Āḷāramukhā 2- hasulā susaññā tanumajjhimā parivāressantimaṃ niccaṃ buddhapūjāyidaṃ phalaṃ. |3.247| Kappasatasahassāni devaloke ramissati sahassakkhattuṃ cakkavatti rājā raṭṭhe bhavissati. @Footnote: 1 Ma. samāgatā. 2 Po. aḷārapamhā.

--------------------------------------------------------------------------------------------- page33.

|3.248| Sahassakkhattuṃ devindo devarajjaṃ karissati padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ. |3.249| Pacchime bhavasampatte manussattaṃ gamissati brāhmaṇisāriyā nāma dhārayissati kucchinā. |3.250| Mātuyā nāmagottena paññāyissatiyaṃ naro sārīputtoti nāmena tikkhapañño bhavissati. |3.251| Asītikoṭī chaḍḍetvā pabbajissatikiñcano gavesanto santipadaṃ carissati mahiṃ imaṃ. |3.252| Aparimeyye ito kappe okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. |3.253| Tassa dhammesu dāyādo oraso dhammanimmito sārīputtoti nāmena hessati aggasāvako. |3.254| Ayaṃ bhāgīrasī gaṅgā himavantā pabhāvitā mahāsamuddamappeti tappayantī mahodadhiṃ. |3.255| Tathevāyaṃ sārīputto sakko tīsu visārado paññāya pāramiṃ gantvā tappayissati pāṇino. |3.256| Himavantaṃ upādāya sāgarañca mahodadhiṃ etthantare yaṃ puḷinaṃ gaṇanāto asaṅkhayaṃ. |3.257| Tampi sakkā asesena saṅkhyātuṃ gaṇanā yathā na tveva sārīputtassa paññāyanto bhavissati.

--------------------------------------------------------------------------------------------- page34.

|3.258| Lakkhe ṭhapiyamānamhi khīye gaṅgāya vālukā na tveva sārīputtassa paññāyanto bhavissati. |3.259| Mahāsamudde ūmiyo gaṇanāto asaṅkhayā tatheva sārīputtassa paññāyanto na hessati. |3.260| Ārādhayitvā sambuddhaṃ gotamaṃ sakyapuṅgavaṃ paññāya pāramiṃ gantvā hessati aggasāvako. |3.261| Pavattitaṃ dhammacakkaṃ sakyaputtena tādinā anvattissati sammā vassanto dhammavuṭṭhiyo. |3.262| Sabbametaṃ abhiññāya gotamo sakyapuṅgavo bhikkhusaṅghe nisīditvā aggaṭṭhāne ṭhapessati. |3.263| Aho me sukataṃ kammaṃ anomadassissa satthuno yassādhikāraṃ 1- katvāna sabbattha pāramiṃ gato. |3.264| Aparimeyye kataṃ kammaṃ phalaṃ dassesi me idha sumutto saravegova kilese jhāpayiṃ ahaṃ. |3.265| Asaṅkhataṃ gavesanto nibbānaṃ acalaṃ padaṃ vicinaṃ titthiye sabbe esāhaṃ saṃsariṃ bhave. |3.266| Yathāpi byādhiko poso pariyeseyya osathaṃ vicineyya dhanaṃ sabbaṃ byādhito parimuttiyā. |3.267| Asaṅkhataṃ gavesanto nibbānaṃ amataṃ padaṃ abbokiṇṇaṃ pañcasataṃ pabbajiṃ isipabbajaṃ. @Footnote: 1 Ma. yassāhaṃ kāraṃ.

--------------------------------------------------------------------------------------------- page35.

|3.268| Jaṭāya bhārabharito ajinuttaranivāsahaṃ 1- abhiññāpāramiṃ gantvā brahmalokaṃ agañchahaṃ. |3.269| Natthi bāhirake suddhi ṭhapetvā jinasāsanaṃ ye keci buddhimā sattā sujjhanti jinasāsane. |3.270| Atthakāmaṃ 2- mamametaṃ na hi nisiṃ ahaṃ iti asaṅkhataṃ gavesanto kutitthaṃ sañcariṃ ahaṃ. |3.271| Yathā sāratthiko poso kadaliṃ chetvāna phālaye na tattha sāraṃ vindeyya sārena rittako hi so. |3.272| Tatheva titthiyā loke nānādiṭṭhī bahū janā asaṅkhatena rittā te sārena kadalī yathā. |3.273| Pacchime bhavasampatte brahmabandhu ahosahaṃ mahābhogaṃ chaḍḍayitvāna pabbajiṃ anagāriyaṃ. Paṭhamabhāṇavāraṃ. |3.274| Ajjhāyako mantadharo tiṇṇaṃ vedāna pāragū brāhmaṇo sañjayo nāma tassa mūle vasāmahaṃ. |3.275| Sāvako te mahāvīra assaji nāma brāhmaṇo durāsado uggatejo piṇḍāya caratī tadā. |3.276| Tamaddasāsiṃ sappaññaṃ muniṃ mone samāhitaṃ santacittaṃ mahānāgaṃ suphullaṃ padumaṃ yathā. @Footnote: 1 Ma. ajinuttaranivāsano. 2 Ma. atthakāmamayaṃ etaṃ na yidaṃ itihītihaṃ.

--------------------------------------------------------------------------------------------- page36.

|3.277| Disvā me cittamuppajji sudantaṃ suddhamānasaṃ usabhaṃ pavaraṃ vīraṃ arahāyaṃ bhavissati. |3.278| Pāsādiko iriyati abhirūpo susaṃvuto uttame damathe danto amatadassī bhavissati. |3.279| Yannūnāhaṃ uttamatthaṃ puccheyyaṃ tuṭṭhamānasaṃ so ce 1- puṭṭho kathissati paṭipucchāmahantadā. |3.280| Piṇḍacāraṃ 2- carantassa pacchato agamāsahaṃ okāsaṃ paṭimānento pucchituṃ amataṃ padaṃ. |3.281| Vīthantare anuppattaṃ upagantvāna pucchahaṃ kathaṃ gottosi tvaṃ vīra 3- kassa sissosi mārisa. |3.282| So me puṭṭho viyākāsi asambhītova kesarī buddho loke samuppanno tassa sissomhi āvuso 4-. |3.283| Kidisante mahāvīra anujāta mahāyasa 5- buddhassa sāsanaṃ dhammaṃ sādhu me kathayassu bho. |3.284| So me puṭṭho kathī sabbaṃ gambhīraṃ nipuṇaṃ padaṃ taṇhāsallassa hantāraṃ sabbadukkhāpanūdanaṃ. |3.285| Ye dhammā hetupabhavā tesaṃ hetuṃ tathāgato āha tesañca yo nirodho evaṃvādī mahāsamaṇo. |3.286| Sohaṃ vissajjite pañhe paṭhamaṃ phalamajjhagaṃ virajo vimalo āsiṃ sutvāna jinasāsanaṃ. @Footnote: 1 Ma. Yu. me. 2 Ma. piṇḍapātaṃ. 3 Yu. dhīra. 4 Yu. sāvako. 5 Yu. mahāyaso.

--------------------------------------------------------------------------------------------- page37.

|3.287| Sutvāna munino vākyaṃ passitvā dhammamuttamaṃ pariyogāḷhasaddhammo imaṃ gāthaṃ abhāsahaṃ. |3.288| Eseva dhammo yadi tāvadeva paccabyathā padamasokaṃ adiṭṭhaṃ abbhatītaṃ bahukehi kappanahutehi. |3.289| Yohaṃ dhammaṃ gavesanto kutitthe sañcariṃ ahaṃ so me attho anuppatto kālo me nappamajjituṃ. |3.290| Tositohaṃ assajinā patvāna acalaṃ padaṃ. Sahāyakaṃ gavesanto assamaṃ agamāsahaṃ |3.291| dūratova mamaṃ disvā sahāyo me susikkhito iriyāpathasampanno idaṃ vacanamabravi. |3.292| Pasannamukhanettosi munibhāvova dissati amatādhigato kacci nibbānaṃ accutaṃ padaṃ. |3.293| Subhānurūpo āyāsi āneñjakārito viya dantova 1- dantadamathe 2- upasantosi brāhmaṇa. |3.294| Amataṃ mayā adhigataṃ sokasallavinodanaṃ tuvaṃpi taṃ adhigacchehi 3- gacchāma buddhasantikaṃ. |3.295| Sādhūti so paṭissutvā sahāyo me susikkhito hatthena hatthaṃ gaṇhitvā upāgamma tavantikaṃ 4-. |3.296| Ubhopi pabbajissāma sakyaputta tavantike. Tava sāsanamāgamma viharāma anāsavā. @Footnote: 1 Yu. ca. 2 Ma. dantadamatho. Yu. uttadamathe. 3 Ma. adhigacchesi. @4 Yu. upāgamī satthu santikaṃ.

--------------------------------------------------------------------------------------------- page38.

|3.297| Kolito iddhiyā seṭṭho ahaṃ paññāya pārago ubhova ekato hutvā sāsanaṃ sobhayāma se. |3.298| Apariyositasaṅkappo kutitthe sañcariṃ ahaṃ tava dassanamāgamma saṅkappo pūrito mama. |3.299| Paṭhaviyaṃ patiṭṭhāya pupphanti samaye dumā dibbā gandhā sampavanti tosenti sabbapāṇinaṃ. |3.300| Tathevāhaṃ mahāvīra sakyaputta mahāyasa sāsane vo 1- patiṭṭhāya samayesāmi pupphituṃ. |3.301| Vimuttipupphamesanto bhavasaṃsāramocanaṃ vimuttipupphalābhena tosemi sabbapāṇinaṃ. |3.302| Yāvatā buddhakhettamhi ṭhapetvāna mahāmuniṃ paññāya sadiso natthi tava puttassa cakkhuma. |3.303| Suvinītā ca te sissā parisā ca susikkhitā uttame damathe dantā parivārenti taṃ sadā. |3.304| Jhāyī jhānaratā dhīrā santacittā samāhitā munī moneyyasampannā parivārenti taṃ sadā. |3.305| Appicchā nipakā dhīrā appāhārā alolupā lābhālābhena santuṭṭhā parivārenti taṃ sadā. |3.306| Āraññikā dhutaratā jhāyino lūkhacīvarā vivekābhiratā dhīrā parivārenti taṃ sadā. @Footnote: 1 Ma. Yu. te.

--------------------------------------------------------------------------------------------- page39.

|3.307| Paṭipannā phalaṭṭhā ca sekhā phalasamaṅgino āsiṃsakā 1- uttamatthaṃ parivārenti taṃ sadā. |3.308| Sotāpannā ca vimalā sakadāgāmino ca ye anāgāmī ca arahā parivārenti taṃ sadā. |3.309| Satipaṭṭhānakusalā bojjhaṅgabhāvanāratā sāvakā vo 2- bahū sabbe parivārenti taṃ sadā. |3.310| Iddhipādesu kusalā samādhibhāvanāratā sammappadhānamanuyuttā parivārenti taṃ sadā. |3.311| Tevijjā chaḷabhiññā ca iddhiyā pāramiṃ gatā paññāya pāramimpattā parivārenti taṃ sadā. |3.312| Īdisā 3- vo 2- mahāvīra tava sissā susikkhitā durāsadā uggatejā parivārenti taṃ sadā. |3.313| Tehi sissehi parivuto saññatehi tapassibhi migarājāvasambhīto uḷurājāva sobhasi. |3.314| Paṭhaviyaṃ patiṭṭhāya ruhanti kharaṇīruhā vepullattaṃ pāpuṇanti phalañca dassayanti te. |3.315| Paṭhavīsadiso tvaṃsi sakyaputta mahāyasa. Sāsane te patiṭṭhāya labhanti amataṃ phalaṃ. |3.316| Sindhu sarassatī ceva nadiyo candabhāgikā 4- gaṅgā ca yamunā ceva sarabhū ca atho mahī. @Footnote: 1 Ma. āsīsakā. 2 Ma. Yu. te. 3 Ma. Yu. edisā. 4 Yu. nadiyā candabhāgiyo.

--------------------------------------------------------------------------------------------- page40.

|3.317| Etāsaṃ sandamānānaṃ sāgaro sampaṭicchati jahanti purimaṃ nāmaṃ sāgarotveva ñāyati. |3.318| Tathevime catuvaṇṇā pabbajitvā tavantike jahanti purimaṃ nāmaṃ buddhaputtāti ñāyare. |3.319| Yathāpi cando vimalo gacchaṃ ākāsadhātuyā sabbe tāragaṇe loke ābhāya atirocati. |3.320| Tatheva tvaṃ mahāvīra parivuto devamānuse buddhakkhettaṃ atikkamma jalasi sabbadā tuvaṃ. |3.321| Gambhīre uṭṭhitā ūmi na velaṃ ativattati sabbavelaṃ paphussanti sañcuṇṇā vikiranti tā. |3.322| Tatheva titthiyā loke nānādiṭṭhī bahū janā dhammaṃ taritukāmā te nātivattanti taṃ muniṃ. |3.323| Sace ca 1- taṃ pāpuṇanti paṭivārehi 2- cakkhuma tavantikaṃ upāgantvā sañcuṇṇāva bhavanti te. |3.324| Yathāpi udake jātā kumudā mandālakā 3- bahū upalimpanti toyena kaddamakalalena ca. |3.325| Tatheva bahukā sattā loke jātā virūhare aḍḍitā rāgadosena kaddame kumudaṃ yathā. |3.326| Yathā padumaṃ jalajaṃ jalamajjhe virocati 4- na so limpati toyena parisuddho hi kesarī. @Footnote: 1 Yu. va. 2 Ma. Yu. paṭivādehi. 3 Yu. maddālakā. 4 Ma. Yu. virūhati.

--------------------------------------------------------------------------------------------- page41.

|3.327| Tatheva tvaṃ mahāvīra loke jāto mahāmuni nopalimpasi lokena toyena padumaṃ yathā. |3.328| Yathā hi rammake māse bahū pupphanti vārijā nātikkamanti taṃ māsaṃ samayo pupphanāya so. |3.329| Tatheva tvaṃ sakyaputta 1- pupphito te vimuttiyā sāsanaṃ nātivattanti padumaṃ vārinā yathā. |3.330| Supupphito sālarājāva dibbagandhaṃ pavāyati aññasālehi parivuto sālarājātisobhati 2-. |3.331| Tatheva tvaṃ mahāvīra buddhañāṇena pupphito bhikkhusaṅghena parivuto sālarājāva sobhasi. |3.332| Yathāpi selo himavā osatho sabbapāṇinaṃ nāgānaṃ asurānañca devānaṃ ālayopica. |3.333| Tatheva tvaṃ mahāvīra osatho viya pāṇinaṃ tevijjā chaḷabhiññā ca iddhiyā pāramiṃ gatā. |3.334| Anusiṭṭhā mahāvīra tayā kāruṇikena te ramanti dhammaratiyā vasanti tava sāsane. |3.335| Migarājā yathā sīho abhinikkhamma āsayā catuddisā 3- viloketvā tikkhattuṃ abhinādati 4-. |3.336| Sabbe migā uttasanti migarājassa gajjato tathā hi jātimā eso pasuṃ 5- tāseti sabbadā. @Footnote: 1 Ma. mahāvīra. 2 Ma. Yu. sālarājāva sobhati. 3 Ma. catuddisānuviloketvā. @4 Yu. abhinādayi. 5 Ma. Yu. pasū.

--------------------------------------------------------------------------------------------- page42.

|3.337| Gajjato te mahāvīra basudhāyaṃ pakampati bodhaneyyā pabujjhanti tasanti mārakāyikā. |3.338| Tasanti titthiyā sabbe nadato te mahāmuni kākasenāva vibbhantā migaraññā yathā migā. |3.339| Ye keci gaṇino loke satthāroti pavuccare paramparābhataṃ dhammaṃ desenti parisāya te. |3.340| Na heva tvaṃ mahāvīra dhammaṃ desesi pāṇinaṃ sāmaṃ saccāni bujjhitvā kevalaṃ bodhipakkhikaṃ. |3.341| Āsayānusayaṃ ñatvā indriyānaṃ balābalaṃ bhabbābhabbe viditvāna mahāmeghova gajjasi. |3.342| Cakkavāḷapariyantā nisinnā parisā bhave nānādiṭṭhī vicintenti vimaticchedanāya taṃ. |3.343| Sabbesaṃ cittamaññāya opammakusalo muni ekaṃ pañhaṃ kathentova vimatiṃ chindi pāṇinaṃ. |3.344| Upadisāsadiseheva 1- vasudhā pūritā bhave sabbeva te pañjalikā kittayuṃ lokanāyakaṃ. |3.345| Kappaṃ vā te kittayantā nānāvaṇṇehi kittayuṃ parimetuṃ na kappeyyuṃ 2- appameyyo tathāgato. |3.346| Tathā 3- sakena thāmena kittito hi mahājino 4- kappakoṭī pakittentā evamevaṃ pakittayuṃ. @Footnote: 1 Ma. upatissasadiseheva. 2 Ma. sakkeyyaṃ. Yu. pappayuyaṃ. 3 Yu. yathā. @4 Ma. mayā jino.

--------------------------------------------------------------------------------------------- page43.

|3.347| Sace hi koci devo vā manusso vā susikkhito pametuṃ parikappeyya 1- vighātaṃva labheyya so. |3.348| Sāsane te patiṭṭhāya sakyaputta mahāyasa paññāya pāramiṃ gantvā viharāmi anāsavo. |3.349| Titthiye sampamaddāmi vattemi jinasāsanaṃ dhammasenāpati ajja sakyaputtassa sāsane. |3.350| Aparimeyye kataṃ kammaṃ phalaṃ dassesi me idha sumutto 2- saravegova kilese jhāpayiṃ mamaṃ. |3.351| Yo koci manujo bhāraṃ dhāreyya matthake sadā bhārena dukkhito assa bhāro hi bharito tathā. |3.352| Ḍayhamāno tihaggīhi bhavesu saṃsariṃ ahaṃ bharito bhavabhārena neru uddharito yathā 3-. |3.353| Oropito ca me bhāro bhavā ugghāṭitā mayā karaṇīyaṃ kataṃ sabbaṃ sakyaputtassa sāsane. |3.354| Yāvatā buddhakhettamhi ṭhapetvā sakyapuṅgavaṃ ahaṃ aggomhi paññāya sadiso me na vijjati. |3.355| Samādhimhi sukusalo iddhiyā pāramiṃ gato icchamāno ahaṃ 4- ajja sahassaṃ abhinimmine. |3.356| Anupubbavihārassa vasībhūto mahāmuni kathesi sāsanaṃ mayhaṃ nirodho sayanaṃ mama. @Footnote: 1 Yu. pūritaṃ parikaddheyya. 2 Ma. sukhitto. yu sukhito. 3 Ma. Yu. giriṃ @uccārito yathā. 4 Ma. cahaṃ. Yu. vahaṃ.

--------------------------------------------------------------------------------------------- page44.

|3.357| Dibbacakkhuṃ visuddhaṃ me samādhikusalo ahaṃ sammappadhānamanuyutto bojjhaṅgabhāvanārato. |3.358| Sāvakena hi pattabbaṃ sabbameva kataṃ mama 1- lokanāthaṃ ṭhapetvāna sadiso me na vijjati. |3.359| Samāpattimhi 2- kusalo jhānavimokkhānaṃ khippaṃ paṭilābhī bojjhaṅgabhāvanārato sāvakaguṇapāramiṃ gatosmi. |3.360| Sāvakaguṇaphussena 3- buddhiyā purisuttamagāravā 4- saddhāsaṅgahitaṃ cittaṃ [5]- sadā sabrahmacārisu. |3.361| Uddhaṭadāḍhova 6- sappo chinnavisāṇova usabho nikkhittamānadappova upemi garugāravena gaṇaṃ. |3.362| Yadi rūpinī bhaveyya paññā me vasu patīnaṃ 7- sameyya anomadassissa bhagavato phalametaṃ ñāṇathavanāya. |3.363| Pavattitaṃ dhammacakkaṃ sakyaputtena tādinā anuvattemahaṃ sammā ñāṇathavanāyidaṃ phalaṃ. |3.364| Mā me kadāci pāpiccho sameto hīnavīriyo appassuto anācāro 8- sameto katthaci ahu. |3.365| Bahussuto ca medhāvī sīlesu susamāhito cetosamathānuyutto api muddhani tiṭṭhatu. |3.366| Taṃ vo vadāmi bhaddaṃ vo 9- yāvantettha samāgatā appicchā hotha santuṭṭhā dānaṃ datvā sadā ahu 10-. @Footnote: 1 Ma. mayā. Yu. mamaṃ. 2 Ma. samāpattinaṃ. Yu. samāpattivinayakusalo. 3 Ma. Yu. @sāvakaguṇenāpi phussena. 4 Ma. purisuttamabhāravā. 5 (yaṃ). 6 Ma. Yu. uddhavisova. @7 Ma. vasumatīpi na sameyya. 8 Ma. anādaro. 9 Ma. Yu. bhadante. @10 Ma. Yu. jhāyī ṇānaratā sadā.

--------------------------------------------------------------------------------------------- page45.

|3.367| Yamahaṃ paṭhamaṃ disvā virajo vimalo ahu 1- so me ācariyo dhīro 2- assaji nāma sāvako. |3.368| Tassāhaṃ sāvako ajja 3- dhammasenāpatī ahu 1- sabbattha pāramiṃ patvā viharāmi anāsavo. |3.369| Yo me ācariyo āsi assaji nāma sāvako yassaṃ disāyaṃ vasati ussīsamhi karomahaṃ. |3.370| Mama kammaṃ saritvāna gotamo sakyapuṅgavo bhikkhusaṅghe nisīditvā aggaṭṭhāne ṭhapesi maṃ. [4]- |3.371| Paṭisambhidā catasso vimokkhāpica aṭṭhame chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti 5-. Itthaṃ sudaṃ āyasmā sārīputto thero imā gāthāyo abhāsitthāti. Sārīputtattherassa apadānaṃ samattaṃ. Catutthaṃ mahāmoggallānattherāpadānaṃ (2) [4] |4.372| Anomadassī bhagavā lokajeṭṭho narāsabho vihāsi himavantamhi devasaṅghapurakkhato. |4.373| Varuṇo nāma nāmena nāgarājā ahaṃ tadā kāmarūpī vikubbāmi mahodadhinivāsahaṃ. @Footnote: 1 Ma. Yu. ahaṃ . 2 Yu. vīro . 3 Ma. Yu. tassāhaṃ āhasā ajja. @4 Ma. kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā @ māgova bandhanaṃ hitvā viharāmi anāsavo @ svāgataṃ vata me āsi buddhaseṭṭhassa santike @ tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @5 Ma. sabbattha itisaddo natthi.

--------------------------------------------------------------------------------------------- page46.

|4.374| Aṅganiyagaṇaṃ hitvā turiyaṃ paṭṭhapesahaṃ sambuddhaṃ parivāretvā vādesuṃ accharā tadā. |4.375| Vijjamānesu 1- turiyesu devaturiyāni vajjayuṃ ubhinnaṃ saddaṃ sutvāna buddhopi sampabujjhatha. |4.376| Nimantayitvā sambuddhaṃ sakaṃ bhavanamupāgamiṃ āsanaṃ paññapetvāna kālamārocayiṃ ahaṃ. |4.377| Khīṇāsavasahassehi purito 2- lokanāyako obhāsento disā sabbā bhavanamme upāgami. |4.378| Upaviṭṭhaṃ mahāvīraṃ devadevaṃ narāsabhaṃ bhikkhusaṅghaṃ santappesiṃ 3- annapānenahaṃ tadā. |4.379| Anumodi mahāvīro sayambhū aggapuggalo bhikkhusaṅghe nisīditvā imā gāthā abhāsatha. |4.380| Yo so saṅghaṃ apūjesi buddhañca lokanāyakaṃ tena cittappasādena devalokaṃ gamissati. |4.381| Sattasattatikkhattuñca devarajjaṃ karissati paṭhabyā rajjaṃ aṭṭhasataṃ vasudhaṃ āvasissati. |4.382| Pañcapaññāsakkhattuṃ ca cakkavatti bhavissati bhogā asaṅkhayā tassa uppajjissanti tāvade. |4.383| Aparimeyye ito kappe okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. @Footnote: 1 Ma. vajjamānesu tūresu devā tūrāni vajjayu. Yu. ajjamānesu. 2 Ma. parivuto. @Yu. purato. 3 Ma. sa bhikkhusaṅghaṃ tappesiṃ.

--------------------------------------------------------------------------------------------- page47.

|4.384| Nirayā so cavitvāna manussattaṃ gamissati kolito nāma nāmena brahmabandhu bhavissati. |4.385| So pacchā pabbajitvāna kusalamūlena codito gotamassa bhāvato dutiyo hessati sāvako. |4.386| Āraddhaviriyo pahitatto iddhiyā pāramiṃ gato sabbāsave pariññāya nibbāyissatyanāsavo. |4.387| Pāpamittopanissāya kāmarāgavasaṃ gato mātaraṃ pitarañcāpi ghātayiṃ duṭṭhamānaso. |4.388| Yaṃ yaṃ yonūpapajjāmi nirayaṃ atha mānusaṃ pāpakammasamaṅgitaṃ 1- bhinnasīso marāmahaṃ 2-. |4.389| Idaṃ pacchimakaṃ mayhaṃ carimo vattate bhavo idhāpi īdisaṃ mayhaṃ maraṇakāle bhavissati. |4.390| Pavivekamanuyutto samādhibhāvanārato sabbāsave pariññāya viharāmi anāsavo. |4.391| Dharaṇiṃpi sugambhīraṃ bahalaṃ duppadhaṃsiyaṃ vāmaṅguṭṭhena cāleyyaṃ 3- iddhiyā pāramiṃ gato. |4.392| Asmimānaṃ na passāmi māno mayhaṃ na vijjati sāmaṇere upādāya garucittaṃ karomahaṃ. |4.393| Aparimeyye ito kappe yaṃ kammaṃ abhinīharaṃ tamahaṃ bhūmiṃ anuppatto pattomhi āsavakkhayaṃ. @Footnote: 1 Ma. pāpakammasamaṅgitā. Yu. pāpakammasamaṅgīnaṃ. 2 Yu. bhavāmahaṃ. @3 Ma. Yu. khobheyyaṃ.

--------------------------------------------------------------------------------------------- page48.

|4.394| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā mahāmoggallāno thero imā gāthāyo abhāsitthāti. Mahāmoggallānattherassa apadānaṃ samattaṃ. Pañcamaṃ mahākassapattherāpadānaṃ (3) [5] |5.395| Padumuttarassa bhagavato lokajeṭṭhassa tādino nibbute lokanāthasmiṃ pūjaṃ kubbanti satthuno. |5.396| Udaggacittā janatā āmoditappamoditā tesu saṃvegajātesu pīti me upapajjatha 1-. |5.397| Ñātimitte samānetvā idaṃ vacanamabraviṃ parinibbuto mahāvīro handa pūjaṃ karoma se. |5.398| Sādhūti te paṭissutvā bhiyyo hāsaṃ janiṃsu me buddhasmiṃ lokanāthasmiṃ kāhāma puññasañcayaṃ. |5.399| Agghiyaṃ sukataṃ katvā satahatthaṃ samuggataṃ diyaḍḍhaṃ hatthasataṃpi vimānaṃ nabhamuggataṃ. |5.400| Katvāna agghiyaṃ tattha kusalapantīhi cittitaṃ sakaṃ cittaṃ pasādetvā cetiyaṃ pūjayuttamaṃ. @Footnote: 1 Ma. Yu. udapajjatha.

--------------------------------------------------------------------------------------------- page49.

|5.401| Aggikkhandhova jalati sālarājāva phullito 1- indalaṭṭhīva ākāse obhāsati 2- catuddisā. |5.402| Tattha cittaṃ pasādetvā katvāna kusalaṃ bahuṃ pubbakammaṃ saritvāna tidasaṃ upapajjahaṃ. |5.403| Sahassayuttaṃ hayavāhiṃ dibbayānaṃ adhiṭṭhito ubbiddhaṃ bhavanaṃ mayhaṃ sattabhummaṃ samuggataṃ. |5.404| Kūṭāgārasahassāni sabbasoṇṇamayā ahu 3- jalanti sakatejena disā sabbā pabhāsayuṃ 4-. |5.405| Santi aññepi niyyuhā lohitaṅkamayā 5- tadā tepi jotanti ābhāya samantā caturo disā. |5.406| Puññakammābhinibbattā kūṭāgārā sunimmitā maṇimayāpi jotanti disodisaṃ 6- samantato. |5.407| Tesaṃ ujjotamānānaṃ obhāso vipulo ahu sabbe deve abhibhomi puññakammassidaṃ phalaṃ. |5.408| Saṭṭhikappasahassamhi ubbiddho nāma khattiyo cāturanto vijitāvī paṭhaviṃ āvasiṃ ahaṃ |5.409| tatheva bhaddake kappe tiṃsakkhattuṃ ahosahaṃ. Sakakammābhiraddhomhi cakkavatti mahabbalo. |5.410| Sattaratanasampanno catudīpamhi issaro tatthāpi bhavanaṃ mayhaṃ indalaṭṭhīva uggataṃ. @Footnote: 1 Ma. aggikkhandhova jalito kiṃsukoiva phullito. Yu... jalito.... 2 Ma. obhāseti. @3 Ma. ahaṃ. Yu. sabbe sovaṇṇamayā ahaṃ. 4 Ma. Yu. pabhāsayaṃ. @5 Ma. niyyūhā lohitaṅgamayā. 6 Ma. Yu. disā dasa.

--------------------------------------------------------------------------------------------- page50.

|5.411| Āyāmato catubbīsā vitthārena ca dvādasā rammakaṃ 1- nāma nagaraṃ daḷhapākāratoraṇaṃ. |5.412| Āyāmato pañcasataṃ vitthārena tadaḍḍhakaṃ ākiṇṇaṃ janakāyehi tidasānaṃ puraṃ viya. |5.413| Yathā sūcighare sūci pakkhittā paṇṇavīsati aññamaññaṃ paghaṭṭenti ākiṇṇā hoti satatā 2-. |5.414| Evampi nagaraṃ mayhaṃ hatthassarathasaṅkulaṃ 3- manussehi tadākiṇṇaṃ rammakaṃ 1- nagaruttamaṃ. |5.415| Tattha bhutvā pivitvā ca puna devattataṃ gato bhave pacchimake mayhaṃ ahosi kulasampadā. |5.416| Brahmaññakulasambhūto mahāratanasañcayo asītikoṭiyo hitvā hiraññassa paribbajiṃ 4-. |5.417| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā mahākassapo thero imā gāthāyo abhāsitthāti. Mahākassapattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. rammaṇaṃ. 2 Ma. ākiṇṇaṃ hoti laṅkataṃ. Yu. .. hoti taṃ tadā. @3 Ma. hatthissarathasaṅkulaṃ. 4 Ma. hiraññassāpi pabbajiṃ.

--------------------------------------------------------------------------------------------- page51.

Chaṭṭhaṃ anuruddhattherāpadānaṃ (4) [6] |6.418| Sumedhaṃ bhagavantāhaṃ lokajeṭṭhaṃ narāsabhaṃ vūpakaṭṭhaṃ viharantaṃ addasaṃ lokanāyakaṃ. |6.419| Upagantvāna sambuddhaṃ sumedhaṃ lokanāyakaṃ añjaliṃ paggahetvāna buddhaseṭṭhaṃ ayācahaṃ. |6.420| Anukampa mahāvīra lokajeṭṭha narāsabha padīpante padassāmi rukkhamūlamhi jhāyato. |6.421| Adhivāsesi so dhīro sayambhū vadataṃ varo dumesu vinivijjhitvā yantaṃ yojetvahantadā 1-. |6.422| Sahassavaṭṭipādāsiṃ buddhassa lokabandhuno sattāhaṃ pajjalitvāna padīpā vūpasammisuṃ 2-. |6.423| Tena cittappasādena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ vimānaṃ upapajjahaṃ. |6.424| Upapannassa devattaṃ byamho 3- āsi sunimmito samantato pajjalati dīpadānassidaṃ phalaṃ. |6.425| Aṭṭhavīsatikkhattuñca cakkavatti ahosahaṃ divārattiñca passāmi samantā yojanantadā. |6.426| Samantā yojanaṃ sabbaṃ virocemi ahaṃ tadā sabbe deve abhibhomi dīpadānassidaṃ phalaṃ. @Footnote: 1 Ma. yojiyahaṃ tadā. 2 Ma. dīpā vūpasamiṃsu me. 3 Ma. byamhaṃ āsi sunimmitaṃ. @Yu. thambho.

--------------------------------------------------------------------------------------------- page52.

|6.427| Tiṃsakappāni devindo deve rajjamakārayiṃ na maṃ kecātimaññanti dīpadānassidaṃ phalaṃ. |6.428| Sahassalokaṃ ñāṇena passāmi satthusāsane dibbacakkhuṃ anuppatto dīpadānassidaṃ phalaṃ. |6.429| Sumedho nāma sambuddho tiṃsakappasahassiko 1- tassa dīpo mayā dinno vippasannena cetasā. |6.430| Paṭisambhidā catasso vimokkhāpi ca aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā anuruddho thero imā gāthāyo abhāsitthāti. Anuruddhattherassa apadānaṃ samattaṃ. Sattamaṃ puṇṇamantānīputtattherāpadānaṃ (5) [7] |7.431| Ajjhānako mantadharo tiṇṇaṃ vedāna pāragū purakkhatomhi sissehi upagañchiṃ naruttamaṃ. |7.432| Padumuttaro lokavidū āhutīnaṃ paṭiggaho mama kammaṃ pakittesi saṅkhittena mahāmuni. |7.433| Tāhaṃ dhammaṃ suṇitvāna abhivādetvāna satthuno añjaliṃ paggahetvāna pakkāmiṃ 2- dakkhiṇāmukho. @Footnote: 1 Ma. Yu. tiṃsakappasahassito. 2 Ma. pakkamiṃ.

--------------------------------------------------------------------------------------------- page53.

|7.434| Saṅkhittena suṇitvāna vitthārena adesayiṃ 1- sabbe sissā attamanā sutvāna mama bhāsato. Sakaṃ diṭṭhiṃ vinodetvā buddhe cittaṃ pasādayuṃ |7.435| saṅkhittenapi desemi vitthārena tathevahaṃ. Abhidhammanayaññohaṃ kathāvatthuvisuddhiyā sabbesaṃ viññāpetvāna viharāmi anāsavo. |7.436| Ito pañcasate kappe caturo suppakāsakā sattaratanasampannā catudīpamhi issarā. |7.437| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā puṇṇo mantānīputto thero imā gāthāyo abhāsitthāti. Puṇṇassa mantānīputtattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ upālittherāpadānaṃ (6) [8] |8.438| Nagare haṃsavatiyā sujāto nāma brāhmaṇo asītikoṭisannicayo 2- pahūtadhanadhaññavā. |8.439| Ajjhāyako mantadharo tiṇṇaṃ vedāna pāragū lakkhaṇe itihāse ca saddhamme pāramiṃ gato. @Footnote: 1 Ma. abhāsayiṃ.. 2 Ma. Yu. asītikoṭinicayo.

--------------------------------------------------------------------------------------------- page54.

|8.440| Paribbajā ekasikhā gotamā buddhasāvakā carakā tāpasā ceva caranti mahiyā tadā. |8.441| Tepi maṃ parivārenti brāhmaṇo vissuto iti bahū janā maṃ pūjenti 1- nāhaṃ pūjemi kiñcinaṃ. |8.442| Pūjārahaṃ na passāmi mānathaddho ahaṃ tadā buddhoti vacanaṃ natthi tāva nuppajjate jino. |8.443| Accayena ahorattaṃ padumuttaranāyako 2- sabbaṃ tamaṃ vinodetvā loke uppajji cakkhumā. |8.444| Vitthārike bahū jaññe puthubhūte ca sāsane upāgami tadā buddho nagaraṃ haṃsasavhayaṃ. |8.445| Pitu atthāya so buddho dhammaṃ desesi cakkhumā tena kālena parisā samantā yojanaṃ tadā. |8.446| Sammato manujānaṃ yo 3- sunando nāma tāpaso yāvatā buddhaparisā pupphehicchādayi tadā. |8.447| Catusaccaṃ pakāsento seṭṭhe ca pupphamaṇḍape koṭisatasahassānaṃ dhammābhisamayo ahu. |8.448| Sattarattindivaṃ buddho vassitvā dhammavuṭṭhiyā aṭṭhame divase patte sunandaṃ kittayī jino. |8.449| Devaloke manusse vā saṃsaranto ayaṃ bhave sabbesaṃ pavaro hutvā bhavesu saṃsarissati. @Footnote: 1 Ma. Yu. bahujjano maṃ pūjeti. 2 Ma. padumuttaranāmako. 3 Ma. Yu. so.

--------------------------------------------------------------------------------------------- page55.

|8.450| Kappasatasahassamhi okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |8.451| Tassa dhammesu dāyādo oraso dhammanimmito mantānīputto puṇṇoti hessati satthu sāvako. |8.452| Evaṃ kittayi sambuddho sunandaṃ tāpasaṃ tadā hāsayanto janaṃ sabbaṃ dassayanto sakaṃ balaṃ. |8.453| Katañjalī namassanti sunandaṃ tāpasaṃ tadā 1- buddhe kāraṃ karitvāna sodhesi gatimattano. |8.454| Tattha me ahu saṅkappo sutvāna munino vacaṃ ahaṃ 2- kāraṃ karissāmi yathā passāmi gotamaṃ. |8.455| Evāhaṃ cintayitvāna kiriyaṃ cintayiṃ mamaṃ kyāhaṃ kammaṃ ācarāmi puññakkhette anuttare. |8.456| Ayañca pāṭhiko bhikkhu sabbapāṭhīna 3- sāsane vinaye agganikkhitto taṃ ṭhānaṃ patthayiṃ 4- ahaṃ. |8.457| Idaṃ me amitaṃ bhogaṃ akkhobhaṃ sāgarūpamaṃ tena bhogena buddhassa ārāmaṃ māpaye ahaṃ. |8.458| Sobhanaṃ nāma ārāmaṃ nagarassa puratthato katvā 5- satasahassena saṅghārāmaṃ amāpayiṃ. |8.459| Kūṭāgāre ca pāsāde maṇḍape hammiye guhā caṅkame sukate katvā saṅghārāme 6- amāpayiṃ. @Footnote: 1 Ma. janā. 2 Ma. ahampi kāraṃ kassāmi. 3 Ma. sabbapāṭhissa. Yu. sabbapāṭhikasāsane. @4 Ma. Yu. patthaye. 5 Ma. kiṇitvā. 6 Ma. saṅghārāmaṃ.

--------------------------------------------------------------------------------------------- page56.

|8.460| Jantāgharaṃ aggisālaṃ atho udakamāḷakaṃ nhānagharaṃ māpayitvā bhikkhusaṅghassadāsahaṃ. |8.461| Āsandiyo ca pīṭhake paribhoge ca bhājane ārāmikañca bhesajjaṃ sabbametaṃ adāsahaṃ. |8.462| Ārakkhaṃ paṭṭhapetvāna pākāraṃ kārayiṃ daḷhaṃ mā naṃ koci viheṭhesi santacittāna tādinaṃ. |8.463| Āvāse 1- satasahasse saṅghārāme 2- amāpayiṃ vepullataṃ māpayitvā sambuddhaṃ upanāmayiṃ. |8.464| Niṭṭhāpito mayārāmo sampaṭiccha tuvaṃ muni niyyādessāmi taṃ 3- dhīra adhivāsehi cakkhuma. |8.465| Padumuttaro lokavidū āhutīnaṃ paṭiggaho mama saṅkappamaññāya adhivāsehi nāyako. |8.466| Adhivāsanamaññāya sabbaññussa mahesino bhojanaṃ paṭiyādetvā kālamārocayiṃ ahaṃ. |8.467| Ārocitamhi kālamhi padumuttaranāyako khīṇāsavasahassehi ārāmaṃ me upāgami. |8.468| Nisinnakālamaññāya annapānena tappayiṃ bhuttāvīkālamaññāya idaṃ vacanamabraviṃ. |8.469| Kīto satasahassena tattakeneva kārito sobhano nāma ārāmo sampaṭiccha tuvaṃ muni. @Footnote: 1 Ma. satasahassenāvāsaṃ. 2 Yu. saṅghārāmaṃ. 3 Yu. te vīra. Ma. taṃ vīra.

--------------------------------------------------------------------------------------------- page57.

|8.470| Iminā bhūmidānena cetanāpaṇidhīhi ca bhave nibbattamānohaṃ labhāmi mama patthitaṃ. |8.471| Paṭiggahetvā sambuddho saṅghārāmaṃ sumāpitaṃ bhikkhusaṅghe nisīditvā idaṃ vacanamabravi. |8.472| Yo so buddhassa pādāsi saṅghārāmaṃ sumāpitaṃ tamahaṃ kittayissāmi suṇātha mama bhāsato. |8.473| Hatthī assā rathā pattī senā ca caturaṅginī parivārentimaṃ niccaṃ saṅghārāmassidaṃ phalaṃ. |8.474| Saṭṭhī turiyasahassāni bheriyo samalaṅkatā parivārentimaṃ niccaṃ saṅghārāmassidaṃ phalaṃ. |8.475| Chaḷāsītisahassāni nāriyo samalaṅkatā vicittavatthābharaṇā āmuttamaṇikuṇḍalā. |8.476| Āḷāramukhā 1- hasulā susaññā tanumajjhimā parivāressantimaṃ niccaṃ saṅghārāmassidaṃ phalaṃ. |8.477| Tiṃsakappasahassāni devaloke ramissati sahassakkhattuṃ devindo devarajjaṃ karissati. |8.478| Devarājena pattabbaṃ sabbaṃ paṭilabhissati anūnabhogo hutvāna devarajjaṃ karissati. |8.479| Sahassakkhattuṃ cakkavatti rājā raṭṭhe bhavissati. Paṭhabyā rajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ 2-. @Footnote: 1 Ma. Yu. āḷārapamhā. 2 Po. Ma. Yu. asaṅkhiyaṃ.

--------------------------------------------------------------------------------------------- page58.

|8.480| Kappasatasahassamhi okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. |8.481| Tassa dhammesu dāyādo oraso dhammanimmito upāli nāma nāmena hessati satthu sāvako. |8.482| Vinaye pāramiṃ patvā ṭhānāṭhāne ca kovido jinasāsanaṃ dhārayanto viharissatināsavo. |8.483| Sabbametaṃ abhiññāya gotamo sakyapuṅgavo bhikkhusaṅghe nisīditvā etadagge ṭhapessati. |8.484| Aparimeyyaṃ upādāya patthemi tava sāsanaṃ so me attho anuppatto sabbasaṃyojanakkhayo. |8.485| Yathā sūlāvuto poso rājadaṇḍena tajjito sūle sātaṃ avindanto parimuttiṃva icchati. |8.486| Tathevāhaṃ mahāvīra bhavadaṇḍena tajjito kammasūlāvuto santo pipāsāvedanāṭṭhito. |8.487| Bhave sātaṃ na vindāmi ḍayhanto tīhi aggihi parimuttiṃ gavesāmi yathā ca rājadaṇḍato. |8.488| Yathā visārado puriso visena paripīḷito agadaṃ so gaveseyya visaghātāyupāyanaṃ 1- . |8.489| Gavesamāno passeyya agadaṃ visaghātakaṃ taṃ pivitvā sukhī assa visamhā parimuttiyā. @Footnote: 1 Ma. visaghātāyupālanaṃ. Yu. .. pāyaso.

--------------------------------------------------------------------------------------------- page59.

|8.490| Tathevāhaṃ mahāvīra yathā visagato 1- naro sampīḷito avijjāya saddhammāgadamesahaṃ. |8.491| Dhammāgadaṃ gavesanto addakkhiṃ sakyasāsanaṃ aggasaccosathānantaṃ 2- sabbasallavinodanaṃ. |8.492| Dhammosathaṃ pivitvāna visaṃ sabbaṃ samūhaniṃ ajarāmaraṃ sītibhāvaṃ nibbānaṃ passayiṃ 3- ahaṃ. |8.493| Yathā bhūtatajjito poso bhūtaggāhena pīḷito bhūtavejjaṃ gaveseyya bhūtasmā parimuttiyā. |8.494| Gavesamāno passeyya bhūtavijjāsu kovidaṃ tassa so vihaññe bhūtaṃ samūlañca vināsaye. |8.495| Tathevāhaṃ mahāvīra tamaggāhena pīḷito ñāṇālokaṃ gavesāmi tamato parimuttiyā. |8.496| Athaddasaṃ sakyamuniṃ kilesatamasodhanaṃ so me tamaṃ vinodesi bhūtavejjova bhūtikaṃ 4-. |8.497| Saṃsārasotaṃ sañchindiṃ taṇhāsotaṃ nivārayiṃ bhavaṃ ugghātayiṃ sabbaṃ bhūtavejjova mūlato. |8.498| Garuḷo yathā opatati pannagaṃ bhakkhamattano samantā yojanasataṃ vikkhobheti mahāsaraṃ. |8.499| Pannagaṃ so gahetvāna adhosīsaṃ viheṭhayaṃ ādāya so pakkamati yena kāmaṃ vihaṅgamo. @Footnote: 1 Ma. Yu. visahato. 2 Ma. aggaṃ sabbosadhānaṃ taṃ . Yu. aggasabbo .... @3 Po. phussayiṃ. Ma. phassayiṃ. 4 Ma. bhūtakaṃ.

--------------------------------------------------------------------------------------------- page60.

|8.500| Tathevāhaṃ mahāvīra yathāpi garuḷo balī asaṅkhataṃ gavesanto dose vikkhālayiṃ ahaṃ. |8.501| Diṭṭho ahaṃ dhammavaraṃ santipadaṃ anuttaraṃ ādāya viharāmetaṃ garuḷo pannagaṃ yathā. |8.502| Āsāvatī nāma latā jātā cittalatāvane tassā vassasahassena ekaṃ nibbattate phalaṃ. |8.503| Taṃ devā payirupāsanti tāva dūraphalaṃ 1- sakiṃ devānaṃ sā piyā evaṃ āsāvatī phaluttamā 2-. |8.504| Satasahassaṃ upādāya tāhaṃ paricare muniṃ 3- sāyaṃ pātaṃ namassāmi devā āsāvatiṃ yathā. |8.505| Avañjhā pāricariyā amoghā ca namassanā dūrāgataṃpi maṃ santaṃ khaṇo maṃ 4- na virādhayi. |8.506| Paṭisandhiṃ na passāmi vicinanto bhave ahaṃ nirūpadhi vippamutto upasanto carāmahaṃ. |8.507| Yathāpi padumaṃ nāma suriyaraṃsena pupphati tathevāhaṃ mahāvīra buddharaṃsena pupphito. |8.508| Yathā balākayonimhi na vijjati pumā 4- sadā meghesu gajjamānesu gabbhaṃ gaṇhanti tā sadā. |8.509| Ciraṃpi gabbhaṃ dhārenti yāva megho na gajjati bhārato parimuccanti yadā megho pavassati. @Footnote: 1 Ma. tāva dūraphale sati. 2 Ma. Yu. latuttamā. 3 Ma. muni. 4 Ma. yaṃ. @5 Po. Ma. pumo.

--------------------------------------------------------------------------------------------- page61.

|8.510| Padumuttarabuddhassa dhammameghena gajjato 1- saddena dhammameghassa dhammagabbhaṃ agaṇhahaṃ. |8.511| Satasahassaṃ upādāya puññagabbhaṃ dharemahaṃ nappamuñcāmi bhārato dhammamegho na gajjati. |8.512| Yadā tuvaṃ sakyamuni ramme kāpilavatthave gajjasi dhammameghena bhārato parimuccahaṃ. |8.513| Suññataṃ animittañca athāpaṇihitaṃpi 2- ca caturo ca phale sabbe dhammaṃ 3- vijaṭi taṃpihaṃ. Dutiyabhāṇavāraṃ. |8.514| Aparimeyyaṃ upādāya patthemi tava sāsanaṃ so me attho anuppatto santipadaṃ anuttaraṃ. |8.515| Vinaye pāramiṃ patto yathāpi pāṭhiko isī na me samasamo atthi dhāremi sāsanaṃ ahaṃ. |8.516| Vinaye khandhake cāpi tikacchedeva pañcake ettha me vimati natthi akkhare byañjanepi vā. |8.517| Niggahe paṭikamme ca ṭhānāṭhāne ca kovido osāraṇe vuṭṭhāpane sabbattha pāramiṃ gato. |8.518| Vinaye khandhake cāpi 4- nikkhipitvā padaṃ ahaṃ ubhato 5- vibhaṅge ceva rasato osareyyahaṃ. @Footnote: 1 Po. gajjito. 2 Ma. Yu. tathāppaṇihitampi ca. 3 Ma. dhammevaṃ vijanayiṃ ahaṃ. @Yu. ... vijaṭāyahaṃ. 4 Ma. vāpi. 5 Ma. Yu. ubhato viniveṭhetvā.

--------------------------------------------------------------------------------------------- page62.

|8.519| Niruttiyā ca kusalo 1- atthānatthe ca kovido anaññātaṃ mayā natthi ekaggo satthu sāsane. |8.520| Rūpadakkho ahaṃ ajja sakyaputtassa sāsane kaṅkhaṃ sabbaṃ vinodemi chindāmi sabbasaṃsayaṃ. |8.521| Padaṃ anupadañcāpi akkharañcāpi byañjanaṃ nidāne pariyosāne sabbattha kovido ahaṃ. |8.522| Yathāpi rājā balavā nihanitvā 2- parantape vijinitvāna saṅgāmaṃ nagaraṃ tattha māpaye. |8.523| Pākāraṃ parikkhañcāpi esikaṃ dvārakoṭṭhakaṃ aṭṭālake ca vividhe kāraye nagare bahū. |8.524| Siṃghāṭakaṃ paccurañca 3- suvibhattantarāpaṇaṃ kārāpeyya 4- sabhaṃ tattha atthānatthavinicchayaṃ. |8.525| Nigghāṭatthaṃ amittānaṃ chiddāchiddañca jānituṃ balakāyassa rakkhāya senāmaccaṃ 5- ṭhapeti so. |8.526| Ārakkhatthāya bhaṇḍassa nidhānakusalaṃ naraṃ mā me bhaṇḍaṃ vinassīti bhaṇḍarakkhaṃ ṭhapeti so. |8.527| Samaggo 6- hoti so 7- rañño vuḍḍhiṃ yassa ca icchati tassādhikaraṇaṃ deti mittassa paṭipajjituṃ. |8.528| Uppādesu 8- nimittesu lakkhaṇesu ca kovidaṃ ajjhāyakaṃ mantadharaṃ porohicce ṭhapeti so. @Footnote: 1 Ma. sukusalo. 2 Ma. Yu. niggaṇhitvā. 3 Ma. Yu. siṃghāṭakaṃ caccarañca. @4 Ma. Yu. kārayeyya. 5 Ma. Yu. senāpaccaṃ. 6 Po. samatto. Ma. mamatto. @Yu. sāmako. 7 Po. Ma. Yu. yo. 8 Po. Ma. uppātesu.

--------------------------------------------------------------------------------------------- page63.

|8.529| Etehaṅgehi sampanno khattiyoti pavuccati sadā rakkhanti rājānaṃ cakkavākova dukkhinaṃ 1-. |8.530| Tatheva tvaṃ mahāvīra hatāmittova khattiyo sadevakassa lokassa dhammarājāti vuccati. |8.531| Titthiye nīharitvāna 2- mārañcāpi sasenakaṃ tamandhakāraṃ vidhaṃsetvā 3- dhammanagaraṃ amāpayi. |8.532| Sīlaṃ pākārikaṃ tattha ñāṇante dvārakoṭṭhakaṃ saddhā te esikā dhīra dvārapālo ca saṃvaro. |8.533| Satipaṭṭhānamaṭṭālaṃ paññā te caccaraṃ mune iddhipādañca siṅghāṭaṃ dhammavīthi 4- sumāpitaṃ 5-. |8.534| Suttantaṃ abhidhammañca vinayaṃ cāpi kevalaṃ navaṅgaṃ buddhavacanaṃ esā dhammasabhā tava. |8.535| Suññataṃ animittañca vihārañcāpaṇīhitaṃ anejo ca nirodho ca esā dhammakuṭī tava. |8.536| Paññāya aggo nikkhitto paṭibhāṇe ca kovido sārīputtoti nāmena dhammasenāpatī tava. |8.537| Cutūpapātakusalo iddhiyā pāramiṃ gato kolito nāma nāmena porohicco tava 6- mune. |8.538| Porāṇakavaṃsadharo uggatejo durāsado dhutavādiguṇe aggo akkhadasso tava mune. @Footnote: 1 Ma. Yu. dukkhitaṃ. 2 Ma. nīhanitvāna. 3 Ma. Yu. vidhamitvā. 4 Yu. dhammavīthiṃ. @5 Ma. sumāpitā. 6 Po. tuvaṃ.. Ma. tvaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page64.

|8.539| Bahussuto dhammadharo sabbapāṭhī ca sāsane ānando nāma nāmena dhammarakkho tava mune. |8.540| Ete sabbe atikkamma mahesī bhagavā mama vinicchayaṃ me pādāsi vinaye viññudesitaṃ. |8.541| Yo koci vinaye pañhaṃ pucchati buddhasāvako tattha me cintanā natthi taññevatthaṃ kathemahaṃ. |8.542| Yāvatā buddhakhettamhi ṭhapetvā ca 1- mahāmuniṃ vinaye mādiso natthi kuto bhiyyo bhavissati. |8.543| Bhikkhusaṅghe nisīditvā evaṃ gajjati gotamo upālissa samo natthi vinaye khandhakesu ca. |8.544| Yāvatā buddhabhaṇitaṃ navaṅgaṃ satthusāsanaṃ vinaye 2- kathitaṃ sabbaṃ vinayamūlapassino. |8.545| Mama kammaṃ saritvāna gotamo sakyapuṅgavo bhikkhusaṅghe nisīditvā etadagge ṭhapesi maṃ. |8.546| Satasahassaṃ upādāya imaṃ ṭhānaṃ apatthayiṃ so me attho anuppatto vinaye pāramiṃ gato. |8.547| Sakyānaṃ nandijanako 3- kappako āsihaṃ pure vijahitvāna taṃ jātiṃ putto jāto mahesino. |8.548| Ito dutiyake kappe añjaso nāma khattiyo anantatejo amitayaso bhūmipālo mahaddhano. @Footnote: 1 Ma. Yu. taṃ mahāmuni. 2 Ma. Yu. vinayogadhaṃ taṃ sabbaṃ. 3 Ma. Yu. nandijanano.

--------------------------------------------------------------------------------------------- page65.

|8.549| Tassa rañño ahaṃ putto candano nāma khattiyo jātimadena patthaddho yasobhogamadena ca. |8.550| Nāgasatasahassāni sabbālaṅkārabhūsitā tidhā pabhinnā mātaṅgā parivārenti maṃ sadā. |8.551| Sabalehi paretohaṃ uyyānaṃ gantukāmako āruyha sirikaṃ nāgaṃ nagarā nikkhamiṃ tadā. |8.552| Caraṇena ca sampanno guttadvāro susaṃvuto devalo nāma sambuddho āgacchi purato mamaṃ. |8.553| Pesetvā sirikaṃ nāgaṃ buddhaṃ āsādayiṃ tadā tato sañjātakopova 1- nāgo nuddharako 2- padaṃ. |8.554| Nāgaṃ ruṇṇamanaṃ 3- disvā buddhe kopaṃ akāsahaṃ viheṭhayitvā sambuddhaṃ uyyānaṃ agamāsahaṃ. |8.555| Sātaṃ tattha na vindāmi siro pajjalito yathā pariḷāhena ḍayhāmi macchova balisādako. |8.556| Sasāgarantā paṭhavī ādittā viya hoti me pitu santikupāgamma idaṃ vacanamabraviṃ. |8.557| Āsīvisaṃva kupitaṃ aggikkhandhaṃva āgataṃ mattaṃva kuñjaraṃ dantiṃ yaṃ sayambhuṃ asādayiṃ. |8.558| Āsādito mayā buddho ghoro uggatapo jino purā sabbe vinassāma khamāpessāma taṃ muniṃ. @Footnote: 1 Ma. Yu. sañjātakopo so. 2 Ma. Yu. nuddharate. 3 Yu. duṭṭhamanaṃ.

--------------------------------------------------------------------------------------------- page66.

|8.559| No ce taṃ nijjhāpessāma attadantaṃ samāhitaṃ orena 1- sattame divase raṭṭhamme vidhamissati. |8.560| Sumekhalo kosiyo ca siggavo cāpi sattako āsādayitvā isayo duggatā te sasenakā. |8.561| Yadā kuppanti isayo saññatā brahmacārino sadevakaṃ vināsenti sasāgaraṃ sapabbataṃ. |8.562| Tiyojanasahassamhi purise sannipātayiṃ accayaṃ desanatthāya sayambhuṃ upasaṅkamiṃ. |8.563| Allavatthā allasirā sabbeva pañjalīkatā buddhassa pāde nipatitvā idaṃ vacanamabravuṃ. |8.564| Khamassu tvaṃ mahāvīra abhiyācati taṃ jano pariḷāhaṃ vinodehi mā ca 2- raṭṭhaṃ vināsaye. |8.565| Sadevamānusā sabbe sadānavā sarakkhasā ayomayena kūṭena siraṃ bhindeyyu me sadā. |8.566| Udake aggi na saṇṭhāti vījaṃ sele na rūhati agade kimi na saṇṭhāti kopo buddhe na jāyati. |8.567| Yathā ca bhūmi acalā appameyyo ca sāgaro anantako ca ākāso evaṃ buddhā 3- akhobhiyā. |8.568| Attadantā 4- mahāvīrā khamitā ca tapassino khantānaṃ khamitānaṃ ca gamanaṃ vo 5- na vijjati. @Footnote: 1 Ma. orena sattadivasā. 2 Ma. no. 3 Yu. buddho akhobhiyo. @4 Ma. Yu. sadā khantā. 5 Po. te. Ma. taṃ.

--------------------------------------------------------------------------------------------- page67.

|8.569| Idaṃ vatvāna sambuddho pariḷāhaṃ vinodayi 1- mahājanassa purato nabhaṃ abbhuggamī tadā. |8.570| Tena kammenahaṃ vīra 2- hīnattaṃ ajjhupāgato samatikkamma taṃ jātiṃ pāvisiṃ abhayaṃ puraṃ. |8.571| Tadāpi maṃ mahāvīra ḍayhamānaṃ susaṇṭhitaṃ 3- pariḷāhaṃ vinodesi sayambhuṃ ca khamāpayiṃ. |8.572| Ajjāpi maṃ mahāvīra ḍayhamānaṃ tihaggibhi nibbāpesi tayo aggī sītibhāvañca pāpayiṃ. |8.573| Yesaṃ 4- sotāvadhānatthi suṇātha mama bhāsato atthaṃ tuyhaṃ pavakkhāmi yathādiṭṭhaṃ padaṃ mamaṃ. |8.574| Sayambhuṃ taṃ vimānetvā santacittaṃ samāhitaṃ tena kanmenahaṃ ajja jātomhi nīcayoniyaṃ. |8.575| Mā vo khaṇaṃ virādhetha khaṇātītā hi socare sadatthe vāyameyyātha khaṇo vo paṭipādito. |8.576| Ekaccānañca vamanaṃ ekaccānaṃ virecanaṃ visaṃ halāhalaṃ eke 5- ekaccānañca osathaṃ. |8.577| Vamanaṃ paṭipannānaṃ phalaṭṭhānaṃ virecanaṃ osathaṃ phalalābhīnaṃ puññakkhettaṃ gavesinaṃ. |8.578| Sāsanena viruddhānaṃ visaṃ halāhalaṃ yathā āsīviso duṭṭhaviso 6- ekaṃ 7- jhāpeti taṃ naraṃ. @Footnote: 1 Ma. vinodayaṃ. 2 Yu. dhīra. 3 Po. sukhe ṭhitaṃ. 4 Po. saṃsāre sassatā natthi. @5 Yu. ete. 6 Ma. diṭṭhaviso. Yu. daṭṭhaviso. 7 Po. Ma. Yu. evaṃ.

--------------------------------------------------------------------------------------------- page68.

|8.579| Sakiṃ pītaṃ halāhalaṃ uparuddheti jīvitaṃ sāsanena virujjhitvā kappakoṭimhi ḍayhati. |8.580| Khantiyā avihiṃsāya mettacittavatāya ca sadevakaṃ so tarati tasmā te 1- avirodhiyā 2-. |8.581| Lābhālābhe na sajjanti sammānane vimānane paṭhavīsadisā buddhā tasmā te na virodhiyā 3-. |8.582| Devadatte ca vadhake core caṅgulimālake rāhule dhanapāle ca sabbesaṃ samako muni. |8.583| Etesaṃ paṭighaṃ natthi rāgomesaṃ na vijjati sabbesaṃ samako buddho vadhakassorasassa ca. |8.584| Panthe disvāna kāsāvaṃ chaḍḍitaṃ miḷhamakkhitaṃ sirasā 4- añjaliṃ katvā vanditabbaṃ isiddhajaṃ. |8.585| Abbhatītā ca ye buddhā vattamānā anāgatā dhajenānena sujjhanti tasmā ete namassiyā. |8.586| Satthukappaṃ suvinayaṃ dhāremi hadayenahaṃ namassamāno vinayaṃ viharissāmi sabbadā. |8.587| Vinayo āsayo mayhaṃ vinayo ṭhānacaṅkamaṃ kappemi vinaye vāsaṃ vinayo mayha gocaro. |8.588| Vinaye pāramippatto samathe cāpi kovido upāli taṃ mahāvīra pāde vandati satthuno. @Footnote: 1 Yu. vo. 2-3 Ma. avirādhiyā. 4 Ma. sirasmiṃ.

--------------------------------------------------------------------------------------------- page69.

|8.589| So ahaṃ vicarissāmi gāmā gāmaṃ purā puraṃ namassamāno sambuddhaṃ dhammassa ca sudhammataṃ. |8.590| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā sabbāsavā parikkhīṇā natthi dāni punabbhavo. |8.591| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |8.592| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā upāli thero imā gāthāyo abhāsitthāti. Upālittherassa apadānaṃ samattaṃ. Navamaṃ aññākoṇḍaññattherāpadānaṃ (7) [9] |9.593| Padumuttarasambuddhaṃ lokajeṭṭhaṃ vināyakaṃ buddhabhūmiṃ anuppattaṃ paṭhamaṃ addasaṃ ahaṃ. |9.594| Yāvatā bodhiyā mūle yakkhā sabbe samāgatā sambuddhaṃ parivāretvā vandanti pañjalīkatā. |9.595| Sabbe devā tuṭṭhamanā ākāse sañcaranti te buddho ayaṃ anuppatto andhakāratamonudo.

--------------------------------------------------------------------------------------------- page70.

|9.596| Tesaṃ hāsaparetānaṃ mahānādo avattatha kilese jhāpayissāma sammāsambuddhasāsane. |9.597| Devānaṃ giramaññāya vācāya 1- samudīritaṃ haṭṭho haṭṭhena cittena ādibhikkhamadāsahaṃ. |9.598| Mama saṅkappamaññāya satthā loke anuttaro devasaṅghe nisīditvā imā gāthā abhāsatha. |9.599| Sattāhaṃ abhinikkhamma bodhiṃ ajjhagamaṃ ahaṃ idaṃ me paṭhamaṃ bhattaṃ brahmacārissa yāpanaṃ. |9.600| Tusitāhi idhāgantvā yo me bhikkhaṃ upānayi tamahaṃ kittayissāmi suṇātha mama bhāsato. |9.601| Tiṃsamatte 2- kappasahasse devarajjaṃ karissati sabbe deve abhibhotvā tidivaṃ āvasissati. |9.602| Devalokā cavitvāna manussattaṃ gamissati sahassadhā 3- cakkavatti tattha rajjaṃ karissati. |9.603| Kappasatasahassamhi okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. |9.604| Tidasā so cavitvāna manussattaṃ gamissati agārā pabbajitvāna chabbassāni vasissati. |9.605| Tato sattamake vasse buddho saccaṃ kathessati koṇḍañño nāma nāmena paṭhamaṃ sacchikāhiti. @Footnote: 1 Ma. Yu. vācāsabhimudīritaṃ. 2 Ma. tiṃsakappasahassāni. 3 Yu. sahassaṃva.

--------------------------------------------------------------------------------------------- page71.

|9.606| Nikkhantenānupabbajjiṃ padhānaṃ sukataṃ mayā kilese jhāpanatthāya pabbajiṃ anagāriyaṃ. |9.607| Adhigantvāna sabbaññū buddho loke sadevake iminā 1- me mahāraññaṃ 2- amatabherimāhani. |9.608| Sodāni patto amataṃ santaṃ 3- padamanuttaraṃ sabbāsave pariññāya viharāmi anāsavo. |9.609| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā aññākoṇḍañño 4- thero imā gāthāyo abhāsitthāti. Aññākoṇḍaññattherassa apadānaṃ samattaṃ. Dasamaṃ piṇḍolabhāradvājattherāpadānaṃ (8) [10] |10.610| Padumuttaro nāma jino sayambhū aggapuggalo purato himavantassa cittakūṭe vasī tadā. |10.611| Abhītarūpo tatthāsiṃ migarājā catukkamo yassa 5- saddaṃ suṇitvāna vikkhambhanti bahū janā. |10.612| Suphullaṃ padumaṃ gayha upagañchiṃ narāsabhaṃ vuṭṭhitassa samādhimhā buddhassa abhiropayiṃ. @Footnote: 1 Ma. isināme migāraññe. 2 Yu. migaraññe. 3 Ma. santipadamanuttaraṃ. @4 Po. aññātakoṇḍañño. Ma. aññāsikoṇḍañño. 5 Ma. tassa.

--------------------------------------------------------------------------------------------- page72.

|10.613| Cātuddisaṃ namassitvā buddhaseṭṭhaṃ naruttamaṃ sakaṃ cittaṃ pasādetvā sīhanādaṃ nadiṃ tadā 1-. |10.614| Padumuttaro lokavidū āhutīnaṃ paṭiggaho sakāsane nisīditvā imā gāthā abhāsatha. |10.615| Buddhassa giramaññāya sabbe devā samāgatā āgato vadataṃ seṭṭho dhammaṃ sossāma taṃ mayaṃ. |10.616| Tesaṃ hāsaparetānaṃ purato lokanāyako mama saddaṃ pakittesi dīghadassī mahāmuni. |10.617| Yenidaṃ padumaṃ dinnaṃ sīhanādo ca nādito tamahaṃ kittayissāmi suṇātha mama bhāsato. |10.618| Ito aṭṭhamake kappe cakkavatti bhavissati sattaratanasampanno catudīpamhi issaro. |10.619| Kārayissati issaraṃ 2- mahiyā catusaṭṭhiyā padumo nāma nāmena cakkavatti mahābalo. |10.620| Kappasatasahassamhi okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. |10.621| Pakāsite pāvacane brahmabandhu bhavissati brahmaññā abhinikkhamma pabbajissati tāvade. |10.622| Padhānaṃ pahitatto so upasanto nirūpadhi sabbāsave pariññāya nibbāyissatināsavo. @Footnote: 1 Ma. ahaṃ. Yu. adāsahaṃ. 2 Po. Ma. issariyaṃ.

--------------------------------------------------------------------------------------------- page73.

|10.623| Vijjane 1- pantaseyyamhi vāḷamigasamākule sabbāsave pariññāya nibbāyissatināsavo. |10.624| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā piṇḍolabhāradvājo thero imā gāthāyo abhāsitthāti. Piṇḍolabhāradvājattherassa apadānaṃ samattaṃ. Ekādasamaṃ khadiravaniyarevatattherāpadānaṃ (9) [11] |11.625| Gaṅgā bhāgīrasī 2- nāma himavantā pabhāvitā kutitthe nāviko āsiṃ orimaṃ 3- ca tare ahaṃ. |11.626| Padumuttaranāyako sambuddho dipaduttamo vīsasatasahassehi gaṅgāsotaṃ 4- tarissati. |11.627| Bahū nāvā samānetvā vaḍḍhakīhi susaṅkhataṃ nāvāya chadanaṃ katvā paṭimāniṃ narāsabhaṃ. |11.628| Āgantvāna ca sambuddho āruyhi 5- nāvalañjakaṃ vārimajjhe ṭhito satthā imā gāthā abhāsatha. |11.629| Yo so tāresi sambuddhaṃ saṅghaṃ cāpi anāsavaṃ tena cittappasādena devaloke ramissati. |11.630| Nibbattissati te byamhaṃ sukataṃ nāvasaṇṭhitaṃ ākāse pupphachadanaṃ dhārayissati sabbadā. @Footnote: 1 Ma. vijane. Yu. vipine. 2 Ma. bhāgīrathī. 3 Ma. Yu. orime ca tariṃ ahaṃ. @4 Ma. gaṅgātīramupāgato. 5 Ma. ārūhi tañcanāvakaṃ.

--------------------------------------------------------------------------------------------- page74.

|11.631| Aṭṭhapaññāsakappamhi tāraṇo 1- nāma khattiyo cāturanto vijitāvī cakkavatti bhavissati. |11.632| Sattapaññāsakappamhi cambako nāma khattiyo uggacchantova suriyo jotissati mahābalo. |11.633| Kappasatasahassamhi okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. |11.634| Tidasāva 2- cavitvāna manussattaṃ gamissati revato nāma nāmena brahmabandhu bhavissati. |11.635| Agārā nikkhamitvāna sukkamūlena codito gotamassa bhagavato sāsane pabbajissati. |11.636| So pacchā pabbajitvāna yuttayogo vipassako sabbāsave pariññāya nibbāyissatyanāsavo. |11.637| Viriyaṃ me dhuradhorayhaṃ yogakkhemādhivāhanaṃ dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. |11.638| Paṭisambhidā catasso [3]- vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā khadiravaniyo revatatthero imā gāthāyo abhāsitthāti. Khadiravaniyarevatattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. tārako nāma. 2 Ma. Yu. tidasā so. @3 Ma. satasahasse kataṃ kammaṃ phalaṃ dassesi me idha @ sumutto saravegova kilese jhāpayī mama @ tatomaṃ vananirataṃ disvā lokantagū muni @ vanavāsi bhikkhūnaggaṃ paññapesi mahāmati.

--------------------------------------------------------------------------------------------- page75.

Dvādasamaṃ ānandattherāpadānaṃ (10) [12] |12.639| Ārāmadvārā nikkhamma padumuttaro mahāmuni vassanto amatavuṭṭhiṃ nibbāpesi mahājanaṃ. |12.640| Satasahassā 1- te dhīrā chaḷabhiññā mahiddhikā parivārenti sambuddhaṃ chāyāva anupāyinī. |12.641| Hatthikkhandhagato āsiṃ setacchattaṃ varuttamaṃ sutānurūpaṃ 2- disvāna pīti me upapajjatha. |12.642| Oruyha hatthikkhandhamhā upagañchiṃ narāsabhaṃ ratanamayaṃ chattaṃ me buddhaseṭṭhassa dhārayiṃ. |12.643| Mama saṅkappamaññāya padumuttaro mahāisi taṃ kathaṃ ṭhapayitvāna imā gāthā abhāsatha. |12.644| Yo so chattaṃ adhārayi soṇṇalaṅkārabhūsitaṃ tamahaṃ kittayissāmi suṇātha mama bhāsato. |12.645| Ito gantvā ayaṃ poso tusitaṃ āvasissati anubhossati sampattiṃ accharāhi purakkhato. |12.646| Catuttiṃsatikkhattuṃ ca devarajjaṃ karissati narādhipo 3- aṭṭhasataṃ vasudhaṃ āvasissati. |12.647| Aṭṭhapaññāsakkhattuṃ ca cakkavatti bhavissati padesarajjaṃ vipulaṃ mahiyā kārayissati. @Footnote: 1 Ma. satasahassaṃ. 2 Ma. Yu. sucārurūpaṃ. 3 Ma. Yu. balādhipo.

--------------------------------------------------------------------------------------------- page76.

|12.648| Kappasatasahassamhi okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. |12.649| Sakyānaṃ kulaketussa ñātibandhu bhavissati ānando nāma nāmena upaṭṭhāko mahesino. |12.650| Ātāpī nipako cāpi bāhusaccesu kovido nivātavutti atthaddho sabbapāṭhī bhavissati. |12.651| Padhānaṃ pahitatto so upasanto nirūpadhi sabbāsave pariññāya nibbāyissatyanāsavo. |12.652| Santi āraññakā nāgā kuñjarā saṭṭhihāyanā tidhappabhinnā mātaṅgā īsādantā uruḷhavā. |12.653| Anekasatasahassā paṇḍitāpi mahiddhikā sabbe te buddhanāgassa na honti 1- parivimbhitā. |12.654| Ādiyāme namassāmi majjhime atha pacchime pasannacitto sumano buddhaseṭṭhaṃ upaṭṭhahiṃ. |12.655| Ātāpī nipako cāpi sampajāno paṭissato sotāpattiphalaṃ patto sekhabhūmīsu kovido. |12.656| Kappeto satasahasse yaṃ kammamabhinīhariṃ tāhaṃ bhūmiṃ anuppatto ṭhitā 2- saddhā mahapphalā. |12.657| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 Ma. na hontu. 2 Ma. ṭhitā saddhammamācalā. Yu. ṭhito saṅgāmamācalo.

--------------------------------------------------------------------------------------------- page77.

|12.658| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ānando thero imā gāthāyo abhāsitthāti. Ānandattherassa apadānaṃ samattaṃ. Uddānaṃ buddho paccekasambuddho sārīputto ca kolito kassapo anuruddho ca puṇṇatthero upāli ca. Koṇḍañño cāpi piṇḍolo revatonandapaṇḍito cha satāni ca paññāsā gāthāyo sabbapiṇḍitā. Apadāne buddhavaggo paṭhamo. ------------- Dutiyo sīhāsaniyavaggo paṭhamaṃ sīhāsanadāyakattherāpadānaṃ (11) [13] |13.1| Nibbute lokanāthamhi siddhatthe dīpaduttame vitthārite pāvacane bāhujaññamhi sāsane. |13.2| Pasannacitto sumano sīhāsanamakāsahaṃ sīhāsanaṃ karitvāna pādapīṭhamakāsahaṃ. |13.3| Sīhāsane ca vassante gharaṃ tattha akāsahaṃ tena cittappasādena tusitaṃ upapajjahaṃ.

--------------------------------------------------------------------------------------------- page78.

|13.4| Āyāmena catubbīsā 1- yojanāsiṃsu 2- tāvade vimānaṃ sukataṃ mayhaṃ vitthārena catuddasaṃ. |13.5| Satta kaññāsahassāni parivārenti maṃ sadā soṇṇamayañca pallaṅkaṃ byamhe āsi sunimmitaṃ. |13.6| Hatthiyānaṃ assayānaṃ dibbayānaṃ upaṭṭhitaṃ pāsādā sivikā ceva nibbattanti yadicchakaṃ. |13.7| Maṇimayā ca pallaṅkā aññe sāramayā bahū nibbattanti mamaṃ sabbe sīhāsanassidaṃ phalaṃ. |13.8| Soṇṇamayā rūpimayā phalikā veḷuriyāmayā pādukā abhiruyhāmi pādapiṭhassidaṃ phalaṃ. |13.9| Catunavute ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi puññakammassidaṃ phalaṃ. |13.10| Tesattati ito kappe indanāmā tayo janā dvesattati ito kappe tayo sumananāmakā. |13.11| Samasattatito kappe tayo varuṇanāmakā sattaratanasampannā catudīpamhi issarā. |13.12| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sīhāsanadāyako thero imā gāthāyo abhāsitthāti. Sīhāsanadāyakattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. catubbīsa. 2 Ma. yojanaṃ āsi tāvade.

--------------------------------------------------------------------------------------------- page79.

Dutiyaṃ ekatthambhikattherāpadānaṃ (12) [14] |14.13| Siddhatthassa bhagavato mahāpugagaṇo 1- ahu saraṇaṃ gatā ca te buddhaṃ saddahanti tathāgataṃ. |14.14| Sabbe saṅgamma mantetvā māḷaṃ kubbanti satthuno ekatthambhaṃ alabhantā vicinanti brahāvane. |14.15| Tehaṃ araññe disvāna upagamma gaṇaṃ tadā añjaliṃ paggahetvāna paripucchiṃ gaṇaṃ ahaṃ. |14.16| Te me puṭṭhā viyākaṃsu sīlavanto upāsakā māḷaṃ mayaṃ kattukāmā ekatthambho na labbhati. |14.17| Ekatthambhaṃ mamaṃ detha ahaṃ dassāmi satthuno āharissāmahaṃ thambhaṃ appossukkā bhavantu te. |14.18| Te me thambhaṃ pavecchiṃsu pasannā tuṭṭhamānasā tato paṭinivattitvā āgamaṃsu sakaṃ gharaṃ. |14.19| Aciraṃ gate pugagaṇe 2- thambhaṃ adāsahaṃ 3- tadā haṭṭho haṭṭhena cittena paṭhamaṃ ussapesahaṃ. |14.20| Tena cittappasādena vimānaṃ upapajjahaṃ ubbiddhaṃ bhavanaṃ mayhaṃ sattabhūmaṃ samuggataṃ. |14.21| Vajjamānāsu bherīsu paricāremahaṃ sadā pañcapaññāsakappamhi rājā āsiṃ yasodharo. @Footnote: 1-2 Ma. Yu. mahāpūgagaṇo - gaṇe. 3 Po. Ma. ahāsahaṃ.

--------------------------------------------------------------------------------------------- page80.

|14.22| Tatthāpi bhavanaṃ mayhaṃ sattabhūmaṃ samuggataṃ kūṭāgāravarūpetaṃ ekatthambhaṃ manoramaṃ. |14.23| Ekavīsatikappamhi udeno nāma khattiyo tatrāpi bhavanaṃ mayhaṃ sattabhūmaṃ sulaṅkataṃ. |14.24| Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ anubhomi sabbametaṃ 1- ekatthambhassidaṃ phalaṃ. |14.25| Catunavute ito kappe yaṃ thambhamadadiṃ 2- tadā duggatiṃ nābhijānāmi ekatthambhassidaṃ phalaṃ. |14.26| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ekatthambhiko thero imā gāthāyo abhāsitthāti. Ekatthambhikattherassa apadānaṃ samattaṃ. Tatiyaṃ nandattherāpadānaṃ (13) [15] |15.27| Padumuttarassa bhagavato lokajeṭṭhassa tādino vatthaṃ khomaṃ mayā dinnaṃ sayambhussa mahesino. |15.28| Tamme buddho viyākāsi jalajuttamanāyako iminā vatthadānena hemavaṇṇo bhavissasi. @Footnote: 1 Ma. sukhaṃ sabbaṃ. 2 Ma. thambhamadadaṃ.

--------------------------------------------------------------------------------------------- page81.

|15.29| Dvesampattiṃ anubhotvā sukkamūlena codito gotamassa bhagavato kaniṭṭho tvaṃ bhavissasi. |15.30| Rāgaratto sukhasīlo kāmesu gedhamāyuto buddhena codito santo tato 1- tvaṃ pabbajissasi. |15.31| Pabbajitvāna tvaṃ tattha kusalamūlena codito sabbāsave pariññāya nibbāyissatyanāsavo. |15.32| Satakappasahassamhi caturo celanāmakā saṭṭhikappasahassamhi upacelā catujjanā. |15.33| Pañcakappasahassamhi celāva caturo janā sattaratanasampannā catudīpamhi issarā. |15.34| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā nando thero imā gāthāyo abhāsitthāti. Nandattherassa apadānaṃ samattaṃ. Catutthaṃ cullapanthakattherāpadānaṃ (14) [16] |16.35| Padumuttaro nāma jino āhutīnaṃ paṭiggaho gaṇamhā vūpakaṭṭho so himavante vasī tadā. @Footnote: 1 Ma. tadā.

--------------------------------------------------------------------------------------------- page82.

|16.36| Ahaṃpi himavantamhi vasāmi assame tadā acirāgataṃ mahāvīraṃ upesiṃ lokanāyakaṃ. |16.37| Pupphacchattaṃ gahetvāna upagañchiṃ narāsabhaṃ samādhiṃ samāpajjantaṃ antarāyamakāsahaṃ. |16.38| Ubhohatthehi paggayha pupphacchattaṃ adāsahaṃ paṭiggahesi bhagavā padumuttaro mahāmuni. |16.39| Sabbe devā attamanā himavantaṃ upenti te sādhukāraṃ pavattiṃsu anumodissati cakkhumā. |16.40| Idaṃ vatvāna te devā upagañchuṃ naruttamaṃ ākāse dhārayantassa padumaṃ chattamuttamaṃ. |16.41| Sattapattachattaṃ 1- paggayha adāsi tāpaso mama tamahaṃ kittayissāmi suṇātha mama bhāsato. |16.42| Pañcavīsatikappāni devarajjaṃ karissati catuttiṃsatikkhattuñca cakkavatti bhavissati. |16.43| Yaṃ yaṃ yoniṃ saṃsarati devattaṃ atha mānusaṃ abbhokāse patiṭṭhantaṃ padumaṃ dhārayissati. |16.44| Kappasatasahassamhi okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. |16.45| Pakāsite pāvacane manussattaṃ labhissati manomayamhi kāyamhi uttamo so bhavissati. @Footnote: 1 Yu. padumachattaṃ.

--------------------------------------------------------------------------------------------- page83.

|16.46| Dve bhātaro bhavissanti ubhopi panthakavhayā 1- anubhotvā uttamatthaṃ jotayissanti sāsanaṃ. |16.47| So aṭṭhārasavassohaṃ pabbajiṃ anagāriyaṃ visesāhaṃ na vindāmi sakyaputtassa sāsane. |16.48| Dandhā mayhaṃ gati āsi paribhūto pure ahaṃ 2- bhātā ca maṃ paṇāmesi gaccha dāni sakaṃ gharaṃ. |16.49| Sohaṃ paṇāmito santo saṅghārāmassa koṭṭhake dummano tattha aṭṭhāsiṃ sāmaññasmiṃ apekkhavā. |16.50| Athettha 3- satthā āgacchi sīsaṃ mayhaṃ parāmasi bāhāya maṃ gahetvāna saṅghārāmaṃ pavesayi. |16.51| Anukampāya me satthā adāsi pādapuñchaniṃ evaṃ suddhaṃ adhiṭṭhehi ekamantaṃ adhiṭṭhitaṃ. |16.52| Hatthehi tamahaṃ gayha sariṃ kokanadaṃ ahaṃ tattha cittaṃ vimuccī me arahattaṃ apāpuṇiṃ. |16.53| Manomayesu kāyesu sabbattha pāramiṃ gato sabbāsave pariññāya viharāmi anāsavo. |16.54| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā cullapanthako thero imā gāthāyo abhāsitthāti. Cullapanthakattherassa apadānaṃ samattaṃ. @Footnote: 1 Po. Yu. panthasvahayā. 2 Ma. ahuṃ. 3 Ma. bhagavā tattha āgacchi.

--------------------------------------------------------------------------------------------- page84.

Pañcamaṃ pilindavacchattherāpadānaṃ (15) [17] |17.55| Nibbute lokanāthamhi sumedhe aggapuggale pasannacitto sumano thūpapūjaṃ akāsahaṃ. |17.56| Ye ca khīṇāsavā tattha chaḷabhiññā mahiddhikā tehaṃ tattha samānetvā saṅghabhattamakāsahaṃ. |17.57| Sumedhassa bhagavato upaṭṭhāko tadā ahu sumedho nāma nāmena anumodittha so tadā. |17.58| Tena cittappasādena vimānaṃ upapajjahaṃ chaḷāsītisahassāni accharāyo ahesu 1- me. |17.59| Mameva anuvattanti sabbakāmehi 2- tā sadā aññe deve abhibhomi puññakammassidaṃ phalaṃ. |17.60| Pañcavīsatikappamhi varuṇo nāma khattiyo visuddhabhojano āsiṃ cakkavatti ahaṃ tadā. |17.61| Na te bījaṃ pavappanti napi nīyanti naṅgalā akaṭṭhapākimaṃ sāliṃ paribhuñjanti mānusā. |17.62| Tattha rajjaṃ karitvāna devattaṃ puna gañchahaṃ 3- tadāpi edisā mayhaṃ nibbattā bhogasampadā. |17.63| Na maṃ mittā amittā vā hiṃsanti sabbapāṇino sabbesaṃ ca piyo homi puññakammassidaṃ phalaṃ. @Footnote: 1 Ma. Yu. ramiṃsu. 2 Po. sabbakāmasamohito. 3 Yu. gacchahaṃ.

--------------------------------------------------------------------------------------------- page85.

|17.64| Tiṃsakappasahassamhi yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi gandhalepassidaṃ phalaṃ. |17.65| Imamhi bhaddake kappe eko āsiṃ janādhipo mahānubhāvo rājisi 1- cakkavatti mahabbalo. |17.66| Sohaṃ pañcasu sīlesu ṭhapetvā janataṃ bahuṃ pāpetvā sugatiṃyeva devatānaṃ piyo ahaṃ. |17.67| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā pilindavaccho thero imā gāthāyo abhāsitthāti. Pilindavacchattherassa apadānaṃ samattaṃ. Chaṭṭhaṃ rāhulattherāpadānaṃ (16) [18] |18.68| Padumuttarassa bhagavato lokajeṭṭhassa tādino sattabhūmimhi pāsāde ādāsaṃ santhariṃ ahaṃ. |18.69| Khīṇāsavasahassehi parikiṇṇo mahāmuni upāgami gandhakuṭiṃ dipadindo narāsabho. |18.70| Virocayaṃ gandhakuṭiṃ devadevo narāsabho bhikkhusaṅghe ṭhito satthā imā gāthā abhāsatha. @Footnote: 1 Ma. rājāhaṃ.

--------------------------------------------------------------------------------------------- page86.

|18.71| Yenāyaṃ jotitā seyyā ādāsova susanthato. Tamahaṃ kittayissāmi suṇātha mama bhāsato. |18.72| Soṇṇamayā rūpimayā atho veḷuriyāmayā nibbattissanti pāsādā yekeci manaso piyā. |18.73| Catusaṭṭhikkhattuṃ devindo devarajjaṃ karissati sahassakkhattuṃ cakkavatti bhavissati anantarā. |18.74| Ekavīsatikappamhi vimalo nāma khattiyo cāturanto vijitāvī cakkavatti bhavissati. |18.75| Nagaraṃ reṇuvati nāma iṭṭhakāhi sumāpitaṃ āyāmato tīṇisataṃ caturassasamāyutaṃ. |18.76| Sudassano nāma pāsādo visukammena māpito kūṭāgāravarūpeto sattaratanabhūsito. |18.77| Dasasaddāvivittantaṃ vijjādharasamākulaṃ sudassanaṃva nagaraṃ devatānaṃ bhavissati. |18.78| Pabhā niggacchate tassa uggacchanteva sūriye virocissati taṃ niccaṃ samantā aṭṭhayojanaṃ. |18.79| Kappasatasahassamhi okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |18.80| Tusitāva cavitvāna sukkamūlena codito gotamassa bhagavato atrajo so bhavissati.

--------------------------------------------------------------------------------------------- page87.

|18.81| Sace vaseyya agāraṃ cakkavatti bhaveyya so aṭṭhānametaṃ yaṃ tādi agāre ratimajjhagā. |18.82| Nikkhamitvā agāramhā pabbajissati subbato rāhulo nāma nāmena arahā so bhavissati. |18.83| Kikīva aṇḍaṃ rakkheyya cāmarīriva vāladhiṃ nipako sīlasampanno mamaṃ dakkhi 1- mahāmuni. |18.84| Tassāhaṃ dhammamaññāya vihāsiṃ sāsane rato sabbāsave pariññāya viharāmi anāsavo. |18.85| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā rāhulo thero imā gāthāyo abhāsitthāti. Rāhulattherassa apadānaṃ samattaṃ. Sattamaṃ upasenavaṅgantaputtattherāpadānaṃ (17) [19] |19.86| Padumuttaraṃ bhagavantaṃ lokajeṭṭhaṃ narāsabhaṃ pabbhāramhi nisinnaṃ 2- taṃ upagañchiṃ naruttamaṃ. |19.87| Kaṇikāraṃ 3- pupphitaṃ disvā vaṇṭe chetvāna taṃ tadā alaṅkaritvā chattamhi buddhassa abhiropayiṃ. @Footnote: 1 Po. ajja rakkhe mahāmuni. Ma. Yu. .. rakkhi ... 2 Ma. nisīdantaṃ. @3 Ma. kaṇikārapupphaṃ.

--------------------------------------------------------------------------------------------- page88.

|19.88| Piṇḍapātañca pādāsiṃ paramannaṃ subhojanaṃ buddhena navame tattha samaṇe aṭṭha bhojayī. |19.89| Anumodi mahāvīro sayambhū aggapuggalo iminā chattadānena paramannapavecchanā. |19.90| Tena cittappasādena sampattiṃ anubhossasi tiṃsakkhattuṃ 1- ca devindo devarajjaṃ karissati. |19.91| Ekavīsatikkhattuṃ ca cakkavatti bhavissati padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ. |19.92| Yaṃ vadanti sumedhoti bhūripaññaṃ sumedhasaṃ kappeto satasahasse okkākakulasambhavo. |19.93| Gotamo nāma gottena eso 2- buddho bhavissati sāsane dippamānamhi manussattaṃ gamissati. |19.94| Upasenoti nāmena [3]- hessati satthusāvako carimaṃ vattate mayhaṃ [4]- bhavā sabbe samūhatā dhāremi antimaṃ dehaṃ jetvā māraṃ savāhanaṃ. |19.95| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā upaseno vaṅgantaputto thero imā gāthāyo abhāsitthāti. Upasenavaṅgantaputtattherassa apadānaṃ samattaṃ. Tatiyabhāṇavāraṃ niṭṭhitaṃ. @Footnote: 1 Ma. chattiṃsakkhattuṃ. 2 Ma. satthā loke bhavissati. 3 Ma. tassa dhammesu @dāyādo oraso dhammanimmito. 4 Ma. samantapāsādikattā aggaṭṭhāne ṭhapessati.

--------------------------------------------------------------------------------------------- page89.

Aṭṭhamaṃ raṭṭhapālattherāpadānaṃ (18) [20] |20.96| Padumuttarassa bhagavato lokajeṭṭhassa tādino varanāgo mayā dinno īsādanto uruḷhavo 1-. |20.97| Setacchattopasedhito 2- sāthabbaṇo 3- sahatthipo agghāpetvāna taṃ sabbaṃ saṅghārāmaṃ akārayiṃ. |20.98| Catupaññāsasahassāni pāsāde kārayiṃ ahaṃ mahoghadānaṃ karitvāna niyyādesiṃ mahesino. |20.99| Anumodi mahāvīro sayambhū aggapuggalo sabbe jane hāsayanto desesi amataṃ padaṃ. |20.100| Taṃ me buddho viyākāsi jaladuttamanāyako 4- bhikkhusaṅghe nisīditvā imā gāthā abhāsatha. |20.101| Catupaññāsasahassāni pāsāde kārayi ayaṃ kathayissāmi vipākaṃ suṇātha mama bhāsato. |20.102| Aṭṭhārasasahassāni kūṭāgārā bhavissare byamhuttamamhi nibbattā sabbasoṇṇamayā ca te. |20.103| Paññāsakkhattuṃ devindo devarajjaṃ karissati aṭṭhapaññāsakkhattuṃ ca cakkavatti bhavissati. |20.104| Kappasatasahassamhi okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. @Footnote: 1 Ma. uruḷhavā. 2 Ma. setacchattopasodhito. Yu. .. pasevato. 3 Ma. sakappaṇo. @4 Po. jalajuttamanāmako. Ma. jaladuttaranāmako.

--------------------------------------------------------------------------------------------- page90.

|20.105| Devalokā cavitvāna sukkamūlena codito phīte 1- kule mahābhoge nibbattissati tāvade. |20.106| So pacchā pabbajitvāna sukkamūlena codito raṭṭhapāloti nāmena hessati satthusāvako. |20.107| Padhānaṃ pahitatto so upasanto nirūpadhi sabbāsave pariññāya nibbāyissatyanāsavo. |20.108| Uṭṭhāya abhinikkhamma jahitvā bhogasampadā kheḷapiṇḍeva bhogamhi pemaṃ mayhaṃ na vajjati. |20.109| Viriyaṃ me dhuradhorayhaṃ yogakkhemādhivāhanaṃ dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. |20.110| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā raṭṭhapālo thero imā gāthāyo abhāsitthāti. Raṭṭhapālattherassa apadānaṃ samattaṃ. Navamaṃ sopākattherāpadānaṃ (19) [21] |21.111| Pabbhāraṃ sodhayantassa pavare 2- pabbatuttame siddhattho nāma bhagavā āgacchi mama santikaṃ. @Footnote: 1 Ma. Yu. addhe. 2 Ma. vipine.

--------------------------------------------------------------------------------------------- page91.

|21.112| Buddhaṃ upagataṃ disvā lokajeṭṭhassa tādino santharaṃ paññāpetvāna 1- pupphāsanamadāsahaṃ. |21.113| Pupphāsane nisīditvā siddhattho lokanāyako mamañca gatimaññāya aniccataṃ udāhari. |21.114| Aniccā vata saṅkhārā uppādavayadhammino uppajjitvā nirujjhanti tesaṃ vūpasamo sukho. |21.115| Idaṃ vatvāna sabbaññū lokajeṭṭho narāsabho nabhe 2- abbhuggami dhīro haṃsarājāva ambare. |21.116| Sakaṃ diṭṭhiṃ jahitvāna bhāvayāniccasaññahaṃ ekāhaṃ bhāvayitvāna tattha kālakato ahaṃ. |21.117| Dve sampattī anubhotvā sukkamūlena codito pacchimabbhavasampatto 3- sāpākayonupāgamiṃ. |21.118| Agārā abhinikkhamma pabbajiṃ anagāriyaṃ jātiyā sattavassohaṃ arahattaṃ apāpuṇiṃ. |21.119| Āraddhaviriyo pahitatto sīlesu susamāhito tosetvāna mahānāgaṃ alatthaṃ upasampadaṃ. |21.120| Catunavute ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi pupphadānassidaṃ phalaṃ. |21.121| Catunavute ito kappe yaṃ saññaṃ bhāvayiṃ tadā taṃ saññaṃ bhāvayantassa patto me āsavakkhayo. @Footnote: 1 Ma. santharitvāna. 2 Ma. Yu. nabhaṃ abbhuggami vīro. 3 Ma. Yu. pacchime @bhave samupatte.

--------------------------------------------------------------------------------------------- page92.

|21.122| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sopāko thero imā gāthāyo abhāsitthāti. Sopākattherassa apadānaṃ samattaṃ. Dasamaṃ sumaṅgalattherāpadānaṃ (20) [22] |22.123| Āhutiṃ yiṭṭhukāmohaṃ paṭiyādetvāna bhojanaṃ brāhmaṇe paṭimānento visāle māḷake ṭhito. |22.124| Athaddasāsiṃ sambuddhaṃ piyadassiṃ mahāyasaṃ sabbalokaṃ vinetāraṃ sayambhuṃ aggapuggalaṃ. |22.125| Bhagavantaṃ jutimantaṃ sāvakehi purakkhataṃ ādiccamiva rocantaṃ rathiyaṃ paṭipannakaṃ. |22.126| Añjaliṃ paggahetvāna sakaṃ cittaṃ pasādayiṃ manasāva nimantesiṃ āgacchatu mahāmuni. |22.127| Mama saṅkappamaññāya satthā loke anuttaro khīṇāsavasahassehi mama dvāraṃ upāgami. |22.128| Namo te purisājañña namo te purisuttama pāsādaṃ abhirūhitvā sīhāsane nisīdatu 1-. @Footnote: 1 Ma. nisidataṃ. Yu. nisida tvaṃ.

--------------------------------------------------------------------------------------------- page93.

|22.129| Danto dantaparivāro tiṇṇo tārayataṃ varo pāsādaṃ abhirūhitvā nisīdi pavarāsane. |22.130| Yaṃ me atthi sake gehe āmisaṃ paccupaṭṭhitaṃ tāhaṃ buddhassa pādāsiṃ pasanno sehi pāṇibhi. |22.131| Pasannacitto sumano vedajāto katañjalī buddhaseṭṭhaṃ namassāmi aho buddhassuḷāratā. |22.132| Aṭṭhannaṃ payirupāsataṃ bhuñjaṃ khīṇāsavā bahū tuyheveso ānubhāvo saraṇantaṃ upemahaṃ. |22.133| Piyadassī ca bhagavā lokajeṭṭho narāsabho bhikkhusaṅghe nisīditvā imā gāthā abhāsatha. |22.134| Yo so saṅghaṃ abhojesi ujubhūtaṃ samāhitaṃ tathāgatañca sambuddhaṃ suṇātha mama bhāsato. |22.135| Sattavīsatikkhattuṃ so devarajjaṃ karissati sakakammābhiraddho so devaloke ramissati. |22.136| Dasa ca aṭṭhakkhattuṃ so cakkavatti bhavissati paṭhabyā rajjaṃ pañcasataṃ vasudhaṃ āvasissati. |22.137| Araññaṃ vanamoggayha kānanaṃ byagghasevitaṃ padhānaṃ padahitvāna kilesā jhāpitā mayā. |22.138| Aṭṭhārase kappasate yaṃ dānamadadiṃ tadā duggatiṃ nābhajānāmi bhattadānassidaṃ phalaṃ.

--------------------------------------------------------------------------------------------- page94.

|22.139| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sumaṅgalo thero imā gāthāyo abhāsitthāti. Sumaṅgalattherassa apadānaṃ samattaṃ. Uddānaṃ sīhāsanī ekatthambhī nando ca cullapanthako pilindarāhulo ceva vaṅganto raṭṭhapālako. Sopāko maṅgalo ceva daseva dutiye vagge satañca sattatiṃsā ca gāthā cettha pakāsitā. Sīhāsaniyavaggo dutiyo. ----------- Tatiyo subhūtivaggo paṭhamaṃ subhūtittherāpadānaṃ (21) [23] |23.1| Himavantassa avidūre nisabho nāma pabbato assamo sukato mayhaṃ paṇṇasālā sumāpitā. |23.2| Kosiyo nāma nāmena jaṭilo uggatāpano ekāyiko 1- adutiyo vasāmi nisabhe tadā. |23.3| Phalamūlañca paṇṇañca na bhuñjāmi ahaṃ tadā pavattañca supātāhaṃ upajīvāmi tāvade. @Footnote: 1 Ma. ekākiyo. Yu. ekākiko.

--------------------------------------------------------------------------------------------- page95.

|23.4| Nāhaṃ kopemi ājīvaṃ cajamānopi jīvitaṃ ārādhemi sakaṃ cittaṃ vivajjemi anesanaṃ. |23.5| Rāgūpasaṃhitaṃ cittaṃ yadā uppajjate mama sayaṃva paccavekkhāmi ekako 1- taṃ damemahaṃ. |23.6| Rajjasi 2- rajanīye ca dosanīye ca dussase muyhase mohanīye ca nikkhamassu vanā tuvaṃ. |23.7| Visuddhānaṃ ayaṃ vāso nimmalānaṃ tapassinaṃ mā kho visuddhaṃ dūsesi nikkhamassu vanā tuvaṃ. |23.8| Āgāriko bhavitvāna dayā yuttaṃ 3- labhissasi ubhopi mā virādhesi nikkhamassu vanā tuvaṃ. |23.9| Chavālātaṃ yathā kaṭṭhaṃ na kvaci kiccakārakaṃ neva gāme araññe vā na hi taṃ kaṭṭhasammataṃ. |23.10| Chavālātūpamo tvaṃsi na gihi napi saññato ubhato muttako ajja nikkhamassu vanā tuvaṃ. |23.11| Siyā nukho tava etaṃ ko pajāni 4- hi te idaṃ sīghaṃ 5- dhuraṃ vahisi 6- me kosajjabahulāya ca. |23.12| Jigucchissanti taṃ viññū asuciṃ nāgariko yathā ākaḍḍhitvāna isayo codayissanti taṃ sadā. |23.13| Taṃ viññū pavadissanti samatikkantasāsanaṃ saṃvāsaṃ alabhanto hi kathaṃ jīvihisī tuvaṃ. @Footnote: 1 Ma. Yu. ekaggo. 2 Ma. rajjase. 3 Ma. puttaṃ. 4 Ma. pajānāti. @5 Ma. saddhādharuṃ. 6 Yu. pāhisi.

--------------------------------------------------------------------------------------------- page96.

|23.14| Tidhappabhinnaṃ mātaṅgaṃ kuñjaraṃ saṭṭhihāyanaṃ balināgo upagantvā yūthā nīharate gajaṃ. |23.15| Yūthā vinissaṭo santo sukhaṃ sātaṃ na vindati dukkhito vimano hoti pajjhāyanto 1- pavedhati. |23.16| Tatheva jaṭilā taṃpi nīharissanti dummatiṃ tehi tvaṃ nissaṭo santo sukhaṃ sātaṃ na lacchasi. |23.17| Divā vā yadi vā rattiṃ sokasallasamappito dayhasi pariḷāhena gajo yūthāva nissaṭo. |23.18| Jātarūpaṃ yathā kuṭaṃ neva yāyati 2- katthaci tathā sīlavihīno tvaṃ na yāyissasi 3- katthaci. |23.19| Agārāvasamānopi 4- kathaṃ jīvihisī tuvaṃ mattikaṃ pettiñcāpi natthi te nihitaṃ dhanaṃ. |23.20| Sakaṃ kammaṃ karitvāna gatte sedaṃ pamocayaṃ evaṃ jīvihisī gehe sādhu te taṃ na ruccati. |23.21| Evāhaṃ tattha vāremi saṅkilesagataṃ manaṃ nānādhammakathaṃ katvā pāpā cittaṃ nivārayiṃ. |23.22| Evaṃ me viharantassa appamādavihārino tiṃsavassasahassāni pavane me atikkamuṃ. |23.23| Appamādena 5- maṃ disvā uttamatthaṃ gavesakaṃ padumuttarasambuddho āgañchi mama santikaṃ. @Footnote: 1 Yu. ojjhāyanto padhāvati. 2 Ma. jhāyati. 3 Ma. jhāyissati. @4 Po. anāgāravasamānopi. 5 Ma. Yu. appamādarataṃ.

--------------------------------------------------------------------------------------------- page97.

|23.24| Timbarūsakavaṇṇābho appameyyo anūpamo rūpenāsadiso buddho ākāse caṅkamī tadā. |23.25| Suphullo sālarājāva vijjuvabbhaghanantare ñāṇenāsadiso buddho ākāse caṅkamī tadā. |23.26| Sīharājāvasambhīto gajarājāva dappito 1- abhīto 2- byaggharājāva ākāse caṅkamī tadā. |23.27| Siṅginikkhasuvaṇṇābho khadiraṅgārasannibho maṇi yathā jotiraso ākāse caṅkamī tadā. |23.28| Visuddhakelāsasannibho puṇṇamāyeva candimā majjhantikeva 3- suriyo ākāse caṅkamī tadā. |23.29| Disvā nabhe caṅkamantaṃ evaṃ cintesahaṃ tadā devo nukho ayaṃ satto udāhu manujo ayaṃ. |23.30| Na me suto va diṭṭho vā mahiyā ediso naro api mantapadaṃ atthi ayaṃ satthā bhavissati. |23.31| Evāhaṃ cintayitvāna sakaṃ cittaṃ pasādayiṃ nānāpupphañca gandhañca sannipātesahaṃ tadā. |23.32| Pupphāsanaṃ paññāpetvā sādhucittaṃ manoramaṃ narasārathinaṃ aggaṃ idaṃ vacanamabraviṃ. |23.33| Idaṃ me āsanaṃ vīra paññattaṃ tavanucchakaṃ 4- hāsayanto mama cittaṃ nisīda kusumāsane. @Footnote: 1 Po. dampito. 2 Ma. Yu. lāsito. 3 Yu. majjhantiko. 4 Ma. Yu. tavanucchavaṃ.

--------------------------------------------------------------------------------------------- page98.

|23.34| Nisīdi tattha bhagavā asambhītova kesarī sattarattindivaṃ buddho pavare kusumāsane. |23.35| Namassamāno aṭṭhāsiṃ sattarattindivaṃ ahaṃ vuṭṭhahitvā samādhimhā satthā loke anuttaro. |23.36| Mama kammaṃ pakittento idaṃ vacanamabravi bhāvehi buddhānussatiṃ bhāvanānaṃ anuttaraṃ. |23.37| Imaṃ satiṃ bhāvayitvā pūrayissasi mānasaṃ tiṃsakappasahassāni devaloke ramissasi. |23.38| Asītikkhattuṃ devindo devarajjaṃ karissasi sahassakkhattuṃ cakkavatti rājā raṭṭhe bhavissasi. |23.39| Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ anubhossasi taṃ sabbaṃ buddhānussatiyā phalaṃ. |23.40| Bhavābhave saṃsaranto mahābhogaṃ labhissasi bhogehi 1- onatā natthi buddhānussatiyā phalaṃ. |23.41| Kappasatasahassamhi okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. |23.42| Asītikoṭiṃ chaḍḍetvā dāsakammakare bahū gotamassa bhagavato sāsane pabbajissasi. |23.43| Ārādhayitvāna sambuddhaṃ gotamaṃ sākyapuṅgavaṃ subhūti nāma nāmena hessasi 2- satthusāvako. @Footnote: 1 Ma. Yu. bhoge te ūnatā natthi. 2 Po. Ma. hessati.

--------------------------------------------------------------------------------------------- page99.

|23.44| Bhikkhusaṅghe nisīditvā dakkhiṇeyyagaṇamhi 1- taṃ tathāraṇavihāre ca dvīsu aggaṃ 2- ṭhapessati. |23.45| Idaṃ vatvāna sambuddho jalajuttamanāyako nabhaṃ abbhuggami dhīro haṃsarājāva ambare. |23.46| Sāsito lokanāthena namassitvā tathāgataṃ sadā bhāvesiṃ 3- mudito buddhānussatimuttamaṃ. |23.47| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |23.48| Asītikkhattuṃ devindo devarajjaṃ akārayiṃ sahassakkhattuṃ rājā ca cakkavatti ahosahaṃ. |23.49| Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ anubhomi susampattiṃ buddhānussatiyā phalaṃ. |23.50| Bhavābhave saṃsaranto mahābhogaṃ labhāmahaṃ bhoge me onatā natthi buddhānussatiyā phalaṃ. |23.51| Satasahassito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi buddhānussatiyā phalaṃ. |23.52| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā subhūti thero imā gāthāyo abhāsitthāti. Subhūtittherassa apadānaṃ samattaṃ. @Footnote: 1 Po. Ma. dakkhiṇeyyaguṇamhi taṃ. 2 Ma. agge. 3 Ma. bhāvemi.

--------------------------------------------------------------------------------------------- page100.

Dutiyaṃ upavāṇattherāpadānaṃ (22) [24] |24.53| Padumuttaro nāma jino sabbadhammāna pāragū jalitvā aggikkhandhova sambuddho parinibbuto. |24.54| Mahājanā samāgamma pūjayitvā tathāgataṃ citaṃ katvāna sukataṃ sarīraṃ abhiropayuṃ. |24.55| Sarīrakiccaṃ katvāna dhātuṃ tattha samānayuṃ sadevamanussā sabbe buddhathūpaṃ akaṃsu te. |24.56| Paṭhamā kañcanamayā dutiyāpi 1- maṇīmayā tatiyā rūpiyamayā catutthā phalikāmayā. |24.57| Tattha 2- pañcami yā bhūmi lohitaṅgamayā ahu chaṭṭhā masāragallassa sabbaratanamayūpari. |24.58| Jaṅghā maṇimayā āsi vedikā ratanāmayā sabbasoṇṇamayo thūpo uddhaṃ yojanamuggato. |24.59| Devā tattha samāgantvā ekato mantayuṃ tadā mayaṃpi thūpaṃ karissāma 3- lokanāthassa tādino. |24.60| Dhātu āveṇikā natthi sarīraṃ ekapiṇḍitaṃ imamhi buddhathūpasmiṃ karissāma kañcukaṃ mayaṃ. |24.61| Devā sattaratanehi aññaṃ vaḍḍhesu yojanaṃ thūpo dviyojanubbedho timiraṃ byapahanti yo 4-. @Footnote: 1 Ma. dutiyāsi maṇīmayā. 2 Ma. tathā pañcamiyā bhūmi. 3 Ma. kassāmi. @4 Ma. Yu. so.

--------------------------------------------------------------------------------------------- page101.

|24.62| Nāgā tattha samāgantvā ekato mantayuṃ tadā manussā ceva devā ca buddhathūpaṃ akaṃsu te. |24.63| Mā no pamattā assumhā appamattā sadevakā 1- mayampi thūpaṃ karissāma lokanāthassa tādino. |24.64| Indanīlaṃ mahānīlaṃ atho jotirasaṃ maṇiṃ ekato sannipātetvā buddhathūpaṃ achādayuṃ 2-. |24.65| Sabbaṃ maṇimayaṃ āsi tāvatā buddhacetiyaṃ tiyojanasamubbiddhaṃ ālokakaraṇaṃ tadā. |24.66| Garuḷā 3- ca samāgantvā ekato mantayuṃ tadā manussā devanāgā ca buddhathūpaṃ akaṃsu te. |24.67| Mā no pamattā assumhā appamattā sadevakā mayampi thūpaṃ karissāma lokanāthassa tādino. |24.68| Sabbaṃ maṇimayaṃ thūpaṃ akaruṃ tāva 4- kañcukaṃ yojanaṃ tepi vaḍḍhesuṃ āyataṃ buddhacetiyaṃ. |24.69| Catuyojanamubbedho buddhathūpo virocati obhāseti disā sabbā sataraṃsīva uggato. |24.70| Kumbhaṇḍā 5- ca samāgantvā ekato mantayuṃ tadā manussā ceva devā ca nāgā ca garuḷā tadā. |24.71| Paccekaṃ buddhaseṭṭhassa akaṃsu thūpamuttamaṃ mā no pamattā assumhā appamattā sadevakā. @Footnote: 1 Yu. sadevatā. 2 Yu. acchādayuṃ. 3 Po. Yu. kumbhaṇḍā. 4 Ma. te ca. @5 Po. Yu. yakkhā tattha ....

--------------------------------------------------------------------------------------------- page102.

|24.72| Mayampi thūpaṃ karissāma lokanāthassa tādino ratanehi 1- chādayissāma āyataṃ buddhacetiyaṃ. |24.73| Yojanantepi vaḍḍhesuṃ āyataṃ buddhacetiyaṃ pañcayojanamubbedho thūpo obhāsatī tadā. |24.74| Yakkhā 2- tattha samāgantvā ekato mantayuṃ tadā manujā devatā nāgā kumbhaṇḍā garuḷā tadā. |24.75| Paccekaṃ buddhaseṭṭhassa akaṃsu thūpamuttamaṃ mā no pamattā assumhā appamattā sadevakā. |24.76| Mayaṃpi thūpaṃ karissāma lokanāthassa tādino phalikā 3- chādayissāma āyataṃ buddhacetiyaṃ. |24.77| Yojanantepi vaḍḍhesuṃ āyataṃ buddhacetiyaṃ chayojanāni ubbiddho thūpo obhāsatī tadā. |24.78| Gandhabbā ca samāgantvā ekato mantayuṃ tadā manujā devatā nāgā garuḷā kumbhayakkhakā. 4- |24.79| Katā buddhathūpaṃ mayamettha akārakā mayampi thūpaṃ karissāma lokanāthassa tādino. |24.80| Vediyo satta katvāna yāva jaṅghā akaṃsu te sabbasovaṇṇamayaṃ thūpaṃ gandhabbā kārayuṃ tadā. |24.81| Sattayojanamubbedho thūpo obhāsate tadā rattindivā na ñāyanti ālokā 5- honti sabbadā. @Footnote: 1 Po. Yu. phalikā chādayissāma. 2 Po. Yu. gandhabbā ca .... 3 Ma. phalikāhi. @4 Ma. sabbekaṃsu buddhathūpaṃ. 5 Ma. Yu. āloko hoti sabbadā.

--------------------------------------------------------------------------------------------- page103.

|24.82| Abhibhonti na tassābhā candasūrā satārakā samantā yojanasate padīpo 1- pana pajjali. |24.83| Tena kālena yekeci thūpaṃ pūjenti mānusā na te thūpaṃ āruhanti ambare ukkhipanti te. |24.84| Devehi ṭhapito yakkho abhisammatanāmako dhajaṃ vā pupphadāmaṃ vā abhiropeti uttari. |24.85| Na te passanti taṃ yakkhaṃ dāmaṃ passanti gacchato etaṃ 2- passitvā gacchanti sabbe gacchanti suggatiṃ. |24.86| Viruddhā ye pāvacane pasannā ye ca sāsane pāṭihiraṃ daṭṭhukāmā thūpaṃ pūjenti mānusā. |24.87| Nagare haṃsavatiyā ahosiṃ varako 3- tadā āmoditaṃ janaṃ disvā evaṃ cintesahaṃ tadā. |24.88| Oḷāro bhagavā eso yassa dhātugharedisaṃ imā ca janatā tuṭṭhā kāraṃ kubbaṃ na tappare. |24.89| Ahaṃpi kāraṃ karissāmi lokanāthassa tādino tassa dhammesu dāyādo bhavissāmi anāgate. |24.90| Sudhotaṃ rajakenāhaṃ uttareyya paṭaṃ mama veḷugge 4- ālaggetvāna dhajaṃ ukkhipi ambare. |24.91| Abhisammatako gayha ambare hāsi me dhajaṃ vāteritaṃ dhajaṃ disvā bhiyyo hāsaṃ janesahaṃ. @Footnote: 1 Ma. padīpopi na pajjali. 2 Ma. Yu. evaṃ passitvā gacchantā. 3 Ma. bhatako. @4 Ma. Yu. veḷagge.

--------------------------------------------------------------------------------------------- page104.

|24.92| Tattha cittaṃ pasādetvā samaṇaṃ upasaṅkamiṃ taṃ bhikkhuṃ abhivādetvā vipākaṃ pucchahaṃ dhaje. |24.93| So me kathesi ānanda pītisañjananaṃ mama tassa dhajassa vipākaṃ anubhossasi sabbadā. |24.94| Hatthī assā rathā pattī senā ca caturaṅginī parivāressanti taṃ nicca dhajadānassidaṃ phalaṃ. |24.95| Saṭṭhī turiyasahassāni bheriyo samalaṅkatā parivāressanti taṃ nicca dhajadānassidaṃ phalaṃ. |24.96| Chaḷāsītisahassāni nāriyo samalaṅkatā vicittavatthābharaṇā āmuttamaṇikuṇḍalā. |24.97| Āḷāramukhā hasulā susaññā tanumajjhimā parivāressanti taṃ nicca dhajadānassidaṃ phalaṃ. |24.98| Tiṃsakappasahassāni devaloke ramissasi asītikkhattuṃ devindo devarājjaṃ karissasi. |24.99| Sahassakkhattuṃ rājāpi 1- cakkavatti bhavissasi padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ. |24.100| Kappasatasahassamhi okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |24.101| Devalokā cavitvāna sukkamūlena codito puññakammena saṃyutto brahmabandhu bhavissasi. @Footnote: 1 Ma. rājā ca.

--------------------------------------------------------------------------------------------- page105.

|24.102| Asītikoṭiṃ chaḍḍetvā dāsakammakare bahū gotamassa bhagavato sāsane pabbajissasi. |24.103| Ārādhayitvā sambuddhaṃ gotamaṃ sakyapuṅgavaṃ upavāṇoti nāmena hessasi satthusāvako. |24.104| Satasahasse kataṃ kammaṃ phalaṃ dassesi me idha sumutto saravegova kilese jhāpayiṃ mamaṃ. |24.105| Cakkavattissa santassa cātudīpissarassa me tīṇiyojanasamantā ussissanti 1- dhajā sadā. |24.106| Satasahasse ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi dhajadānassidaṃ phalaṃ. |24.107| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā upavāṇo thero imā gāthāyo abhāsitthāti. Upavāṇattherassa apadānaṃ samattaṃ. Tatiyaṃ tīṇisaraṇāgamaniyattherāpadānaṃ (23) [25] |25.108| Nagare candavatiyā 2- mātupaṭṭhānako 3- ahaṃ andhā mātāpitā mayhaṃ te posemi ahaṃ tadā. @Footnote: 1 Ma. ussīsanti. Yu. dassissanti. 2 Po. bandhamatiyā. 3 Ma. mātupaṭṭhāko @ahuṃ. Yu. mātupaṭṭhāyako ahuṃ.

--------------------------------------------------------------------------------------------- page106.

|25.109| Rahogato nisīditvā evaṃ cintesahaṃ tadā posento mātāpitaro pabbajjaṃ na labhāmahaṃ. |25.110| Tamandhakārapihitā 1- tividhaggīhi dayhare etādise bhave jāte natthi koci vināyako. |25.111| Buddho loke samuppanno dippeti dāni 2- sāsanaṃ sakkā uddharituṃ attā puññakāmena jantunā. |25.112| Uggayha tīṇi saraṇe paripuṇṇāni gopayiṃ tena kammena sukatena paṭimukkhāmi duggatiṃ. |25.113| Nisabho nāma samaṇo buddhassa aggasāvako taṃ ahaṃ upagantvāna saraṇāgamanaṃ gahiṃ. |25.114| Vassasatasahassāni āyuṃ vijjati tāvade tāvatā saraṇāgamanaṃ paripuṇṇaṃ agopayiṃ. |25.115| Carime vattamānamhi saraṇantamanussariṃ tena kammena sukatena tāvatiṃsaṃ agañchahaṃ. |25.116| Devalokagato santo puññakammasamāhito yaṃ yaṃ desaṃ upapajjāma aṭṭhahetū labhāmahaṃ. |25.117| Disāsu pūjito homi tikkhapañño bhavāmahaṃ sabbe devānuvattanti amitabhogaṃ labhāmahaṃ. |25.118| Suvaṇṇavaṇṇo sabbattha paṭibhāṇo 3- bhavāmahaṃ mittānaṃ acalo homi yaso accuggato mama. @Footnote: 1 Ma. mahandhakārapihitā. 2 Yu. jinasāsanaṃ. 3 Ma. Yu. paṭikkanto.

--------------------------------------------------------------------------------------------- page107.

|25.119| Asītikkhattuṃ devindo devarajjamakārayiṃ dibbasukhaṃ anubhaviṃ accharāhi purakkhato. |25.120| Pañcasattatikkhattuñca cakkavatti ahosahaṃ padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ. |25.121| Pacchime bhavasampatte puññakammasamāhito pure sāvatthiyaṃ jāto mahāsāle suaddhake. |25.122| Nagarā nikkhamitvāna dārakehi purakkhato sāyaṃ 1- khiḍḍāsamaṅgīhaṃ saṅghārāmaṃ upāgamiṃ. |25.123| Tatthaddasāsiṃ samaṇaṃ vippamuttaṃ nirūpadhiṃ so me dhammamadesesi saraṇañca adāsi me. |25.124| Sohaṃ sutvāna saraṇaṃ saraṇaṃ me anussariṃ ekāsane nisīditvā arahattaṃ apāpuṇiṃ. |25.125| Jātiyā sattavassena 2- arahattaṃ apāpuṇiṃ upasampādayi buddho guṇamaññāya cakkhumā |25.126| aparimeyye ito kappe saraṇāni agañchahaṃ tāva 3- me sukataṃ kammaṃ phalaṃ dassesi me idha. |25.127| Sugopitaṃ me saraṇaṃ mānasaṃ suppaṇihitaṃ anubhotvā yasaṃ sabbaṃ pattomhi acalaṃ padaṃ. |25.128| Yesaṃ sotāvadhānatthi suṇātha mama bhāsato atthaṃ 4- vo kathayissāmi sāmaṃ diṭṭhaṃ padaṃ mama. @Footnote: 1 Ma. hasakhiḍḍasamaṅgīhaṃ. Yu. sahassakhiḍḍāsamaṅgīhaṃ. 2 Ma. sattame vasse. @3 Ma. Yu. tato. 4 Ma. ahaṃ.

--------------------------------------------------------------------------------------------- page108.

|25.129| Buddho loke samuppanno vattate jinasāsanaṃ amatā vāditā bheri sokasallavinodanā. |25.130| Yathāsakena thāmena puññakkhette anuttare adhikāraṃ kareyyātha passayissatha nibbutiṃ. |25.131| Paggayha tīṇi saraṇe pañcasīlāni gopiya buddhe cittaṃ pasādetvā dukkhassantaṃ karissatha. |25.132| Mamopamaṃ 1- karitvāna silāni parigopiya aciraṃ arahattaṃ vo sabbepi pāpuṇissatha. |25.133| Tevijjo iddhipattomha cetopariyakovido sāvako te mahāvīra caraṇe 2- vandāmi satthuno. |25.134| Aparimeyye ito kappe saraṇaṃ buddhamagañchahaṃ duggatiṃ nābhijānāmi saraṇāgamane phalaṃ. |25.135| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā tīṇisaraṇāgamaniyo thero imā gāthāyo abhāsitthāti. Tīṇisaraṇāgamaniyattherassa apadānaṃ samattaṃ. Catutthaṃ pañcasīlasamādāniyattherāpadānaṃ (24) [26] |26.136| Nagare candavatiyā bhatiko 3- āsihaṃ tadā parakammāyane yutto pabbajjaṃ na labhāmahaṃ. @Footnote: 1 Ma. sammādhammaṃ bhāvetvā. 2 Ma. saraṇo vandati satthuno. Yu. saraṇe .... @3 Ma. Yu. bhatako āsahaṃ tadā.

--------------------------------------------------------------------------------------------- page109.

|26.137| Mahandhakārapihitā tividhaggīhi dayhare kena nu kho upāyena visaṃyutto bhave ahaṃ. |26.138| Deyyadhammo ca me natthi varāko bhatiko ahaṃ yannūnāhaṃ pañcasīlaṃ rakkheyyaṃ paripūrayaṃ. |26.139| Anomadassissa munino nisabho nāma sāvako tamahaṃ upasaṅkamma pañcasikkhāpadaggahiṃ. |26.140| Vassasatasahassāni āyu vijjati tāvade tāvatā pañcasīlāni paripuṇṇāni gopayiṃ. |26.141| Maccukāle ca sampatte devā assāsayanti maṃ ratho sahassayutto te mārisāyaṃ upaṭṭhito. |26.142| Vattate carime citte mamaṃ sīlaṃ anussariṃ tena kammena sukatena tāvatiṃsaṃ agañchahaṃ. |26.143| Tiṃsakkhattuñca devindo devarajjamakārayiṃ dibbasukhaṃ anubhaviṃ accharāhi purakkhato. |26.144| Pañcasattatikkhattuñca cakkavatti ahosahaṃ padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ. |26.145| Devalokā cavitvāna sukkamūlena codito pure vesāliyaṃ jāto mahāsāle suaddhake. |26.146| Vassūpanāyike kāle dippante jinasāsane mātā ca me pitā ceva pañcasikkhāpadaggahuṃ.

--------------------------------------------------------------------------------------------- page110.

|26.147| Saha sutvānahaṃ sīlaṃ mama sīlaṃ anussariṃ ekāsane nisīditvā arahattaṃ apāpuṇiṃ. |26.148| Jātiyā pañcavassena arahattaṃ apāpuṇiṃ upasampādayi buddho guṇamaññāya cakkhumā. |26.149| Paripuṇṇāni gopetvā pañcasikkhāpadānahaṃ aparimeyye ito kappe vinipātaṃ na gacchahaṃ. |26.150| Sohaṃ yasaṃ anubhaviṃ tesaṃ sīlāna vāhasā kappakoṭiṃ pakittento kittaye ekadesakaṃ. |26.151| Pañcasīlāni gopetvā tayo hetū labhāmahaṃ dīghāyuko mahābhogo tikkhapañño bhavāmihaṃ. |26.152| Pakittente 1- ca sabbesaṃ adhimattañca porisaṃ bhavābhave saṃsaritvā ete ṭhāne labhāmahaṃ. |26.153| Aparimeyyesu sīlesu vattantā jinasāvakā bhavesu yadi rajjeyyuṃ vipāko kīdiso bhave. |26.154| Suciṇṇaṃ me pañcasīlaṃ bhatakena tapassinā 2- tena sīlenahaṃ ajja mocayiṃ 3- sabbabandhanā. |26.155| Aparimeyye ito kappe pañcasīlāni gopayiṃ duggatiṃ nābhijānāmi pañcasīlānidaṃ phalaṃ. |26.156| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Ma. saṅkittento. Yu. pakittento. 2 Yu. vipassinā. 3 Yu. poṭhayiṃ.

--------------------------------------------------------------------------------------------- page111.

Itthaṃ sudaṃ āyasmā pañcasīlasamādāniyo thero imā gāthāyo abhāsitthāti. Pañcasīlasamādāniyattherassa apadānaṃ samattaṃ. Pañcamaṃ annasaṃsāvakattherāpadānaṃ (25) [27] |27.157| Suvaṇṇavaṇṇaṃ sambuddhaṃ gacchantaṃ antarāpaṇe kañcanagghiyasaṅkāsaṃ dvattiṃsavaralakkhaṇaṃ. |27.158| Siddhatthaṃ lokapajjotaṃ appameyyaṃ anopamaṃ alatthaṃ paramaṃ pītiṃ disvā dantaṃ jutindharaṃ. |27.159| Sambuddhaṃ abhināmetvā bhojayintaṃ mahāmuniṃ muni kāruṇiko loke 1- anumodi mamaṃ tadā. |27.160| Tasmiṃ mahākāruṇike paramassāsakārake buddhe cittaṃ pasādetvā kappaṃ saggamhi modahaṃ. |27.161| Catunavute ito kappe yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi bhikkhadānassidaṃ phalaṃ. |27.162| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā annasaṃsāvako thero imā gāthāyo abhāsitthāti. Annasaṃsāvakattherassa apadānaṃ samattaṃ. @Footnote: 1 Yu. muni kāruṇiko nātho anumodi ca maṃ tadā.

--------------------------------------------------------------------------------------------- page112.

Chaṭṭhaṃ dhūpadāyakattherāpadānaṃ (26) [28] |28.163| Siddhatthassa bhagavato lokajeṭṭhassa tādino kuṭidhūpaṃ mayā dinnaṃ vippasannena cetasā. |28.164| Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ sabbesaṃpi piyo homi dhūpadānassidaṃ phalaṃ. |28.165| Catunavute ito kappe yaṃ dhūpamadadiṃ tadā duggatiṃ nābhijānāmi dhūpadānassidaṃ phalaṃ. |28.166| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā dhūpadāyako thero imā gāthāyo abhāsitthāti. Dhūpadāyakattherassa apadānaṃ samattaṃ. Sattamaṃ puḷinapūjakattherāpadānaṃ (27) [29] |29.167| Vipassissa bhagavato bodhiyā pādamuttame purāṇaṃ puḷinaṃ chaḍḍetvā 1- suddhaṃ puḷinamākiriṃ. |29.168| Ekanavute ito kappe yaṃ puḷinamadāsahaṃ duggatiṃ nābhijānāmi puḷinadānassidaṃ phalaṃ. @Footnote: 1 Ma. purāṇapuḷinaṃ hitvā.

--------------------------------------------------------------------------------------------- page113.

|29.169| Tipaññāse 1- ito kappe rājā āsiṃ janābhibhū 2- mahāpuḷino nāmena cakkavatti mahabbalo. |29.170| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā puḷinapūjako thero imā gāthāyo abhāsitthāti. Puḷinapūjakattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ uttiyattherāpadānaṃ (28) [30] |30.171| Candabhāgānadītīre suṃsumāro ahaṃ tadā sabhojanapasutāhaṃ 3- nadītitthaṃ agañchahaṃ. |30.172| Siddhattho tamhi samaye sayambhū aggapuggalo nadiṃ taritukāmo so nadītitthaṃ upāgami. |30.173| Opāgate ca sambuddhe ahaṃpi tatthupāgamiṃ upagantvāna sambuddhaṃ imaṃ vācaṃ udīrayiṃ. |30.174| Abhiruyha mahāvīra tārissāmi ahaṃ tuvaṃ pettikaṃ visayaṃ mayhaṃ anukampa mahāmuni. |30.175| Mama uggajjanaṃ sutvā abhirūhi mahāmuni haṭṭho haṭṭhena cittena tāresiṃ lokanāyakaṃ. @Footnote: 1 Yu. tiṃsatime. 2 Ma. Yu. janādhibhū. 3 Ma. sagocarampasutohaṃ.

--------------------------------------------------------------------------------------------- page114.

|30.176| Nadiyā pārime tīre siddhattho lokanāyako assāsesi mamaṃ tattha amataṃ pāpuṇissasi. |30.177| Tamhā kāyā cavitvāna devalokaṃ agañchahaṃ dibbaṃ sukhaṃ anubhaviṃ accharāhi purakkhato. |30.178| Sattakkhattuñca devindo devarajjaṃ akāsahaṃ tīṇikhattuṃ cakkavatti mahiyā issaro ahaṃ. |30.179| Vivekamanuyuttohaṃ nipako ca susaṃvuto dhāremi antimaṃ dehaṃ sammā sambuddhasāsane. |30.180| Catunavute ito kappe tāresiṃ yaṃ narāsabhaṃ duggatiṃ nābhijānāmi taraṇāya idaṃ phalaṃ. |30.181| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā uttiyo thero imā gāthāyo abhāsitthāti. Uttiyattherassa apadānaṃ samattaṃ. Navamaṃ ekañjalikattherāpadānaṃ (29) [31] |31.182| Suvaṇṇavaṇṇaṃ sambuddhaṃ gacchantaṃ antarāpaṇe vipassiṃ satthavāhaggaṃ naravīraṃ vināyakaṃ.

--------------------------------------------------------------------------------------------- page115.

|31.183| Adantadamanaṃ tādiṃ mahāvādiṃ mahāmatiṃ disvā pasanno sumano ekañjaliṃ akāsahaṃ. |31.184| Ekanavute ito kappe yaṃ añjalimakariṃ tadā duggatiṃ nābhijānāmi añjalissa idaṃ phalaṃ. |31.185| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ekañjaliko thero imā gāthāyo abhāsitthāti. Ekañjalikattherassa apadānaṃ samattaṃ. Dasamaṃ khomadāyakattherāpadānaṃ (30) [32] |32.186| Nagare bandhumatiyā ahosiṃ vāṇijo tadā teneva dāraṃ posemi ropemi bījasampadaṃ. |32.187| Vīthiyaṃ 1- paṭipannassa vipassissa mahesino ekaṃ khomaṃ mayā dinnaṃ kusalatthāya satthuno. |32.188| Ekanavute ito kappe yaṃ khomaṃ adadiṃ tadā duggatiṃ nābhijānāmi khomadānassidaṃ phalaṃ. |32.189| Sattavīse 2- ito kappe eko sindhavasandano sattaratanasampanno cātuddīpamhi issaro. @Footnote: 1 Ma. Yu. rathiyaṃ. 2 Ma. sattarase.

--------------------------------------------------------------------------------------------- page116.

|32.190| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā khomadāyako thero imā gāthāyo abhāsitthāti. Khomadāyakattherassa apadānaṃ samattaṃ. Uddānaṃ subhūti upavāṇo ca saraṇo sīlagāhako annasaṃsāvako dhūpo puḷino uttiyena ca. Añjalī khomadāyī ca daseva tatiye gaṇe pañcāsītisataṃ vuttā gāthāyo sabbapiṇḍitā. Subhūtivaggo tatiyo. Catutthaṃ bhāṇavāraṃ. --------- Catuttho kuṇḍadhānavaggo paṭhamaṃ kuṇḍadhānattherāpadānaṃ (31) [33] |33.1| Sattāhaṃ paṭisallīnaṃ sayambhuṃ aggapuggalaṃ pasannacitto sumano buddhaseṭṭhaṃ upaṭṭhahiṃ. |33.2| Vuṭṭhitaṃ kālamaññāya padumuttaraṃ mahāmuniṃ mahantaṃ kadalikaṇṇiṃ gahetvā upagañchahaṃ.

--------------------------------------------------------------------------------------------- page117.

|33.3| Paṭiggahesi 1- bhagavā sabbaññū 2- lokanāyako mama cittaṃ pasādento paribhuñji mahāmuni. |33.4| Paribhuñjitvāna sambuddho satthavāho anuttaro sakāsane nisīditvā imā gāthā abhāsatha. |33.5| Ye ca santi samītāro 3- yakkhā imamhi pabbate araññe bhūtagaṇā sabbe 4- suṇantu vacanaṃ mama. |33.6| Yo so buddhaṃ upaṭṭhāsi migarājaṃva kesariṃ tamahaṃ kittayissāmi suṇātha mama bhāsato. |33.7| Ekādasañca khattuṃ so devarājā bhavissati catuttiṃsatikhattuñca cakkavatti bhavissati. |33.8| Kappasatasahassamhi okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. |33.9| Akkositvāna samaṇe sīlavante anāsave pāpakammavipākena nāmadheyyaṃ labhissati. |33.10| Tassa dhammesu dāyādo oraso dhammanimmito kuṇḍadhānoti nāmena sāvako so bhavissati. |33.11| Pavivekaṃ anuyutto jhāyī jhānarato ahaṃ tosayitvāna satthāraṃ viharāmi anāsavo. |33.12| Sāvakehi 5- parivuto bhikkhusaṅghapurakkhato bhikkhusaṅghe nisīditvā salākaṃ gāhayī jino. @Footnote: 1 Ma. Yu. paṭiggahetvā. 2 Yu. taṃ phalaṃ. 3 Yu. ye vasanti sametāro. @4 Ma. Yu. araññe bhūtabhabyāni. 5 Yu. sāvakaggehi.

--------------------------------------------------------------------------------------------- page118.

|33.13| Ekaṃsaṃ cīvaraṃ katvā vanditvā lokanāyakaṃ vadataṃ varassa purato paṭhamaṃ aggahesahaṃ. |33.14| Tena kammena bhagavā dasasahassīpakampako bhikkhusaṅghe nisīditvā aggaṭṭhāne ṭhapesi maṃ. |33.15| Viriyaṃ me dhuradhorayhaṃ yogakkhemādhivāhanaṃ dhāremi antimaṃ dehaṃ sammā sambuddhasāsane. |33.16| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā kuṇḍadhāno thero imā gāthāyo abhāsitthāti. Kuṇḍadhānattherassa apadānaṃ samattaṃ. Dutiyaṃ sāgatattherāpadānaṃ (32) [34] |34.17| Sobhito nāma nāmena ahosiṃ brāhmaṇo tadā purakkhato sasissehi ārāmaṃ agamāsahaṃ. |34.18| Bhagavā tamhi samaye bhikkhusaṅghapurakkhato ārāmadvārā nikkhamma aṭṭhāsi purisuttamo. |34.19| Tamaddasāsiṃ sambuddhaṃ dantaṃ dantapurakkhataṃ sakaṃ cittaṃ pasādetvā santhaviṃ lokanāyakaṃ. |34.20| Yekeci pādapā sabbe mahiyā te virūhare

--------------------------------------------------------------------------------------------- page119.

Buddhimanto tathā sattā ruhanti jinasāsane. |34.21| Satthavāhopi sabbaññū mahesī bahuke jane vipathā uddharitvāna pathaṃ ācikkhase tuvaṃ. |34.22| Danto dantapurakkhato 1- jhāyī jhānaratehi ca ātāpipahitattehi upasantehi tādibhi. |34.23| Alaṅkato parisato 2- puññañāṇehi 3- sobhasi pabhā niddhāvate tuyhaṃ suriyodayano yathā. |34.24| Pasannacittaṃ disvāna mahesī padumuttaro bhikkhusaṅghe ṭhito satthā imā gāthā abhāsatha. |34.25| Yo so hāsaṃ janetvāna mamaṃ kittesi brāhmaṇo kappānaṃ satasahassaṃ devaloke ramissati. |34.26| Tusitāhi cavitvāna sukkamūlena codito gotamassa bhagavato sāsane pabbajissati. |34.27| Tuṭṭhahaṭṭhaṃ labhissati 4- pabbajitvāna sāsane sāgato nāma nāmena hessati satthu sāvako. |34.28| Pabbajitvāna kāyena pāpakammaṃ vivajjayiṃ vacīduccaritaṃ hitvā ājīvaṃ parisodhayiṃ. |34.29| Evaṃ vihāramānohaṃ tejodhātūsu kovido sabbāsave pariññāya viharāmi anāsavo. @Footnote: 1 Ma. Yu. dantaparikiṇṇo. 2 Ma. alaṅkato parisāhi. 3 Yu. sahagaṇehi. 4 Ma. tena @kammena sukatena arahattaṃ labhissati. Yu. vimbhakapasuto hutvā arahattaṃ labhissati.

--------------------------------------------------------------------------------------------- page120.

|34.30| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sāgato thero imā gāthāyo abhāsitthāti. Sāgatattherassa apadānaṃ samattaṃ. Tatiyaṃ mahākaccāyanattherāpadānaṃ (33) [35] |35.31| Padumuttaranāthassa padumaṃ nāma cetiyaṃ silāpaṭaṃ 1- kārayitvāna suvaṇṇenābhilepayiṃ. |35.32| Ratanāmayachattañca paggayha vālavījaniṃ buddhassa abhiropesiṃ lokabandhussa tādino. |35.33| Yāvatā devatā bhummā sabbe sannipatuṃ tadā ratanāsanachattānaṃ vipākaṃ kathayissati. |35.34| Tañca sabbaṃ suṇissāma kathayantassa satthuno bhiyyo hāsaṃ janeyyāma sammā sambuddhasāsane. |35.35| Hemāsane nisīditvā sayambhū aggapuggalo bhikkhusaṅghaparibyuḷho imā gāthā abhāsatha. |35.36| Yenidaṃ āsanaṃ dinnaṃ sovaṇṇaṃ ratanāmayaṃ tamahaṃ kittayissāmi suṇātha mama bhāsato. @Footnote: 1 Ma. Yu. silāsanaṃ.

--------------------------------------------------------------------------------------------- page121.

|35.37| Tiṃsakappāni devindo devarajjaṃ karissati samantā yojanasataṃ ābhāyābhibhavissati. |35.38| Manussalokamāgantvā cakkavatti bhavissati pabhassaroti nāmena uggatejo bhavissati. |35.39| Divā vā yadivā rattiṃ sataraṃsīva uggato samantā aṭṭharatanaṃ ujjotissati khattiyo. |35.40| Kappasatasahassamhi okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |35.41| Tusitāhi cavitvāna sukkamūlena codito kaccāno nāma nāmena brahmabandhu bhavissati. |35.42| So pacchā pabbajitvāna buddho 1- hessatyanāsavo gotamo lokapajjoto aggaṭṭhāne ṭhapessati. |35.43| Saṅkhittaṃ pucchitaṃ pañhaṃ vitthārena kathessati kathayanto ca taṃ pañhaṃ ajjhāsayaṃ puressati. |35.44| Addhakule abhijāto brāhmaṇo mantapāragū ohāya dhanadhaññāni pabbaji 2- anagāriyaṃ. |35.45| Saṅkhittenāpi pucchante vitthārena kathemahaṃ ajjhāsayantesaṃ pūremi tosemi dipaduttamaṃ. |35.46| Tosito me mahāvīro sayambhū aggapuggalo bhikkhusaṅghe nisīditvā etadagge ṭhapesi maṃ. @Footnote: 1 Ma. Yu. arahā. 2 Ma. Yu. pabbajiṃ.

--------------------------------------------------------------------------------------------- page122.

|35.47| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā mahākaccāyano thero imā gāthāyo abhāsitthāti. Mahākaccāyanattherassa apadānaṃ samattaṃ. Catutthaṃ kāḷudāyittherāpadānaṃ (34) [36] |36.48| Padumuttarassa buddhassa lokajeṭṭhassa tādino addhānaṃ paṭipannassa carato cārikaṃ tadā. |36.49| Suphullaṃ padumaṃ gayha uppalaṃ mallikañcahaṃ paramannaṃ gahetvāna adāsiṃ satthuno ahaṃ. |36.50| Paribhuñji mahāvīro paramannaṃ subhojanaṃ tañca pupphaṃ gahetvāna jinassa 1- sampadassayi. |36.51| Iṭṭhaṃ kantayidaṃ 2- loke jalajaṃ pupphamuttamaṃ sudukkaraṃ kataṃ tena yaṃ 3- me pupphaṃ adāsi 4- so. |36.52| Yo pupphaṃ abhiropesi paramannañcadāsi me tamahaṃ kittayissāmi suṇātha mama bhāsato. |36.53| Dasamaṭṭhakkhattuñca 5- so devarajjaṃ karissati uppalaṃ padumañcāpi mallikañca taduttari. @Footnote: 1 Ma. Yu. janassa. 2 Ma. kantaṃ piyaṃ. Yu. kantaṃ ciraṃ. 3 Ma. Yu. yo me. @4 Ma. Yu. adāsidaṃ. 5 Ma. dasaaṭṭhacakkhattuṃ so. Yu. dasa caṭṭhacakkhattuṃ so.

--------------------------------------------------------------------------------------------- page123.

|36.54| Assa puññavipākena dibbagandhasamāyutaṃ ākāse chadanaṃ katvā dhārayissati tāvade. |36.55| Pañcavīsatikhattuñca cakkavatti bhavissati paṭhabyā rajjaṃ pañcasataṃ vasudhaṃ āvasissati. |36.56| Kappasatasahassamhi okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |36.57| Sakakammābhiraddho so sukkamūlena codito sakyānaṃ nandijanako 1- ñātibandhu bhavissati. |36.58| So ca pacchā pabbajitvā sukkamūlena codito sabbāsave pariññāya nibbāyissatyanāsavo. |36.59| Paṭisambhidamanuppattaṃ katakiccaṃ anāsavaṃ gotamo lokabandhu taṃ etadagge ṭhapessati. |36.60| Padhānaṃ pahitatto so upasanto nirūpadhi udāyi nāma nāmena hessati satthu sāvako. |36.61| Rāgo doso ca moho 2- ca māno makkho ca dhaṃsito sabbāsave pariññāya viharāmi anāsavo. |36.62| Tosayiñcāpi sambuddhaṃ ātāpī nipako ahaṃ pasādito 3- ca sambuddho etadagge ṭhapesi maṃ. |36.63| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Ma. Yu. nandijanano. 2 Yu. cittañca suvimuttaṃ me. 3 Yu. pamodito.

--------------------------------------------------------------------------------------------- page124.

Itthaṃ sudaṃ āyasmā kāḷudāyi thero imā gāthāyo abhāsitthāti. Kāḷudāyittherassa apadānaṃ samattaṃ. Pañcamaṃ mogharājattherāpadānaṃ (35) [37] |37.64| Atthadassī tu bhagavā sayambhū aparājito bhikkhusaṅghaparibyuḷho rathiyaṃ paṭipajjatha. |37.65| Sissehi samparivuto gharamhā abhinikkhamiṃ nikkhamitvānahaṃ tattha addasaṃ lokanāyakaṃ. |37.66| Abhivādetvāna 1- sambuddhaṃ sire katvāna añjaliṃ sakaṃ cittaṃ pasādetvā santhaviṃ lokanāyakaṃ. |37.67| Yāvatā rūpino sattā arūpī vā asaññino sabbe te tava ñāṇamhi anto honti samogadhā 2-. |37.68| Sukhumacchikena 3- jālena udakaṃ yo parikkhipe ye keci udake pāṇā antojāle bhavanti te. |37.69| Yesañca cetanā atthi rūpino ca arūpino. Sabbe te tava ñāṇamhi anto honti samogadhā |37.70| samuddharasimaṃ lokaṃ andhakārasamākulaṃ. Tava dhammaṃ suṇitvāna kaṅkhāsotaṃ taranti te |37.71| avijjānivuto loko andhakārena otthaṭo. @Footnote: 1 Ma. abhivādiya. 2 Yu. samāhaṭā. 3 Yu. sumacchikena.

--------------------------------------------------------------------------------------------- page125.

Tava ñāṇamhi jotante andhakārā padhaṃsitā |37.72| tuvaṃ cakkhusi sabbesaṃ mahātamavinūdano. Tava dhammaṃ suṇitvāna nibbāyissati bahujjano |37.73| putaraṃ 1- pūrayitvāna madhuṃ khuddaṃ anelakaṃ. Ubhohatthehi paggayha apanesiṃ mahesino |37.74| paṭiggaṇhi mahāvīro subhakena mahāisi. Bhuñjitvā tañca sabbaññū vehāsaṃ nabhamuggami |37.75| antalikkhe ṭhito satthā atthadassī narāsabho. Mama cittaṃ pasādento imā gāthā abhāsatha |37.76| yenidaṃ thavitaṃ ñāṇaṃ buddhaseṭṭho ca thomito. Tena cittappasādena duggatiṃ so na gacchati |37.77| catusaṭṭhiñca 2- khattuṃ so devarajjaṃ karissati. Padesarajjaṭṭhasataṃ 3- vasudhaṃ āvasissati |37.78| pañceva satakkhattuñca cakkavatti bhavissati. Padesarajjaṃ asaṅkheyyaṃ mahiyā kārayissati |37.79| ajjhāyiko mantadharo tiṇṇaṃ vedāna pāragū. Gotamassa bhagavato sāsane pabbajissati |37.80| gambhīraṃ nipuṇaṃ atthaṃ ñāṇena vicinissati. Mogharājāti nāmena hessati satthusāvako |37.81| tīhi vijjāhi sampanno 4- katakicco anāsavo. @Footnote: 1 Ma. puṭakaṃ. Yu. pīṭharaṃ. 2 Ma. Yu. catuddasañca. 3 Ma. paṭhabyā rajjaṃ aṭṭhasataṃ. @4 Ma. tīhi vijjāhi sampannaṃ katakiccaṃ anāsavaṃ.

--------------------------------------------------------------------------------------------- page126.

Gotamo satthavāhaggo etadagge ṭhapessati |37.82| hitvā mānusakaṃ yogaṃ chetvāna bhavabandhanaṃ sabbāsave pariññāya viharāmi anāsavo. |37.83| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā mogharājā thero imā gāthāyo abhāsitthāti. Mogharājattherassa apadānaṃ samattaṃ. Chaṭṭhaṃ adhimuttakattherāpadānaṃ (36) [38] |38.84| Nibbute lokanāthamhi atthadassinaruttame nimantetvā 1- bhikkhusaṅghaṃ vippasannena cetasā. |38.85| Nimantetvā saṅgharatanaṃ 2- ujubhūtaṃ samāhitaṃ ucchunā maṇḍapaṃ katvā bhojesiṃ saṅghamuttamaṃ. |38.86| Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ sabbe satte abhibhomi puññakammassidaṃ phalaṃ. |38.87| Aṭṭhārase kappasate yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi ucchudānassidaṃ phalaṃ. |38.88| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Ma. upaṭṭhahiṃ. 2 Ma. bhikkhusaṅghaṃ.

--------------------------------------------------------------------------------------------- page127.

Itthaṃ sudaṃ āyasmā adhimuttako thero imā gāthāyo abhāsitthāti. Adhimuttakattherassa apadānaṃ samattaṃ. Sattamaṃ lasuṇadāyakattherāpadānaṃ (37) [39] |39.89| Himavantassa avidūre tāpaso āsahaṃ tadā lasuṇaṃ upajīvāmi lasuṇaṃ mayha bhojanaṃ. |39.90| Khāriyo pūrayitvāna saṅghārāmaṃ agañchahaṃ haṭṭho haṭṭhena cittena saṅghassa lasuṇaṃ adaṃ. |39.91| Vipassissa naraggassa sāsane niratassahaṃ saṅghassa lasuṇaṃ datvā kappaṃ saggamhi modahaṃ. |39.92| Ekanavute ito kappe lasuṇaṃ yaṃ adaṃ tadā duggatiṃ nābhijānāmi lasuṇānaṃ idaṃ phalaṃ. |39.93| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā lasuṇadāyako thero imā gāthāyo abhāsitthāti. Lasuṇadāyakattherassa apadānaṃ samattaṃ.

--------------------------------------------------------------------------------------------- page128.

Aṭṭhamaṃ āyātadāyakattherāpadānaṃ (38) [40] |40.94| Nibbute lokanāthamhi sikhimhi vadataṃ vare haṭṭho haṭṭhena cittena avandiṃ thūpamuttamaṃ. |40.95| Vaḍḍhakīhi kathāpetvā mūlaṃ datvānahaṃ tadā haṭṭho haṭṭhena cittena āyātaṃ kārayesahaṃ 1-. |40.96| Aṭṭhakappāni devesu avokiṇṇaṃ 2- vasiṃ ahaṃ avasesesu kappesu vokiṇṇaṃ saṃsariṃ ahaṃ. |40.97| Kāye visaṃ na kamati satthāni na ca hanti me udakehaṃ na mareyyāmi 3- āyātassa idaṃ phalaṃ. |40.98| Yadicchāmi ahaṃ vassaṃ mahāmegho pavassati devāpi me vasaṃ enti puññakammassidaṃ phalaṃ. |40.99| Sattaratanasampanno tiṃsakkhattuṃ ahosahaṃ na maṃ kecāvajānanti puññakammassidaṃ phalaṃ. |40.100| Ekattiṃse ito kappe āyātaṃ yaṃ akārayiṃ duggatiṃ nābhijānāmi āyātassa idaṃ phalaṃ. |40.101| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā āyātadāyako thero imā gāthāyo abhāsitthāti. Āyātadāyakattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. Yu. āyāgaṃ kārapesahaṃ. 2 Ma. abbokiṇṇaṃ. Yu. abbocchinnaṃ. @3 Ma. Yu. miyyāmi āyāgassa ....

--------------------------------------------------------------------------------------------- page129.

Navamaṃ dhammacakkikattherāpadānaṃ (39) [41] |41.102| Siddhatthassa bhagavato sīhāsanassa sammukhā dhammacakkaṃ mayā ṭhapitaṃ sukataṃ viññuvaṇṇitaṃ. |41.103| Catuvaṇṇāya 1- sobhāmi sayoggabalavāhano parivārenti maṃ niccaṃ anuyantā bahū janā. |41.104| Saṭṭhīturiyasahassehi parivāremahaṃ sadā parivārena sobhāmi puññakammassidaṃ phalaṃ. |41.105| Catunavute ito kappe yaṃ cakkaṃ ṭhapayiṃ ahaṃ duggatiṃ nābhijānāmi dhammacakkassidaṃ phalaṃ. |41.106| Ito ekādase kappe aṭṭhāsiṃsu janādhipā sahassarājā nāmena cakkavattī mahabbalā. |41.107| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā dhammacakkiko thero imā gāthāyo abhāsitthāti. Dhammacakkikattherassa apadānaṃ samattaṃ. Dasamaṃ kapparukkhiyattherāpadānaṃ (40) [42] |42.108| Siddhatthassa bhagavato thūpaseṭṭhassa sammukhā vicittadusse laggetvā 2- kapparukkhaṃ ṭhapesahaṃ. @Footnote: 1 Ma. Yu. cāruvaṇṇova. 2 Ma. lagetvā. Yu. laṅghetvā.

--------------------------------------------------------------------------------------------- page130.

|42.109| Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ sobhayanto mama dvāre kapparukkho patiṭṭhati. |42.110| Ahañca parisā ceva ye keci samavassikā 1- tamhā dussaṃ gahetvāna nivāsema mayaṃ tadā 2-. |42.111| Catunavute ito kappe yaṃ rukkhaṃ ṭhapayiṃ ahaṃ duggatiṃ nābhijānāmi kapparukkhassidaṃ phalaṃ. |42.112| Ito ca sattame kappe sucelā aṭṭha khattiyā sattaratanasampannā cakkavattī mahabbalā. |42.113| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā kapparukkhiyo thero imā gāthāyo abhāsitthāti. Kapparukkhiyattherassa apadānaṃ samattaṃ. Uddānaṃ kuṇḍasāgatakaccānā udāyī rājasavhayo 3- adhimutto lasuṇado āyātī 4- dhammacakkiko kapparukkhī ca dasamo gāthādvayaṃ dasasataṃpica. Kuṇḍadhānavaggo catuttho. @Footnote: 1 Yu. mama nissitā. 2 Ma. Yu. sadā. 3 Ma. mogharājako. 4 Ma. Yu. āyāgī.

--------------------------------------------------------------------------------------------- page131.

Pañcamo upālivaggo paṭhamaṃ upālittherāpadānaṃ (41) [43] |43.1| Khīṇāsavasahassehi parivuto lokanāyako vivekamanuyutto so gacchate paṭisallituṃ. |43.2| Ajinena nivatthohaṃ tidaṇḍaparicāraṇo bhikkhusaṅghaparibyuḷhaṃ addasaṃ lokanāyakaṃ. |43.3| Ekaṃsaṃ ajinaṃ katvā sīse katvāna añjaliṃ sambuddhaṃ abhivādetvā santhaviṃ lokanāyakaṃ. |43.4| Yathāṇḍajā ca saṃsedā opapātī jalambujā kākādipakkhino sabbe antalikkhe sadā carā 1-. |43.5| Ye keci pāṇabhūtatthi saññino vā asaññino sabbe te tava ñāṇamhi anto honti samogadhā. |43.6| Gandhā ca pabbateyyā ye himavante naguttame sabbe te tava sīlamhi kalāyopi na yujjare. |43.7| Mohandhakārapakkhanno 2- ayaṃ loko sadevako tava ñāṇamhi jotante andhakārā vidhaṃsitā. |43.8| Yathā atthaṅgate suriye honti sattā tamogatā evaṃ buddhe anuppanne hoti loko tamogato. |43.9| Yathodayanto ādicco vinodeti tamaṃ sadā tatheva tvaṃ buddhaseṭṭha viddhaṃsesi tamaṃ sadā. @Footnote: 1 Yu. antalikkhe padesagā. 2 Ma. mohandhakārapakkhando. Yu. ... pakkhanto.

--------------------------------------------------------------------------------------------- page132.

|43.10| Padhānaṃ pahitattosi buddho loke sadevake tava kammābhiraddhena tosesi janataṃ bahuṃ. |43.11| Taṃ sutvā 1- anumoditvā padumuttaro mahāmuni nabhe abbhuggami dhīro haṃsarājāva ambare. |43.12| Abbhuggantvāna sambuddho mahesi padumuttaro antalikkhe ṭhito satthā imā gāthā abhāsatha. |43.13| Yenidaṃ thavitaṃ ñāṇaṃ upamehi samāyutaṃ tamahaṃ kittayissāmi suṇātha mama bhāsato. |43.14| Aṭṭhārasañca khattuṃ so devarājā bhavissati paṭhabyā rajjaṃ tisataṃ vasudhaṃ āvasissati. |43.15| Pañcavīsatikkhattuñca cakkavatti bhavissati padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ. |43.16| Kappasatasahassamhi okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |43.17| Tusitāhi cavitvāna sukkamūlena codito hīnova jātiyā santo upāli nāma hessati. |43.18| So ca pacchā pabbajitvā virājitvāna pāpakaṃ sabbāsave pariññāya nibbāyissatyanāsavo. |43.19| Tuṭṭho ca gotamo buddho sakyaputto mahāyaso vinayādhigataṃ tassa etadagge ṭhapessati. @Footnote: 1 Ma. Yu. sabbaṃ.

--------------------------------------------------------------------------------------------- page133.

|43.20| Saddhāyahaṃ pabbajito katakicco anāsavo sabbāsave pariññāya viharāmi anāsavo. |43.21| Bhagavā cānukampī maṃ vinayehaṃ visārado sakakammābhiraddho ca viharāmi anāsavo. |43.22| Saṃvuto pāṭimokkhamhi indriyesu ca pañcasu dhāremi vinayaṃ sabbaṃ kevalaṃ ratanākaraṃ. |43.23| Mamañca guṇamaññāya satthā loke anuttaro bhikkhusaṅghe nisīditvā etadagge ṭhapesi maṃ. |43.24| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā upāli thero imā gāthāyo abhāsitthāti. Upālittherassa apadānaṃ samattaṃ. Dutiyaṃ soṇakoṭiyavessattherāpadānaṃ (42) [44] |44.25| Anomadassissa munino lokajeṭṭhassa tādino sudhāya lepanaṃ katvā caṅkamaṃ kārayiṃ ahaṃ. |44.26| Nānāvaṇṇehi pupphehi caṅkamaṃ santhariṃ ahaṃ ākāse vitānaṃ katvā bhojayiṃ buddhamuttamaṃ.

--------------------------------------------------------------------------------------------- page134.

|44.27| Añjaliṃ paggahetvāna abhivādetvāna subbataṃ dīghasālaṃ bhagavato niyyādesimahantadā. |44.28| Mama saṅkappamaññāya satthā loke anuttaro paṭiggahesi bhagavā anukampāya cakkhumā. |44.29| Paṭiggahetvāna sambuddho dakkhiṇeyyo sadevake bhikkhusaṅghe nisīditvā imā gāthā abhāsatha. |44.30| Yo so haṭṭhena cittena dīghasālaṃ adāsi me tamahaṃ kittayissāmi suṇātha mama bhāsato. |44.31| Imassa maccukālamhi puññakammasamaṅgino sahassayuttassaratho upaṭṭhissati tāvade. |44.32| Tena yānenayaṃ poso devalokaṃ gamissati anumodissare devā sampatte kusale bhave. |44.33| Mahārahaṃ byamhaṃ seṭṭhaṃ ratanamattikalepanaṃ kūṭāgāravarūpetaṃ byamhaṃ ajjhāvasissati. |44.34| Tiṃsakappasahassāni devaloke ramissati pañcavīsatikappāni devarājā bhavissati. |44.35| Sattasattatikkhattuñca cakkavatti bhavissati yasodharasanāmā te sabbepi ekanāmakā. |44.36| Dve sampattī anubhotvā cinitvā 1- puññasañcayaṃ aṭṭhavīsatikappamhi cakkavatti bhavissati. @Footnote: 1 Ma. vaḍḍhetvā. Yu. viditvā.

--------------------------------------------------------------------------------------------- page135.

|44.37| Tatthāpi byamhaṃ pavaraṃ visukammena māpitaṃ dasasaddāvivittantaṃ puraṃ ajjhāvasissati. |44.38| Aparimeyye ito kappe bhūmipālo mahiddhiko okkāko nāma nāmena rājā raṭṭhe bhavissati. |44.39| Soḷasitthisahassānaṃ sabbāsaṃ pavarāvayā 1- abhijātā khattiyānī nava putte janissati. |44.40| Nava putte janitvāna khattiyānī marissati taruṇī ca piyā kaññā mahesittaṃ karissati. |44.41| Okkākaṃ tosayitvāna varaṃ kaññā labhissati varaṃ laddhā ca sā kaññā putte pabbājayissati. |44.42| Pabbājitā 2- ca te sabbe gamissanti naguttamaṃ jātibhedabhayā sabbe bhaginīhi vasissare 3-. |44.43| Ekā ca kaññā byādhīhi bhavissati purakkhatā 4- mā no jāti pabhijjati nikhaṇissanti khattiyā. |44.44| Khattiyo nīharitvāna tāya saddhiṃ vasissati bhavissati tadā bhedo okkākakulasambhavo. |44.45| Tesaṃ pajā bhavissanti koliyā nāma jātiyā tattha mānusakaṃ bhogaṃ anubhossantinappakaṃ. |44.46| Tamhā kāyā cavitvāna devalokaṃ gamissati tatrāpi pavaraṃ byamhaṃ labhissati manoramaṃ. @Footnote: 1 Ma. pavarā ca sā. Yu. pavarā mayā. 2 Yu. pabbajitvā. 3 Yu. saṃvasissare. @4 Ma. parikkhatā.

--------------------------------------------------------------------------------------------- page136.

|44.47| Devalokā cavitvāna sukkamūlena codito āgantvāna manussattaṃ soṇo nāma bhavissati. |44.48| Āraddhaviriyo pahitatto padahaṃ satthu sāsane sabbāsave pariññāya nibbāyissatyanāsavo. |44.49| Anantadassī bhagavā gotamo sakyapuṅgavo visesaññū mahāvīro aggaṭṭhāne ṭhapessati. |44.50| Vuṭṭhamhi deve caturaṅgulamhi tiṇe anileritaaṅgulamhi 1- ṭhapetvāna yogassa payuttatādino tatottari pāramatā na vijjati. |44.51| Uttame damathe danto cittaṃ me suppaṇīhitaṃ bhāro me ohito sabbo nibbutomhi anāsavo. |44.52| Aṅgīraso mahānāgo abhijātova kesarī bhikkhusaṅghe nisīditvā etadagge ṭhapesi maṃ. |44.53| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā soṇo koṭiyavesso 2- thero imā gāthāyo abhāsitthāti. Soṇakoṭiyavessattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. ... aṅgaṇamhi. 2 Ma. koḷiviso. Yu. koḷiyavesso.

--------------------------------------------------------------------------------------------- page137.

Tatiyaṃ bhaddiyakāḷigodhāyaputtattherāpadānaṃ (43) [45] |45.54| Padumuttarasambuddhaṃ mettacittaṃ mahāmuniṃ upeti janatā sabbā sabbalokagganāyakaṃ. |45.55| Sattukañca pavākañca 1- āmisampānabhojanaṃ dadanti satthuno sabbe puññakkhette anuttare. |45.56| Ahampi dānaṃ dassāmi devadevassa tādino buddhaseṭṭhaṃ nimantetvā saṅghampi ca anuttaraṃ. |45.57| Uyyojitā mayā cete nimantesuṃ tathāgataṃ kevalaṃ bhikkhusaṅghañca puññakkhettaṃ anuttaraṃ. |45.58| Satasahassapallaṅkaṃ sovaṇṇaṃ gonakatthataṃ tulikāpaṭalikāya khomakappāsikehi ca. Mahārahaṃ paññāpayiṃ āsanaṃ buddhayuttakaṃ |45.59| padumuttaro lokavidū devadevo narāsabho. Bhikkhusaṅghaparibyuḷho mama dvāraṃ upāgami |45.60| paccuggantvāna sambuddhaṃ lokanāthaṃ yasassinaṃ. Pasannacitto sumano atināmayi sagharaṃ 2- |45.61| bhikkhūnaṃ satasahassaṃ buddhañca lokanāyakaṃ. Pasannacitto sumano paramannena tappayiṃ |45.62| padumuttaro lokavidū āhutīnaṃ paṭiggaho. @Footnote: 1 Ma. Yu. baddhakañca. 2 Ma. abhināmayiṃ saṅgharaṃ. Yu. ... saghāraṃ.

--------------------------------------------------------------------------------------------- page138.

Bhikkhusaṅghe nisīditvā imā gāthā abhāsatha |45.63| yenidaṃ āsanaṃ dinnaṃ sovaṇṇaṃ gonakatthataṃ. Tamahaṃ kittayissāmi suṇātha mama bhāsato |45.64| catusattatikkhattuṃ so devarajjaṃ karissati. Anubhossati sampattiṃ accharāhi purakkhato |45.65| padesarajjaṃ sahassaṃ vasudhaṃ āvasissati. Ekapaññāsakkhattuñca cakkavatti bhavissati |45.66| sabbāsu bhavayonīsu uccākulī bhavissati. So ca pacchā pabbajitvā sukkamūlena codito bhaddiyo nāma nāmena hessati satthu sāvako. |45.67| Vivekamanuyuttomhi pantasenanivāsahaṃ phalaṃ vādhigataṃ 1- sabbaṃ cittaklesomhi ajjahaṃ. |45.68| Mama sabbaṃ abhiññāya sabbaññū lokanāyako bhikkhusaṅghe nisīditvā etadagge ṭhapesi maṃ. |45.69| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā bhaddiyo kāḷigodhāyaputto thero imā gāthāyo abhāsitthāti. Bhaddiyassa kāḷigodhāyaputtattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. cādhigataṃ. Yu. phalañca vigataṃ sabbaṃ vattaklesomhi ajjahaṃ.

--------------------------------------------------------------------------------------------- page139.

Catutthaṃ sanniṭṭhāpakattherāpadānaṃ (44) [46] |46.70| Aññe kuṭikaṃ katvā vasāmi pabbatantare lābhālābhena santuṭṭho yasena ayasena ca. |46.71| Padumuttaro lokavidū āhutīnaṃ paṭiggaho bhikkhusatasahassehi 1- āgañchi mama santike. |46.72| Upāgataṃ mahānāgaṃ 2- jalajuttamanāmakaṃ tiṇasantharaṃ paññāpetvā adāsiṃ satthuno ahaṃ. |46.73| Pasannacitto sumano āmaṇḍaṃ pāniyañcahaṃ adāsiṃ ujubhūtassa vippasannena cetasā. |46.74| Kappe ito satasahasse yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi āmaṇḍassa idaṃ phalaṃ. |46.75| Ekatāḷīsakappamhi eko āsi arindamo sattaratanasampanno cakkavatti mahabbalo. |46.76| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sanniṭṭhāpako thero imā gāthāyo abhāsitthāti. Sanniṭṭhāpakattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. Yu. vīsasatasahassehi. 2 Yu. mahāvīraṃ.

--------------------------------------------------------------------------------------------- page140.

Pañcamaṃ pañcahatthiyattherāpadānaṃ (45) [47] |47.77| Sumedho nāma sambuddho gacchate antarāpaṇe okkhittacakkhu mitabhāṇī satimā saṃvutindriyo. |47.78| Pañca uppalahatthāni āvelatthamakāsu 1- me tena buddhaṃ apūjesiṃ pasanno sehi pāṇibhi. |47.79| Āropitā ca te pupphā chadanamassa satthuno samādhīsu 2- mahānāgaṃ sisso 3- ācariyaṃ yathā. |47.80| Tiṃsakappasahassamhi yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |47.81| Ito vīsakappasate ahesuṃ pañca khattiyā hatthiyā nāma nāmena cakkavattī mahabbalā. |47.82| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā pañcahatthiyo thero imā gāthāyo abhāsitthāti. Pañcahatthiyattherassa apadānaṃ samattaṃ. Chaṭṭhaṃ padumacchadaniyattherāpadānaṃ (46) [48] |48.83| Nibbute lokanāthamhi vipassimhaggapuggale suphullaṃ padumaṃ gayha citamāropayiṃ ahaṃ. @Footnote: 1 Ma. āvelatthaṃ ahaṃsu me. Yu. āvelatthaṃ akāsi me. 2 Ma. samādhiṃ su. @Yu. saṃsāviṃ su. 3 Ma. Yu. sissā.

--------------------------------------------------------------------------------------------- page141.

|48.84| Āropiteva 1- citake vehāsaṃ nabhamuggami ākāsacchadanaṃ katvā citakamhi adhārayiṃ. |48.85| Ekanavute ito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |48.86| Sattatāḷīsito kappe padumissaranāmako cāturanto vijitāvī cakkavatti mahabbalo. |48.87| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā padumacchadaniyo thero imā gāthāyo abhāsitthāti. Padumacchadaniyattherassa apadānaṃ samattaṃ. Sattamaṃ sayanadāyakattherāpadānaṃ (47) [49] |49.88| Siddhatthassa bhagavato mettacittassa tādino sayanaggaṃ mayā dinnaṃ dussabhaṇḍena 2- atthataṃ. |49.89| Paṭiggahesi bhagavā kappiyasayanāsanaṃ uṭṭhāya sayanā tamhā vehāsaṃ uggamī jino. |49.90| Catunavute ito kappe yaṃ sayanamadāsahaṃ duggatiṃ nābhijānāmi sayanassa idaṃ phalaṃ. @Footnote: 1 Ma. Yu. āropite ca. 2 Ma. Yu. dussabhaṇḍehi.

--------------------------------------------------------------------------------------------- page142.

|49.91| Ekapaññāsito kappe varuṇo 1- devasavhayo sattaratanasampanno cakkavatti mahabbalo. |49.92| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sayanadāyako thero imā gāthāyo abhāsitthāti. Sayanadāyakattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ caṅkamadāyakattherāpadānaṃ (48) [50] |50.93| Atthadassissa munino lokajeṭṭhassa tādino iṭṭhakāhi cinitvāna caṅkamaṃ kārayiṃ ahaṃ. |50.94| Uccato pañcaratanaṃ caṅkamaṃ sādhu māpitaṃ āyāmato hatthasataṃ bhāvaneyyaṃ manoramaṃ. |50.95| Paṭiggahesi bhagavā atthadassī naruttamo hatthena puḷinaṃ gayha imā gāthā abhāsatha. |50.96| Iminā puḷinadānena caṅkamaṃ sukatena ca sattaratanasampannaṃ puḷinaṃ anubhossati. |50.97| Tīṇi kappāni devesu devarajjaṃ karissati anubhossati sampattiṃ accharāhi purakkhato. @Footnote: 1 Ma. varako.

--------------------------------------------------------------------------------------------- page143.

|50.98| Manussalokaṃ āgantvā rājā raṭṭhe bhavissati tikkhattuṃ cakkavattī ca mahiyā so bhavissati. |50.99| Aṭṭhārase kappasate yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi caṅkamassa idaṃ phalaṃ. |50.100| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā caṅkamadāyako thero imā gāthāyo abhāsitthāti. Caṅkamadāyakattherassa apadānaṃ samattaṃ. Navamaṃ subhaddattherāpadānaṃ (49) [51] |51.101| Padumuttaro lokavidū āhutīnaṃ paṭiggaho janataṃ uddharitvāna nibbāyati mahāyaso. |51.102| Nibbāyante ca sambuddhe dasasahassi kampatha janakāyo mahā āsi devā sannipatuṃ tadā. |51.103| Candanaṃ pūrayitvāna tagarāmallikāhi ca haṭṭho haṭṭhena cittena āropesiṃ naruttamaṃ. |51.104| Mama saṅkappamaññāya satthā loke anuttaro nipannakova sambuddho imā gāthā abhāsatha.

--------------------------------------------------------------------------------------------- page144.

|51.105| Yo me pacchimake kāle gandhamallena chādayi tamahaṃ kittayissāmi suṇātha mama bhāsato. |51.106| Ito cuto ayaṃ poso tusitakāyaṃ gamissati tattha rajjaṃ karitvāna nimmānaṃ so gamissati. |51.107| Eteneva upāyena datvā mallaṃ 1- varuttamaṃ sakakammābhiraddho so sampattiṃ anubhossati. |51.108| Punāpi 2- tusite kāye nibbattissatiyaṃ naro tamhā kāyā cavitvāna manussattaṃ gamissati. |51.109| Sakyaputto mahānāgo aggo loke sadevake bodhayitvā bahū satte nibbāyissati cakkhumā. |51.110| Tadā sopagato santo 3- sukkamūlena codito upasaṅkamma sambuddhaṃ pañhaṃ pucchissati tadā. |51.111| Hāsayitvāna sambuddho sabbaññū lokanāyako pubbakammamabhiññāya saccāni vivarissati. |51.112| Āraddho ca ayaṃ pañho tuṭṭho ekaggamānaso satthāraṃ abhivādetvā pabbajjaṃ yācayissati. |51.113| Pasannamānasaṃ disvā sakakammena tositaṃ pabbajissati so buddho aggadhammassa kovido. |51.114| Vāyamitvānayaṃ poso sammā sambuddhasāsane sabbāsave pariññāya nibbāyissatyanāsavo. Pañcamaṃ bhāṇavāraṃ. @Footnote: 1 Ma. mālaṃ. Yu. mālayaṃ. 2 Yu. cutopi. 3 Yu. pabbajjūpagato santo.

--------------------------------------------------------------------------------------------- page145.

|51.115| Pubbakammena saṃyutto ekaggo susamāhito buddhassa oraso putto dhammatomhi sunimmito. |51.116| Dhammarājaṃ upāgamma āpucchiṃ pañhamuttamaṃ kathayanto ca me pañhaṃ dhammasotaṃ upānayi. |51.117| Tassāhaṃ dhammamaññāya vihāsiṃ sāsane rato sabbāsave pariññāya viharāmi anāsavo. |51.118| Satasahasse ito kappe jalajuttamanāyako nibbāyi anupādāno dīpova telasaṅkhayā. |51.119| Sattayojanikaṃ āsi thūpañca ratanāmayaṃ dhajaṃ tattha apūjesiṃ sabbabhaddaṃ manoramaṃ. |51.120| Kassapassa ca buddhassa tisso nāmaggasāvako putto me oraso āsi dāyādo jinasāsane. |51.121| Tassa hīnena manasā vācaṃ bhāsiṃ abhaddakaṃ tena kammavipākena pacchā me āsi bhaddakaṃ 1-. |51.122| Upavattane sālavane pacchime sayane muni pabbājesi mahāvīro hito kāruṇiko jino. |51.123| Ajjeva dāni pabbajjā ajjeva upasampadā ajjeva parinibbānaṃ sammukhā dipaduttame. |51.124| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Ma. pacchime addasaṃ jinaṃ.

--------------------------------------------------------------------------------------------- page146.

Itthaṃ sudaṃ āyasmā subhaddo thero imā gāthāyo abhāsitthāti. Subhaddattherassa apadānaṃ samattaṃ. Dasamaṃ cundattherāpadānaṃ (50) [52] |52.125| Siddhatthassa bhagavato lokajeṭṭhassa tādino agghiyaṃ kārayitvāna jātipupphehi chādayiṃ. |52.126| Niṭṭhāpetvāna taṃ pupphaṃ buddhassa abhināmayiṃ pupphāvasesaṃ paggayha buddhassa abhiropayiṃ. |52.127| Kañcanagghiyasaṅkāsaṃ buddhaṃ lokagganāyakaṃ pasannacitto sumano pupphagghiyamupānayiṃ. |52.128| Vitiṇṇakaṅkho sambuddho tiṇṇoghehi purakkhato bhikkhusaṅghe nisīditvā imā gāthā abhāsatha. |52.129| Dibbagandhaṃ pavāyantaṃ yo me pupphagghiyaṃ adā tamahaṃ kittayissāmi suṇātha mama bhāsato. |52.130| Ito cuto ayaṃ poso devasaṅghapurakkhato jātipupphehi parikiṇṇo devalokaṃ gamissati. |52.131| Ubbiddhaṃ bhavanaṃ tassa sovaṇṇañca maṇīmayaṃ byamhā pātubhavissanti puññakammapabhāvitā.

--------------------------------------------------------------------------------------------- page147.

|52.132| Catusattatikkhattuṃ so devarajjaṃ karissati anubhossati sampattiṃ accharāhi purakkhato. |52.133| Paṭhabyā rajjaṃ tisataṃ vasudhaṃ āvasissati pañcasattatikkhattuñca cakkavatti bhavissati. |52.134| Dujjayo nāma nāmena hessati manujādhipo anubhotvāna taṃ puññaṃ sakakammūpasaṃhito. |52.135| Vinipātaṃ agantvāna manussattaṃ gamissati hiraññaṃ tassa nicitaṃ koṭisataṃpi anappakaṃ. |52.136| Nibbattissati yonimhi brāhmaṇo so bhavissati vaṅgantassa suto dhīmā sāriyā oraso piyo. |52.137| So ca pacchā pabbajitvā aṅgīrasassa sāsane cūḷacundoti nāmena hessati satthu sāvako. |52.138| Sāmaṇerova so santo khīṇāsavo bhavissati sabbāsave pariññāya nibbāyissatyanāsavo. |52.139| Upaṭṭhahiṃ mahāvīraṃ aññe ca pesale bahū bhātaramevupaṭṭhāsiṃ uttamatthassa pattiyā. |52.140| Bhātaraṃ me upaṭṭhahitvā dhātuṃ pattamhi ociya 1- sambuddhaṃ upanāmesiṃ lokajeṭṭhaṃ narāsabhaṃ. |52.141| Ubhohatthehi paggayha buddho loke sadevake sandassayanto taṃ dhātuṃ kittayi aggasāvakaṃ. @Footnote: 1 Ma. ohiya. Yu. opiya.

--------------------------------------------------------------------------------------------- page148.

|52.142| Cittañca suvimuttaṃ me saddhā mayhaṃ patiṭṭhitā sabbāsave pariññāya viharāmi anāsavo. |52.143| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā cundatthero imā gāthāyo abhāsitthāti. Cundattherassa apadānaṃ samattaṃ. Uddānaṃ upāli soṇo bhaddī ca sanniṭṭhāpaka hatthiyo chadanaṃ seyyacaṅkamaṃ subhaddo cundasavhayo gāthāsataṃ ca tāḷīsaṃ 1- catasso ca tatthuttari. Upālivaggo pañcamo. ----------- Chaṭṭho vījanīvaggo paṭhamaṃ vidhūpanadāyakattherāpadānaṃ (51) [53] |53.1| Padumuttarabuddhassa lokajeṭṭhassa tādino vījanekā 2- mayā dinnā dipadindassa tādino. |53.2| Sakaṃ cittaṃ pasādetvā paggahetvāna añjaliṃ sambuddhaṃ abhivāditvā pakkāmi 3- uttarāmukho. @Footnote: 1 Ma. gāthāsataṃ satāḷīsaṃ. 2 Ma. bījanikā. Yu. vijanikā. 3 Ma. Yu. pakkāmiṃ.

--------------------------------------------------------------------------------------------- page149.

|53.3| Vījaniṃ paggahetvāna satthā lokagganāyako bhikkhusaṅghe ṭhito santo imā gāthā abhāsatha. |53.4| Iminā vījanidānena cittassa paṇidhīhi ca kappānaṃ satasahassaṃ vinipātaṃ na gacchati. |53.5| Āraddhaviriyo pahitatto cetoguṇasamāhito jātiyā sattavassohaṃ arahattaṃ apāpuṇiṃ. |53.6| Saṭṭhikappasahassamhi bijjamānasanāmakā soḷasāsiṃsu rājāno cakkavattī mahabbalā. |53.7| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā vidhūpanadāyako thero imā gāthāyo abhāsitthāti. Vidhūpanadāyakattherassa apadānaṃ samattaṃ. --------- Dutiyaṃ sataraṃsiyattherāpadānaṃ (52) [54] |54.8| Ubbiddhaṃ selamāruyha nisīdi purisuttamo pabbatassāvidūramhi brāhmaṇo mantapāragū. |54.9| Upaviṭṭhaṃ mahāvīraṃ devadevaṃ narāsabhaṃ añjaliṃ paggahetvāna santhaviṃ lokanāyakaṃ.

--------------------------------------------------------------------------------------------- page150.

|54.10| Esa buddho mahāvīro varadhammappakāsako jalati aggikkhandhova bhikkhusaṅghapurakkhato. |54.11| Mahāsamuddovakkhobbho aṇṇavova duruttaro migarājāvasambhīto dhammaṃ deseti cakkhumā. |54.12| Mama saṅkappamaññāya padumuttaranāmako 1- bhikkhusaṅghe ṭhito satthā imā gāthā abhāsatha. |54.13| Yenāyaṃ añjali dinno buddhaseṭṭho ca thomito tiṃsakappasahassāni devarajjaṃ karissati. |54.14| Kappasatasahassamhi aṅgīrasasanāmako vivaṭṭacchado sambuddho uppajjissati tāvade. |54.15| Tassa dhammesu dāyādo oraso dhammanimmito sataraṃsīti nāmena arahā so bhavissati. |54.16| Jātiyā sattavassohaṃ pabbajiṃ anagāriyaṃ sataraṃsimhi nāmena pabhā niddhāvate mama. |54.17| Maṇḍape rukkhamūle vā jhāyī jhānarato ahaṃ dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. |54.18| Saṭṭhikappasahassamhi caturo romanāmakā 2- sattaratanasampannā cakkavattī mahabbalā. |54.19| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Ma. Yu. padumuttaranāyako. 2 Ma. rāmanāmakā.

--------------------------------------------------------------------------------------------- page151.

Itthaṃ sudaṃ āyasmā sataraṃsiyo 1- thero imā gāthāyo abhāsitthāti. Sataraṃsiyattherassa apadānaṃ samattaṃ. Tatiyaṃ sayanadāyakattherāpadānaṃ (53) [55] |55.20| Padumuttarabuddhassa sabbalokānukampino sayanaṃ tassa pādāsiṃ vippasannena cetasā. |55.21| Tena sayanadānena sukhette vījasampadā bhogo nibbattate tassa 2- sayanassa idaṃ phalaṃ. |55.22| Ākāse seyyaṃ kappemi dhāremi paṭhaviṃ imaṃ pāṇesu me issariyaṃ sayanassa idaṃ phalaṃ. |55.23| Pañcakappasahassamhi aṭṭha āsuṃ mahāvirā 3- catuttiṃse kappasate caturova mahabbalā. |55.24| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sayanadāyako thero imā gāthāyo abhāsitthāti. Sayanadāyakattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. sataraṃsi. 2 Ma. bhogā nibbattare tassa. 3 Ma. mahātejā.

--------------------------------------------------------------------------------------------- page152.

Catutthaṃ gandhodakadāyakattherāpadānaṃ (54) [56] |56.25| Padumuttarabuddhassa mahābodhimaho ahu vicittaṃ ghaṭamādāya gandhodakamadāsahaṃ. |56.26| Nhānakāle ca bodhiyā mahāmegho pavassatha ninnādo ca mahā āsi asaniyā phalantiyā. |56.27| Tenavāsanivegena tattha kālakato ahaṃ devaloke ṭhito santo imā gāthā abhāsatha. |56.28| Aho buddho aho dhammo aho no satthusampadā kaḷevaraṃ me patitaṃ devaloke ramāmahaṃ. |56.29| Ubbiddhaṃ bhavanaṃ mayhaṃ sattabhummaṃ samuggataṃ kaññāsatasahassāni parivārenti maṃ sadā. |56.30| Ābādhā me na vijjanti soko mayhaṃ na vijjati pariḷāhaṃ na passāmi puññakammassidaṃ phalaṃ. |56.31| Aṭṭhavīse kappasate rājā saṃvasito ahu sattaratanasampanno cakkavatti mahabbalo. |56.32| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā gandhodakadāyako 1- thero imā gāthāyo abhāsitthāti. Gandhodakadāyakattherassa apadānaṃ samattaṃ. @Footnote: 1 Po. Ma. Yu. gandhodakiyo.

--------------------------------------------------------------------------------------------- page153.

Pañcamaṃ opavuyhattharāpadānaṃ (55) [57] |57.33| Padumuttarabuddhassa ājānīyaṃ adāsahaṃ niyyādetvāna sambuddhe agamāsiṃ sakaṃ gharaṃ. |57.34| Devilo nāma nāmena satthuno aggasāvako varadhammassa dāyādo āgañchi mama santikaṃ. |57.35| Sabbatthahāro 1- bhagavā ājāneyyo na kampati tava saṅkappamaññāya adhivāsesi cakkhumā. |57.36| Agghāpetvā vātajavaṃ sindhavaṃ sīghavāhanaṃ padumuttarabuddhassa khamanīyaṃ 2- adāsahaṃ. |57.37| Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ 3- ājānīyā vātajavā vitti nibbattare mama 4-. |57.38| Lābhā tesaṃ suladdhaṃ vā ye labhantupasampadaṃ punappayirupāseyyaṃ buddho loke sace bhave. |57.39| Aṭṭhavīsatikkhattāhaṃ rājā āsiṃ mahabbalo cāturanto vijitāvī jambūdīpassa 5- issaro. |57.40| Imaṃ pacchimakaṃ mayhaṃ carimo vattate bhavo pattomhi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ. |57.41| Catuttiṃse sahassamhi mahātejosi khattiyo sattaratanasampanno cakkavatti mahabbalo. @Footnote: 1 Ma. Yu. sapattabhāro. 2 Yu. ajānīyaṃ. 3 Po. deve ca mānuse bhave. Yu. bhavane sabbadā @mama. 4 Ma. khamanīyaṃ vātajavaṃ cittaṃ nibbattate mama. Yu. khamanīyā vātajavā citte @nibabatutare mamaṃ. 5 ma Yu. jambusaṇḍassa.

--------------------------------------------------------------------------------------------- page154.

|57.42| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā opavuyho thero imā gāthāyo abhāsitthāti. Opavuyhattherassa apadānaṃ samattaṃ. Chaṭṭhaṃ saparivārāsanattherāpadānaṃ (56) [58] |58.43| Padumuttarabuddhassa piṇḍapātaṃ adāsahaṃ gantvā kiliṭṭhakaṭṭhānaṃ 1- mallikāhi parikkhitaṃ. |58.44| Tamhāsanamhi āsīno buddho lokagganāyako akittayi piṇḍapātaṃ ujubhūto samāhito. |58.45| Yathāpi bhaddake khette bījaṃ appampi ropitaṃ sammā dhāraṃ pavecchanto phalaṃ toseti kassakaṃ. |58.46| Tathevāyaṃ piṇḍapāto sukhette ropito tayā bhave nibbattamānamhi phalante 2- tosayissati. |58.47| Idaṃ vatvāna sambuddho jalajuttamanāmako piṇḍapātaṃ gahetvāna pakkāmi uttarāmukho. |58.48| Saṃvuto pāṭimokkhasmiṃ indriyesu ca pañcasu pavivekamanuyutto viharāmi anāsavo. @Footnote: 1 Yu. gantvā taṃ bhojanaṭṭhānaṃ. 2 Yu. phalato.

--------------------------------------------------------------------------------------------- page155.

|58.49| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā saparivārāsano thero imā gāthāyo abhāsitthāti. Saparivārāsanattherassa apadānaṃ samattaṃ. Sattamaṃ pañcadīpakattherāpadānaṃ (57) [59] |59.50| Padumuttarabuddhassa sabbabhūtānukampino susaddahitvā 1- saddhamme ujudiṭṭhi ahosahaṃ. |59.51| Padīpadānapādāsiṃ parivāritvāna bodhiyaṃ saddahanto padīpāni akariṃ tāvadevahaṃ. |59.52| Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ ākāse ukkaṃ dhārenti dīpadānassidaṃ phalaṃ. |59.53| Tirokuṭaṃ 2- tiroselaṃ samatiggayha pabbataṃ samantā yojanasataṃ dassanaṃ anubhomahaṃ. |59.54| Tena kammāvasesena pattomhi āsavakkhayaṃ dhāremi antimaṃ dehaṃ dipadindassa sāsane. |59.55| Catuttiṃse kappasate satacakkhusanāmakā rājāhesuṃ mahātejā cakkavattī mahabbalā. @Footnote: 1 Ma. saddahitvāna Yu. susaṇṭhahitvā. 2 Ma. Yu. tirokuṭaṭaṃ.

--------------------------------------------------------------------------------------------- page156.

|59.56| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā pañcadīpako thero imā gāthāyo abhāsitthāti. Pañcadīpakattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ dhajadāyakattherāpadānaṃ (58) [60] |60.57| Padumuttarabuddhassa bodhiyā pādaputtame haṭṭho haṭṭhena cittena dhajamāropayiṃ ahaṃ. |60.58| Patapattāni gaṇhitvā bahiddhā chaḍḍayiṃ ahaṃ antosuddhaṃ bahisuddhaṃ suvimuttaṃ anāsavaṃ 1-. |60.59| Sammukhā viya sambuddhaṃ avandiṃ bodhimuttamaṃ padumuttaro lokavidū āhutīnaṃ paṭiggaho. |60.60| Bhikkhusaṅghe ṭhito satthā imā gāthā abhāsatha iminā dhajadānena upaṭṭhānena cūbhayaṃ. |60.61| Kappānaṃ satasahassaṃ duggatiṃ so na gacchati devesu devasobhagyaṃ anubhossatyanappakaṃ. |60.62| Anekasatakkhattuñca rājā raṭṭhe bhavissati uggato nāma nāmena cakkavatti bhavissati. @Footnote: 1 Ma. Yu. adhimuttamanāsavaṃ.

--------------------------------------------------------------------------------------------- page157.

|60.63| Sampattiṃ anubhotvāna sukkamūlena codito gotamassa bhagavato sāsanebhiramissati. |60.64| Padhānaṃ pahitattomhi upasanto nirūpadhi dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. |60.65| Ekapaññāsasahasse kappe uggatasavhayā 1- paññāsasahasse camuno khattiyā khemasavhayā 2-. |60.66| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā dhajadāyako thero imā gāthāyo abhāsitthāti. Dhajadāyakattherassa apadānaṃ samattaṃ. Navamaṃ padumattherāpadānaṃ (59) [61] |61.67| Catusaccaṃ pakāsento varadhammaṃ pavattako 3- vassate amataṃ vuṭṭhiṃ nibbāpento mahājanaṃ. |61.68| Sadhajaṃ padumaṃ gayha aḍḍhakose ṭhito ahaṃ padumuttaramunissa haṭṭho 5- ukkhipimambare. |61.69| Āgacchante ca padume abbhūto āsi tāvade mama saṅkappamaññāya paggaṇhi vadataṃ varo. @Footnote: 1 Ma. Yu. uggatasavhayo. 2 Ma. Yu. paññāsasatasahasse khattiyo meghasavhayo. @3 Yu. varadhammacakkapavattiko. 4 Ma. pahaṭṭho.

--------------------------------------------------------------------------------------------- page158.

|61.70| Karaseṭṭhena paggayha jalajaṃ pupphamuttamaṃ bhikkhusaṅghe ṭhito satthā imā gāthā abhāsatha. |61.71| Yenidaṃ padumaṃ khittaṃ sabbaññuttamanāyake 1- tamahaṃ kittayissāmi suṇātha mama bhāsato. |61.72| Tiṃsakappāni devindo devarajjaṃ karissati paṭhabyā rajjaṃ sattasataṃ vasudhaṃ āvasissati. |61.73| Tattha sattaṃ 2- gahetvāna cakkavatti bhavissati ākāsato pupphavuṭṭhi abhivassissatī tadā. |61.74| Kappe satasahassamhi okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |61.75| Tassa dhammesu dāyādo oraso dhammanimmito sabbāsave pariññāya nibbāyissatyanāsavo. |61.76| Nikkhamitvāna kucchimhā sampajāno paṭissato jātiyā pañcavassohaṃ arahattaṃ apāpuṇiṃ. |61.77| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā padumo thero imā gāthāyo abhāsitthāti. Padumattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. sabbaññumhi vināyake. Yu. sabbaññutamanāsave. 2 Ma. Yu. pattaṃ.

--------------------------------------------------------------------------------------------- page159.

Dasamaṃ asanabodhiyattherāpadānaṃ (60) [62] |62.78| Jātiyā sattavassohaṃ addasaṃ lokanāyakaṃ pasannacitto sumano upagañchiṃ naruttamaṃ. |62.79| Tissassāhaṃ bhagavato lokajeṭṭhassa tādino haṭṭho haṭṭhena cittena ropayiṃ bodhimuttamaṃ. |62.80| Asano nāmadheyyena dharaṇīrūhapādapo pañca vasse paricariṃ asanaṃ bodhimuttamaṃ. |62.81| Pupphitaṃ pādapaṃ disvā abbhūtaṃ lomahaṃsanaṃ sakaṃ kammaṃ pakittento buddhaseṭṭhaṃ upāgamiṃ. |62.82| Tisso tadā so 1- sambuddho sayambhū aggapuggalo bhikkhusaṅghe nisīditvā imā gāthā abhāsatha. |62.83| Yenāyaṃ ropitā bodhi buddhapūjā ca sakkatā tamahaṃ kittayissāmi suṇātha mama bhāsato. |62.84| Tiṃsakappāni devesu devarajjaṃ karissati catussaṭṭhiñca khattuṃ so cakkavatti bhavissati. |62.85| Tusitāhi caritvāna sukkamūlena codito dve sampattī anubhotvā manussatte ramissati. |62.86| Padhānaṃ pahitatto so upasanto nirūpadhi sabbāsave pariññāya nibbāyissatyanāsavo. @Footnote: 1 Yu. yo.

--------------------------------------------------------------------------------------------- page160.

|62.87| Vivekamanuyuttohaṃ upasanto nirūpadhi nāgova bandhanaṃ chetvā viharāmi anāsavo. |62.88| Dvenavute ito kappe bodhiṃ ropesahaṃ tadā duggatiṃ nābhijānāmi bodhiropassidaṃ phalaṃ. |62.89| Catussattatito kappe daṇḍasenoti vissuto sattaratanasampanno cakkavatti tadā ahu. |62.90| Tesattati ito kappe sattāhesuṃ mahīpatī samantanemi nāmena rājāno cakkavattino. |62.91| Puṇṇavīsatito kappe puṇṇako nāma khattiyo sattaratanasampanno cakkavatti mahabbalo. |62.92| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā asanabodhiyo thero imā gāthāyo abhāsitthāti. Asanabodhiyattherassa apadānaṃ samattaṃ. Uddānaṃ vījanī sataraṃsī ca sayanodaki vāhiso 1- parivāro padīpañca dhajo padumapūjako bodhi ca dasamo vutto gāthā dvenavutī tathā. Vījanīvaggo chaṭṭho. @Footnote: 1 Ma. Yu. vāhiyo.

--------------------------------------------------------------------------------------------- page161.

Sattamo sakacittaniyavaggo paṭhamaṃ sakacittaniyattherāpadānaṃ (61) [63] |63.1| Pavanaṃ kānanaṃ disvā appasaddaṃ anāvilaṃ isīnaṃ anuciṇṇaṃva āhutīnaṃ paṭiggahaṃ. |63.2| Thūpaṃ katvāna veḷinaṃ 1- nānāpupphaṃ samokiriṃ sammukhā viya sambuddhaṃ nimmitaṃ abhivandahaṃ. |63.3| Sattaratanasampanno rājā raṭṭhasmi issaro sakakammābhiraddhohaṃ pupphapūjāyidaṃ phalaṃ. |63.4| Ekanavute ito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ 2- phalaṃ. |63.5| Asītikappenantayaso cakkavatti ahosahaṃ sattaratanasampanno catudīpamhi issaro. |63.6| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sakacittaniyo 3- thero imā gāthāyo abhāsitthāti. Sakacittaniyattherassa apadānaṃ samattaṃ. Dutiyaṃ āpopupphiyattherāpadānaṃ (62) [64] |64.7| Vihārā abhinikkhamma abbhuṭṭhāsi ca caṅkame 4- catusaccaṃ pakāsento desento amataṃ 5- padaṃ. @Footnote: 1 Ma. pulinaṃ. Yu. veḷūnaṃ. 2 Ma. pupphāpūjāyidaṃ. Yu. thūpapūjāyidaṃ. @3 Ma. sakacintaniyo. 4 Ma. abbhuṭṭhahiya caṅkame. 5 Ma. deseti.

--------------------------------------------------------------------------------------------- page162.

|64.8| Sikhissa giramaññāya buddhaseṭṭhassa tādino nānāpupphaṃ gahetvāna ākāsamhi samokiriṃ. |64.9| Tena kammena dipadinda lokajeṭṭha narāsabha pattomhi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ. |64.10| Ekattiṃse ito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi pupphapūjāyidaṃ phalaṃ. |64.11| Ito vīsatikappamhi sumedho nāma khattiyo sattaratanasampanno cakkavatti mahabbalo. |64.12| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā āpopupphiyo 1- thero imā gāthāyo abhāsitthāti. Āpopupphiyattherassa apadānaṃ samattaṃ. Tatiyaṃ paccāgamaniyattherāpadānaṃ (63) [65] |65.13| Sindhuyā nadiyā tīre cakkavāko ahaṃ tadā suddhasevālabhakkhohaṃ pāṇesu ca susaññato. |65.14| Addasaṃ virajaṃ buddhaṃ gacchantaṃ anilañjase tuṇḍena sālaṃ paggayha vipassissābhiropayiṃ. @Footnote: 1 Ma. Yu. āvopupphiyo.

--------------------------------------------------------------------------------------------- page163.

|65.15| Yassa saddhā tathāgate acalā supatiṭṭhitā tena cittappasādena duggatiṃ so na gacchati. |65.16| Svāgataṃ vata me āsi buddhaseṭṭhassa santike vihaṅgamena santena subījaṃ ropitaṃ mayā. |65.17| Ekanavute ito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |65.18| Sucārudassanā nāma aṭṭhete ekanāmakā kappe sattarase āsuṃ cakkavattī mahabbalā. |65.19| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā paccāgamaniyo thero imā gāthāyo abhāsitthāti. Paccāgamaniyattherassa apadānaṃ samattaṃ. Catutthaṃ parappasādakattherāpadānaṃ 64- [66] |66.20| Asubhaṃ pavaraṃ vīraṃ mahesiṃ vijitāvinaṃ suvaṇṇavaṇṇaṃ sambuddhaṃ ko disvā nappasīdati. |66.21| Himavā vāparimeyyo sāgarova duruttaro tatheva jhānaṃ buddhassa ko disvā nappasīdati. |66.22| Vasudhā yathāppameyyā cittā vanavaṭaṃsakā

--------------------------------------------------------------------------------------------- page164.

Tatheva sīlaṃ buddhassa ko disvā nappasīdati. |66.23| Anilañjasāsaṃkhubbho yathākāso asaṅkhayo tatheva ñāṇaṃ buddhassa ko disvā nappasīdati. |66.24| Imāhi catūhi gāthāhi brāhmaṇo sonaavhayo 1- buddhaseṭṭhaṃ thavitvāna siddhatthamaparājitaṃ. |66.25| Catunavutikappāni duggatiṃ nupapajjatha sugatīsu susampattiṃ 2- anubhosiṃ anappakaṃ. |66.26| Catunavute ito kappe thavitvā lokanāyakaṃ duggatiṃ nābhijānāmi thomanassa idaṃ phalaṃ. |66.27| Catuddasamhi kappamhi caturo āsumuggatā sattaratanasampannā cakkavattī mahabbalā. |66.28| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā parappasādako thero imā gāthāyo abhāsitthāti. Parappasādakattherassa apadānaṃ samattaṃ. Pañcamaṃ bhisadāyakattherāpadānaṃ 65- [67] |67.29| Vessabhū nāma nāmena isīnaṃ tatiyo ahu kānanaṃ vanamoggayha vihāsi purisuttamo. @Footnote: 1 Po. Ma. senasavhayo. Yu. yenasavhayo. 2 Ma. sugatiṃ sukhasampattiṃ.

--------------------------------------------------------------------------------------------- page165.

|67.30| Bhisamūḷālaṃ gaṇhitvā agamiṃ buddhasantike tañca buddhassa adāsiṃ pasanno sehi pāṇihi. |67.31| Karena ca parāmaṭṭho vessabhū varabuddhinā sukhāhaṃ nābhijānāmi samantena kututtariṃ. |67.32| Carimo vattate mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo 1-. |67.33| Ekattiṃse ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi bhisadānassidaṃ phalaṃ. |67.34| Samodhānā ca rājāno soḷasa manujādhipā kappamhi terase 2- āsuṃ cakkavattī mahabbalā. |67.35| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā bhisadāyako thero imā gāthāyo abhāsitthāti. Bhisadāyakattherassa apadānaṃ samattaṃ. Chaṭṭhaṃ sucintitattherāpadānaṃ (66) [68] |68.36| Giriduggacaro āsiṃ abhijātova kesarī migasaṅghaṃ vadhitvāna jīvāmi pabbatantare. @Footnote: 1 Ma. Yu. hatthināgena santena kusalaṃ ropitaṃ mayā. 2 Ma. cuddase.

--------------------------------------------------------------------------------------------- page166.

|68.37| Atthadassī tu bhagavā sabbaññū vadataṃ varo mamuddharitukāmo so āgañchi pabbatuttamaṃ. |68.38| Pasadañca migaṃ hantvā bhakkhetuṃ samupāgamiṃ bhagavā tamhi samaye bhikkhācāro 1- upāgami. |68.39| Varamaṃsāni paggayha adāsi tassa satthuno anumodi mahāvīro nibbāpento mamaṃ tadā. |68.40| Tena cittappasādena giriduggappavisahaṃ 2- pītiṃ uppādayitvāna tattha kālakato ahaṃ. |68.41| Etena maṃsadānena cittassa paṇidhīhi ca paṇṇarase kappasate devaloke ramiṃ ahaṃ. |68.42| Avasesesu kappesu kusalaṃ karitaṃ 3- mayā teneva maṃsadānena buddhānussaraṇena ca. |68.43| Aṭṭhatiṃsamhi kappamhi aṭṭha dīghāyunāmakā saṭṭhimhito kappasate duve saraṇanāmakā 4-. |68.44| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sucintito thero imā gāthāyo abhāsitthāti. Sucintitattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. bhikkhamāno. Yu. bhikkhayāno. 2 Ma. giriduggaṃ pavisaṃ ahaṃ. Yu. @giriduggappavekkhahaṃ. 3 Ma. cintitaṃ. 4 Ma. Yu. varuṇanāmakā.

--------------------------------------------------------------------------------------------- page167.

Sattamaṃ vatthadāyakattherāpadānaṃ (67) [69] |69.45| Pakkhijāto tadā āsiṃ supaṇṇo garuḷādhipo addasaṃ virajaṃ buddhaṃ gacchantaṃ gandhamādanaṃ. |69.46| Jahitvā garuḷavaṇṇaṃ māṇavattaṃ arādhayiṃ 1- ekavatthaṃ mayā dinnaṃ dipadindassa tādino. |69.47| Tañca dussaṃ paṭiggayha buddho lokagganāyako antalikkhe ṭhito satthā imā gāthā abhāsatha. |69.48| Iminā vatthadānena cittassa paṇidhīhi ca pahāya garuḷayoniṃ devaloke ramissati. |69.49| Atthadassī tu bhagavā lokajeṭṭho narāsabho vatthadānaṃ pasaṃsitvā pakkāmi uttarāmukho. |69.50| Bhave nibbattamānamhi honti me vatthasampadā ākāse chadanaṃ hoti vatthadānassidaṃ phalaṃ. |69.51| Aruṇasā 2- satta janā cakkavattī mahabbalā chattiṃsatimhi āsiṃsu kappamhi manujādhipā. |69.52| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā vatthadāyako thero imā gāthāyo abhāsitthāti. Vatthadāyakattherassa apadānaṃ samattaṃ. @Footnote: 1 Po. Yu. māṇavattaṃ adhārayiṃ. Ma. māṇavakaṃ adhārayiṃ. 2 Ma. aruṇavā. Yu. aruṇakā.

--------------------------------------------------------------------------------------------- page168.

Aṭṭhamaṃ ambadāyakattherāpadānaṃ (68) [70] |70.53| Anomadassī bhagavā nisinno pabbatantare mettāya aphari loke appamāṇe nirūpadhi. |70.54| Kapi ahaṃ tadā āsiṃ himavante naguttame disvā anomamadhikaṃ 1- buddhe cittaṃ pasādayiṃ. |70.55| Avidūre himavantassa ambāsuṃ phalino tadā tato pakkaṃ gahetvāna ambaṃ samadhukaṃ adaṃ. |70.56| Tamme buddho viyākāsi anomadassī mahāmuni iminā madhudānena ambapānena cūbhayaṃ. |70.57| Sattapaññāsakappāni devaloke ramissati avasesesu kappesu vokiṇṇaṃ saṃsarissati. |70.58| Khepetvā pāpakaṃ kammaṃ paripakkāya vuddhiyā 2- vinipātādihāgantvā kilese jhāpayissati. |70.59| Damena uttamenāhaṃ damitomhi mahesinā pattomhi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ. |70.60| Sattasattatikappasate ambaṭṭhajayanāmakā 3- catuddasā te rājāno cakkavattī mahabbalā. |70.61| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Ma. anomadassiṃ taṃ. Yu. anomamamitaṃ. 2 Ma. Yu. buddhiyā. @3 Ma. Yu. ambaṭṭhajasanāmakā.

--------------------------------------------------------------------------------------------- page169.

Itthaṃ sudaṃ āyasmā ambadāyako thero imā gāthāyo abhāsitthāti. Ambadāyakattherassa apadānaṃ samattaṃ. Navamaṃ sumanattherāpadānaṃ (69) [71] |71.62| Sumano nāma nāmena mālākāro ahaṃ tadā addasaṃ virajaṃ buddhaṃ lokāhutipaṭiggahaṃ 1-. |71.63| Ubhohatthehi paggayha sumanaṃ pupphamuttamaṃ buddhassa abhiropesiṃ sikhino lokabandhuno. |71.64| Imāya pupphapūjāya cetanāpaṇidhīhi ca duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |71.65| Ekattiṃse ito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |71.66| Chabbīsatimhi kappamhi cattārassu mahāyasā sattaratanasampannā rājāno cakkavattino. |71.67| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sumano thero imā gāthāyo abhāsitthāti. Sumanattherassa apadānaṃ samattaṃ. @Footnote: 1 Yu. āhutīnaṃ paṭiggahaṃ.

--------------------------------------------------------------------------------------------- page170.

Dasamaṃ pupphacaṅkoṭiyattherāpadānaṃ (70) [72] |72.68| Abhītarūpaṃ sīhaṃva garuḷaggaṃva pakkhinaṃ byagghasubhaṃva pavaraṃ abhijātaṃva kesariṃ. |72.69| Sikhiṃ tilokasaraṇaṃ aneñjaṃ aparājitaṃ nisinnaṃ maraṇānaggaṃ bhikkhusaṅghapurakkhataṃ. |72.70| Caṅkoṭake ṭhapetvāna anojaṃ pupphamuttamaṃ mahācaṅkoṭakeneva 1- buddhaseṭṭhaṃ samokiriṃ. |72.71| Tena cittappasādena dipadinda narāsabha pattomhi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ. |72.72| Ekattiṃse ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |72.73| Sampuṇṇe tiṃsakappamhi devabhūtisanāmakā sattaratanasampannā pañcāsuṃ cakkavattino. |72.74| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā pupphacaṅkoṭiyo thero imā gāthāyo abhāsitthāti. Pupphacaṅkoṭiyattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. Yu. saha caṅkoṭakeneva.

--------------------------------------------------------------------------------------------- page171.

Uddānaṃ sakacittaṃ atho pupphi paccābhigamanena 1- ca parappasādabhisado 2- sucinti vatthadāyako. Ambadāyi ca sumano pupphacaṅkoṭiyopica 3- gāthekasattati vuttā gaṇitā atthadassiti 4-. Sakacittaniyavaggo sattamo. ----------- Aṭṭhamo nāgasamālavaggo paṭhamaṃ nāgasamālattherāpadānaṃ (71) [73] |73.1| Āpāṭaliṃ ahaṃ pupphaṃ ujjhitaṃ sumahāpathe thūpamhi abhiropesiṃ sikhino lokabandhuno. |73.2| Ekattiṃse ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi thūpapūjāyidaṃ phalaṃ. |73.3| Ito paṇṇarase kappe pupphiyo 5- nāma khattiyo sattaratanasampanno cakkavatti mahabbalo. |73.4| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā nāgasamālo thero imā gāthāyo abhāsitthāti. Nāgasamālattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. sakacintī avo pupphī sapaccāgamanena ca. 2 Ma. parappasādībhisado. @3 Ma. pupphacaṅkoṭakīpica. 4 Ma. atthadassibhi. 5 Ma. Yu. bhūmiyo.

--------------------------------------------------------------------------------------------- page172.

Dutiyaṃ padasaññakattherāpadānaṃ (72) [74] |74.5| Akkantañca padaṃ disvā tissassādiccabandhuno haṭṭho haṭṭhena cittena pade cittaṃ pasādayiṃ. |74.6| Dvenavute ito kappe yaṃ saññamalabhiṃ tadā duggatiṃ nābhijānāmi padasaññāyidaṃ phalaṃ. |74.7| Ito sattamake kappe sumedho nāma khattiyo sattaratanasampanno cakkavatti mahabbalo. |74.8| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā padasaññako thero imā gāthāyo abhāsitthāti. Padasaññakattherassa apadānaṃ samattaṃ. Tatiyaṃ susaññakattherāpadānaṃ (73) [75] |75.9| Dumagge paṃsukūlikaṃ laggaṃ disvāna satthuno tatohaṃ añjaliṃ katvā paṃsukūlaṃ avandihaṃ. |75.10| Dvenavute ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi paṃsusaññāyidaṃ 1- phalaṃ. @Footnote: 1 Ma. Yu. buddhasaññāyidaṃ.

--------------------------------------------------------------------------------------------- page173.

|75.11| Ito catutthake kappe dumaharo 1- su khattiyo cāturanto vijitāvī cakkavatti mahabbalo. |75.12| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā susaññako 2- thero imā gāthāyo abhāsitthāti. Susaññakattherassa 3- apadānaṃ samattaṃ. Catutthaṃ bhisāluvadāyakattherāpadānaṃ (74) [76] |76.13| Kānanaṃ vanamoggayha vasāmi pavane 4- ahaṃ vipassiṃ addasaṃ buddhaṃ āhutīnaṃ paṭiggahaṃ. |76.14| Bhisāluvañca pādāsiṃ udakaṃ hatthadhovanaṃ vanditvā sirasā pāde pakkāmi uttarāmukho. |76.15| Ekanavute ito kappe bhisāluvaṃ adaṃ tadā duggatiṃ nābhijānāmi puññakammassidaṃ phalaṃ. |76.16| Ito ca tatiye kappe bhisasammatakhattiyo sattaratanasampanno cakkavatti mahabbalo. |76.17| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Ma. dumasāro si. Yu. dumasāro su. 2 Ma. buddhasaññako. Yu. saññako. @3 buddhasaññakattherassāpadānaṃ. 4 Po. pivane. Ma. vipine. Yu. vivane.

--------------------------------------------------------------------------------------------- page174.

Itthaṃ sudaṃ āyasmā bhisāluvadāyako thero imā gāthāyo abhāsitthāti. Bhisāluvadāyakattherassa apadānaṃ samattaṃ. Chaṭṭhamaṃ bhāṇavāraṃ. Pañcamaṃ ekasaññakattherāpadānaṃ (75) [77] |77.18| Khaṇḍo nāmāsi nāmena vipassissaggasāvako ekā bhikkhā mayā dinnā lokāhutipaṭiggaho 1-. |77.19| Tena cittappasādena dipadinda narāsabha duggatiṃ nābhijānāmi ekabhikkhāyidaṃ phalaṃ. |77.20| Cattāḷīse ito kappe varuṇo nāma khattiyo sattaratanasampanno cakkavatti mahabbalo. |77.21| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ekasaññako thero imā gāthāyo abhāsitthāti. Ekasaññakattherassa apadānaṃ samattaṃ. Chaṭṭhaṃ tiṇasanthāradāyakattherāpadānaṃ (76) [78] |78.22| Himavantassa avidūre mahājātassaro ahu sattapattehi sañchanno nānāsakuṇamālayo. @Footnote: 1 Ma. lokāhutipaṭiggahe.

--------------------------------------------------------------------------------------------- page175.

|78.23| Tamhi nhātvā ca pitvā ca avidūre vasāmahaṃ addasaṃ samaṇānaggaṃ gacchantaṃ anilañjase. |78.24| Mama saṅkappamaññāya satthā loke anuttaro abbhato orohitvāna bhūmiyaṃ ṭhāti 1- tāvade. |78.25| Lāyanena 2- tiṇaṃ gayha nisīdanamadāsahaṃ nisīdi bhagavā tattha tilokapati 3- nāyako. |78.26| Sakaṃ cittaṃ pasādetvā avandiṃ lokanāyakaṃ ukkuṭiko 4- avasakkhi nijjhāyanto mahāmuniṃ. |78.27| Tena cittappasādena nimmānaṃ upapajjahaṃ duggatiṃ nābhijānāmi santhārassa idaṃ phalaṃ. |78.28| Ito dutiyake kappe mittasammatakhattiyo 5- sattaratanasampanno cakkavatti mahabbalo. |78.29| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā tiṇasanthāradāyako thero imā gāthāyo abhāsitthāti. Tiṇasanthāradāyakattherassa apadānaṃ samattaṃ. Sattamaṃ sucidāyakattherāpadānaṃ (77) [79] |79.30| Tiṃsakappasahassamhi sambuddho lokanāyako sumedho nāma nāmena dvattiṃsavaralakkhaṇo. @Footnote: 1 Po. ṭhito. Ma. ṭhāsi.. Yu. bhūmiyaṭaṭhāsi. 2 Ma. Yu. visāṇena. 3 Ma. tisso @lokagganāyako. Yu. tisso lokavināyako. 4 paṭikuṭiko apasakkiṃ. Yu. avasakkiṃ. @5 Ma. Yu. migasammatakhattiyo.

--------------------------------------------------------------------------------------------- page176.

|79.31| Tassa kañcanavaṇṇassa dipadindassa tādino pañca sūcī mayā dinnā sibbanatthāya cīvaraṃ. |79.32| Teneva sūcidānena nipuṇatthavipassakaṃ tikkhalahuñca phāsuñca ñāṇaṃ me upapajjatha. |79.33| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. |79.34| Dipadādhipati nāma rājāno caturo ahuṃ sattaratanasampannā cakkavattī mahabbalā. |79.35| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sūcidāyako thero imā gāthāyo abhāsitthāti. Sūcidāyakattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ pāṭalipupphiyattherāpadānaṃ (78) [80] |80.36| Suvaṇṇavaṇṇaṃ sambuddhaṃ gacchantaṃ antarāpaṇe kañcanagghiyasaṅkāsaṃ dvattiṃsavaralakkhaṇaṃ. |80.37| Seṭṭhiputto tadā āsiṃ sukhumālo sukhe ṭhito 1- ucchaṅge pāṭalīpupphaṃ katvā taṃ abhiropayiṃ. @Footnote: 1 Ma. sukhedhito.

--------------------------------------------------------------------------------------------- page177.

|80.38| Haṭṭho haṭṭhena cittena pupphehi abhipūjayiṃ tissaṃ lokaviduṃ nāthaṃ naradevaṃ namassihaṃ. |80.39| Dvenavute ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi pupphapūjāyidaṃ phalaṃ. |80.40| Ito tesaṭṭhikappamhi abhisammatanāmako sattaratanasampanno cakkavatti mahabbalo. |80.41| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā pāṭalipupphiyo thero imā gāthāyo abhāsitthāti. Pāṭalipupphiyattherassa apadānaṃ samattaṃ. Navamaṃ ṭhitañjaliyattherāpadānaṃ (79) [81] |81.42| Migaluddho 1- pure āsiṃ araññe kānane ahaṃ tatthaddasāsiṃ sambuddhaṃ battiṃsavaralakkhaṇaṃ. |81.43| Tatthāhaṃ añjaliṃ katvā pakkāmiṃ pācināmukho avidūre nisinnassa niyate paṇṇasanthare. |81.44| Tato me asanīpāto matthake nipatī tadā sohaṃ maraṇakālamhi akāsiṃ punarañjaliṃ. @Footnote: 1 Ma. Yu. migalududo.

--------------------------------------------------------------------------------------------- page178.

|81.45| Dvenavute ito kappe añjaliṃ akariṃ tadā duggatiṃ nābhijānāmi añjalissa idaṃ phalaṃ. |81.46| Catupaṇṇāsakappamhi migaketusanāmako sattaratanasampanno cakkavatti mahabbalo. |81.47| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ṭhitañjaliyo thero imā gāthāyo abhāsitthāti. Ṭhitañjaliyattherassa apadānaṃ samattaṃ. Dasamaṃ tīṇipadumiyattherāpadānaṃ (80) [82] |82.48| Padumuttaro nāma jino sabbadhammāna pāragū danto dantaparivuto nagarā nikkhamī tadā. |82.49| Nagare haṃsavatiyā ahosiṃ māliko tadā yaṃ tattha uttamaṃ tīṇi padumapupphāni aggahiṃ. |82.50| Addasaṃ virajaṃ buddhaṃ paṭimaggantarāpaṇe saha 1- disvāna sambuddhaṃ evaṃ cintesahaṃ tadā. |82.51| Kiṃ me imehi pupphehi rañño upaṭṭhitehi me gāmaṃ vā gāmakhettaṃ vā sahassaṃ vā labheyyahaṃ. @Footnote: 1 Yu. sohaṃ.

--------------------------------------------------------------------------------------------- page179.

|82.52| Adantadamakaṃ 1- vīraṃ 2- sabbasattasukhāvahaṃ lokanāthaṃva pūjetvā lacchāmi amatandhanaṃ. |82.53| Evāhaṃ cintayitvāna sakaṃ cittaṃ pasādayiṃ tīṇi lohitake gayha ākāse ukkhipiṃ tadā. |82.54| Mayā ukkhittamattamhi ākāse patthariṃsu te dhāriṃsu matthake tattha uddhaṃvaṇṭā 3- adhomukhā. |82.55| Ye keci manujā disvā ukkuṭṭhiṃ sampavattayuṃ devatā antalikkhamhi sādhukāraṃ pavattayuṃ. |82.56| Accheraṃ loke uppannaṃ buddhaseṭṭhassa vāhasā sabbe dhammaṃ suṇissāma pupphānaṃ vāhasā mayaṃ. |82.57| Padumuttaro lokavidū āhutīnaṃ paṭiggaho vīthiyañhi ṭhito santo imā gāthā abhāsatha. |82.58| Yo so buddhaṃ apūjesi rattapadumehi māṇavo tamahaṃ kittayissāmi suṇātha mama bhāsato. |82.59| Tiṃsakappasahassāni devaloke ramissati tiṃsakkhattuñca 4- devindo devarajjaṃ karissati. |82.60| Mahāvitthārikaṃ nāma byamhaṃ hessati tāvade tiyojanasatubbiddhaṃ diyaḍḍhasatavitthataṃ. |82.61| Cattāri satasahassāni niyyuhā ca sumāpitā kūṭāgāravarūpetā mahāsayanamaṇḍitā 5-. @Footnote: 1 Ma. adantadamanaṃ. 2 Yu. dhīraṃ. 3 Po. uddhavaṇḍā. 4 Ma. Yu. tasakappāni. @5 Yu. mahāsayanavosito.

--------------------------------------------------------------------------------------------- page180.

|82.62| Koṭisatasahassāyo parivāressanti accharā kusalā naccagītassa vādite 1- ca padakkhiṇā. |82.63| Etādise byamhavare nārīgaṇasamākule vassissati pupphavasso dibbo lohitako tadā. |82.64| Bhittikhīle nāgadante dvārabāhe ca toraṇe cakkamattā lohitakā olambissanti tāvade. |82.65| Pattena pattasañchanne anto byamhavare imaṃ attharitvā pārupitvā tuvaṭṭissanti tāvade. |82.66| Bhavanaṃ parivāretvā samantā satayojanaṃ 2- te 3- visuddhā lohitakā dibbagandhaṃ pavāyare. |82.67| Pañcasattatikkhattuñca cakkavatti bhavissati padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ. |82.68| Sampattiyo duve bhutvā anīti anupaddavo sampatte pariyosāne nibbānaṃ pāpuṇissati. |82.69| Sudiṭṭho vata me buddho vāṇijjamupayojitaṃ 4- padumāni tīṇi pūjetvā anubhosintisampadā. |82.70| Ajja me dhammapattassa vippamuttassa sabbaso supupphitaṃ lohitakaṃ dhārayissati matthake. |82.71| Mama kammaṃ kathentassa padumuttarasatthuno satapāṇasahassānaṃ dhammābhisamayo ahu. @Footnote: 1 Ma. vāditepi. Yu. vāditehi. 2 Ma. satayojane. 3 Ma. tepi padamā lohitakā. @4 Ma. Yu. vāṇijjaṃ supayojitaṃ.

--------------------------------------------------------------------------------------------- page181.

|82.72| Satasahasse ito kappe yaṃ buddhamabhipūjayiṃ 1- duggatiṃ nābhijānāmi tiṇṇaṃ padumānidaṃ phalaṃ. |82.73| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā sabbāsavā parikkhīṇā natthi dāni punabbhavo. |82.74| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā tīṇipadumiyo thero imā gāthāyo abhāsitthāti. Tīṇipadumiyattherassa apadānaṃ samattaṃ. Uddānaṃ nāgasamālo padasaññī susaññāluvadāyako ekasaññī tiṇadado sūcī pāṭalipupphiyo ṭhitañjalī tipadumī gāthāyo pañcasattati. Nāgasamālavaggo aṭṭhamo. --------- @Footnote: 1 Po. buddhamabhiropayiṃ.

--------------------------------------------------------------------------------------------- page182.

Navamo timirapupphiyavaggo paṭhamaṃ timirapupphiyattherāpadānaṃ (81) [83] |83.1| Candabhāgānadītīre anusotaṃ vajāmahaṃ nisinnaṃ samaṇaṃ disvā vippasannamanāvilaṃ. |83.2| Tassa 1- cittaṃ pasādesī 2- evaṃ cintesahaṃ tadā tārayissati tiṇṇoyaṃ dantoyaṃ damayissati. |83.3| Assāsissati assattho santo ca samayissati mocayissati mutto ca nibbāpessati nibbuto. |83.4| Evāhaṃ cintayitvāna siddhatthassa mahesino gahetvā timirapupphaṃ matthake okiriṃ tadā 3-. |83.5| Añjaliṃ paggahetvāna katvā ca naṃ padakkhiṇaṃ vanditvā satthuno pāde pakkāmiṃ aparaṃ disaṃ. |83.6| Aciraṃ gatamattaṃ maṃ migarājā apīḷayi 4- papātamanugacchanto tattheva papatiṃ ahaṃ. |83.7| Catunavute ito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |83.8| Chappaññāsamhi kappamhi sattevāsuṃ mahārahā 5- sattaratanasampannā cakkavattī mahabbalā. |83.9| Paṭisambhidā catasso vimokkhāpica aṭṭhime @Footnote: 1 Ma. tattha. 2 Ma. Yu. pasādetvā. 3 Ma. Yu. ahaṃ. 4 Ma. aviheṭhayi. @5 Ma. Yu. mahāyasā.

--------------------------------------------------------------------------------------------- page183.

Chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā timirapupphiyo thero imā gāthāyo abhāsitthāti. Timirapupphiyattherassa apadānaṃ samattaṃ. Dutiyaṃ gatasaññakattherāpadānaṃ (82) [84] |84.10| Jātiyā sattavassohaṃ pabbajiṃ anagāriyaṃ avandiṃ satthuno pāde vippasannena cetasā. |84.11| Sattanaṅgalakipupphe ākāse ukkhipiṃ ahaṃ tissabuddhaṃ samuddissa anantaguṇasāgaraṃ. |84.12| Sugatānugataṃ maggaṃ pūjetvā haṭṭhamānaso añjaliñca tadākāsiṃ pasanno sehi pāṇihi. |84.13| Dvenavute ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |84.14| Ito aṭṭhamake kappe tayo aggisikhā ahu sattaratanasampannā cakkavattī mahabbalā. |84.15| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchakatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā gatasaññako thero imā gāthāyo abhāsitthāti. Gatasaññakattherassa apadānaṃ samattaṃ.

--------------------------------------------------------------------------------------------- page184.

Tatiyaṃ nipannañjalikattherāpadānaṃ (83) [85] |85.16| Rukkhamūle nisinnohaṃ byādhito paramenahaṃ 1- paramakāruññapattomhi araññe kānane brahā 2-. |85.17| Anukampaṃ upādāya tisso satthā upeti 3- maṃ sohaṃ nipannako santo sire katvāna añjaliṃ. |85.18| Pasannacitto sumano sabbasattānamuttamaṃ sambuddhaṃ abhivādetvā tattha kālaṃ kato ahaṃ. |85.19| Dvenavute ito kappe yaṃ vandiṃ purisuttamaṃ duggatiṃ nābhijānāmi vandanāya idaṃ phalaṃ. |85.20| Ito pañcamake kappe pañcevāsuṃ mahāsikhā sattaratanasampannā cakkavattī mahabbalā. |85.21| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā nipannañjaliko thero imā gāthāyo abhāsitthāti. Nipannañjalikattherassa apadānaṃ samattaṃ. Catutthaṃ adhopupphiyattherāpadānaṃ (84) [86] |86.22| Abhibhū nāma so bhikkhu sikhino aggasāvako mahānubhāvo tevijjo himavantaṃ upāgami. @Footnote: 1 Ma. paramena ca. 2 Ma. ahaṃ. 3 Ma. Yu. upesi.

--------------------------------------------------------------------------------------------- page185.

|86.23| Ahaṃ pi himavantamhi ramaṇīyassame isi vasāmi appamaññāsu iddhīsu ca tadā vasī. |86.24| Pakkhijāto viyākāse pabbataṃ abhipatthayiṃ 1- adhopupphaṃ gahetvāna āgacchiṃ pabbataṃ ahaṃ. |86.25| Satta pupphāni gaṇhitvā matthake okiriṃ ahaṃ ālokito 2- ca vīrena pakkāmiṃ pācināmukho. |86.26| Āvāsaṃ abhisajjhosiṃ 3- patvāna assamaṃ ahaṃ khārihāraṃ 4- gahetvāna pāyāsiṃ 5- pabbatantaraṃ. |86.27| Ajagaropi 6- pīḷesi ghorarūpo mahabbalo pubbakammaṃ saritvāna tattha kālaṃ kato ahaṃ. |86.28| Ekattiṃse ito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi pupphapūjāyidaṃ phalaṃ. |86.29| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā adhopupphiyo thero imā gāthāyo abhāsitthāti. Adhopupphiyattherassa apadānaṃ samattaṃ. Pañcamaṃ raṃsisaññakattherāpadānaṃ (85) [87] |87.30| Pabbate himavantamhi vāsaṃ kappesahaṃ pure ajinuttaravatthohaṃ vasāmi pabbatantare. @Footnote: 1 Ma. adhivattayiṃ. 2 Ma. ālokite. 3 Ma. Yu. abhisambhosiṃ. 4 Ma. khāribhāraṃ. @5 Yu. pāvisiṃ. 6 Ma. Yu. ajagaro maṃ pīḷesi.

--------------------------------------------------------------------------------------------- page186.

|87.31| Suvaṇṇavaṇṇaṃ sambuddhaṃ sataraṃsīva bhāṇumaṃ vanantaragataṃ disvā sālarājaṃva pupphitaṃ. |87.32| Raṃse 1- cittaṃ pasādetvā vipassissa mahesino paggayha añjaliṃ vandiṃ sirasā ukkuṭiko 2- ahaṃ. |87.33| Ekanavute ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi raṃsisaññāyidaṃ phalaṃ. |87.34| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā raṃsisaññako thero imā gāthāyo abhāsitthāti. Raṃsisaññakattherassa apadānaṃ samattaṃ. Chaṭṭhaṃ raṃsisaññikattherāpadānaṃ (86) [88] |88.35| Pabbate himavantamhi vākacīradharo ahaṃ caṅkamaṃ ca samāruḷho nisīdiṃ pācināmukho. |88.36| Pabbate sugataṃ disvā phussaṃ jhānarataṃ sadā añjaliṃ paggahetvāna raṃse cittaṃ pasādayiṃ. |88.37| Dvenavute ito kappe yaṃ kammamakariṃ 3- tadā duggatiṃ nābhijānāmi raṃsisaññāyidaṃ phalaṃ. @Footnote: 1 Ma. raṃsayā. 2 Ma. ukkuṭī. 3 Ma. Yu. yaṃ saññamalabhiṃ tadā.

--------------------------------------------------------------------------------------------- page187.

|88.38| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā raṃsisaññiko thero imā gāthāyo abhāsitthāti. Raṃsisaññikattherassa apadānaṃ samattaṃ. Sattamaṃ phaladāyakattherāpadānaṃ (87) [89] |89.39| Pabbate himavantamhi kharājinadharo ahaṃ phussaṃ jinavaraṃ disvā phalahattho phalaṃ adaṃ. |89.40| Yamahaṃ phalamadāsiṃ vippasannena cetasā bhave nibbattamānamhi phalaṃ nibbattate mama. |89.41| Dvenavute ito kappe yaṃ phalaṃ adadiṃ ahaṃ duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |89.42| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā phaladāyako thero imā gāthāyo abhāsitthāti. Phaladāyakattherassa apadānaṃ samattaṃ.

--------------------------------------------------------------------------------------------- page188.

Aṭṭhamaṃ saddasaññakattherāpadānaṃ (88) [90] |90.43| Pabbate himavantamhi vasāmi paṇṇasanthare phussassa dhammaṃ bhaṇato sadde cittaṃ pasādayiṃ. |90.44| Dvenavute ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi puññakammassidaṃ phalaṃ. |90.45| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā saddasaññako thero imā gāthāyo abhāsitthāti. Saddasaññakattherassa apadānaṃ samattaṃ. Navamaṃ bodhisiñcakattherāpadānaṃ (89) [91] |91.46| Vipassissa bhagavato mahābodhimaho ahu pabbajjūpagato santo upagañchimahaṃ tadā. |91.47| Kusumbhodakamādāya 1- bodhiyā okiriṃ ahaṃ mocayissati no mutto nibbāpessati nibbuto. |91.48| Ekanavute ito kappe yaṃ bodhiṃ abhisiñcahaṃ duggatiṃ nābhijānāmi bodhisiñcassidaṃ 2- phalaṃ. @Footnote: 1 Ma. kusumodakamādāya. 2 Ma. bodhisiñcāyidaṃ phalaṃ.

--------------------------------------------------------------------------------------------- page189.

|91.49| Tettiṃse vattamānamhi kappe āsuṃ janādhipā udakāsecanā nāma aṭṭhete cakkavattino. |91.50| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā bodhisiñcako thero imā gāthāyo abhāsitthāti. Bodhisiñcakattherassa apadānaṃ samattaṃ. Dasamaṃ padumapupphiyattherāpadānaṃ (90) [92] |92.51| Pokkharavanaṃ paviṭṭho bhañjanto padumānahaṃ addasaṃ 1- phussasambuddhaṃ dvattiṃsavaralakkhaṇaṃ. |92.52| Padumapupphaṃ gahetvāna ākāse ukkhipiṃ ahaṃ pāpakammaṃ saritvāna pabbajiṃ anagāriyaṃ. |92.53| Pabbajitvāna kāyena manasā saṃvutena ca vacīduccaritaṃ hitvā ājīvaṃ parisodhayiṃ. |92.54| Dvenavute ito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |92.55| Padumabhāsanāmāva 2- aṭṭhārasa mahīpatī aṭṭhārasesu kappesu aṭṭhatāḷīsamāsiṃsu. @Footnote: 1 Ma. tatthaddasaṃ phussaṃ buddhaṃ. 2 Ma. Yu. ... ca.

--------------------------------------------------------------------------------------------- page190.

|92.56| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā padumapupphiyo thero imā gāthāyo abhāsitthāti. Padumapupphiyattherassa apadānaṃ samattaṃ. Uddānaṃ timiraṃ naṅgalipupphī nipannañjaliko adho dve raṃsisaññi phalado saddasaññī ca secako padumapupphī ca gāthāyo chapaññāsā pakittitā. Timirapupphiyavaggo navamo. ---------- Dasamo sudhāvaggo paṭhamaṃ sudhāpiṇḍiyattherāpadānaṃ (91) [93] |93.1| Pūjārahe pūjayato buddhe yadica 1- sāvake papañcasamatikkante tiṇṇasokapariddave. |93.2| Te tādise pūjayato nibbute akutobhaye na sakkā puññaṃ saṅkhātuṃ imettamapi kenaci. |93.3| Catunnampi ca dīpānaṃ issaraṃ yodha kāraye etissā 2- pūjanāyetaṃ kalaṃ nāgghati soḷasiṃ. @Footnote: 1 Ma. Yu. yadiva. 2 Ma. Yu. ekissā.

--------------------------------------------------------------------------------------------- page191.

|93.4| Siddhatthassa naraggassa cetiye iṭṭhakantare 1- sudhāpiṇḍo mayā dinno vippasannena cetasā. |93.5| Catunavute ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi paṭisaṅkhārassidaṃ phalaṃ. |93.6| Ito tiṃsatikappamhi paṭisaṅkhārasavhayā sattaratanasampannā terasa cakkavattino. |93.7| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sudhāpiṇḍiyo thero imā gāthāyo abhāsitthāti. Sudhāpiṇḍiyattherassa apadānaṃ samattaṃ. Dutiyaṃ supīṭhiyattherāpadānaṃ 2- (92) [94] |94.8| Tissassa lokanāthassa suddhapīṭhaṃ adāsahaṃ haṭṭho haṭṭhena cittena buddhassādiccabandhuno. |94.9| Aṭṭhatiṃse 3- ito kappe rājā āsiṃ mahāruci bhogo ca vipulo āsi sayanañca anappakaṃ. |94.10| Pīṭhaṃ buddhassa datvāna vippasannena cetasā anubhomi sakaṃ kammaṃ pubbe sukatamattano. @Footnote: 1 Ma. Yu. phalitantare. 2 Ma. Yu. sucintikattherāpadānaṃ. 3 Ma. aṭṭhārase.

--------------------------------------------------------------------------------------------- page192.

|94.11| Dvenavute ito kappe yaṃ pīṭhaṃ adadiṃ tadā duggatiṃ nābhijānāmi pīṭhadānassidaṃ phalaṃ. |94.12| Aṭṭhatiṃse ito kappe tayo te cakkavattino ruci uparuci ceva mahāruci tatiyako. |94.13| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā supīṭhiyo thero imā gāthāyo abhāsitthāti. Supīṭhiyattherassa apadānaṃ samattaṃ. Tatiyaṃ aḍḍhacelakattherāpadānaṃ (93) [95] |95.14| Tissassāhaṃ bhagavato upaḍḍhadussamadāsahaṃ paramakāruññapattomhi 1- duggatena 2- samappito. |95.15| Upaḍḍhadussaṃ datvāna kappaṃ saggamhi modahaṃ avasesesu kappesu kusalañcakarimahaṃ 3-. |95.16| Dvenavute ito kappe yaṃ dussamadadiṃ tadā duggatiṃ nābhijānāmi dussadānassidaṃ phalaṃ. |95.17| Ekapaññāsakappamhi 4- rājāno cakkavattino samantāodanā 5- nāma khattiyāsuṃ 6- janādhipā. @Footnote: 1 Ma. Yu. paramakāpaññapattomhi. 2 Po. Yu. duggandhena. 3 Ma. kusalaṃ kāritaṃ mayā. @Yu. kusalaṃ tīritaṃ mayā. 4 Ma. ekūnapaññāsakappamhi. 5 Ma. samantacchadanā nāma. @6 Ma. bāttiṃsāsuṃ.

--------------------------------------------------------------------------------------------- page193.

|95.18| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā aḍḍhacelako thero imā gāthāyo abhāsitthāti. Aḍḍhacelakattherassa apadānaṃ samattaṃ. Catutthaṃ sūcidāyakattherāpadānaṃ (94) [96] |96.19| Kammārohaṃ pure āsiṃ bandhumāyaṃ puruttame sūcidānaṃ mayā dinnaṃ vipassissa mahesino. |96.20| Vajiraggasamaññāṇaṃ hoti kammena tādisaṃ virāgomhi vimuttomhi pattomhi āsavakkhayaṃ. |96.21| Atītā 1- ca bhavā sabbe vattamānā ca anāgatā ñāṇena viciniṃ sabbaṃ sūcidānassidaṃ phalaṃ. |96.22| Ekanavute ito kappe sattāsuṃ vajirāsamā sattaratanasampannā cakkavattī mahabbalā. |96.23| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sūcidāyako thero imā gāthāyo abhāsitthāti. Sūcidāyakattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. Yu. atīte ca bhave sabbe vattamāne ca anāgate.

--------------------------------------------------------------------------------------------- page194.

Pañcamaṃ gandhamāliyattherāpadānaṃ (95) [97] |97.24| Siddhatthassa bhagavato gandhathūpaṃ akāsahaṃ sumanehi paṭicchannaṃ buddhānucchavikaṃ ahaṃ. |97.25| Kañcanagghiyasaṅkāsaṃ buddhaṃ lokagganāyakaṃ indīvaraṃva jalitaṃ ādittaṃva hutāsanaṃ |97.26| byagghusabhaṃva pavaraṃ abhijātaṃva kesariṃ nisinnaṃ samaṇānaggaṃ bhikkhusaṅghapurakkhataṃ. |97.27| Vanditvā satthuno pāde pakkāmiṃ uttarāmukho catunavute ito kappe gandhamālaṃ yato adaṃ. |97.28| Buddhe katassa kārassa phalenāhaṃ visesato duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |97.29| Cattāḷīsamhi ekūne kappe āsiṃsu soḷasa devagandhasanāmā te rājāno cakkavattino. |97.30| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā gandhamāliyo thero imā gāthāyo abhāsitthāti. Gandhamāliyattherassa apadānaṃ samattaṃ.

--------------------------------------------------------------------------------------------- page195.

Chaṭṭhaṃ tipupphiyattherāpadānaṃ (96) [98] |98.31| Migaluddho pure āsiṃ araññe kānane brahā 1- pāṭaliṃ haritaṃ disvā tīṇi pupphāni okiriṃ. |98.32| Sukkhapaṇṇāni 2- gaṇhitvā bahi chaḍḍesahaṃ tadā antosuddhaṃ bahisuddhaṃ vimuttaṃ 3- ca anāsavaṃ. |98.33| Sammukhā viya sambuddhaṃ vipassiṃ lokanāyakaṃ pāṭaliṃ abhivādetvā tattha kālaṃ kato ahaṃ. |98.34| Ekanavute ito kappe yaṃ bodhiṃ abhipūjayiṃ duggatiṃ nābhijānāmi bodhipūjāyidaṃ phalaṃ. |98.35| Samantapāsādikā nāma terasāsiṃsu rājino ito tiṃsatikappamhi 4- cakkavattī mahabbalā. |98.36| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā tipupphiyo thero imā gāthāyo abhāsitthāti. Tipupphiyattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. Yu. ahaṃ. 2 Ma. patitapattāni. Yu. sattapattāni. 3 Ma. Yu. suvimuttaṃ. @4 Ma. Yu. tettiṃsakappamhi.

--------------------------------------------------------------------------------------------- page196.

Sattamaṃ madhupiṇḍikattherāpadānaṃ (97) [99] |99.37| Vivane 1- kānane disvā appasadde nirākule siddhatthaṃ isinaṃ seṭṭhaṃ āhutīnaṃ paṭiggahaṃ. |99.38| Nibbutitaṃ 2- mahānāgaṃ nisabhājāniyaṃ yathā osadhīva 3- virocantaṃ devasaṅghanamassitaṃ. |99.39| Vitti me pāhunā tāva ñāṇaṃ uppajji tāvade vuṭṭhitassa samādhimhā madhuṃ datvāna satthuno. |99.40| Siddhatthassa bhagavato vipapasannena cetasā vanditvā sirasā 4- pāde pakkāmiṃ pācināmukho. |99.41| Catuttiṃsamhi kappamhi rājā āsiṃ sudassano madhubhiṃsehi savati bhojanamhi ca tāvade madhuvassaṃ pavassittha pubbakammassidaṃ phalaṃ. |99.42| Catunavute ito kappe yaṃ madhuṃ adadiṃ tadā duggatiṃ nābhijānāmi madhudānassidaṃ phalaṃ. |99.43| Catuttiṃse ito kappe cattāro te sudassanā sattaratanasampannā cakkavattī mahabbalā. |99.44| Paṭisambhidā catasso vimokkhāpi ca aṭṭhime. Chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti . @Footnote: 1 Po. vivite. Ma. vipine. 2 Ma. Yu. nibbutattaṃ. 3 Ma. Yu. osadhiṃva. @4 Ma. Yu. satthuno.

--------------------------------------------------------------------------------------------- page197.

Itthaṃ sudaṃ āyasmā madhupiṇḍiko thero imā gāthāyo abhāsitthāti. Madhupiṇḍikattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ senāsanadāyakattherāpadānaṃ (98) [100] |100.45| Siddhatthassa bhagavato adāsiṃ paṇṇasantharaṃ samantā upakārañca kusumaṃ okiriṃ ahaṃ. |100.46| Pāsāde 1- ca guhaṃ rammaṃ anubhomi mahārahaṃ mahagghāni ca pupphāni sayanebhivassanti 2- me. |100.47| Sayanehaṃ tuvaṭṭāmi vicitte pupphasanthate pupphavuṭṭhi ca sayane abhivassati tāvade. |100.48| Catunavute ito kappe adāsiṃ paṇṇasantharaṃ duggatiṃ nābhijānāmi santharassa idaṃ phalaṃ. |100.49| Ṭhitāsanthārakā 3- nāma sattete cakkavattino ito te pañcame kappe uppajjiṃsu janādhipā. |100.50| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā senāsanadāyako thero imā gāthāyo abhāsitthāti. Senāsanadāyakattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. pāsādevaṃ guṇaṃ rammaṃ. 2 Ma. Yu. sayanebhisavante me. 3 Ma. tiṇasantharakā nāma.

--------------------------------------------------------------------------------------------- page198.

Navamaṃ veyyāvaccakattherāpadānaṃ (99) [101] |101.51| Vipassissa bhagavato mahāpuggagaṇo 1- ahu veyyāvaccakaro āsiṃ sabbakiccesu byāvaṭo 2-. |101.52| Deyyadhammo ca me natthi sugatassa mahesino avandiṃ satthuno pāde vippasannena cetasā. |101.53| Ekanavute ito kappe veyyāvaccaṃ akāsahaṃ duggatiṃ nābhijānāmi veyyāvaccassidaṃ phalaṃ. |101.54| Ito caṭṭhamake kappe rājā āsiṃ sucintiyo 3- sattaratanasampanno cakkavatti mahabbalo. |101.55| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā veyyāvaccako thero imā gāthāyo abhāsitthāti. Veyyāvaccakattherassa apadānaṃ samattaṃ. Dasamaṃ buddhupaṭṭhākattherāpadānaṃ (100) [102] |102.56| Vipassino bhagavato ahosiṃ saṅkhadhammako niccupaṭṭhānayuttomhi sugatassa mahesino. @Footnote: 1 Ma. Yu. mahāpūgagaṇo. 2 Ma. vāvaṭo. 3 Ma. Yu. sucintito.

--------------------------------------------------------------------------------------------- page199.

|102.57| Upaṭṭhānaphalampassaṃ 1- lokanāthassa tādino saṭṭhituriyasahassāni parivārenti maṃ sadā |102.58| ekanavute ito kappe upaṭṭhahiṃ mahāisiṃ duggatiṃ nābhijānāmi upaṭṭhānassidaṃ phalaṃ. |102.59| Catunavute 2- ito kappe mahānigghosanāmakā soḷasāsiṃsu rājāno cakkavattī mahabbalā. |102.60| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā buddhupaṭṭhāko thero imā gāthāyo abhāsitthāti. Buddhupaṭṭhākattherassa apadānaṃ samattaṃ. Uddānaṃ sudhā pīṭhañca celañca kammāro gandhamāliyo tipupphiyo madhu senā veyyāvacco va dhammako samasaṭṭhiñca gāthāyo asmiṃ vagge pakittitā. Sudhāvaggo dasamo. Atha vagguddānaṃ buddhavaggo hi paṭhamo sīhāsani subhūti ca kuṇḍadhāno upāli ca vījanī sakacittanī @Footnote: 1 Ma. Yu. upaṭṭhānaphalampassa. 2 Ma. catuvīse.

--------------------------------------------------------------------------------------------- page200.

Nāgasamālo timiri sudhāvaggena te dasa catuddasasatā gāthā pañcapaññāsameva ca. Buddhavaggadasakaṃ. Paṭhamasatakaṃ samattaṃ. --------- Ekādasamo bhikkhadāyivaggo paṭhamaṃ bhikkhadāyakattherāpadānaṃ (101) [103] |103.1| Suvaṇṇavaṇṇaṃ sambuddhaṃ āhutīnampaṭiggahaṃ pavanā 1- abhinikkhantaṃ vānā 2- nibbānamāgataṃ. |103.2| Kaṭacchubhikkhapādāsiṃ siddhatthassa mahesino paññassa upasantassa mahāvīrassa tādino. |103.3| Padenānupadāyanto 3- nibbāpentaṃ 4- mahājanaṃ vitti 5- me pāhunā tāva buddhassādiccabandhuno. |103.4| Catunavute ito kappe yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi bhikkhadānassidaṃ phalaṃ. |103.5| Sattāsītimhito kappe mahāreṇussanāmakā sattaratanasampannā sattete cakkavattino. |103.6| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Ma. Yu. pavarā. 2 Ma. vanā. 3 Ma. padenānupadāyantaṃ. 4 Ma. nibbāpente. @5 Ma. uḷārā vitti me jātā buddhe ādiccabandhane.

--------------------------------------------------------------------------------------------- page201.

Itthaṃ sudaṃ āyasmā bhikkhadāyako thero imā gāthāyo abhāsitthāti. Bhikkhadāyakattherassa apadānaṃ samattaṃ. Dutiyaṃ ñāṇasaññikattherāpadānaṃ (102) [104] |104.7| Suvaṇṇavaṇṇaṃ sambuddhaṃ nisabhājāniyaṃ yathā tidhāppabhinnaṃ mātaṅgaṃ kuñjaraṃva mahesinaṃ. |104.8| Obhāsentaṃ disā sabbā sālarājaṃva 1- pupphitaṃ rathiyā paṭipajjantaṃ lokajeṭṭhaṃ naruttamaṃ 2-. |104.9| Ñāṇe cittaṃ pasādetvā paggahetvāna añjaliṃ pasannacitto sumano siddhatthaṃ abhivādayiṃ. |104.10| Catunavute ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi ñāṇasaññāyidaṃ phalaṃ. |104.11| Tesattatimhito kappe soḷasāsuṃ naruttamā sattaratanasampannā cakkavattī mahabbalā. |104.12| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ñāṇasaññiko thero imā gāthāyo abhāsitthāti. Ñāṇasaññikattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. Yu. uḷurājaṃva pūritaṃ. 2 Ma. apassahaṃ.

--------------------------------------------------------------------------------------------- page202.

Tatiyaṃ uppalahatthiyattherāpadānaṃ (103) [105] |105.13| Tivarāyaṃ nivāsīhaṃ ahosiṃ māliko tadā addasaṃ virajaṃ buddhaṃ siddhatthaṃ lokapūjitaṃ. |105.14| Pasannacitto sumano pupphahatthaṃ adāsahaṃ yattha yatthupapajjāmi tassa kammassa vāhasā. |105.15| Anubhomi phalaṃ iṭṭhaṃ pubbe sukatamattano parikkhitto sumallehi sasaññāya 1- idaṃ phalaṃ. |105.16| Catunavute ito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |105.17| Catunavute upādāya ṭhapetvā vattamānakaṃ pañca rājasatā tattha najjupamasanāmakā 2-. |105.18| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā uppalahatthiyo thero imā gāthāyo abhāsitthāti. Uppalahatthiyattherassa apadānaṃ samattaṃ. Catutthaṃ padapūjakattherāpadānaṃ (104) [106] |106.19| Siddhatthassa bhagavato jātipupphamadāsihaṃ pādesu satta pupphāni hāsenokiritāni 3- me. @Footnote: 1 Ma. pupphadānassidaṃ phalaṃ. 2 Ma. najjasamasanāmakā. 3 Yu. hāsenokāritāni.

--------------------------------------------------------------------------------------------- page203.

|106.20| Tena kammenahaṃ ajja abhibhomi narāmare dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. |106.21| Catunavute ito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi pupphapūjāyidaṃ phalaṃ. |106.22| Samantagandhanāmāsuṃ terasa cakkavattino ito pañcamake kappe cāturantā gaṇādhipā. |106.23| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā padapūjako thero imā gāthāyo abhāsitthāti. Padapūjakattherassa apadānaṃ samattaṃ. Pañcamaṃ muṭṭhipupphiyattherāpadānaṃ (105) [107] |107.24| Sudassanoti nāmena mālākāro ahaṃ tadā addasaṃ virajaṃ buddhaṃ lokajeṭṭhaṃ narāsabhaṃ. |107.25| Jātipupphaṃ gahetvāna pūjayiṃ padumuttaraṃ visuddhacakkhu sumano dibbacakkhuṃ samajjhagaṃ. |107.26| Etissā buddhapūjāya cittassa paṇidhīhi ca kappānaṃ satasahassaṃ duggatiṃ nūpapajjahaṃ.

--------------------------------------------------------------------------------------------- page204.

|107.27| Soḷasāsiṃsu rājāno devuttarasanāmakā chattiṃsamhi ito kappe cakkavattī mahabbalā. |107.28| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā muṭṭhipupphiyo thero imā gāthāyo abhāsitthāti. Muṭṭhipupphiyattherassa apadānaṃ samattaṃ. Chaṭṭhaṃ udakapūjakattherāpadānaṃ (106) [108] |108.29| Suvaṇṇavaṇṇaṃ sambuddhaṃ gacchantaṃ anilañjase ghaṭāsanaṃva jalitaṃ ādittaṃva hutāsanaṃ. |108.30| Pāṇinā udakaṃ gayha ākāse ukkhipiṃ ahaṃ sampaṭicchi mahāvīro buddho kāruṇiko mayi 1-. |108.31| Antalikkhe ṭhito satthā padumuttaranāmako mama saṅkappamaññāya imā gāthā abhāsatha. |108.32| Iminādakadānena 2- pītiuppādanena ca kappasatasahassamhi duggatiṃ nūpapajjati. |108.33| Tena kammena dipadinda lokajeṭṭha narāsabha pattomhi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ. @Footnote: 1 Ma. isi. 2 Yu. iminodakadānena.

--------------------------------------------------------------------------------------------- page205.

|108.34| Sahassarājanāmena tayo te cakkavattino pañcasaṭṭhikappasate cāturantā janādhipā. |108.35| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā udakapūjako thero imā gāthāyo abhāsitthāti. Udakapūjakattherassa apadānaṃ samattaṃ. Sattamaṃ naḷamāliyattherāpadānaṃ (107) [109] |109.36| Padumuttarabuddhassa lokajeṭṭhassa tādino tiṇatthare nisinnassa upasantassa tādino. |109.37| Naḷamālaṃ gahetvāna bandhitvā vījaniṃ ahaṃ buddhassa upanāmesiṃ dipadindassa tādino. |109.38| Paṭaggahetvāna sabbaññū vījaniṃ lokanāyako mama saṅkappamaññāya imaṃ gāthaṃ abhāsatha. |109.39| Yathā me kāyo nibbāyi pariḷāho na vijjati tatheva tividhaggīhi cittaṃ tava vimuccatu. |109.40| Sabbe devā samāgañchuṃ yekeci dumanissitā sussāma buddhavacanaṃ hāsayantañca dāyakaṃ.

--------------------------------------------------------------------------------------------- page206.

|109.41| Nisinno bhagavā tattha devasaṅghapurakkhato dāyakaṃ sampahaṃsento imā gāthā abhāsatha. |109.42| Iminā vījanidānena cittassa paṇidhīhi ca subbato nāma nāmena cakkavatti bhavissati. |109.43| Tena kammāvasesena sukkamūlena codito māluto nāma nāmena cakkavatti bhavissati. |109.44| Iminā vījanidānena sammānavipulena ca kappasatasahassamhi duggatiṃ nūpapajjati. |109.45| Tiṃsakappasahassamhi subbatā aṭṭhatiṃsa te ekūnatiṃsasahasse aṭṭha mālutanāmakā. |109.46| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā naḷamāliyo thero imā gāthāyo abhāsitthāti. Naḷamāliyattherassa apadānaṃ samattaṃ. Sattamaṃ bhāṇavāraṃ. Aṭṭhamaṃ āsanupaṭṭhāyakattherāpadānaṃ (108) [110] |110.47| Kānanaṃ vanamoggayha appasaddaṃ nirākulaṃ sīhāsanaṃ mayā dinnaṃ atthadassissa tādino.

--------------------------------------------------------------------------------------------- page207.

|110.48| Mālahatthaṃ gahetvāna katvā ca naṃ padakkhiṇaṃ satthāraṃ payirupāsitvā pakkāmiṃ uttarāmukho. |110.49| Tena kammena dipadinda lokajeṭṭha narāsabha sannibbāpemi attānaṃ bhavā sabbe samūhatā. |110.50| Aṭṭhārase kappasate yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi sīhāsanassidaṃ phalaṃ. |110.51| Ito sattakappasate sannibbāpakakhattiyo sattaratanasampanno cakkavatti mahabbalo. |110.52| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā āsanupaṭṭhāyako thero imā gāthāyo abhāsitthāti. Āsanupaṭṭhāyakattherassa apadānaṃ samattaṃ. Navamaṃ biḷālidāyakattherāpadānaṃ (109) [111] |111.53| Himavantassa avidūre vasāmi paṇṇasanthare ghāsesu gedhamāpanno seyyasīlovahaṃ 1- tadā. |111.54| Khaṇamālukalambāni 2- biḷālitakkaḷāni ca kolaṃ bhallātakaṃ bellaṃ 3- āhatvā paṭiyāditaṃ. @Footnote: 1 Ma. seyyalolo cahaṃ tadā. 2 Ma. Yu. khanatālukalambāni. 3 Ma. billaṃ.

--------------------------------------------------------------------------------------------- page208.

|111.55| Padumuttaro lokavidū āhutīnaṃ paṭiggaho mama saṅkappamaññāya āgacchi mama santikaṃ. |111.56| Upāgataṃ mahānāgaṃ devadevaṃ narāsabhaṃ biḷāliṃ paggahetvāna pattamhi okiriṃ ahaṃ. |111.57| Paribhuñji mahāvīro tosayanto mamaṃ tadā paribhuñjitvāna sabbaññū imaṃ gāthaṃ abhāsatha. |111.58| Sakaṃ cittaṃ pasādetvā biḷāliṃ me adā tuvaṃ kappānaṃ satasahassaṃ duggatiṃ nūpapajjasi. |111.59| Carimaṃ vattate mayhaṃ bhavā sabbe samūhatā dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. |111.60| Catupaññāsito kappe sumekhalimasavhayo sattaratanasampanno cakkavatti mahabbalo. |111.61| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā biḷālidāyako thero imā gāthāyo abhāsitthāti. Biḷālidāyakatthessa apadānaṃ samattaṃ.

--------------------------------------------------------------------------------------------- page209.

Dasamaṃ reṇupūjakattherāpadānaṃ (110) [112] |112.62| Suvaṇṇavaṇṇaṃ sambuddhaṃ sataraṃsīva bhāṇumaṃ obhāsentaṃ disā sabbā uḷurājaṃva pūritaṃ. |112.63| Purakkhataṃ sāvakehi sāgareneva 1- medaniṃ nāgaṃ paggayha reṇūhi vipassissābhiropayiṃ. |112.64| Ekanavute ito kappe yaṃ reṇumabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |112.65| Paṇṇatāḷīsito kappe reṇu nāmāsi khattiyo sattaratanasampanno cakkavatti mahabbalo. |112.66| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā reṇupūjako thero imā gāthāyo abhāsitthāti. Reṇupūjakattherassa apadānaṃ samattaṃ. Uddānaṃ bhikkhadāyī ñāṇasaññī hatthiyo padapūjako muṭṭhipupphī udakado naḷamālī nidhāvako 2- biḷālidāyi reṇu ca gāthāyo cha ca saṭṭhi ca. Bhikkhadāyivaggo ekādasamo. @Footnote: 1 Ma. sāgareheva. 2 Ma. upaṭṭhako. Yu. nivāsako.

--------------------------------------------------------------------------------------------- page210.

Dvādasamo mahāparivāravaggo paṭhamaṃ mahāparivārattherapadānaṃ (111) [113] |113.1| Vipassī nāma bhagavā lokajeṭṭho narāsabho aṭṭhasaṭṭhisahassehi pāvisi bandhumaṃ tadā. |113.2| Nagarā abhinikkhamma agamiṃ dīpacetiyaṃ addasaṃ virajaṃ buddhaṃ āhutīnaṃ paṭiggahaṃ. |113.3| Cullāsītisahassāni yakkhā mayhaṃ upantike upaṭṭhahanti sakkaccaṃ indaṃva tidasā gaṇā. |113.4| Bhavanā abhinikkhamma dussaṃ paggayhahaṃ tadā sirasā abhivādesiṃ tañcādāsiṃ mahesino. |113.5| Aho buddhā aho dhammā aho no satthusampadā buddhassa ānubhāvena vasudhāyaṃ pakampatha. |113.6| Tañca acchariyaṃ disvā abbhūtaṃ lomahaṃsanaṃ buddhe cittaṃ pasādemi dipadindamhi tādine. |113.7| Sohaṃ cittaṃ pasādetvā dussaṃ datvāna satthuno saraṇañca upāgañchiṃ sāmacco saparijjano. |113.8| Ekanavute ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |113.9| Ito paṇṇarase kappe soḷasāsiṃsu vāhanā sattaratanasampannā cakkavattī mahabbalā.

--------------------------------------------------------------------------------------------- page211.

|113.10| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā mahāparivāro thero imā gāthāyo abhāsitthāti. Mahāparivārattherassa apadānaṃ samattaṃ. Dutiyaṃ sumaṅgalattherāpadānaṃ (112) [114] |114.11| Atthadassī jinavaro lokajeṭṭho narāsabho vihārā abhinikkhamma taḷākaṃ upasaṅkami. |114.12| Nhātvā pitvā ca sambuddho uttaritvekacīvaro aṭṭhāsi bhagavā tattha vilokento disodisaṃ. |114.13| Bhavane upaviṭṭhohaṃ addasaṃ lokanāyakaṃ haṭṭho haṭṭhena cittena appoṭhesiṃ ahaṃ tadā. |114.14| Sataraṃsiṃva jotantaṃ pabhāsantaṃva kañcanaṃ nacce gīte ca yuttohaṃ pañcaṅgaturiyepica. |114.15| Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ sabbe satte abhibhomi vipulo hoti me yaso. |114.16| Namo te purisājañña namo te purisuttama attānaṃ tosayitvāna pare tosesi tvaṃ muni.

--------------------------------------------------------------------------------------------- page212.

|114.17| Pariggahitvā 1- nisīditvā hāsaṃ katvāna subbato upaṭṭhahitvāna sambuddhaṃ tusitaṃ upapajjahaṃ. |114.18| Soḷasito kappasate dvinavā ekacintitā sattaratanasampannā cakkavattī mahabbalā. |114.19| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sumaṅgalo thero imā gāthāyo abhāsitthāti. Sumaṅgalattherassa apadānaṃ samattaṃ. Tatiyaṃ saraṇagamaniyattherāpadānaṃ (113) [115] |115.20| Ubhinnaṃ devarājūnaṃ saṅgāmo paccupaṭṭhito 2- ahosi samupabyuḷho mahāghoso avattatha. |115.21| Padumuttaro lokavidū āhutīnaṃ paṭiggaho antalikkhe ṭhito satthā saṃvejesi mahājanaṃ. |115.22| Sabbe devā attamanā nikkhittakavacāvudhā sambuddhaṃ abhivāditvā ekaggāsiṃsu tāvade. |115.23| Mayhaṃ saṅkappamaññāya vācāsabhimudīrayi anukampako lokavidū nibbāpesi mahājanaṃ. @Footnote: 1 Ma. pariggahe. 2 Ma. samupaṭṭhito.

--------------------------------------------------------------------------------------------- page213.

|115.24| Paduṭṭhacitto manujo ekaṃ pāṇaṃ viheṭhayaṃ tena cittappadosena apāyaṃ upapajjati. |115.25| Saṅgāmasī sa nāgova bahupāṇe viheṭhayaṃ nibbāpetha sakaṃ cittaṃ mā haññittha punappunaṃ. |115.26| Dvinnaṃpi yakkharājūnaṃ senāpi samitā ahu 1- saraṇañca upāgañchuṃ lokajeṭṭhaṃ sutādinaṃ. |115.27| Saññāpetvāna janataṃ uddhari pana cakkhumā 2- pekkhamānova devehi pakkāmi uttarāmukho. |115.28| Paṭhamaṃ saraṇaṃ gañchiṃ dipadindassa tādino kappānaṃ satasahassaṃ duggatiṃ nūpapajjahaṃ. |115.29| Mahācundabhināmā ca soḷasāsuṃ rathesabhā tiṃsakappasahassamhi rājāno cakkavattino. |115.30| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā saraṇagamaniyo thero imā gāthāyo abhāsitthāti. Saraṇagamaniyattherassa apadānaṃ samattaṃ. Catutthaṃ ekāsaniyattherāpadānaṃ (114) [116] |116.31| Varuṇo nāma nāmena devarājā ahaṃ tadā upaṭṭhapesiṃ sambuddhaṃ sayoggabalavāhano. @Footnote: 1 Ma. Yu. senāsāvimhitā ahu. 2 Ma. padamuddhari cakkhumā.

--------------------------------------------------------------------------------------------- page214.

|116.32| Nibbute lokanāthamhi atthadassidipaduttame 1- turiyaṃ sabbamādāya agamaṃ bodhimuttamaṃ. |116.33| Vāditena ca naccena sabbatāḷasamāhito 2- sammukhā viya sambuddhaṃ upaṭṭhiṃ bodhimuttamaṃ. |116.34| Upaṭṭhahitvā taṃ bodhiṃ dharaṇīrūhapādapaṃ pallaṅkaṃ ābhujitvāna tattha kālaṃ kato ahaṃ. |116.35| Sakakammābhiraddhohaṃ pasanno bodhimuttame tena cittappasādena nimmānaṃ upapajjahaṃ. |116.36| Saṭṭhī turiyasahassāni parivārenti maṃ sadā manussesu ca devesu vattamānaṃ bhavābhave. |116.37| Tidhaggī 3- nibbutā mayhaṃ bhavā sabbe samūhatā dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. |116.38| Subāhu nāma nāmena catuttiṃsāsu khattiyā sattaratanasampannā pañcakappasate ito. |116.39| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ekāsaniyo thero imā gāthāyo abhāsitthāti . Ekāsaniyattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. Yu. atthadassīnaruttame. 2 Ma. Yu. sammatāḷasamāhito. 3 Ma. Yu. tividhaggī.

--------------------------------------------------------------------------------------------- page215.

Pañcamaṃ suvaṇṇapupphiyattherāpadānaṃ (115) [117] |117.40| Vipassī nāma bhagavā lokajeṭṭho narāsabho nisinno janakāyassa desesi amataṃ padaṃ. |117.41| Tassāhaṃ dhammaṃ sutvāna dipadindassa tādino sovaṇṇapupphāni cattāri buddhassa abhiropayiṃ. |117.42| Suvaṇṇachadanaṃ āsi yāvatā parisā tadā buddhābhā ca suvaṇṇābhā āloko vipulo ahu. |117.43| Udaggacitto sumano vedajāto katañjalī pītisañjanano 1- tesaṃ diṭṭhadhammasukhāvaho. |117.44| Āyācitvāna sambuddhaṃ vanditvāna ca subbataṃ pāmojjaṃ janayitvāna sakaṃ bhavanupāvisiṃ. |117.45| Bhavanaṃ 2- upaviṭṭhohaṃ buddhaseṭṭhaṃ anussariṃ tena cittappasādena tusitaṃ upapajjahaṃ. |117.46| Ekanavute ito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |117.47| Soḷasāsiṃsu rājāno nemisammatanāmakā tetāḷīse ito kappe cakkavattī mahabbalā. |117.48| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Ma. Yu. vittisañjanano. 2 Ma. Yu. bhavane.

--------------------------------------------------------------------------------------------- page216.

Itthaṃ sudaṃ āyasmā suvaṇṇapupphiyo thero imā gāthāyo abhāsitthāti. Suvaṇṇapupphiyattherassa apadānaṃ samattaṃ. Chaṭṭhaṃ citakapūjakattherāpadānaṃ (116) [118] |118.49| Vasāmi rājāyatane sāmacco saparijjano parinibbute bhagavati sikhino lokabandhuno 1-. |118.50| Pasannacitto sumano citakaṃ agamāsahaṃ turiyaṃ tattha vādetvā gandhamālaṃ samokiriṃ. |118.51| Citakamhi pūjaṃ katvāna vanditvā citakaṃ ahaṃ pasannacitto sumano sakaṃ bhavanupāgamiṃ. |118.52| Bhavane upaviṭṭhohaṃ citakapūjaṃ anussariṃ tena kammena dipadinda lokajeṭṭha narāsabha. |118.53| Anubhutvāna sampattiṃ devesu mānusesu ca pattomhi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ. |118.54| Ekattiṃse ito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi citakapūjāyidaṃ phalaṃ. |118.55| Ekūnatiṃse kappamhi ito soḷasa rājino uggatā nāma nāmena cakkavattī mahabbalā. @Footnote: 1 Yu. sikhine lokabandhune.

--------------------------------------------------------------------------------------------- page217.

|118.56| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā citakapūjako thero imā gāthāyo abhāsitthāti. Citakapūjakattherassa apadānaṃ samattaṃ. Sattamaṃ buddhasaññakattherāpadānaṃ (117) [119] |119.57| Yadā vipassi lokaggo āyusaṅkhāramossaji paṭhavī sampakampittha medanījalamekhalā. |119.58| Ogataṃ 1- vitataṃ mayhaṃ suci cittaṃ papañcakaṃ bhavanaṃpi pakampittha buddhassa āyusaṅkhaye. |119.59| Tāso mayhaṃ samuppanno bhavane sampakampite uppādo nu kimatthāya āloko vipulo ahu. |119.60| Vessavaṇṇo idhāgamma nibbāpesi mahājanaṃ pāṇabhūtaṃ 2- bhayaṃ natthi ekaggā hotha sagāravā 3-. |119.61| Aho buddho aho dhammo aho no satthusampadā yasmiṃ uppajjamānasmiṃ paṭhavī sampakampati. |119.62| Buddhānubhāvaṃ kittetvā kappaṃ saggamha modahaṃ avasesesu kappesu kusalaṃ karitaṃ mayā. @Footnote: 1 Ma. Yu. otataṃ vitataṃ mayhaṃ suvicittavaṭaṃsakaṃ. Ma. vitataṃ vithataṃ. 2 Ma. pāṇabhūte. @3 Ma. Yu. susaṃvutā.

--------------------------------------------------------------------------------------------- page218.

|119.63| Ekanavute ito kappe yaṃ saññamalabhiṃ tadā duggatiṃ nābhijānāmi buddhasaññāyidaṃ phalaṃ. |119.64| Ito cuddasakappamhi rājā āsiṃ patāpavā samito nāma nāmena cakkavatti mahabbalo. |119.65| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā buddhasaññako thero imā gāthāyo abhāsitthāti. Buddhasaññakattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ maggasaññakattherāpadānaṃ (118) [120] |120.66| Padumuttarabuddhassa sāvakā vanacārino vippanaṭṭhā brahāraññe andhāva anusuyyare. |120.67| Anussaritvā sambuddhaṃ padumuttaranāyakaṃ tassa te munino puttā vippanaṭṭhā mahāvane. |120.68| Bhavanā oruhitvāna āgamiṃ bhikkhusantike tesaṃ maggañca ācikkhiṃ bhojanañca adāsahaṃ. |120.69| Tena kammena dipadinda lokajeṭṭha narāsabha jātiyā sattavassena arahattaṃ apāpuṇiṃ.

--------------------------------------------------------------------------------------------- page219.

|120.70| Sacakkhu nāma nāmena dvādasa cakkavattino sattaratanasampannā pañcakappasate ito. |120.71| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā maggasaññako thero imā gāthāyo abhāsitthāti. Maggasaññakattherassa apadānaṃ samattaṃ. Navamaṃ paccupaṭṭhānasaññakattherāpadānaṃ (119) [121] |121.72| Atthadassimhi sugate nibbute samanantarā yakkhayoniṃ upapajjiṃ yasaṃ patto cahaṃ tadā. |121.73| Dulladdhaṃ vata me āsi duppabhātaṃ duruṭṭhitaṃ yaṃ me bhoge vijjamāne parinibbāyi cakkhumā. |121.74| Mama saṅkappamaññāya sāgaro nāma sāvako mamuddharitukāmo so āgañchi mama santike 1-. |121.75| Kiṃ nu socasi mā bhāyi cara dhammaṃ sumedhasa anuppadinnā buddhena sabbesaṃ vijjasampadā. |121.76| Yo ca pūjeyya sambuddhaṃ tiṭṭhantaṃ 2- lokanāyakaṃ dhātuṃ sāsapamattampi nibbutassāpi pūjaye. @Footnote: 1 Ma. Yu. santikaṃ. 2 Yu. siddhatthaṃ.

--------------------------------------------------------------------------------------------- page220.

|121.77| Same cittappasādamhi samaṃ puññaṃ mahaggataṃ tasmā thūpaṃ karitvāna pūjehi jinadhātuyo. |121.78| Sāgarassa vaco sutvā buddhathūpaṃ akāsahaṃ pañca vasse paricariṃ munino thūpamuttamaṃ. |121.79| Tena kammena dipadinda lokajeṭṭha narāsabha sampattiṃ anubhotvāna arahattaṃ apāpuṇiṃ. |121.80| Bhūripaññāva cattāro sattakappasate ito sattaratanasampannā cakkavattī mahabbalā. |121.81| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā paccupaṭṭhānasaññako thero imā gāthāyo abhāsitthāti. Paccupaṭṭhānasaññakattherassa apadānaṃ samattaṃ. Dasamaṃ jātipūjakattherāpadānaṃ (120) [122] |122.82| Jāyantassa vipassissa āloko vipulo ahu paṭhavī ca pakampittha sasāgarā sapabbatā. |122.83| Nemittā ca viyākaṃsu buddho loke bhavissati aggo ca sabbasattānaṃ janataṃ uddharissati.

--------------------------------------------------------------------------------------------- page221.

|122.84| Nemittānaṃ suṇitvāna jātipūjaṃ akāsahaṃ edisā pūjanā natthi yādisā jātipūjanā. |122.85| Saṃharitvāna 1- kusalaṃ sakaṃ cittaṃ pasādayiṃ jātipūjaṃ karitvāna tattha kālaṃ kato ahaṃ. |122.86| Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ sabbe satte atītomhi 2- jātipūjāyidaṃ phalaṃ. |122.87| Dhātiyo maṃ upaṭṭhanti mama cittavasānugā na te 3- sakkonti kopetuṃ jātipūjāyidaṃ phalaṃ. |122.88| Ekanavute ito kappe yaṃ pūjamakariṃ tadā duggatiṃ nābhijānāmi jātipūjāyidaṃ phalaṃ. |122.89| Supāricariyā nāma catuttiṃsa janādhipā ito tatiyakappamhi cakkavattī mahabbalā. |122.90| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā jātipūjako thero imā gāthāyo abhāsitthāti. Jātipūjakattherassa apadānaṃ samattaṃ. Uddānaṃ parivārasumaṅgalyā 4- saraṇāsanapupphikā citapūjī buddhasaññī maggupaṭṭhānajātinā @Footnote: 1 Ma. saṅkharitvāna. Yu. saṃsaritvāna. 2 Ma. Yu. abhibhomi. 3 Ma. tā. @4 Ma. parivārasumaṅgalā saraṇāsanapupphiyā.

--------------------------------------------------------------------------------------------- page222.

Gāthāyo navuti vuttā gaṇitāyo vibhāvihīti. Mahāparivāravaggo dvādasamo. ---------- Terasamo sereyyavaggo paṭhamaṃ sereyyakattherāpadānaṃ (121) [123] |123.1| Ajjhāyiko mantadharo tiṇṇaṃ vedāna pāragū abbhokāse ṭhito santo addasaṃ lokanāyakaṃ. |123.2| Sīhaṃ yathā vanacaraṃ byaggharājaṃva nittasaṃ tidhappabhinna mātaṅgaṃ kuñjaraṃva mahesinaṃ. |123.3| Sereyyakaṃ gahetvāna ākāse ukkhipiṃ ahaṃ buddhassa ānubhāvena parivārenti sabbaso. |123.4| Adhiṭṭhahi mahāvīro sabbaññū lokanāyako samantā pupphachadanaṃ okiriṃsu narāsabhaṃ. |123.5| Tato sā pupphakañcukā antovaṇṭā bahimukhā sattāhaṃ chadanaṃ katvā tato antaradhāyatha. |123.6| Tañca acchariyaṃ disvā abbhūtaṃ lomahaṃsanaṃ buddhe cittaṃ pasādesiṃ sugate lokanāyake. |123.7| Tena cittappasādena sukkamūlena codito kappānaṃ satasahassaṃ duggatiṃ nūpapajjahaṃ.

--------------------------------------------------------------------------------------------- page223.

|123.8| Paṇṇarasasahassamhi kappānaṃ pañcavīsate vilāmālā sanāmā ca 1- cakkavattī mahabbalā. |123.9| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sereyyako thero imā gāthāyo abhāsitthāti. Sereyyakattherassa apadānaṃ samattaṃ. Dutiyaṃ pupphathūpiyattherāpadānaṃ (122) [124] |124.10| Himavantassa avidūre kukkuro nāma pabbato vemajjhe tassa vasati brāhmaṇo mantapāragū. |124.11| Pañca sissasahassāni parivārenti maṃ sadā pubbuṭṭhāyī ca te āsuṃ mantesu ca visāradā. |124.12| Buddho loke samuppanno taṃ vijānātha no bhavaṃ asīti byañjanānassa battiṃsa varalakkhaṇā. |124.13| Byāmappabho jinavaro ādiccova virocati sissānaṃ vacanaṃ sutvā brāhmaṇo mantapāragū. |124.14| Assamā abhinikkhamma disaṃ pucchati brāhmaṇo 2- yamhi dese mahāvīro vasati lokanāyako. |124.15| Tāhaṃ disvā 3- namassissaṃ jinaṃ appaṭipuggalaṃ udaggacitto sumano pūjesiṃ taṃ tathāgataṃ. @Footnote: 1 Ma. vītamalā sanāmā ca. Yu. cīnamālā sanāmā ca. 2 Ma. sissako. @3 Ma. disaṃ. Yu. na hi disvāna passissaṃ.

--------------------------------------------------------------------------------------------- page224.

|124.16| Etha sissā gamissāma dakkhissāma tathāgataṃ vanditvā satthuno pāde sossāma jinasāsanaṃ. |124.17| Ekāhaṃ abhinikkhamma byādhiṃ paṭilabhiṃ ahaṃ byādhinā pīḷito santo sālanto sayituṃ gamiṃ 1-. |124.18| Sabbe sisse samānetvā apucchiṃ te tathāgataṃ kīdisaṃ lokanāthassa guṇaṃ paramabuddhino. |124.19| Te me puṭṭhā byākariṃsu yathā dassāvino tathā sakkaccaṃ buddhaseṭṭhaṃ taṃ dassesuṃ mama sammukhā. |124.20| Tesāhaṃ vacanaṃ sutvā sakaṃ cittaṃ pasādayiṃ pupphehi thūpaṃ karitvāna tattha kālaṃ kato ahaṃ. |124.21| Te me sarīraṃ jhāpetvā agamuṃ buddhasantike 2- añjaliṃ paggahitvāna satthāraṃ abhivādayuṃ. |124.22| Pupphehi thūpaṃ karitvāna sugatassa mahesino kappānaṃ satasahassaṃ duggatiṃ nūpapajjahaṃ. |124.23| Cattāḷīsasahassamhi kappe soḷasa khattiyā nāmenaggisamā nāma cakkavattī mahabbalā. |124.24| Vīsakappasahassamhi rājāno cakkavattino ghaṭāsanasamā nāma aṭṭhattiṃsa mahīpatī |124.25| paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Ma. sālaṃ vāsayituṃ gamiṃ. Yu. sālaṃ vesayituṃ gamiṃ. 2 Ma. buddhasantikaṃ.

--------------------------------------------------------------------------------------------- page225.

Itthaṃ sudaṃ āyasmā pupphathūpiyo thero imā gāthāyo abhāsitthāti. Pupphathūpiyattherassa apadānaṃ samattaṃ. Tatiyaṃ pāyāsadāyakattherāpadānaṃ (123) [125] |125.26| Suvaṇṇavaṇṇaṃ sambuddhaṃ battiṃsavaralakkhaṇaṃ 1- pavanā abhinikkhantaṃ bhikkhusaṅghapurakkhataṃ. |125.27| Sahatthā 2- kaṃsapāṭiyā vaḍḍhetvā pāyāsaṃ ahaṃ āhutiṃ yiṭṭhukāmo so agamiṃ sambaliṃ ahaṃ 3-. |125.28| Bhagavā tamhi samaye lokajeṭṭho narāsabho caṅkamaṃ susamāruḷho ambare anilāyane. |125.29| Tañca acchariyaṃ disvā abbhūtaṃ lomahaṃsanaṃ ṭhapayitvā kaṃsapāṭiṃ vipassī abhivādayiṃ. |125.30| Tuvaṃ buddhosi 4- sabbaññū sadevake samānuse anukampaṃ upādāya paṭiggaṇha mahāmuni. |125.31| Paṭiggaṇhāsi bhagavā sabbaññū lokanāyako mama saṅkappamaññāya satthā loke anuttaro 5-. |125.32| Ekanavute ito kappe yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi pāyāsassa idaṃ phalaṃ. |125.33| Ekatāḷīsito kappe buddho nāmāsi khattiyo sattaratanasampanno cakkavatti mahabbalo. @Footnote: 1 Ma. suvaṇṇavaṇṇo sambuddho .pe. bhikkhu saṅghapurakkhato. 2 Ma. mahaccā. @3 Ma. upanesiṃ baliṃ ahaṃ. 4 Ma. Yu. devosi. 5 Ma. Yu. mahāmuni.

--------------------------------------------------------------------------------------------- page226.

|125.34| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā pāyāsadāyako thero imā gāthāyo abhāsitthāti. Pāyāsadāyakattherassa apadānaṃ samattaṃ. Catutthaṃ gandhodakiyattherāpadānaṃ (124) [126] |126.35| Nisajja pāsādavare vipassiṃ addasaṃ jinaṃ kakudhaṃ vilasantaṃva sabbaññuttamanāsakaṃ 1-. |126.36| Pāsādassāvidūre ca gacchati lokanāyako pabhā niddhāvate tassa sataraṃsimhi nibbute 2-. |126.37| Gandhodakaṃ ca paggayha buddhaseṭṭhaṃ samokiriṃ tena cittappasādena tattha kālaṃ kato ahaṃ. |126.38| Ekanavute ito kappe yaṃ gandhodakamokiriṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |126.39| Ekattiṃse ito kappe sugandho nāma khattiyo sattaratanasampanno cakkavatti mahabbalo. |126.40| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Ma. sabbaññuṃ tamanāsakaṃ. Yu. sabbaññutamanāsavaṃ. 2 Ma. yathā ca sataraṃsino.

--------------------------------------------------------------------------------------------- page227.

Itthaṃ sudaṃ āyasmā gandhodakiyo thero imā gāthāyo abhāsitthāti. Gandhodakiyattherassa apadānaṃ samattaṃ. Pañcamaṃ sammukhāthavikattherāpadānaṃ (125) [127] |127.41| Jāyamāne vipassamhi nimittaṃ byākariṃ ahaṃ nibbāpayaṃ ca janataṃ buddho loke bhavissati. |127.42| Yasmiṃ ca jāyamānasmiṃ dasasahassī pakampati sodāni bhagavā satthā dhammaṃ deseti cakkhumā. |127.43| Yasmiṃ ca jāyamānasmiṃ āloko vipulo ahu sodāni bhagavā satthā dhammaṃ deseti cakkhumā. |127.44| Yasmiṃ ca jāyamānasmiṃ saritāyo na sandisuṃ 1- sodāni bhagavā satthā dhammaṃ deseti cakkhumā. |127.45| Yasmiṃ ca jāyamānasmiṃ avīciggi na pajjali sodāni bhagavā satthā dhammaṃ deseti cakkhumā. |127.46| Yasmiṃ ca jāyamānasmiṃ pakkhisaṅgho na sañcari sodāni bhagavā satthā dhammaṃ deseti cakkhumā. |127.47| Yasmiñca jāyamānasmiṃ vātakkhandho na vāyati sodāni bhagavā satthā dhammaṃ deseti cakkhumā. @Footnote: 1 ma sandayuṃ.

--------------------------------------------------------------------------------------------- page228.

|127.48| Yasmiñca jāyamānasmiṃ sabbaratanāni jotisuṃ sodāni bhagavā satthā dhammaṃ deseti cakkhumā. |127.49| Yasmiñca jāyamānasmiṃ sattāsuṃ padavikkamā sodāni bhagavā satthā dhammaṃ deseti cakkhumā. |127.50| Jātamattova sambuddho disā sabbā vilokayi vācāsabhimudīresi esā buddhāna dhammatā. |127.51| Saṃvejayitvā janataṃ thavitvā lokanāyakaṃ sambuddhaṃ abhivāditvā pakkāmiṃ pācināmukho. |127.52| Ekanavute ito kappe yaṃ buddhamabhithomayiṃ duggatiṃ nābhijānāmi thomanāya idaṃ phalaṃ. |127.53| Ito navutikappamhi sammukhāthavikavhayo sattaratanasampanno cakkavatti mahabbalo. |127.54| Paṭhavīdundubhi nāma ekūnanavutimhito sattaratanasampanno cakkavatti mahabbalo. |127.55| Aṭṭhāsītimhito kappe obhāso nāma khattiyo sattaratanasampanno cakkavatti mahabbalo. |127.56| Sattāsītimhito kappe saritacchedanavhayo sattaratanasampanno cakkavatti mahabbalo. |127.57| Agginibbāpano nāma kappānaṃ chaḷasītiyā sattaratanasampanno cakkavatti mahabbalo.

--------------------------------------------------------------------------------------------- page229.

|127.58| Rājā vātasamo nāma kappānaṃ pañcasītiyā sattaratanasampanno cakkavatti mahabbalo. |127.59| Gatipacchedano nāma kappānaṃ cullasītiyā 1- sattaratanasampanno cakkavatti mahabbalo. |127.60| Ratanappajjalo nāma kappānaṃ te asītiyā sattaratanasampanno cakkavatti mahabbalo. |127.61| Padavikkamano nāma kappānaṃ dve asītiyā sattaratanasampanno cakkavatti mahabbalo. |127.62| Rājā vilokano nāma kappānaṃ ekasītiyā sattaratanasampanno cakkavatti mahabbalo. |127.63| Girisāroti 2- nāmena kappesītimhi khattiyo sattaratanasampanno cakkavatti mahabbalo. |127.64| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sammukhāthaviko thero imā gāthāyo abhāsitthāti. Sammukhāthavikattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. pañcasītiyā. 2 Ma. girasāroti.

--------------------------------------------------------------------------------------------- page230.

Chaṭṭhaṃ kusumāsaniyattherāpadānaṃ (126) [128] |128.65| Nagare dhaññavatiyā ahosiṃ brāhmaṇo tadā lakkhaṇe itihāse ca sanighaṇḍusakeṭubhe. |128.66| Padako veyyākaraṇo nimitte kovido ahaṃ mante ca sisse vācesiṃ tiṇṇaṃ vedāna pāragū |128.67| pañca uppalahatthāni piṭṭhiyaṃ ṭhapitāni me āhutiṃ yiṭṭhukāmohaṃ pitumātusamāgame. |128.68| Tadā vipassi bhagavā bhikkhusaṅghapurakkhato obhāsento disā sabbā āgacchati narāsabho. |128.69| Āsanaṃ paññapetvāna nimantitvā mahāmuniṃ santharitvāna taṃ pupphaṃ atinesiṃ sakaṃ gharaṃ. |128.70| Yaṃ me atthi sake gehe āmisaṃ paccupaṭṭhitaṃ tāhaṃ buddhassa pādāsiṃ pasanno sehi pāṇibhi. |128.71| Bhuttāvīkālamaññāya ekaṃ atthaṃ adāsahaṃ anumoditvāna sabbaññū pakkāmi uttarāmukho. |128.72| Ekanavute ito kappe yaṃ pupphamadadiṃ tadā duggatiṃ nābhijānāmi pupphadānassidaṃ phalaṃ. |128.73| Anantarā ito kappe rājāhu varadassano sattaratanasampanno cakkavatti mahabbalo.

--------------------------------------------------------------------------------------------- page231.

|128.74| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā kusumāsaniyo thero imā gāthāyo abhāsitthāti. Kusumāsaniyattherassa apadānaṃ samattaṃ. Sattamaṃ phaladāyakattherāpadānaṃ (127) [129] |129.75| Ajjhāyiko mantadharo tiṇṇaṃ vedāna pāragū himavantassavidūre vasāmi assame ahaṃ. |129.76| Aggihuttañca me atthi puṇḍarīkaphalāni ca puṭake nikkhipitvāna dumagge laggitaṃ mayā. |129.77| Padumuttaro lokavidū āhutīnaṃ paṭiggaho mamuddharitukāmo so bhikkhanto mamupāgami. |129.78| Pasannacitto sumano phalaṃ buddhassadāsahaṃ pītisañjanano mayhaṃ diṭṭhadhamme sukhāvaho. |129.79| Suvaṇṇavaṇṇo sambuddho āhutīnaṃ paṭiggaho antalikkhe ṭhito satthā imaṃ gāthaṃ abhāsatha. |129.80| Iminā phaladānena cetanāpaṇidhīhi ca kappānaṃ satasahassaṃ duggatiṃ nūpapajjati.

--------------------------------------------------------------------------------------------- page232.

|129.81| Teneva sukkamūlena anubhutvāna sampadā pattomhi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ. |129.82| Ito sattakappasate rājā āsiṃ sumaṅgalo sattaratanasampanno cakkavatti mahabbalo. |129.83| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā phaladāyako thero imā gāthāyo abhāsitthāti. Phaladāyakattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ ñāṇasaññakattherāpadānaṃ (128) [130] |130.84| Pabbate himavantamhi vasāmi pabbatantare puḷinaṃ sobhanaṃ disvā buddhaseṭṭhaṃ anussariṃ. |130.85| Ñāṇe upanidhaṃ 1- natthi saṅgāmaṃ 2- natthi satthuno sabbadhammaṃ abhiññāya ñāṇena adhimuccati. |130.86| Namo te purisājañña namo te purisuttama ñāṇena te samo natthi yāvatā ñāṇamuttamaṃ. |130.87| Ñāṇe cittaṃ pasādetvā kappaṃ saggamhi modahaṃ avasesesu kappesu kusalaṃ karitaṃ 3- mayā. @Footnote: 1 Ma. Yu. upanidhā. 2 Ma. saṅkhāraṃ. 3 Ma. caritaṃ.

--------------------------------------------------------------------------------------------- page233.

|130.88| Ekanavute ito kappe yaṃ saññamalabhiṃ tadā duggatiṃ nābhijānāmi ñāṇasaññāyidaṃ phalaṃ. |130.89| Ito tesattatikappe 1- eko puḷinapupphiyo sattaratanasampanno cakkavatti mahabbalo. |130.90| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ñāṇasaññako thero imā gāthāyo abhāsitthāti. Ñāṇasaññakattherassa apadānaṃ samattaṃ. Navamaṃ gandhapupphiyattherāpadānaṃ 2- (129) [131] |131.91| Suvaṇṇavaṇṇo bhagavā vipassī dakkhiṇāraho purakkhato sāvakehi ārāmā abhinikkhami. |131.92| Disvānahaṃ buddhaseṭṭhaṃ sabbaññutaṃ anāsavaṃ pasannacitto sumano gatamaggaṃ 3- apūjayiṃ. |131.93| Tena cittappasādena dipadindassa tādino haṭṭho haṭṭhena cittena puna vandiṃ tathāgataṃ. |131.94| Ekanavute ito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. @Footnote: 1 Ma. sattatikappamhi. 2 Ma. Yu. ganthipupphiyattherāpadānaṃ. @3 Ma. Yu. ganthipupphaṃ.

--------------------------------------------------------------------------------------------- page234.

|131.95| Ekatāḷīsito kappe varuṇo 1- nāma khattiyo sattaratanasampanno cakkavatti mahabbalo. |131.96| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā gandhapupphiyo thero imā gāthāyo abhāsitthāti. Gandhapupphiyattherassa apadānaṃ samattaṃ. Dasamaṃ padumapūjakattherāpadānaṃ (130) [132] |132.97| Himavantassavidūre gotamo nāma pabbato nānārukkhehi sañchanno mahābhūtagaṇālayo. |132.98| Vemajjhamhi ca tassāsi assamo abhinimmito purakkhato sasissehi vasāmi assame ahaṃ. |132.99| Āyantu me sissagaṇā padumaṃ āharantu me buddhapūjaṃ karissāmi dipadindassa tādino. |132.100| Evanti te paṭissutvā padumaṃ āhariṃsu me tathā nimittaṃ katvāhaṃ buddhassa abhiropayiṃ. |132.101| Sisse tadā samānetvā sādhukaṃ anusāsahaṃ mā kho tumhe pamajjittha appamādo sukhāvaho. @Footnote: 1 Ma. caraṇo. Yu. varaṇo.

--------------------------------------------------------------------------------------------- page235.

|132.102| Evaṃ samanusāsitvā sa 1- sisse vacanakkhame appamādaguṇe yutto tadā kālaṃ kato ahaṃ. |132.103| Ekanavute ito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |132.104| Ekapaññāsakappamhi rājā āsiṃ jaluttamo sattaratanasampanno cakkavatti mahabbalo. |132.105| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā padumapūjako thero imā gāthāyo abhāsitthāti. Padumapūjakattherassa apadānaṃ samattaṃ. Uddānaṃ sereyyako pupphathūpi pāyāsodaki 2- thomako āsani phalasaññī ca gandhapadumapupphiyo pañcuttarasatā gāthā gaṇitā atthadassibhi. Sereyyavaggo terasamo. --------- @Footnote: 1 Ma. Yu. te. 2 Ma. pāyasogandhathomako.

--------------------------------------------------------------------------------------------- page236.

Cuddasamo sobhitavaggo paṭhamaṃ sobhitattherāpadānaṃ (131) [133] |133.1| Padumuttaro nāma jino lokajeṭṭho narāsabho mahato janakāyassa deseti amataṃ padaṃ. |133.2| Tassāhaṃ vacanaṃ sutvā vācāsabhimudīritaṃ añjaliṃ paggahetvāna ekaggo āsahaṃ tadā. |133.3| Yathā samuddo udadhīnamaggo meru nagānaṃ pavaro siluccayo tatheva ye cittavasena vattare na buddhañāṇassa kalaṃ upenti te. |133.4| Dhammavidhiṃ ṭhapetvāna buddho kāruṇiko isi bhikkhusaṅghe nisīditvā imā gāthā abhāsatha. |133.5| Yo so ñāṇaṃ pakittesi buddhamhi lokanāyake kappānaṃ satasahassaṃ 1- duggatiṃ so na gacchati. |133.6| Kilese jhāpayitvāna ekaggo susamāhito sobhito nāma nāmena hessati satthusāvako. |133.7| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 Yu. satasahasse.

--------------------------------------------------------------------------------------------- page237.

|133.8| Paññāse kappasahassamhi sattevāsuṃ samuggatā sattaratanasampannā cakkavattī mahabbalā. |133.9| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sobhito thero imā gāthāyo abhāsitthāti. Sobhittatherassa apadānaṃ samattaṃ. Dutiyaṃ sudassanattherāpadānaṃ (132) [134] |134.10| Vitthatāya 1- nadiyā tīre milakkhuphalino 2- ahu tāhaṃ rukkhaṃ gavesanto addasaṃ lokanāyakaṃ. |134.11| Ketakaṃ pupphitaṃ disvā vaṇṭe chetvānahaṃ tadā buddhassa abhiropesiṃ sikhino lokabandhuno. |134.12| Yena ñāṇena pattosi accutaṃ amataṃ padaṃ taṃ ñāṇaṃ abhipūjesiṃ 3- buddhaseṭṭha mahāmuni. |134.13| Ñāṇamhi pūjaṃ 4- katvāna milakkhuṃ addasaṃ ahaṃ paṭiladdhomhi taṃ saññaṃ 5- ñāṇapūjāyidaṃ phalaṃ. |134.14| Ekattiṃse ito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi ñāṇapūjāyidaṃ phalaṃ. @Footnote: 1 Ma. vinatā. 2 Ma. pilakkhuphalito ahu. Yu. pilakkhaphalino. 3 Ma. Yu. abhipūjemi. @4 Po. pūjayitvāna. 5 Ma. paññaṃ.

--------------------------------------------------------------------------------------------- page238.

|134.15| Ito terasakappamhi dvādasāsuṃ baluggatā 1- sattaratanasampannā cakkavattī mahabbalā. |134.16| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sudassano thero imā gāthāyo abhāsitthāti. Sudassanattherassa apadānaṃ samattaṃ. Tatiyaṃ candanapūjakattherāpadānaṃ (133) [135] |135.17| Candabhāgānadītīre ahosiṃ kinnaro tadā pupphabhakkho cahaṃ āsiṃ pupphānaṃ vasano ahaṃ 2-. |135.18| Atthadassī tu bhagavā lokajeṭṭho narāsabho pavanaggena 3- niyyāsi 4- haṃsarājāva ambare. |135.19| Namo te purisājañña cittaṃ te suvisodhitaṃ pasannamukhavaṇṇosi vippasannamukhindriyo. |135.20| Orohitvāna ākāsā bhūripañño sumedhaso saṅghāṭiṃ pattharitvāna pallaṅkena upāvisi. |135.21| Vilinaṃ candanādāya agamāsiṃ jinantike pasannacitto sumano buddhassa abhiropayiṃ. @Footnote: 1 Ma. phaluggatā. Yu. khaluggatā. 2 Ma. pupphāni vasano tathā. Yu. ... cahaṃ. @3 Ma. vipinaggena. 4 Yu. niyyāti.

--------------------------------------------------------------------------------------------- page239.

|135.22| Abhivādetvāna sambuddhaṃ lokajeṭṭhaṃ narāsabhaṃ pāmojjaṃ janayitvāna pakkāmiṃ uttarāmukho. |135.23| Aṭṭhārase kappasate candanaṃ yaṃ apūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |135.24| Catuddase kappasate ito āsiṃsu te tayo rohiṇī nāma nāmena cakkavattī mahabbalā. |135.25| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā candanapūjako thero imā gāthāyo abhāsitthāti. Candanapūjakattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ bhāṇavāraṃ. Catutthaṃ pupphachadaniyattherāpadānaṃ (134) [136] |136.26| Sunando nāma nāmena brāhmaṇo mantapāragū ajjhāyako yācayogo vājapeyyaṃ ayājayi. |136.27| Padumuttaro lokavidū aggo kāruṇiko isi janataṃ anukampanto ambare caṅkami tadā. |136.28| Caṅkamitvāna sambuddho sabbaññū lokanāyako mettāya aphari satte appamāṇaṃ nirūpadhiṃ.

--------------------------------------------------------------------------------------------- page240.

|136.29| Vaṇṭe chitvāna pupphāni brāhmaṇo mantapāragū sabbe sisse samānetvā ākāse ukkhipāpayi. |136.30| Yāvatā nagaraṃ āsi pupphānaṃ chadanaṃ tadā buddhassa ānubhāvena sattāhaṃ na vigacchatha. |136.31| Teneva sukkamūlena anubhotvāna sampadā sabbāsave pariññāya tiṇṇo loke visattikaṃ. |136.32| Ekārase kappasate pañcattiṃsāsu khattiyā ambaraṃsasanāmā te cakkavattī mahabbalā. |136.33| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā pupphachadaniyo thero imā gāthāyo abhāsitthāti. Pupphachadaniyattherassa apadānaṃ samattaṃ. Pañcamaṃ rahosaññikattherāpadānaṃ (135) [137] |137.34| Himavantassavidūre vasabho nāma pabbato tasmiṃ pabbatapādamhi assamo āsi māpito. |137.35| Tīṇi sissasahassāni vācesiṃ brāhmaṇo tadā saṃsāvitvāna 1- te sisse ekamantaṃ upāvisiṃ. @Footnote: 1 Ma. saṃharitvāna. Yu. saṃsāvetvāna.

--------------------------------------------------------------------------------------------- page241.

|137.36| Ekamantaṃ nisīditvā brāhmaṇo mantapāragū buddhavesaṃ gavesanto ñāṇe cittaṃ pasādayi. |137.37| Tattha cittaṃ pasādetvā nisīdi paṇṇasanthare pallaṅkaṃ ābhujitvāna tattha kālaṃ kato ahaṃ. |137.38| Ekattiṃse ito kappe yaṃ saññamalabhiṃ tadā duggatiṃ nābhijānāmi ñāṇasaññāyidaṃ phalaṃ. |137.39| Sattavīsamhi kappamhi rājā sirīdharo ahu sattaratanasampanno cakkavatti mahabbalo. |137.40| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā rahosaññiko thero imā gāthāyo abhāsitthāti. Rahosaññikattherassa apadānaṃ samattaṃ. Chaṭṭhaṃ campakapupphiyattherāpadānaṃ (136) [138] |138.41| Kaṇikāraṃva jotantaṃ nisinnaṃ pabbatantare obhāsentaṃ disā sabbā osadhiṃ viya tārakaṃ. |138.42| Tayo māṇavakā āsuṃ sake sippe susikkhitā khāribhāraṃ gahetvāna anventi mama pacchato.

--------------------------------------------------------------------------------------------- page242.

|138.43| Puṭake satta pupphāni nikkhittāni tapassinā gahetvā tāni ñāṇamhi vessabhussābhiropayiṃ. |138.44| Ekattiṃse ito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi ñāṇapūjāyidaṃ phalaṃ. |138.45| Ekūnatiṃsakappamhi vihatābhāsanāmako 1- sattaratanasampanno cakkavatti mahabbalo. |138.46| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā campakapupphiyo thero imā gāthāyo abhāsitthāti. Campakapupphiyattherassa apadānaṃ samattaṃ. Sattamaṃ atthasandassakattherāpadānaṃ (137) [139] |139.47| Visālamāḷe āsinno addasaṃ lokanāyakaṃ khīṇāsavaṃ balappattaṃ bhikkhusaṅghapurakkhataṃ. |139.48| Satasahassā tevijjā chaḷabhiññā mahiddhikā parivārenti sambuddhaṃ ko disvā nappasīdati. |139.49| Ñāṇe upanidhā yassa na vijjati sadevake anantañāṇaṃ sambuddhaṃ ko disvā nappasīdati. @Footnote: 1 Ma. vipulabhasanāmako.

--------------------------------------------------------------------------------------------- page243.

|139.50| Dhammakāyañca dīpenti 1- kevalaṃ ratanākaraṃ vikopetuṃ na sakkonti ko disvā nappasīdati. |139.51| Imāhi tīhi gāthāhi nārado puragacchi 2- so padumuttaraṃ thavitvāna sambuddhaṃ aparājitaṃ. |139.52| Tena cittappasādena buddhasanthavanena ca kappānaṃ satasahassaṃ duggatiṃ nūpapajjahaṃ 3-. |139.53| Ito tiṃse kappasate sumitto 4- nāma khattiyo sattaratanasampanno cakkavatti mahabbalo. |139.54| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā atthasandassako thero imā gāthāyo abhāsitthāti. Atthasandassakattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ ekaraṃsaniyattherāpadānaṃ 5- (138) [140] |140.55| Nārado iti nāmena 6- kesavo iti maṃ vidū kusalākusalaṃ esaṃ agamaṃ buddhasantikaṃ. |140.56| Mettacitto kāruṇiko atthadassī mahāmuni assāsayanto satte so dhammaṃ deseti cakkhumā. @Footnote: 1 Ma. dīpentaṃ. 2 Yu. saragacchi yo. Ma. vhayavacchalo. 3 Yu. nūpapajjatha. @4 Yu. sukhitto. 5 Yu. ekadaṃsaniya .... 6 Ma. Yu. me nāmaṃ.

--------------------------------------------------------------------------------------------- page244.

|140.57| Sakaṃ cittaṃ pasādetvā sire katvāna añjaliṃ satthāraṃ abhivādetvā pakkāmi 1- pācināmukho. |140.58| Sattarase kappasate rājā āsi mahīpati amittatapano 2- nāma cakkavatti mahabbalo. |140.59| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ekaraṃsaniyo 3- thero imā gāthāyo abhāsitthāti. Ekaraṃsaniyattherassa apadānaṃ samattaṃ. Navamaṃ sāladāyakattherāpadānaṃ 4- (139) [141] |141.60| Migarājā tadā āsiṃ abhijātosu 5- kesarī giriduggaṃ gavesanto addasaṃ lokanāyakaṃ. |141.61| Ayaṃ nu kho mahāvīro nibbāpeti mahājanaṃ yannūnimaṃ 6- upāseyyaṃ devadevaṃ narāsabhaṃ. |141.62| Sākhaṃ sālassa bhañjitvā sakoṭaṃ pupphamāhariṃ upagantvāna sambuddhaṃ adāsiṃ pupphamuttamaṃ. |141.63| Ekanavute ito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi pupphadānassidaṃ phalaṃ. @Footnote: 1 Ma. Yu. pakkāmiṃ. 2 Ma. amittatāpano nāma. Yu. amittavāsano nāma. @3 Ma. ekapasādaniyo. 4 Ma. Yu. sālapupphadāyakattherāpadānaṃ. 5 Yu. abhijātova. @6 Ma. Yu. yannūnāhaṃ.

--------------------------------------------------------------------------------------------- page245.

|141.64| Ito ca navame kappe virocanasanāmakā tayo āsiṃsu rājāno cakkavattī mahabbalā. |141.65| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sāladāyako thero imā gāthāyo abhāsitthāti. Sāladāyakattherassa apadānaṃ samattaṃ. Dasamaṃ phaladāyakattherāpadānaṃ (104) [142] |142.66| Parodhako 1- tadā āsiṃ paramānuparodhako pabbhāre seyyaṃ kappemi avidūre sikhisatthuno. |142.67| Sāyaṃ pātañca passāmi buddhaṃ lokagganāyakaṃ deyyadhammo ca me natthi dipadindassa tādino. |142.68| Piyālaphalamādāya agamaṃ buddhasantikaṃ paṭiggahesi bhagavā lokajeṭṭho narāsabho. |142.69| Tato paraṃ upādāya pavāri 2- taṃ vināyakaṃ tena cittappasādena tattha kālaṃ kato ahaṃ. |142.70| Ekattiṃse ito kappe yaṃ phalaṃ adadiṃ ahaṃ duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. @Footnote: 1 Ma. pārāvato. 2 Ma. paricāriṃ. Yu. parivāriṃ.

--------------------------------------------------------------------------------------------- page246.

|142.71| Ito paṇṇarase kappe tayo 1- āsiṃsu mālabhi sattaratanasampannā cakkavattī mahabbalā. |142.72| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā phaladāyako thero imā gāthāyo abhāsitthāti. Phaladāyakattherassa apadānaṃ samattaṃ. Uddānaṃ sobhi sudassano ceva candano pupphachadano raho campakapupphī ca atthasandassakena ca. Ekaraṃsī 2- sāladado dasamo phaladāyako gāthāyo sattati dve ca gaṇitāyo vibhāvihīti. Sobhitavaggo cuddasamo --------------- @Footnote: 1 Ma. tayo āsuṃ piyālino. 2 Ma. ekapasādī. Yu. ekadussi.

--------------------------------------------------------------------------------------------- page247.

Paṇṇarasamo chattavaggo paṭhamaṃ adhichattiyattherāpadānaṃ (141) [143] |143.1| Parinibbute bhagavati atthadassīnaruttame chattātichattaṃ 1- kāretvā thūpamhi abhiropayiṃ. |143.2| Kālena kālaṃ āgantvā namassiṃ lokanāyakaṃ pupphacchadanaṃ katvāna chattamhi abhiropayiṃ. |143.3| Sattarase kappasate devarajjamakārayiṃ manussattaṃ na gacchāmi thūpapūjāyidaṃ phalaṃ. |143.4| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā adhichattiyo 2- thero imā gāthāyo abhāsitthāti. Adhichattiyattherassa apadānaṃ samattaṃ. Dutiyaṃ thambhāropakattherāpadānaṃ (142) [144] |144.5| Nibbute lokanāthamhi dhammadassīnarāsabhe āropesiṃ dhajatthambhaṃ buddhaseṭṭhassa cetiye. |144.6| Nisseṇiṃ māpayitvāna thūpaseṭṭhaṃ samāruhaṃ jātipupphaṃ gahetvāna thūpamhi abhiropayiṃ. @Footnote: 1 Yu. chattādhichattaṃ. 2 Ma. atichattiyo.

--------------------------------------------------------------------------------------------- page248.

|144.7| Aho buddhā aho dhammā aho no satthusampadā duggatiṃ nābhijānāmi thūpapūjāyidaṃ phalaṃ. |144.8| Catunavute ito kappe thūpasikhasanāmakā soḷasāsiṃsu rājāno cakkavattī mahabbalā. |144.9| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā thambhāropako thero imā gāthāyo abhāsitthāti. Thambhāropakattherassa apadānaṃ samattaṃ. Tatiyaṃ vedikārakattherāpadānaṃ (143) [145] |145.10| Nibbute lokanāthamhi piyadassīnaruttame pasannacitto sumano buddhavedimakāsahaṃ. |145.11| Maṇīhi parivāretvā akāsimahamuttamaṃ vedikāya mahaṃ katvā tattha kālaṃ kato ahaṃ. |145.12| Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ maṇiṃ 1- dhārenti ākāse puññakammassidaṃ phalaṃ. |145.13| Soḷasito kappasate maṇippabhāsanāmakā battiṃsāsiṃsu 2- rājāno cakkavattī mahabbalā. @Footnote: 1 Ma. Yu. maṇī. 2 Ma. chattiṃsāsiṃsu.

--------------------------------------------------------------------------------------------- page249.

|145.14| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā vedikārako thero imā gāthāyo abhāsitthāti. Vedikārakattherassa apadānaṃ samattaṃ. Catutthaṃ saparivāriyattherāpadānaṃ (144) [146] |146.15| Padumuttaro nāma jino lokajeṭṭho narāsabho jalitvā aggikkhandhova sambuddho parinibbuto. |146.16| Nibbute ca mahāvīre thūpo vitthāriko ahu thūpadattaṃ 1- upaṭṭhenti dhātugehe varuttame. |146.17| Pasannacitto sumano akaṃ 2- candanavedikaṃ dīyati dhūpagandho ca thūpānucchavikaṃ 3- tadā. |146.18| Bhave nibbattamānamhi devatte atha mānuse omattaṃ me na passāmi pubbakammassidaṃ phalaṃ. |146.19| Pañcadase kappasate ito aṭṭha janā ahuṃ sabbe samattanāmā te cakkavattī mahabbalā. |146.20| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Ma. dūratova ... Yu. thūpaṃ rattaṃ. 2 Po. rattacandanaveditaṃ. 3 Ma. thūpānucchaviko.

--------------------------------------------------------------------------------------------- page250.

Itthaṃ sudaṃ āyasmā saparivāriyo thero imā gāthāyo abhāsitthāti. Saparivāriyattherassa apadānaṃ samattaṃ. Pañcamaṃ ummāpupphiyattherāpadānaṃ (145) [147] |147.21| Nibbute lokamahite āhutīnaṃ paṭiggahe siddhatthamhi bhagavati mahāthūpamaho ahu. |147.22| Mahe pavattamānamhi siddhatthassa mahesino ummāpupphaṃ gahetvāna thūpamhi abhiropayiṃ. |147.23| Catunavute ito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi pupphapūjāyidaṃ 1- phalaṃ. |147.24| Ito ca navame kappe somadevasanāmakā pañcāsītisu rājāno cakkavattī mahabbalā. |147.25| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ummāpupphiyo thero imā gāthāyo abhāsitthāti. Ummāpupphiyattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. Yu. thūpapūjāyidaṃ phalaṃ.

--------------------------------------------------------------------------------------------- page251.

Chaṭṭhaṃ anulomadāyakattherāpadānaṃ (146) [148] |148.26| Anomadassissa munino bodhivediṃ akāsahaṃ sudhāya piṇḍaṃ datvāna pāṇikammaṃ akāsahaṃ. |148.27| Disvā taṃ sukataṃ kammaṃ anomadassī naruttamo bhikkhusaṅghe ṭhito satthā imaṃ gāthaṃ abhāsatha. |148.28| Iminā sudhakammena cetanāpaṇidhīhi ca sampattiṃ anubhotvāna dukkhassantaṃ karissati. |148.29| Pasannamukhavaṇṇomhi ekaggo susamāhito dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. |148.30| Ito kappasate āsiṃ paripuṇṇo 1- anūnako rājā sampassano 2- nāma cakkavatti mahabbalo. |148.31| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā anulomadāyako thero imā gāthāyo abhāsitthāti. Anulomadāyakattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. Yu. paripuṇṇe anūnake. 2 Ma. Yu. sabbagghano nāma.

--------------------------------------------------------------------------------------------- page252.

Sattamaṃ maggadāyakattherāpadānaṃ (147) [149] |149.32| Uttaritvāna nadikaṃ vanaṃ gacchati cakkhumā tamaddasāsiṃ sambuddhaṃ siddhatthaṃ varalakkhaṇaṃ. |149.33| Kuddālapiṭakamādāya samaṃ katvāna taṃ pathaṃ satthāraṃ abhivādetvā sakaṃ cittaṃ pasādayiṃ. |149.34| Catunavute ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi maggadānassidaṃ phalaṃ. |149.35| Sattapaññāsakappamhi eko āsiṃ janādhipo nāmena suppabuddhoti nāyako so narissaro. |149.36| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā maggadāyako thero imā gāthāyo abhāsitthāti. Maggadāyakattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ phalakadāyakattherāpadānaṃ (148) [150] |150.37| Yānakāro pure āsiṃ dārukamme susikkhito candanena 1- phalakaṃ katvā adāsiṃ lokabandhuno. @Footnote: 1 Po. candane. Ma. candanaṃ ... Yu. candanaphalakaṃ.

--------------------------------------------------------------------------------------------- page253.

|150.38| Pabhāsati idaṃ byamhaṃ suvaṇṇassa sunimmitaṃ hatthiyānaṃ assayānaṃ dibbayānaṃ upaṭṭhitaṃ. |150.39| Pāsādā sivikā ceva nibbattanti yadicchakaṃ akkhumbhaṃ 1- ratanaṃ mayhaṃ phalakassa idaṃ phalaṃ. |150.40| Ekanavute ito kappe phalakaṃ yaṃ ahaṃ dadiṃ duggatiṃ nābhijānāmi phalakassa idaṃ phalaṃ. |150.41| Sattapaññāsakappamhi caturo bhavanimmitā 2- sattaratanasampannā cakkavattī mahabbalā. |150.42| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā phalakadāyako thero imā gāthāyo abhāsitthāti. Phalakadāyakattherassa apadānaṃ samattaṃ. Navamaṃ vaṭaṃsakiyattherāpadānaṃ (149) [151] |151.43| Sumedho nāma nāmena sayambhū aparājito vivekamanubrūhanto ajjhogāhi mahāvanaṃ. |151.44| Salaḷaṃ pupphitaṃ disvā ganthitvāna vaṭaṃsakaṃ buddhassa abhiropesiṃ sammukhā lokanāyakaṃ. @Footnote: 1 Ma. akkhubbhaṃ. Yu. akkhobhaṃ. 2 Ma. nimmitāvahyā.

--------------------------------------------------------------------------------------------- page254.

|151.45| Tiṃsakappasahassamhi yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |151.46| Ūnavīse kappasate soḷasāsiṃsu nimmitā sattaratanasampannā cakkavattī mahabbalā. |151.47| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā vaṭaṃsakiyo thero imā gāthāyo abhāsitthāti. Vaṭaṃsakiyattherassa apadānaṃ samattaṃ. Dasamaṃ pallaṅkadāyakattherāpadānaṃ (150) [152] |152.48| Sumedhassa bhagavato lokajeṭṭhassa tādino pallaṅko hi mayā dinno sauttarasapacchado. |152.49| Sattaratanasampanno pallaṅko āsi so tadā mama saṅkappamaññāya nibbattati sadā mama. |152.50| Tiṃsakappasahassamhi yaṃ pallaṅkamadadintadā duggatiṃ nābhijānāmi pallaṅkassa idaṃ phalaṃ. |152.51| Vīsakappasahassamhi suvaṇṇābhā tayo janā sattaratanasampannā cakkavattī mahabbalā.

--------------------------------------------------------------------------------------------- page255.

|152.52| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā pallaṅkadāyako thero imā gāthāyo abhāsitthāti. Pallaṅkadāyakattherassa apadānaṃ samattaṃ. Uddānaṃ chattathambho ca vedī ca parivārummapupphiyo anulomo ca maggo ca phalako ca vaṭaṃsako pallaṅkadāyi gāthāyo chappaññāsa pakittitā. Chattavaggo paṇṇarasamo. -----------

--------------------------------------------------------------------------------------------- page256.

Soḷasamo bandhujīvakavaggo paṭhamaṃ bandhujīvakattherāpadānaṃ (151) [153] |153.1| Candaṃva vimalaṃ suddhaṃ vippasannamanāvilaṃ nandibhavaparikkhīṇaṃ tiṇṇaṃ loke visattikaṃ. |153.2| Nibbāpayantaṃ janataṃ tiṇṇaṃ tārayataṃ muniṃ 1- vanasmiṃ 2- jhāyamānantaṃ ekaggaṃ susamāhitaṃ. |153.3| Bandhujīvakapupphāni laggitvā 3- suttake ahaṃ buddhassa abhiropesiṃ sikhino lokabandhuno. |153.4| Ekattiṃse ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |153.5| Ito sattamake kappe manujindo mahāyaso samantacakkhu nāmāsiṃ cakkavatti mahabbalo. |153.6| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā bandhujīvako thero imā gāthāyo abhāsitthāti. Bandhujīvakattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. varaṃ .... 2 Ma. muniṃ vanamhi jhāyantaṃ. 3 Ma. laggetvā suttakenahaṃ.

--------------------------------------------------------------------------------------------- page257.

Dutiyaṃ tambapupphiyattherāpadānaṃ (152) [154] |154.7| Parakammāyane yutto aparādhaṃ akāsahaṃ vanantaṃ atidhāvissaṃ 1- bhayaverasamappito. |154.8| Pupphitaṃ pādapaṃ disvā piṇḍibandhaṃ 2- sunimmitaṃ tambapupphaṃ gahetvāna bodhiyaṃ okiriṃ ahaṃ. |154.9| Sammajjitvāna taṃ bodhiṃ pāṭaliṃ pādaputtamaṃ pallaṅkaṃ ābhujitvāna bodhimūlaṃ 3- upāvisiṃ. |154.10| Gatamaggaṃ gavesantā āgañchuṃ mama santikaṃ te ca disvānahaṃ tattha āvajjiṃ bodhimuttamaṃ. |154.11| Vanditvā ca ahaṃ bodhiṃ vippasannena cetasā anekatāle papatiṃ giridugge bhayānake. |154.12| Ekanavute ito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi bodhipūjāyidaṃ phalaṃ. |154.13| Ito ca tatiye kappe rājā sammasito 4- ahu sattaratanasampanno cakkavatti mahabbalo. |154.14| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā tambapupphiyo thero imā gāthāyo abhāsitthāti. Tambapupphiyattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. abhidhāvissaṃ. 2 Yu. piṇḍibaddhaṃ. 3 Ma. Yu. bodhimūle. @4 Ma. rājā sasaññato ahaṃ. Yu. rājā samphusito ahu.

--------------------------------------------------------------------------------------------- page258.

Tatiyaṃ vīthisammajjakattherāpadānaṃ (153) [155] |155.15| Udentaṃ sataraṃsīva pītaraṃsīva bhāṇumaṃ paṇṇarase 1- yathā candaṃ niyyantaṃ lokanāyakaṃ. |155.16| Aṭṭhasaṭṭhisahassāni sabbe khīṇāsavā ahuṃ parivāriṃsu sambuddhaṃ dipadindaṃ narāsabhaṃ. |155.17| Sammijjitvāna taṃ vīthiṃ niyyante lokanāyake ussāpesiṃ dhajaṃ tattha vippasannena cetasā. |155.18| Ekanavute ito kappe yaṃ dhajaṃ abhiropayiṃ duggatiṃ nābhijānāmi dhajadānassidaṃ phalaṃ. |155.19| Ito catutthake kappe rājāhosiṃ mahabbalo sabbākārena sampanno sudhajo iti vissuto. |155.20| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā vīthisammajjako thero imā gāthāyo abhāsitthāti. Vīthisammajjakattherassa apadānaṃ samattaṃ. Catutthaṃ kakkārupūjakattherāpadānaṃ (154) [156] |156.21| Devaputto ahaṃ santo pūjayiṃ sikhināyakaṃ kakkārupupphaṃ paggayha buddhassa abhiropayiṃ. @Footnote: 1 Yu. pannarase va tadāhu.

--------------------------------------------------------------------------------------------- page259.

|156.22| Ekattiṃse ito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |156.23| Ito ca navame kappe rājā sattuttamo ahu sattaratanasampanno cakkavatti mahabbalo. |156.24| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā kakkārupūjako thero imā gāthāyo abhāsitthāti. Kakkārupūjakattherassa apadānaṃ samattaṃ. Pañcamaṃ mandāravapupphapūjakattherāpadānaṃ (155) [157] |157.25| Devaputto ahaṃ santo pūjayiṃ sikhināyakaṃ mandāravena pupphena buddhassa abhiropayiṃ. |157.26| Sattāhaṃ chadanaṃ āsi dibbamālyaṃ 1- tathāgate sabbe janā samāgantvā namassiṃsu tathāgataṃ. |157.27| Ekattiṃse ito kappe yaṃ pupphamabhiropayiṃ 2- duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |157.28| Ito ca dasame kappe rājāhosiṃ jutindharo sattaratanasampanno cakkavatti mahabbalo. @Footnote: 1 Ma. dibbaṃ mālaṃ. 2 Ma. pupphamabhipūjayiṃ.

--------------------------------------------------------------------------------------------- page260.

|157.29| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā mandāravapupphapūjako thero imā gāthāyo abhāsitthāti. Mandāravapupphapūjakattherassa apadānaṃ samattaṃ. Chaṭṭhaṃ kadambapupphiyattherāpadānaṃ (156) [158] |158.30| Himavantassavidūre kukkuṭo nāma pabbato tamhi pabbatapādamhi satta buddhā vasanti te. |158.31| Kadambaṃ pupphitaṃ disvā dīparājaṃva uggataṃ ubhohatthehi paggayha satta buddhe samokiriṃ. |158.32| Catunavute ito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |158.33| Dvenavute ito kappe sattāsuṃ 1- pupphanāmakā sattaratanasampannā cakkavattī mahabbalā. |158.34| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā kadambapupphiyo thero imā gāthāyo abhāsitthāti. Kadambapupphiyattherassa apadānaṃ samattaṃ. @Footnote: 1 Yu. sattāhuṃ phullanāyakā.

--------------------------------------------------------------------------------------------- page261.

Sattamaṃ tiṇasūlakattherāpadānaṃ (157) [159] |159.35| Himavantassavidūre bhūtagaṇo nāma pabbato vasateko jino tattha sayambhū lokanissaṭo. |159.36| Tiṇasūle gahetvāna buddhassa abhiropayiṃ ekūnasatasahassakappaṃ na vinipātako. |159.37| Ito ekādase kappe ekosiṃ 1- dharaṇīruho sattaratanasampanno cakkavatti mahabbalo. |159.38| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā tiṇasūlako thero imā gāthāyo abhāsitthāti. Tiṇasūlakattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ nāgapupphiyattherāpadānaṃ (158) [160] |160.39| Suvaccho nāma nāmena brāhmaṇo mantapāragū purakkhato sasissehi vasati 2- pabbatantare. |160.40| Padumuttaro nāma jino āhutīnaṃ paṭiggaho mamuddharitukāmo so āgañchi mama santikaṃ 3-. @Footnote: 1 Yu. ekosi. 2 Ma. vasate. 3 Po. Yu. santike.

--------------------------------------------------------------------------------------------- page262.

|160.41| Vehāyase caṅkamati dīpo 1- pajjalite tathā hāsaṃ 2- mamaṃ viditvāna pakkāmi pācināmukho. |160.42| Tañca acchariyaṃ disvā abbhūtaṃ lomahaṃsanaṃ nāgapupphaṃ gahetvāna gatamaggamhi okiriṃ. |160.43| Satasahasse ito kappe yaṃ pupphaṃ okiriṃ 3- ahaṃ tena cittappasādena duggatiṃ nūpapajjahaṃ. |160.44| Ekattiṃse 4- ito kappe rājā āsiṃ mahāratho sattaratanasampanno cakkavatti mahabbalo. |160.45| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā nāgapupphiyo thero imā gāthāyo abhāsitthāti. Nāgapupphiyattherassa apadānaṃ samattaṃ. Navamaṃ punnāgapupphiyattherāpadānaṃ (159) [161] |161.46| Kānanaṃ vanamoggayha vasāmi luddako ahaṃ punnāgaṃ pupphitaṃ disvā buddhaseṭṭhaṃ anussariṃ. |161.47| Taṃ pupphaṃ ocinitvāna sugandhaṃ gandhagandhikaṃ 5- thūpaṃ karitvāna puḷine buddhassa abhiropayiṃ. @Footnote: 1 Ma. dhūpāyati .... Yu. dhūpoti jalate tathā. 2 Yu. vehāsaṃ mama ditvāna. @3 Yu. abhiropayiṃ. 4 Ma. ekatiṃse kappasate rājā āsi mahāraho. yu ... āsiṃ maharatho. @5 Ma. gandhitaṃ subhaṃ.

--------------------------------------------------------------------------------------------- page263.

|161.48| Dvenavute ito kappe yaṃ pupphaṃ abhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |161.49| Ekamhi navute kappe eko āsiṃ tamonudo sattaratanasampanno cakkavatti mahabbalo. |161.50| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā punnāgapupphiyo thero imā gāthāyo abhāsitthāti. Punnāgapupphiyattherassa apadānaṃ samattaṃ. Dasamaṃ kumudadāyakattherāpadānaṃ (160) [162] |162.51| Himavantassavidūre mahājātassaro ahu padumuppalasañchanno puṇḍarīkasamohito 1-. |162.52| Kukkuṭo nāma nāmena tatthāsiṃ sakuṇo tadā sīlavā vattasampanno puññāpuññesu kovido. |162.53| Padumuttaro lokavidū āhutīnaṃ paṭiggaho jātassarassavidūre sañcarittha mahāmuni. |162.54| Jalajaṃ kumudaṃ bhitvā 2- upanesiṃ mahesino mama saṅkappamaññāya paṭiggahi mahāmuni. @Footnote: 1 Ma. puṇḍarīkasamotthaṭo. 2 Ma. chetvā. Yu. gahetvā.

--------------------------------------------------------------------------------------------- page264.

|162.55| Tañca dānaṃ daditvāhaṃ 1- sukkamūlena codito kappānaṃ satasahassaṃ duggatiṃ nūpapajjahaṃ. |162.56| Soḷaseto kappasate āsuṃ varuṇanāmakā aṭṭha ete janā tattha cakkavattī mahabbalā. |162.57| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā kumudadāyako thero imā gāthāyo abhāsitthāti. Kumudadāyakattherassa apadānaṃ samattaṃ. Uddānaṃ bandhujīvatambapupphi vīthi kakkārupupphiyo mandāravo kadambi ca sūlako 2- nāgapupphiyo punnāgo komudī gāthā chappaññāsa pakittitā. Bandhujīvakavaggo soḷasamo. -------------- @Footnote: 1 Ma. ... daditvāna. Yu. taṃ dānaṃ adaditvāhaṃ. 2 Yu. suliko.

--------------------------------------------------------------------------------------------- page265.

Sattarasamo supāricariyavaggo paṭhamaṃ supāricariyattherāpadānaṃ (161) [163] |163.1| Padumo nāma nāmena dipadindo narāsabho pavanā abhinikkhamma dhammaṃ deseti cakkhumā. |163.2| Yakkhānaṃ samayo āsi avidūre mahesino yena kiccena sampattā ajjhāpekkhiṃsu tāvade. |163.3| Buddhassa giramaññāya amatassava 1- desanaṃ pasannacitto sumano appoṭhetvā 2- upaṭṭhahiṃ. |163.4| Suciṇṇassa phalaṃ passaṃ 3- upaṭṭhānassa satthuno tiṃsakappasahassesu duggatiṃ nopapajjahaṃ. |163.5| Ūnatiṃse kappasate samalaṅkatanāmako sattaratanasampanno cakkavatti mahabbalo. |163.6| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti itthaṃ sudaṃ āyasmā supāricariyo thero imā gāthāyo abhāsitthāti. Supāricariyattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. Yu. amatassa ca. 2 ma apphoṭetvā. 3 Ma. Yu. passa.

--------------------------------------------------------------------------------------------- page266.

Dutiyaṃ kaṇaverapupphiyattherāpadānaṃ (162) [164] |164.7| Siddhattho nāma bhagavā lokajeṭṭho narāsabho purakkhato sāvakehi nagaraṃ paṭipajjatha. |164.8| Rañño antepure āsiṃ gopako abhisammato pāsāde upaviṭṭhohaṃ addasaṃ lokanāyakaṃ. |164.9| Kaṇaveraṃ gahetvāna bhikkhusaṅghe samokiriṃ buddhassa visuṃ katvāna tato bhiyyo samokiriṃ. |164.10| Catunavute ito kappe yaṃ pupphamabhiropayiṃ 1- duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |164.11| Sattāsītimhito kappe caturāsuṃ mahiddhikā sattaratanasampannā cakkavattī mahabbalā. |164.12| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā kaṇaverapupphiyo thero imā gāthāyo abhāsitthāti. Kaṇaverapupphiyattherassa apadānaṃ samattaṃ. Tatiyaṃ khajjadāyakattherāpadānaṃ (163) [165] |165.13| Tissassa 2- kho bhagavato pubbe phalamadāsahaṃ nāḷikerañca pādāsiṃ khajjakaṃ abhisammataṃ. @Footnote: 1 Ma. pupphamabhipūjayiṃ. 2 Po. Yu. tissassāhaṃ bhagavato.

--------------------------------------------------------------------------------------------- page267.

|165.14| Buddhassa tamahaṃ datvā tissassa tu mahesino modāmahaṃ kāmakāmī upapajjiṃ yamicchakaṃ. |165.15| Dvenavute ito kappe yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |165.16| Ito terasakappamhi rājā indasamo ahu sattaratanasampanno cakkavatti mahabbalo. |165.17| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā khajjadāyako thero imā gāthāyo abhāsitthāti. Khajjadāyakattherassa apadānaṃ samattaṃ. Catutthaṃ desapūjakattherāpadānaṃ (164) [166] |166.18| Atthadassī tu bhagavā lokajeṭṭho narāsabho abbhuggantvāna vehāsaṃ gacchanto 1- anilañjase. |166.19| Yamhi dese ṭhito satthā abbhuggacchi mahāmuni tāhaṃ desaṃ apūjesiṃ pasanno sehi pāṇihi. |166.20| Aṭṭhārase kappasate addasaṃ yaṃ mahāmuniṃ duggatiṃ nābhijānāmi desapūjāyidaṃ phalaṃ. @Footnote: 1 Ma. Yu. gacchate.

--------------------------------------------------------------------------------------------- page268.

|166.21| Ekādase kappasate gosujātasanāmako sattaratanasampanno cakkavatti mahabbalo. |166.22| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā desapūjako thero imā gāthāyo abhāsitthāti. Desapūjakattherassa apadānaṃ samattaṃ. Pañcamaṃ kaṇikārachadaniyattherāpadānaṃ (165) [167] |167.23| Vessabhū nāma sambuddho lokajeṭṭho narāsabho divāvihārāya muni ogāhayi 1- mahāvanaṃ. |167.24| Kaṇikāraṃ ocinitvā chattaṃ katvānahantadā pupphacchadanaṃ katvāna buddhassa abhiropayiṃ. |167.25| Ekattiṃse ito kappe yaṃ pupphaṃ abhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |167.26| Ito vīsatikappamhi soṇṇābhā aṭṭha khattiyā sattaratanasampannā cakkavattī mahabbalā. |167.27| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Po. orohitvā. Yu. ogāhitvā.

--------------------------------------------------------------------------------------------- page269.

Itthaṃ sudaṃ āyasmā kaṇikārachadaniyo thero imā gāthāyo abhāsitthāti. Kaṇikārachadaniyattherassa apadānaṃ samattaṃ. Chaṭṭhaṃ sappidāyakattherāpadānaṃ (166) [168] |168.28| Phusso nāmāsi bhagavā āhutīnaṃ paṭiggaho gacchate vīthiyā vīro nibbāpento mahājanaṃ. |168.29| Anupubbena bhagavā āgañchi mama santikaṃ tatohaṃ patta paggayha sappitelaṃ adāsahaṃ. |168.30| Dvenavute ito kappe yaṃ sappimadadiṃ tadā duggatiṃ nābhijānāmi sappidānassidaṃ phalaṃ. |168.31| Chappaññāse ito kappe eko āsiṃ samodako sattaratanasampanno cakkavatti mahabbalo. |168.32| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sappidāyako thero imā gāthāyo abhāsitthāti. Sappidāyattherassa apadānaṃ samattaṃ.

--------------------------------------------------------------------------------------------- page270.

Sattamaṃ yudhikapupphiyattherāpadānaṃ (167) [169] |169.33| Candabhāgānadītīre anusotaṃ vajāmahaṃ sayambhuṃ addasaṃ tattha sālarājaṃva phullitaṃ 1-. |169.34| Pupphaṃ yudhikamādāya upagacchiṃ mahāmuniṃ pasannacitto sumano buddhassa abhiropayiṃ. |169.35| Catunavute ito kappe yaṃ pupphaṃ abhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |169.36| Sattasaṭṭhimhito kappe eko sāmuddharo ahu 2- sattaratanasampanno cakkavatti mahabbalo. |169.37| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā yudhikapupphiyo thero imā gāthāyo abhāsitthāti. Yudhikapupphiyattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ dussadāyakattherāpadānaṃ (168) [170] |170.38| Tivarāyaṃ pure ramme rājaputto ahaṃ 3- tadā paṇṇākāraṃ labhitvāna upasantassadāsahaṃ. @Footnote: 1 Yu. pupphitaṃ. 2 Ma. ahuṃ. 3 Ma. sahaṃ.

--------------------------------------------------------------------------------------------- page271.

|170.39| Adhivāsesi bhagavā vatthaṃ hatthena āmasi siddhattho adhivāsetvā vehāsaṃ nabhamuggami. |170.40| Buddhassa gacchamānassa dussā dhāvanti pacchato tattha cittaṃ pasādesiṃ buddho no aggapuggalo. |170.41| Catunavute ito kappe yaṃ dussamadadiṃ tadā duggatiṃ nābhijānāmi dussadānassidaṃ phalaṃ. |170.42| Sattasaṭṭhimhito kappe cakkavatti tadā ahu parisuddhoti nāmena manujindo mahabbalo. |170.43| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā dussadāyako thero imā gāthāyo abhāsitthāti. Dussadāyakattherassa apadānaṃ samattaṃ. Navamaṃ samādapakattherāpadānaṃ (169) [171] |171.44| Bandhumatiyā nagare mahāpūgagaṇo ahu tesāhaṃ pavaro āsiṃ mama paṭṭhacarā 1- va te. |171.45| Te sabbe sannipātetvā puññakamme samādayiṃ māḷaṃ karissāma saṅghassa puññakkhettamanuttaraṃ. @Footnote: 1 Ma. Yu. mama baddhacarā ca te.

--------------------------------------------------------------------------------------------- page272.

|171.46| Sādhūti te paṭissutvā mama chandavasānugā niṭṭhāpetvāva 1- taṃ māḷaṃ vipassissa adamhase. |171.47| Ekanavute ito kappe yaṃ māḷamadadiṃ tadā duggatiṃ nābhijānāmi māḷadānassidaṃ phalaṃ. |171.48| Ekūnasaṭṭhikappamhi eko āsi janādhipo āvelo 2- nāma nāmena cakkavatti mahabbalo. |171.49| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā samādapako thero imā gāthāyo abhāsitthāti. Samādapakattherassa apadānaṃ samattaṃ. Dasamaṃ pañcaṅguliyattherāpadānaṃ (170) [172] |172.50| Tisso nāmāsi bhagavā lokanātho 3- narāsabho pavisantaṃ 4- gandhakuṭiṃ vihārakusalaṃ 5- muniṃ. |172.51| Sugandhamālyamādāya agamāsiṃ jinantikaṃ appasaddho 6- ca sambuddhe pañcaṅgulimadāsahaṃ. |172.52| Dvenavute ito kappe yaṃ gandhamabhiropayiṃ duggatiṃ nābhijānāmi pañcaṅgulissidaṃ phalaṃ. @Footnote: 1 Ma. Yu. ... ca. 2 Ma. ādeyyo. Yu. āveyyo. 3 Ma. Yu. lokajeṭṭho. @4 Ma. pavisati. 5 Ma. vihārakusalo muni. 6 Yu. appasādova sambuddhe.

--------------------------------------------------------------------------------------------- page273.

|172.53| Dvesattatimhito kappe rājā āsiṃ sayampako 1- sattaratanasampanno cakkavatti mahabbalo. |172.54| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā pañcaṅguliyo thero imā gāthāyo abhāsitthāti. Pañcaṅguliyattherassa apadānaṃ samattaṃ. Uddānaṃ supācarikaṇaverī khajjako desapūjako kaṇikāro sappidado yudhiko dussadāyako māḷo ca pañcaṅguliko catupaññāsagāthakāti. Supāricariyavaggo sattarasamo. --------- @Footnote: 1 Yu. sayampabho.

--------------------------------------------------------------------------------------------- page274.

Aṭṭhārasamo kumudavaggo paṭhamaṃ kumudamāliyattherāpadānaṃ (171) [173] |173.1| Pabbate himavantamhi mahājātassaro ahu tatthajo rakkhaso āsiṃ ghorarūpo mahabbalo. |173.2| Kumudaṃ pupphitaṃ 1- tattha cakkamattāni jāyare ocināmi cahaṃ 2- pupphaṃ phalino samitaṃ 3- tadā. |173.3| Atthadassī tu bhagavā dipadindo narāsabho pupphaṃ saṅkocitaṃ disvā āgacchi mama santike 4-. |173.4| Upāgatañca sambuddhaṃ devadevaṃ narāsabhaṃ sabbañca pupphaṃ paggayha buddhassa abhiropayiṃ. |173.5| Yāvatā himavantasmiṃ 5- yāva 6- mālā tadā ahu tāvacchadanasampanno 7- agamāsi tathāgato. |173.6| Aṭṭhārase kappasate yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |173.7| Ito paṇṇarase kappe sattāhesuṃ janādhipā sahassarathanāmā te cakkavattī mahabbalā. |173.8| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Po. Ma. Yu. pupphate. 2 Ma. cataṃ. 3 Po. Ma. Yu. samitiṃ. @4 Ma. Yu. sabbattha santikaṃ. 5 Ma. himavantantā. Yu. himavantato. @6 Ma. parisā sā tadā ahu. Yu. yāva sammantato ahu. 7 Yu. aggacchadanasampanno.

--------------------------------------------------------------------------------------------- page275.

Itthaṃ sudaṃ āyasmā kumudamāliyo thero imā gāthāyo abhāsitthāti. Kumudamāliyattherassa apadānaṃ samattaṃ. Dutiyaṃ nisseṇīdāyakattherāpadānaṃ (172) [174] |174.9| Koṇḍaññassa bhagavato lokanāthassa 1- tādino ārohatthāya pāsādaṃ nisseṇī kāritā mayā. |174.10| Tena cittappasādena anubhotvāna sampadā dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. |174.11| Ekatiṃsamhi kappānaṃ sahassamhi tayo mahā 2- sambahulā nāma rājāno cakkavattī mahabbalā. |174.12| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā nisseṇīdāyako thero imā gāthāyo abhāsitthāti. Nisseṇīdāyakattherassa apadānaṃ samattaṃ. Tatiyaṃ rattiyapupphiyattherāpadānaṃ (173) [175] |175.13| Migaluddo pure āsiṃ araññe kānane ahaṃ vipassiṃ addasaṃ buddhaṃ devadevaṃ narāsabhaṃ. @Footnote: 1 Ma. Yu. lokajeṭṭhassa. 2 Ma. ahuṃ. Yu. tadā.

--------------------------------------------------------------------------------------------- page276.

|175.14| Rattikaṃ pupphitaṃ disvā kuṭajaṃ dharaṇīruhaṃ samūlaṃ paggahetvāna upanesiṃ mahesino. |175.15| Ekanavute ito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi pupphadānassidaṃ phalaṃ. |175.16| Ito ca aṭṭhame kappe suppasannasanāmako sattaratanasampanno cakkavatti 1- mahabbalo. |175.17| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā rattiyapupphiyo 2- thero imā gāthāyo abhāsitthāti. Rattiyapupphiyattherassa apadānaṃ samattaṃ. Catutthaṃ udapānadāyakattherāpadānaṃ (174) [176] |176.18| Vipassino bhagavato udapāno kato mayā piṇḍapātaṃ 3- gahetvāna niyyādesiṃ ahaṃ tadā. |176.19| Ekanavute ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi udapānassidaṃ phalaṃ. |176.20| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Ma. rājāhosiṃ mahabbalo. Yu. rājāhosi .... 2 Ma. Yu. rattipupphiyo. @3 Ma. piṇḍapātañca datvāna. Yu. piṇḍapātañca daditvāna.

--------------------------------------------------------------------------------------------- page277.

Itthaṃ sudaṃ āyasmā udadānadāyako thero imā gāthāyo abhāsitthāti. Udapānadāyakattherassa apadānaṃ samattaṃ. Pañcamaṃ sīhāsanadāyakattherāpadānaṃ (175) [177] |177.21| Nibbute lokanāthamhi padumuttaranāyake pasannacitto sumano sīhāsanamadāsahaṃ. |177.22| Bahūhi gandhamālehi 1- paralokasukhāvaho 2- tattha pūjaṃ karitvāna nibbāyati bahujjano. |177.23| Pasannacitto sumano vanditvā bodhimuttamaṃ kappānaṃ satasahassaṃ duggatiṃ nūpapajjahaṃ. |177.24| Paṇṇarasasahassamhi kappānaṃ aṭṭha āsu te siluccayasanāmā ca 3- rājāno cakkavattino. |177.25| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sīhāsanadāyako thero imā gāthāyo abhāsitthāti. Sīhāsanadāyakattherassa apadānaṃ samattaṃ. @Footnote: 1 Yu. pahūtagandhamālehi. 2 Ma. diṭṭhadhammasukhāvahe. 3 Yu. va.

--------------------------------------------------------------------------------------------- page278.

Chaṭṭhaṃ maggadattikattherāpadānaṃ (176) [178] |178.26| Anomadassi bhagavā dipadindo narāsabho diṭṭhadhammasukhatthāya abbhokāsamhi caṅkami. |178.27| Uddhate pāde pupphāni sobhaṃ 1- muddhani tiṭṭhare pasannacitto sumano vanditvā pupphamokiriṃ. |178.28| Vīsakappasahassamhi ito pañca janā ahuṃ pupphacchadaniyā nāma cakkavattī mahabbalā. |178.29| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā maggadattiko thero imā gāthāyo abhāsitthāti. Maggadattikattherassa apadānaṃ samattaṃ. Sattamaṃ ekadīpiyattherāpadānaṃ (177) [179] |179.30| Padumuttarassa munino salaḷe bodhimuttame pasannacitto sumano ekadīpaṃ adāsahaṃ. |179.31| Bhave nibbattamānamhi nibbatte puññasañcaye duggatiṃ nābhijānāmi dīpadānassidaṃ phalaṃ. @Footnote: 1 Yu. rāsaṃ.

--------------------------------------------------------------------------------------------- page279.

|179.32| Soḷase kappasahasse ito 1- te caturo janā candābhā nāma nāmena cakkavattī mahabbalā. |179.33| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ekadīpiyo thero imā gāthāyo abhāsitthāti. Ekadīpiyattherassa apadānaṃ samattaṃ. Navamaṃ bhāṇavāraṃ. Aṭṭhamaṃ maṇipūjakattherāpadānaṃ (178) [180] |180.34| Orena himavantassa nadikā sampavattatha tassā cānūpakhettamhi sayambhū vasate tadā. |180.35| Maṇiṃ paggayha pallaṅkaṃ sādhucittaṃ manoramaṃ pasannacitto sumano buddhassa abhiropayiṃ. |180.36| Catunavute ito kappe yaṃ maṇiṃ abhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |180.37| Ito ca dvādase kappe sataraṃsīsanāmakā aṭṭha 2- te rājāno āsuṃ cakkavattī mahabbalā. |180.38| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Yu. kappasahasseto me .... 2 Yu. aṭṭhete.

--------------------------------------------------------------------------------------------- page280.

Itthaṃ sudaṃ āyasmā maṇipūjako thero imā gāthāyo abhāsitthāti. Maṇipūjakattherassa apadānaṃ samattaṃ. Navamaṃ tikicchakattherāpadānaṃ (179) [181] |181.39| Nagare bandhumatiyā vejjo āsiṃ susikkhito āturānaṃ sudukkhīnaṃ 1- mahājanasukhāvaho. |181.40| Byādhitaṃ samaṇaṃ disvā sīlavantaṃ mahājutiṃ pasannacitto sumano bhesajjamadadiṃ tadā. |181.41| Arogo āsi teneva samaṇo saṃvutindriyo asoko nāma nāmena upaṭṭhāko vipassino. |181.42| Ekanavute ito kappe yaṃ osathamadāsahaṃ duggatiṃ nābhijānāmi bhesajjassa idaṃ phalaṃ. |181.43| Ito ca aṭṭhame kappe sabbosathasanāmako sattaratanasampanno cakkavatti mahabbalo. |181.44| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā tikicchako thero imā gāthāyo abhāsitthāti. Tikicchakattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. sadukkhānaṃ.

--------------------------------------------------------------------------------------------- page281.

Dasamaṃ saṅghupaṭṭhākattherāpadānaṃ (180) [182] |182.45| Vessabhumhi bhagavati āsiṃ 1- ārāmiko ahaṃ pasannacitto sumano upaṭṭhiṃ saṅghamuttamaṃ. |182.46| Ekattiṃse ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi upaṭṭhānassidaṃ phalaṃ. |182.47| Ito te sattame kappe sattevāsuṃ samotthakā 2- sattaratanasampannā cakkavattī mahabbalā. |182.48| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā saṅghupaṭṭhāko thero imā gāthāyo abhāsitthāti. Saṅghupaṭṭhākattherassa apadānaṃ samattaṃ. Uddānaṃ kumudo atha nisseṇī rattiko udapānado sīhāsanī maggappado 3- ekadīpī maṇippado tikicchako upaṭṭhāko ekūnapaññāsagāthakāti. Kumudavaggo aṭṭhārasamo. --------- @Footnote: 1 Ma. Yu. ahosārāmiko ahaṃ. 2 Ma. samodakā. Yu. samotthatā. @3 Po. māḷappado. Ma. maggadado. Yu. maggavado . 4 Ma. ekapaññāsagāthakāti.

--------------------------------------------------------------------------------------------- page282.

Ekūnavīsatimo kuṭajapupphiyavaggo paṭhamaṃ kuṭajapupphiyattherāpadānaṃ (181) [183] |183.1| Suvaṇṇavaṇṇaṃ sambuddhaṃ sataraṃsīva uttamaṃ 1- disaṃ anuvilokentaṃ gacchantaṃ anilañjase. |183.2| Kuṭajaṃ pupphitaṃ disvā saṃvitthakasamotthakaṃ 2- rukkhato ocinitvāna phussassa abhiropayiṃ. |183.3| Dvenavute ito kappe yaṃ pupphaṃ abhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |183.4| Ito sattarase kappe tayo āsiṃsu 3- pupphitā sattaratanasampannā cakkavattī mahabbalā. |183.5| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā kuṭajapupphiyo thero imā gāthāyo abhāsitthāti. Kuṭajapupphiyattherassa apadānaṃ samattaṃ. Dutiyaṃ bandhujīvakattherāpadānaṃ (182) [184] |184.6| Sobhito 4- nāma sambuddho sayambhū sabbhivaṇṇito samādhiṃ so samāpanno nisīdi pabbatantare. @Footnote: 1 Ma. Yu. uggataṃ. 2 Ma. saṃvitathatasamotthataṃ. Yu. haṃ vitthatasamotthaṭaṃ. @3 Ma. tayo āsuṃ supupphitā. 4 Ma. Yu. siddhattho.

--------------------------------------------------------------------------------------------- page283.

|184.7| Jātassare gavesanto dakajaṃ pupphamuttamaṃ bandhujīvakapupphāni addasaṃ samanantaraṃ. |184.8| Ubhohatthehi paggayha upagacchiṃ mahāmuniṃ pasannacitto sumano sobhitassābhiropayiṃ 1-. |184.9| Catunavute ito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |184.10| Ito catuddase kappe eko āsiṃ janādhipo samuddakappo nāmena cakkavatti mahabbalo. |184.11| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā bandhujīvako thero imā gāthāyo abhāsitthāti. Bandhujīvakattherassa apadānaṃ samattaṃ. Tatiyaṃ kotumbariyattherāpadānaṃ (183) [185] |185.12| Kaṇikāraṃva jotantaṃ nisinnaṃ pabbatantare appameyyaṃva udadhiṃ uddhataṃ 2- dharaṇiṃ yathā. |185.13| Puretaṃ 3- devasaṅghena nisabhājāniyaṃ yathā. Haṭṭho haṭṭhena cittena upagañchiṃ naruttamaṃ. @Footnote: 1 Ma. Yu. siddhatthassābhiropayiṃ. 2 Ma. vitthataṃ. 3 Ma. pūjitaṃ. Yu. paretaṃ.

--------------------------------------------------------------------------------------------- page284.

|185.14| Satta pupphāni paggayha kotumbaraṃ samākulaṃ buddhassa abhiropesiṃ sikhino lokabandhuno. |185.15| Ekattiṃse ito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |185.16| Ito vīsatikappamhi mahānelasanāmako eko āsiṃ mahātejo cakkavatti mahabbalo. |185.17| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā kotumbariyo thero imā gāthāyo abhāsitthāti. Kotumbariyattherassa apadānaṃ samattaṃ. Catutthaṃ pañcahatthiyattherāpadānaṃ (184) [186] |186.18| Tisso nāmāsi bhagavā lokajeṭṭho narāsabho purakkhato sāvakehi rathiyaṃ paṭipajjatha. |186.19| Pañca uppalahatthā ca catuoṭṭhapitā 1- mayā āhutiṃ dātukāmohaṃ puttomhi 2- hitasiddhiyā. |186.20| Suvaṇṇavaṇṇaṃ sambuddhaṃ gacchantaṃ antarāpaṇe buddharaṃsīhi 3- phuṭṭhomhi 4- pūjesiṃ dipaduttamaṃ. @Footnote: 1 Ma. cāturā ṭhapitā mayā. Yu. caturoṭṭhapitā mayā. 2 Ma. paggaṇhiṃ vatasiddhiyā. @Yu. mūgomhi .... 3 Yu. buddharaṃsābhi ghuṭṭhomhi. 4 Ma. phuṭṭhosmi.

--------------------------------------------------------------------------------------------- page285.

|186.21| Dvenavute ito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |186.22| Ito terasakappamhi pañca sulabhasammatā 1- sattaratanasampannā cakkavattī mahabbalā. |186.23| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā pañcahatthiyo thero imā gāthāyo abhāsitthāti. Pañcahatthiyattherassa apadānaṃ samattaṃ. Pañcamaṃ isimuggadāyakattherāpadānaṃ (185) [187] |187.24| Udentaṃ sataraṃsīva pītaraṃsīva 2- bhāṇumaṃ kakudhaṃ vilasantaṃva padumuttaranāyakaṃ. |187.25| Isimuggaṃ 3- nimantetvā madhukhudde anīlake pāsādepi 4- ṭhito santo adāsiṃ lokabandhuno. |187.26| Aṭṭhasatasahassāni ahesuṃ buddhasāvakā sabbesaṃ patta pūrentaṃ tato vāpi 5- bahūtaraṃ. |187.27| Tena cittappasādena sukkamūlena codito kappānaṃ satasahassaṃ duggatiṃ nūpapajjahaṃ. @Footnote: 1 Ma. pañca susabhasammatā. Yu. pañcāsu sabhāsammatā. 2 Yu. uggataṃ iva .... @3 Ma. isimuggāni pisitvā. Yu. isimuggā nisandetvā. 4 Ma. Yu. ... va. @5 Ma. Yu. cāpi.

--------------------------------------------------------------------------------------------- page286.

|187.28| Cattāḷīsamhi sahasse kappānaṃ aṭṭhatiṃsate mahisamantanāmā 1- te cakkavattī mahabbalā. |187.29| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā isimuggadāyako thero imā gāthāyo abhāsitthāti. Isimuggadāyakattherassa apadānaṃ samattaṃ. Chaṭṭhaṃ bodhiupaṭṭhāyakattherāpadānaṃ (186) [188] |188.30| Nagare rammavatiyā āsiṃ murajavādako 2- niccupaṭṭhānayuttomhi gatohaṃ bodhimuttamaṃ. |188.31| Sāyaṃ pātaṃ upaṭṭhitvā sukkamūlena codito aṭṭhārase kappasate duggatiṃ nūpapajjahaṃ. |188.32| Pañcadase kappasate itohosiṃ 3- janādhipo damatho 4- nāma nāmena cakkavatti mahabbalo. |188.33| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā bodhiupaṭṭhāyako 5- thero imā gāthāyo abhāsitthāti. Bodhiupaṭṭhāyakattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. isimuggasanāmā te. 2 Yu. murajanāmako. 3 Yu. rājāhosiṃ. @4 Ma. murajo .... 5 Ma. bodhiupaṭṭhāko.

--------------------------------------------------------------------------------------------- page287.

Sattamaṃ ekacintikattherāpadānaṃ (187) [189] |189.34| Yadā devo devakāyā cavate āyusaṅkhayā tayo saddā niccharanti devānaṃ anumodataṃ. |189.35| Ito bho sugatiṃ gaccha manussānaṃ sahabyataṃ manussabhūto saddhamme labha saddhaṃ anuttaraṃ. |189.36| Sā te saddhā niviṭṭhassa 1- mūlajātā patiṭṭhitā yāvajīvaṃ asaṃhirā saddhamme supavedite. |189.37| Kāyena kusalaṃ katvā vācāya kusalaṃ bahuṃ manasā kusalaṃ katvā abyāpajjhaṃ nirūpadhiṃ. |189.38| Tato upacitaṃ puññaṃ katvā dānena taṃ bahuṃ aññepi macce saddhamme brahmacariye nivesaya. |189.39| Imāya anukampāya devadevaṃ 2- yathāvidū bhavantaṃ anumodanti ehi deva punappunaṃ. |189.40| Saṃviggohaṃ 3- tadā āsiṃ devasaṅghe samāgate kaṃsu nāma ahaṃ yoniṃ gamissāmi ito cuto. |189.41| Mama saṃvegamaññāya samaṇo bhāvitindriyo mamuddharitukāmo so āgacchi mama santike. |189.42| Sumano nāma nāmena padumuttarasāvako atthadhammānusāsitvā saṃvejesi mamaṃ tadā. @Footnote: 1 Ma. niviṭṭhāssa. Yu. naviṭṭhāya. 2 Ma. devādevaṃ. 3 Ma. saṃvego me tadā āsi. @Yu. saṃviggomhi tadā āsiṃ.

--------------------------------------------------------------------------------------------- page288.

|189.43| Tassāhaṃ vacanaṃ sutvā buddhe cittaṃ pasādayiṃ abhivādetvāpi 1- sambuddhaṃ tattha kālaṃ kato ahaṃ. |189.44| Upapajjiṃ sa tattheva sukkamūlena codito kappānaṃ satasahassaṃ duggatiṃ nūpapajjahaṃ. |189.45| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ekacintiko thero imā gāthāyo abhāsitthāti. Ekacintikattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ tikaṇṇipupphiyattherāpadānaṃ (188) [190] |190.46| Devabhūto ahaṃ santo accharāhi purakkhato pubbakammaṃ saritvāna buddhaseṭṭhaṃ anussariṃ. |190.47| Tikaṇṇipupphaṃ paggayha sakaṃ cittaṃ pasādayiṃ buddhamhi 2- abhiropesiṃ vipassimhi narāsabhe. |190.48| Ekanavute ito kappe yaṃ pupphaṃ abhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |190.49| Tesattatimhito kappe caturosuṃ 3- ramuttamā sattaratanasampannā cakkavattī mahabbalā. @Footnote: 1 Ma. Yu. taṃ dhīraṃ abhivādetvā. 2 Yu. buddhassa. 3 Yu. caturāsuṃ naruttamā. @Ma. caturāsuṃ ramuttamā.

--------------------------------------------------------------------------------------------- page289.

|190.50| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā tikaṇṇipupphiyo thero imā gāthāyo abhāsitthāti. Tikaṇṇipupphiyattherassa apadānaṃ samattaṃ. Navamaṃ ekacāriyattherāpadānaṃ (189) [191] |191.51| Tāvatiṃsesu devesu mahāghoso tadā ahu buddho ca loke nibbāti mayañcamha sarāgino. |191.52| Tesaṃ saṃvegajātānaṃ sokasallasamaṅginaṃ sabalena upatthaddho agamaṃ buddhasantike. |191.53| Mandāravaṃ gahetvāna saṅgīti 1- abhinimmitaṃ parinibbānakālamhi 2- buddhassa abhiropayiṃ. |191.54| Sabbe devānumodiṃsu accharāyo ca me tadā kappānaṃ satasahassaṃ duggatiṃ nūpapajjahaṃ. |191.55| Saṭṭhikappasahassamhi ito soḷasa te janā mahāmallajanā nāma cakkavattī mahabbalā. |191.56| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Yu. saṃhitaṃ. 2 Ma. parinibbutakālamhi.

--------------------------------------------------------------------------------------------- page290.

Itthaṃ sudaṃ āyasmā ekacāriyo thero imā gāthāyo abhāsitthāti. Ekacāriyattherassa apadānaṃ samattaṃ. Dasamaṃ tivaṇṭipupphiyattherāpadānaṃ (190) [192] |192.57| Abhibhuṃ 1- theraṃ panijjhāma sabbe saṅgamma te mayaṃ 2- tesaṃ nijjhāyamānānaṃ pariḷāho ajāyatha. |192.58| Sunando nāma nāmena buddhassa sāvako tadā dhammadassissa munino āgañchi mama santike. |192.59| Ye me paṭṭhacarā āsuṃ te me pupphaṃ aduṃ tadā tāhaṃ pupphaṃ gahetvāna sāvake abhiropayiṃ . |192.60| Sohaṃ kālaṃ kato tattha punāpi upapajjahaṃ aṭṭhārase kappasate vinipātaṃ na gañchahaṃ. |192.61| Teraseto kappasate aṭṭhāsuṃ dhūmaketuno sattaratanasampannā cakkavattī mahabbalā. |192.62| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā tivaṇṭipupphiyo thero imā gāthāyo abhāsitthāti. Tivaṇṭipupphiyattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. abhibhūtaṃ panijjhanti. Yu. abhibhuṃ vo panijjhanti. 2 Ma. ... mamaṃ.

--------------------------------------------------------------------------------------------- page291.

Uddānaṃ kuṭajā 1- bandhujīvī ca kotumbarikahatthiyo isimuggo ca bodhi ca ekacintī tikaṇṇiko ekacārī tivaṇṭī ca gāthā saṭṭhī 2- pakittitāti. Kuṭajapupphiyavaggo ekūnavīsatimo. ------------------ Vīsatimo tamālapupphiyavaggo paṭhamaṃ tamālapupphiyattherāpadānaṃ (191) [193] |193.1| Cullāsītisahassāni thambho sovaṇṇayo ahu devalaṭṭhipaṭibhāgaṃ vimānaṃ me sunimmitaṃ. |193.2| Tamālapupphaṃ paggayha vippasannena cetasā buddhassa abhiropesiṃ sikhino lokabandhuno. |193.3| Ekattiṃse ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |193.4| Ito vīsatime kappe candatittoti ekako sattaratanasampanno cakkavatti mahabbalo. |193.5| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Ma. Yu. ekajo. 2 Ma. dvāsaṭṭhī kittitāti. Yu. bāsaṭṭhī.

--------------------------------------------------------------------------------------------- page292.

Itthaṃ sudaṃ āyasmā tamālapupphiyo thero imā gāthāyo abhāsitthāti. Tamālapupphiyattherassa apadānaṃ samattaṃ. Dutiyaṃ tiṇasanthāradāyakattherāpadānaṃ (192) [194] |194.6| Yadā 1- vanavāsiko isi tiṇaṃ lāyāmi satthuno sabbe padakkhiṇāvattā paṭhabyā nipatiṃsu te. |194.7| Tamahaṃ tiṇamādāya santhariṃ dharaṇimuttame tīṇeva 2- tālapattāni āharitvānahaṃ tadā. |194.8| Tidaṇḍe 3- chadanaṃ katvā siddhatthassa adāsahaṃ sattāhaṃ dhārayuṃ tattha 4- devamānusa satthuno. |194.9| Catunavute ito kappe yaṃ tiṇaṃ adadiṃ tadā duggatiṃ nābhijānāmi tiṇadānassidaṃ phalaṃ. |194.10| Pañcasaṭṭhimhito kappe cattārosuṃ mahaddhanā sattaratanasampannā cakkavattī mahabbalā. |194.11| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā tiṇasanthāradāyako thero imā gāthāyo abhāsitthāti. Tiṇasanthāradāyakattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. yadā vanavāsiṃ isi tiṇaṃ lāyati satthuno. Yu. yaṃ .... @2 Yu. tīṇe ca. 3 Ma. tiṇesu .... Yu. taṃ tiṇaṃ .... 4 Ma. tassa.

--------------------------------------------------------------------------------------------- page293.

Tatiyaṃ khaṇḍaphulliyattherāpadānaṃ 1- (193) [195] |195.12| Phussassa kho bhagavato thūpo āsi mahāvane kuñjarehi tadā bhinno saṃrūḷho 2- pādapo tahiṃ. |195.13| Visamañca samaṃ katvā sudhāpiṇḍaṃ adāsahaṃ tilokagaruno tassa guṇehi paritosito. |195.14| Dvenavute ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi sudhāpiṇḍassidaṃ phalaṃ. |195.15| Sattasattatikappamhi jitasenāsuṃ soḷasa sattaratanasampannā cakkavattī mahabbalā. |195.16| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā khaṇḍaphulliyo thero imā gāthāyo abhāsitthāti. Khaṇḍaphulliyattherassa apadānaṃ samattaṃ. Catutthaṃ asokapūjakattherāpadānaṃ (194) [196] |196.17| Tipurāyaṃ 3- pure ramme rājuyyānaṃ ahu tadā uyyānapālo tatthāsiṃ rañño paṭṭhacaro ahaṃ. @Footnote: 1 Ma. khaṇuḍapulliyattherāpadānaṃ. 2 Ma. paruṭṭho. 3 Ma. Yu. tivarāyaṃ.

--------------------------------------------------------------------------------------------- page294.

|196.18| Padumo nāma nāmena sayambhū sappato 1- ahu nisinnaṃ puṇḍarīkamhi chāyā na jahitaṃ muniṃ. |196.19| Asokaṃ pupphitaṃ disvā piṇḍibhāraṃ sudassanaṃ buddhassa abhiropesiṃ jalajuttamanāmino. |196.20| Catunavute ito kappe yaṃ pupphaṃ abhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |196.21| Sattatimhi ito kappe soḷasa araṇañjahā sattaratanasampannā cakkavattī mahabbalā. |196.22| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā asokapūjako thero imā gāthāyo abhāsitthāti. Asokapūjakattherassa apadānaṃ samattaṃ. Pañcamaṃ aṅkolakattherāpadānaṃ (195) [197] |197.23| Aṅkolaṃ pupphitaṃ disvā mālāvarasamogataṃ 2- ocinitvāna taṃ pupphaṃ agamaṃ buddhasantike. |197.24| Siddhattho tamhi samaye paṭilīno mahāmuni muhuttaṃ paṭimānetvā guhāyaṃ pupphamokiriṃ. @Footnote: 1 Po. Ma. Yu. sappabho. 2 Ma. mālāvaraṃ sakosakaṃ.

--------------------------------------------------------------------------------------------- page295.

|197.25| Catunavute ito kappe yaṃ pupphaṃ abhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ 1- phalaṃ. |197.26| Chattiṃsamhi ito kappe āseko devagajjito sattaratanasampanno cakkavatti mahabbalo. |197.27| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā aṅkolako thero imā gāthāyo abhāsitthāti. Aṅkolakattherassa apadānaṃ samattaṃ. Chaṭṭhaṃ kisalayapūjakattherāpadānaṃ (196) [198] |198.28| Nagare dvāravatiyā mālāvaccho mamaṃ ahu udapāno ca tattheva pādapānaṃ virohano. |198.29| Sabalena upatthaddho siddhattho aparājito mamānukampamāno so gacchate anilañjase. |198.30| Aññaṃ kiñci na passāmi pūjāyoggaṃ mahesino asokapallavaṃ disvā ākāse ukkhipiṃ ahaṃ. |198.31| Buddhassa te kisalayā gacchato yanti pacchato tāhaṃ 2- disvāna saṃvijiṃ aho buddhassuḷāratā. @Footnote: 1 Ma. pupphadānassidaṃ phalaṃ. 2 Yu. sohaṃ ... taṃ iddhiṃ. aho buddhassa pūjakā.

--------------------------------------------------------------------------------------------- page296.

|198.32| Catunavute ito kappe pallavaṃ abhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |198.33| Sattavīse 1- ito kappe eko ekissaro ahu sattaratanasampanno cakkavatti mahabbalo. |198.34| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā kisalayapūjako thero imā gāthāyo abhāsitthāti. Kisalayapūjakattherassa apadānaṃ samattaṃ. Sattamaṃ tindukadāyakattherāpadānaṃ (197) [199] |199.35| Giriduggacaro āsiṃ makkaṭo thāmavegiko phalinaṃ tindukaṃ disvā buddhaseṭṭhaṃ anussariṃ. |199.36| Nikkhamitvā katipāhaṃ viciniṃ lokanāyakaṃ pasannacitto sumano siddhatthaṃ tibhavantaguṃ. |199.37| Mama saṅkappamaññāya satthā loke anuttaro khīṇāsavasahassehi āgañchi mama santike. |199.38| Pāmujjaṃ janayitvāna phalahattho upāgamiṃ paṭiggahesi bhagavā sabbaññū vadataṃ varo. @Footnote: 1 Ma. sattatiṃse.

--------------------------------------------------------------------------------------------- page297.

|199.39| Catunavute ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |199.40| Sattapaññāsakappamhi upanandasanāmako sattaratanasampanno cakkavatti mahabbalo. |199.41| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā tindukadāyako thero imā gāthāyo abhāsitthāti. Tindukadāyakattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ girinelamuṭṭhipūjakattherāpadānaṃ 1- (198) [200] |200.42| Sumedho nāma bhagavā lokajeṭṭho narāsabho pacchime anukampāya padhānaṃ padahi jino. |200.43| Tassa caṅkamamānassa dipadindassa tādino girinelassa pupphānaṃ muṭṭhiṃ buddhassa ropayiṃ. |200.44| Tena cittappasādena sukkamūlena codito tiṃsakappasahassāni duggatiṃ nūpapajjahaṃ. |200.45| Tevīsatikappasate sunelo nāma khattiyo sattaratanasampanno eko āsiṃ mahabbalo. @Footnote: 1 Ma. Yu. muṭṭhipūjakattherāpadānaṃ.

--------------------------------------------------------------------------------------------- page298.

|200.46| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā girinelamuṭṭhipūjako thero imā gāthāyo abhāsitthāti. Girinelamuṭṭhipūjakattherassa apadānaṃ samattaṃ. Navamaṃ tikaṇḍipupphiyattherāpadānaṃ 1- (199) [201] |201.47| Sumaṅgaloti nāmena sayambhū aparājito pavanā nikkhamitvāna nagaraṃ pāvisi jino. |201.48| Piṇḍacāraṃ caritvāna nikkhamma nagarā muni katakiccova sambuddho so vasi vanamantare. |201.49| Tikaṇḍipupphaṃ 2- paggayha buddhassa abhiropayiṃ pasannacitto sumano sayambhussa mahesino. |201.50| Catunavute ito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |201.51| Chaḷāsītimhito kappe apaselāsanāmako 3- sattaratanasampanno cakkavatti mahabbalo. |201.52| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Ma. kiṃkaṇikapupphiyat .... 2 Ma. kiṃkaṇipupphaṃ. 3 Ma. apilāsisanāmako. @Yu. apilāpiyanāmako.

--------------------------------------------------------------------------------------------- page299.

Itthaṃ sudaṃ āyasmā tikaṇḍipupphiyo thero imā gāthāyo abhāsitthāti. Tikaṇḍipupphiyattherassa apadānaṃ samattaṃ. Dasamaṃ yūthikapupphiyattherāpadānaṃ (200) [202] |202.53| Padumuttaro nāma jino āhutīnaṃ paṭiggaho pavanā nikkhamitvāna vihāraṃ yāti cakkhumā. |202.54| Ubhohatthehi paggayha yūthikaṃ pupphamuttamaṃ buddhassa abhiropesiṃ mettacittassa tādino. |202.55| Tena cittappasādena anubhotvāna sampadā kappānaṃ satasahassaṃ duggatiṃ nūpapajjahaṃ. |202.56| Ito paññāsakappesu eko āsi 1- janādhipo samitanandano nāma cakkavatti mahabbalo. |202.57| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā yūthikapupphiyo thero imā gāthāyo abhāsitthāti. Yūthikapupphiyattherassa apadānaṃ samattaṃ. @Footnote: 1 Po. Ma. āsiṃ.

--------------------------------------------------------------------------------------------- page300.

Uddānaṃ tamāli tiṇasanthāro khaṇḍaphulli asokiyo aṅkolako kisalayo tinduko nelapupphiyo tikaṇḍiko ca yūthiko gāthā paññāsa aṭṭha ca. Tamālapupphiyavaggo vīsatimo. Atha vagguddānaṃ bhikkhadāyi parivāro sereyyo sobhito tathā chatto ca bandhujīvi ca supāricariyopica kumudo kuṭajo ceva tamāli dasamo kato cha satāni ca gāthānaṃ chasaṭṭhi ca tatuttari. Bhikkhavaggadasakaṃ dutiyasatakaṃ samattaṃ.

--------------------------------------------------------------------------------------------- page301.

Ekavīsatimo kaṇikārapupphiyavaggo paṭhamaṃ kaṇikārapupphiyattherāpadānaṃ (201) [203] |203.1| Kaṇikāraṃ pupphitaṃ disvā ocinitvānahaṃ tadā tissassa abhiropesiṃ oghatiṇṇassa tādino. |203.2| Dvenavute ito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |203.3| Pañcatiṃse ito kappe aruṇapāloti 1- vissuto sattaratanasampanno cakkavatti mahabbalo. |203.4| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā kaṇikārapupphiyo thero imā gāthāyo abhāsitthāti. Kaṇikārapupphiyattherassa apadānaṃ samattaṃ. Dutiyaṃ minelapupphiyattherāpadānaṃ 2- (202) [204] |204.5| Suvaṇṇavaṇṇo bhagavā sataraṃsī pabhāvaro 3- caṅkamanaṃ samārūḷho mettacitto sikhi 4- sato. |204.6| Pasannacitto sumano thometvā 5- ñāṇamuttamaṃ minelapupphaṃ paggayha buddhassa abhiropayiṃ. @Footnote: 1 Ma. aruṇapālīti. 2 Yu. vinela .... 3 Ma. Yu. patāpavā. 4 Yu. sikhī sito. @5 Ma. Yu. vanditvā.

--------------------------------------------------------------------------------------------- page302.

|204.7| Ekattiṃse ito kappe yaṃ pupphamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |204.8| Ekūnatiṃse kappamhi sumeghaghananāmako sattaratanasampanno cakkavatti mahabbalo. |204.9| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā minelapupphiyo thero imā gāthāyo abhāsitthāti. Minelapupphiyattherassa apadānaṃ samattaṃ. Tatiyaṃ kiṃkaṇikapupphiyattherāpadānaṃ (203) [205] |205.10| Kañcanagghiyasaṅkāso sabbaññū lokanāyako odakaṃ dahamoggayha sināyi lokanāyako. |205.11| Paggayha kiṃkaṇipupphaṃ vipassissābhiropayiṃ udaggacitto sumano dipadindassa tādino. |205.12| Ekanavute ito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |205.13| Sattavīsatikappamhi rājā bhimaratho ahu sattaratanasampanno cakkavatti mahabbalo.

--------------------------------------------------------------------------------------------- page303.

|205.14| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā kiṃkaṇikapupphiyo thero imā gāthāyo abhāsitthāti. Kiṃkaṇikapupphiyattherassa apadānaṃ samattaṃ. Catutthaṃ taraṇiyattherāpadānaṃ (204) [206] |206.15| Atthadassī tu bhagavā dipadindo narāsabho purakkhato sāvakehi gaṅgātīraṃ upāgami. |206.16| Samatitti kākapeyyā gaṅgā āsi duruttarā uttārayiṃ bhikkhusaṅghaṃ buddhañca dipaduttamaṃ. |206.17| Aṭṭhārase kappasate yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi taraṇāya idaṃ phalaṃ. |206.18| Terasito kappasate pañca sabbobhavā ahuṃ sattaratanasampannā [1]- cakkavattī mahabbalā. |206.19| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā taraṇiyo thero imā gāthāyo abhāsitthāti. Taraṇiyattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. pacchime ca bhave asmiṃ jhātohaṃ brāhmaṇe kule @ saddhiṃ tīhi sahāyehi pabbajiṃ satathusāsane.

--------------------------------------------------------------------------------------------- page304.

Pañcamaṃ nigguṇḍipupphiyattherāpadānaṃ (205) [207] |207.20| Vipassissa bhagavato āsiṃ ārāmiko ahaṃ nigguṇḍipupphaṃ paggayha buddhassa abhiropayiṃ. |207.21| Ekanavute ito kappe yaṃ pupphamabhiropayiṃ. Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |207.22| Pañcattiṃse 1- ito kappe eko āsiṃ janādhipo mahāpatāpo nāmena cakkavatti mahabbalo. |207.23| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā nigguṇḍipupphiyo thero imā gāthāyo abhāsitthāti. Nigguṇḍipupphiyattherassa apadānaṃ samattaṃ. Chaṭṭhaṃ udakadāyakattherāpadānaṃ [206] [208] |208.24| Bhuñjantaṃ samaṇaṃ disvā vippasannamanāvilaṃ ghaṭenodakamādāya siddhatthassa adāsahaṃ. |208.25| Nimmalo homahaṃ ajja vimalo khīṇasaṃsayo bhave nibbattamānamhi phalaṃ nibbattate mama. @Footnote: 1 Ma. pañcavīse.

--------------------------------------------------------------------------------------------- page305.

|208.26| Catunavute ito kappe udakaṃ 1- adadiṃ tadā duggatiṃ nābhijānāmi udakadānassidaṃ phalaṃ. |208.27| Ekasaṭṭhimhito kappe ekova vimalo ahu sattaratanasampanno cakkavatti mahabbalo |208.28| paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā udakadāyako thero imā gāthāyo abhāsitthāti. Udakadāyakattherassa apadānaṃ samattaṃ. Sattamaṃ salaḷamāliyattherāpadānaṃ (207) [209] |209.29| Kaṇikāraṃva jotantaṃ nisinnaṃ pabbatantare obhāsentaṃ disā sabbā siddhatthaṃ narasārathiṃ. |209.30| Dhanuṃ abejjhaṃ 2- katvāna usuṃ sandhāyahaṃ 3- tadā pupphaṃ savaṇṭaṃ chetvāna buddhassa abhiropayiṃ. |209.31| Catunavute ito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |209.32| Ekapaññāsito kappe eko āsi jutindharo sattaratanasampanno cakkavatti mahabbalo. @Footnote: 1 Ma. udakaṃ yamadāsahaṃ. Yu. udakaṃ yaṃ tadā ahaṃ. 2 Ma. advejjhaṃ. Yu. adejjhaṃ. @3 Ma. sannayhahaṃ.

--------------------------------------------------------------------------------------------- page306.

|209.33| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā salaḷamāliyo thero imā gāthāyo abhāsitthāti. Salaḷamāliyattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ koraṇḍapupphiyattherāpadānaṃ (208) [210] |210.34| Akkantañca padaṃ disvā cakkālaṅkārabhūsitaṃ padenānupadaṃ yanto vipassissa mahesino. |210.35| Koraṇḍaṃ pupphitaṃ disvā samūlaṃ pūjitaṃ mayā haṭṭho haṭṭhena cittena avandiṃ padamuttamaṃ. |210.36| Ekanavute ito kappe yaṃ pupphamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ 1- phalaṃ. |210.37| Sattapaññāsakappamhi eko vītamalo ahu sattaratanasampanno cakkavatti mahabbalo. |210.38| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā koraṇḍapupphiyo thero imā gāthāyo abhāsitthāti. Koraṇḍapupphiyattherassa apadānaṃ samattaṃ. @Footnote: 1 Yu. padapūjāyidaṃ phalaṃ.

--------------------------------------------------------------------------------------------- page307.

Navamaṃ ādhāradāyakattherāpadānaṃ (209) [211] |211.39| Ādhārakaṃ mayā dinnaṃ sikhino lokabandhuno dhāremi paṭhaviṃ sabbaṃ kevalaṃ vasudhaṃ imaṃ. |211.40| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. |211.41| Sattavīse ito kappe ahesuṃ caturo janā samantavaruṇā 1- nāma cakkavattī mahabbalā. |211.42| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ādhāradāyako thero imā gāthāyo abhāsitthāti. Ādhāradāyakattherassa apadānaṃ samattaṃ. Dasamaṃ pāpanivāriyattherāpadānaṃ 2- (210) [212] |212.43| Tissassa 3- hi 4- bhagavato devadevassa tādino. Ekacchattaṃ mayā dinnaṃ vippasannena cetasā. |212.44| Nivutaṃ hoti me pāpaṃ kusalassūpasampadā ākāse chattaṃ dhārenti pubbakammassidaṃ phalaṃ. @Footnote: 1 Ma. samantavaraṇā nāma. 2 Yu. vātātapanivāriya .... 3 Yu. tissassāhaṃ. @4 Ma. tu.

--------------------------------------------------------------------------------------------- page308.

|212.45| Carimaṃ vattate mayhaṃ bhavā sabbe samūhatā dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. |212.46| Dvenavute ito kappe yaṃ chattamadadiṃ tadā duggatiṃ nābhijānāmi chattadānassidaṃ phalaṃ. |212.47| Dvesattati ito kappe aṭṭhāsiṃsu janādhipā mahānidānanāmena rājāno cakkavattino. |212.48| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā pāpanivāriyo thero imā gāthāyo abhāsitthāti. Pāpanivāriyattherassa apadānaṃ samattaṃ. Uddānaṃ kaṇikāro minelañca kiṃkaṇi tāraṇena ca nigguṇḍipupphaṃ dakado salaḷo ca kuraṇḍako ādhāradānaṃ pāpañca aṭṭhatāḷīsa gāthakā. Kaṇikārapupphiyavaggo ekavīsatimo. -----------------

--------------------------------------------------------------------------------------------- page309.

Bāvīsatimo hatthivaggo paṭhamaṃ hatthidāyakattherāpadānaṃ (211) [213] |213.1| Siddhatthassa bhagavato dipadindassa tādino nāgaseṭṭho mayā dinno īsādanto urūḷhavo. |213.2| Uttamatthaṃ anubhomi santipadamanuttaraṃ nāgadānaṃ mayā dinnaṃ sabbalokahitesino. |213.3| Catunavute ito kappe yaṃ nāgamadadiṃ tadā duggatiṃ nābhijānāmi nāgadānassidaṃ phalaṃ. |213.4| Aṭṭhasattatikappamhi soḷasāsiṃsu khattiyā samantapāsādikā nāma cakkavattī mahabbalā. |213.5| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā hatthidāyako thero imā gāthāyo abhāsitthāti. Hatthidāyakattherassa apadānaṃ samattaṃ. Dutiyaṃ pānadhidāyakattherāpadānaṃ (212) [214] |214.6| Araññikassa jhāyino mettacittatapassino 1- dhammassa 2- bhāvitattassa adāsiṃ pānadhiṃ ahaṃ. @Footnote: 1 Ma. Yu. araññikassa isino cirarattatapassino. 2 Ma. vuddhassa. Yu. vaddhassa.

--------------------------------------------------------------------------------------------- page310.

|214.7| Tena kammena dipadinda lokajeṭṭha narāsabha dibbayānaṃ anubhomi pubbakammassidaṃ phalaṃ. |214.8| Catunavute 1- ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi pānadhissa idaṃ phalaṃ. |214.9| Sattasattatimhito kappe aṭṭha āsiṃsu khattiyā suyānā nāma nāmena cakkavattī mahabbalā. |214.10| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā pānadhidāyako thero imā gāthāyo abhāsitthāti. Pānadhidāyakattherassa apadānaṃ samattaṃ. Tatiyaṃ saccasaññakattherāpadānaṃ (213) [215] |215.11| Vessabhū nāma bhagavā 2- bhikkhusaṅghapurakkhato deseti ariyasaccāni nibbāpento mahājanaṃ. |215.12| Paramakāruññapattomhi samitiṃ agamāsahaṃ sohaṃ nisinnako santo dhammaṃ assosi satthuno |215.13| tassāhaṃ dhammaṃ sutvāna devalokaṃ agacchahaṃ tiṃsa kappāni devesu avasiṃ tatthahaṃ pure. @Footnote: 1 Yu. ekūnavute. 2 Ma. Yu. vessabhū tamhi samaye.

--------------------------------------------------------------------------------------------- page311.

|215.14| Ekattiṃse ito kappe yaṃ saññamalabhiṃ tadā duggatiṃ nābhijānāmi saccasaññāyidaṃ phalaṃ. |215.15| Chabbīsamhi ito kappe eko āsiṃ janādhipo ekaphussitanāmova cakkavatti mahabbalo. |215.16| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā saccasaññako thero imā gāthāyo abhāsitthāti. Saccasaññakattherassa apadānaṃ samattaṃ. Catutthaṃ ekasaññakattherāpadānaṃ (214) [216] |216.17| Dumagge paṃsukūlikaṃ laggaṃ disvāna satthuno añjaliṃ paggahetvāna paṃsukūlaṃ avandihaṃ. |216.18| Ekattiṃse ito kappe yaṃ saññamalabhiṃ tadā duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |216.19| Pañcavīse ito kappe eko āsiṃ janādhipo amitābhoti nāmena cakkavatti mahabbalo. |216.20| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti.

--------------------------------------------------------------------------------------------- page312.

Itthaṃ sudaṃ āyasmā ekasaññako thero imā gāthāyo abhāsitthāti. Ekasaññakattherassa apadānaṃ samattaṃ. Pañcamaṃ raṃsisaññakattherāpadānaṃ (215) [217] |217.21| Udentaṃ sataraṃsīva pītaraṃsīva 1- bhāṇumaṃ byagghusabhaṃva pavaraṃ sujātaṃ pabbatantare. |217.22| Buddhassa ānubhāvo so jalate pabbatantare raṃse cittaṃ pasādetvā kappaṃ saggamhi modahaṃ. |217.23| Avasesesu kappesu kusalaṃ karitaṃ 2- mayā tena cittappasādena buddhānussatiyāpica. |217.24| Tiṃsakappasahasseto yaṃ saññamalabhiṃ tadā duggatiṃ nābhijānāmi buddhasaññāyidaṃ phalaṃ. |217.25| Sattapaññāsakappamhi eko āsiṃ janādhipo sujāto nāma nāmena cakkavatti mahabbalo. |217.26| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā raṃsisaññako thero imā gāthāyo abhāsitthāti. Raṃsisaññakattherassa apadānaṃ samattaṃ. @Footnote: 1 Yu. vītaraṃsīva. 2 Ma. caritaṃ. Yu. tīritaṃ.

--------------------------------------------------------------------------------------------- page313.

Chaṭṭhaṃ sandhitattherāpadānaṃ (216) [218] |218.27| Assatthe haritobhāse saṃvirūḷhamhi pādape ekaṃ buddhagataṃ saññaṃ alabhitthaṃ 1- paṭissato. |218.28| Ekattiṃse ito kappe yaṃ saññamalabhiṃ tadā [2]- tassā saññāya vāhasā patto me āsavakkhayo. |218.29| Ito terasakappamhi vaniddho 3- nāma khattiyo sattaratanasampanno cakkavatti mahabbalo. |218.30| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sandhito thero imā gāthāyo abhāsitthāti. Sandhitattherassa apadānaṃ samattaṃ. Sattamaṃ tālavaṇṭadāyakattherāpadānaṃ (217) [219] |219.31| Tālavaṇṭaṃ mayā dinnaṃ tissassa dibbacakkhuno 4- gimhaṃ nibbāpanatthāya pariḷāhopasantiyā. |219.32| Sannibbāpemi rāgaggiṃ dosaggiñca taduttariṃ nibbāpemi ca mohaggiṃ tālavaṇṭassidaṃ phalaṃ. @Footnote: 1 Ma. alabhiṃhaṃ. 2 Yu. duggatiṃ nābhijānāmi buddhasaññāyidaṃ phalaṃ. @3 Ma. Yu. dhaniṭṭho. 4 Po. Ma. Yu. tissassādiccabandhuno.

--------------------------------------------------------------------------------------------- page314.

|219.33| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. |219.34| Dvenavute ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi tālavaṇṭassidaṃ phalaṃ. |219.35| Tesaṭṭhimhi ito kappe mahārāmasanāmako 1- sattaratanasampanno cakkavatti mahabbalo. |219.36| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā tālavaṇṭadāyako thero imā gāthāyo abhāsitthāti. Tālavaṇṭadāyakattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ akkantasaññakattherāpadānaṃ (218) [220] |220.37| Kusāṭakaṃ gahetvāna upajjhāyassa pārupe 2- mantañca anusikkhāmi gaṇḍabhedassa 3- pattiyā. |220.38| Addasaṃ virajaṃ buddhaṃ āhutīnaṃ paṭiggahaṃ usabhaṃ pavaraṃ aggaṃ tissaṃ buddhaṃ gajuttamaṃ 4-. |220.39| Kusāṭakaṃ pattharitaṃ akkamantaṃ naruttamaṃ samuggataṃ mahāvīraṃ lokajeṭṭhaṃ narāsabhaṃ. @Footnote: 1 Yu. mahārāmāsunāmakā. 2 Ma. Yu. upajjhāyassahaṃ pure. ... mahabbalā @3 Ma. ganthādosassa. 4 Ma. gaṇuttamaṃ.

--------------------------------------------------------------------------------------------- page315.

|220.40| Disvā taṃ lokapajjotaṃ vimalaṃ candasannibhaṃ avandiṃ satthuno pāde vippasannena cetasā. |220.41| Catunavute ito kappe yaṃ adāsiṃ kusāṭakaṃ duggatiṃ nābhijānāmi kusāṭakassidaṃ phalaṃ. |220.42| Sattatiṃse ito kappe eko āsiṃ janādhipo sunando nāma nāmena cakkavatti mahabbalo. |220.43| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā akkantasaññako thero imā gāthāyo abhāsitthāti. Akkantasaññakattherassa apadānaṃ samattaṃ. Navamaṃ sappidāyakattherāpadānaṃ (219) [221] |221.44| Nisinno pāsādavare nārīgaṇapurakkhato byādhitaṃ samaṇaṃ disvā atināmesahaṃ gharaṃ. |221.45| Upaviṭṭhaṃ mahāvīraṃ devadevaṃ narāsabhaṃ sappitelaṃ mayā dinnaṃ siddhatthassa mahesino. |221.46| Passaddhadarathaṃ disvā vippasannamukhindriyaṃ vanditvā satthuno pāde anusaṃsāvayiṃ pure.

--------------------------------------------------------------------------------------------- page316.

|221.47| Disvā maṃ supasannantaṃ iddhiyā pāramiṃ gato nabhaṃ abbhuggami vīro haṃsarājāva ambare. |221.48| Catunavute ito kappe yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi sappitelassidaṃ phalaṃ. |221.49| Ito sattarase kappe dutidevasanāmako sattaratanasampanno cakkavatti mahabbalo. |221.50| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sappidāyako thero imā gāthāyo abhāsitthāti. Sappidāyakattherassa apadānaṃ samattaṃ. Dasamaṃ pāpanivāriyattherāpadānaṃ (220) [222] |222.51| Piyadassissa bhagavato caṅkamaṃ sodhitaṃ mayā naḷakehi paṭicchannaṃ vātātapanivāraṇaṃ. |222.52| Pāpaṃ vivajjanatthāya kusalassūpasampadā kilesānaṃ pahānāya padahiṃ satthusāsane. |222.53| Ito ekādase kappe aggitejoti 1- vissuto sattaratanasampanno cakkavatti mahabbalo. @Footnote: 1 Ma. Yu. aggidevoti.

--------------------------------------------------------------------------------------------- page317.

|222.54| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā pāpanivāriyo thero imā gāthāyo abhāsitthāti. Pāpanivāriyattherassa apadānaṃ samattaṃ. Uddānaṃ hatthi pānadhi saccañca ekasaññi ca raṃsiyo sandhito tālavaṇṭi ca tathā akkantasaññako sappi pāpanivārī ca catupaññāsa gāthakāti. Hatthivaggo bāvīsatimo. ---------

--------------------------------------------------------------------------------------------- page318.

Tevīsatimo ālambanadāyakavaggo paṭhamaṃ ālambanadāyakattherāpadānaṃ (221) [223] |223.1| Atthadassissa bhagavato lokajeṭṭhassa tādino ālambanaṃ mayā dinnaṃ dipadindassa tādino. |223.2| Dharaṇiṃ paṭipajjāmi vipulaṃ sāgarapparaṃ 1- pāṇesu ca issariyaṃ vattemi vasudhāya ca. |223.3| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |223.4| Ito dvesaṭṭhikappamhi tayo āsiṃsu khattiyā ekādassitanāmā 2- te cakkavattī mahabbalā. |223.5| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ālambanadāyako thero imā gāthāyo abhāsitthāti. Ālambanadāyakattherassa apadānaṃ samattaṃ. Dutiyaṃ ajinadāyakattherāpadānaṃ (222) [224] |224.6| Ekattiṃse ito kappe gaṇasanthārako ahaṃ addasaṃ virajaṃ buddhaṃ āhutīnaṃ paṭiggahaṃ. @Footnote: 1 Po. sāgarambuddhaṃ. Yu. sāgarambaraṃ. 2 Ma. Yu. ekāpassitanāmā.

--------------------------------------------------------------------------------------------- page319.

|224.7| Cammakhaṇḍaṃ mayā dinnaṃ sikhino lokabandhuno tena kammena dipadinda lokajeṭṭha narāsabha. |224.8| Sampattiṃ anubhotvāna kilese jhāpayiṃ ahaṃ dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. |224.9| Ekattiṃse ito kappe ajinaṃ yaṃ adāsahaṃ duggatiṃ nābhijānāmi ajinassa idaṃ phalaṃ. |224.10| Ito paññāsake 1- kappe rājā āsiṃ sudāyako sattaratanasampanno cakkavatti mahabbalo. |224.11| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ajinadāyako thero imā gāthāyo abhāsitthāti. Ajinadāyakattherassa apadānaṃ samattaṃ. Tatiyaṃ dverataniyattherāpadānaṃ (223) [225] |225.12| Migaluddho 2- pure āsiṃ araññe kānane ahaṃ addasaṃ virajaṃ buddhaṃ āhutīnaṃ paṭiggahaṃ. |225.13| Maṃsapesi mayā dinnā vipassissa mahesino sadevakasmi lokasmiṃ issaraṃ kārayāmahaṃ. @Footnote: 1 Ma. Yu. pañcamake. 2 Ma. Yu. migaluddo. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page320.

|225.14| Iminā maṃsadānena ratanaṃ nibbattate mama duve me ratanā loke diṭṭhadhammassa pattiyā. |225.15| Tehaṃ sabbe atibhomi maṃsadānassa pattiyā gattañca mudukaṃ mayhaṃ paññā nipuṇavedinī. |225.16| Ekanavute ito kappe yaṃ maṃsamadadiṃ tadā duggatiṃ nābhijānāmi maṃsadānassidaṃ phalaṃ. |225.17| Ito catutthake kappe eko āsiṃ janādhipo mahārohitanāmo so cakkavatti mahabbalo. |225.18| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā dverataniyo thero imā gāthāyo abhāsitthāti. Dverataniyattherassa apadānaṃ samattaṃ. Dasamaṃ bhāṇavāraṃ. Catutthaṃ ārakkhadāyakattherāpadānaṃ (224) [226] |226.19| Siddhatthassa bhagavato vedikā kāritā mayā 1- ārakkho ca mayā dinno sugatassa mahesino. |226.20| Tena kammavisesena na passe bhayabheravaṃ kuhiñci upapannassa tāso mayhaṃ na vijjati. @Footnote: 1 Ma. Yu. vedi kārāpitā mayā.

--------------------------------------------------------------------------------------------- page321.

|226.21| Catunavute ito kappe yaṃ vediṃ kārayiṃ pure duggatiṃ nābhijānāmi vedikāya idaṃ phalaṃ. |226.22| Ito chaṭṭhamhi kappamhi apassenasanāmako sattaratanasampanno cakkavatti mahabbalo. |226.23| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ārakkhadāyako thero imā gāthāyo abhāsitthāti. Ārakkhadāyakattherassa apadānaṃ samattaṃ. Pañcamaṃ abyādhikattherāpadānaṃ (225) [227] |227.24| Vipassissa bhagavato aggisālaṃ adāsahaṃ byādhikānañca āvāsaṃ uṇhodakapaṭiggahaṃ. |227.25| Tena kammenayaṃ mayhaṃ attabhāvo sunimmito byādhāhaṃ nābhijānāmi puññakammassidaṃ phalaṃ. |227.26| Ekanavute ito kappe yaṃ sālamadadiṃ tadā duggatiṃ nābhijānāmi aggisālāyidaṃ phalaṃ. |227.27| Ito ca sattame kappe eko āsiṃ narādhipo 1- sattaratanasampanno cakkavatti mahabbalo. @Footnote: 1 Ma. Yu. ekosiṃ aparājito.

--------------------------------------------------------------------------------------------- page322.

|227.28| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā abyādhiko thero imā gāthāyo abhāsitthāti. Abyādhikattherassa apadānaṃ samattaṃ. Chaṭṭhaṃ vakulapupphiyattherāpadānaṃ (226) [228] |228.29| Nārado iti me nāmaṃ kassapo iti maṃ vidū addasaṃ samaṇānaggaṃ vipassiṃ devasakkataṃ. |228.30| Anubyañjanadharaṃ buddhaṃ āhutīnaṃ paṭiggahaṃ vakulapupphaṃ 1- paggayha buddhassa abhiropayiṃ. |228.31| Ekanavute ito kappe yaṃ pupphamabhiropayiṃ 2- duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |228.32| Catusattatito kappe romaso nāma khattiyo āmuttamālābharaṇo sayoggabalavāhano. |228.33| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā vakulapupphiyo thero imā gāthāyo abhāsitthāti. Vakulapupphiyattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. aṅkolapupphaṃ. Yu. caṅkolapupphaṃ. 2 Ma. Yu. pupphamabhipūjayiṃ. @ito paraṃ evaṃ ñātabbaṃ.

--------------------------------------------------------------------------------------------- page323.

Sattamaṃ sovaṇṇavaṭaṃsakiyattherāpadānaṃ (227) [229] |229.34| Uyyānabhūmiṃ niyyanto addasaṃ lokanāyakaṃ vaṭaṃsakaṃ gahetvāna sovaṇṇaṃ sādhunimmitaṃ. |229.35| Sīghaṃ gato 1- samāruyha hatthikkhandhagato ahaṃ buddhassa abhiropesiṃ sikhino lokabandhuno. |229.36| Ekattiṃse ito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |229.37| Sattavīse ito kappe eko āsiṃ janādhipo mahāpatāpo nāmena cakkavatti mahabbalo. |229.38| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sovaṇṇavaṭaṃsakiyo thero imā gāthāyo abhāsitthāti. Sovaṇṇavaṭaṃsakiyattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ miñjavaṭaṃsakiyattherāpadānaṃ (228) [230] |230.39| Nibbute lokanāthamhi sikhimhi vadataṃ vare vaṭaṃsakehi ākiṇṇaṃ bodhipūjaṃ akāsahaṃ. @Footnote: 1 Ma. tato. yu ... samārūḷho.

--------------------------------------------------------------------------------------------- page324.

|230.40| Ekattiṃse ito kappe yaṃ pūjamakariṃ tadā duggatiṃ nābhijānāmi bodhipūjāyidaṃ phalaṃ. |230.41| Ito chabbīsatikappe ahu meghabbhanāmako sattaratanasampanno cakkavatti mahabbalo. |230.42| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā miñjavaṭaṃsakiyo thero imā gāthāyo abhāsitthāti. Miñjavaṭaṃsakiyattherassa apadānaṃ samattaṃ. Navamaṃ sukatāveḷiyattherāpadānaṃ (229) [231] |231.43| Asito nāma nāmena mālākāro ahaṃ tadā āveḷaṃ paggahetvāna rañño dātuṃ vajāmahaṃ. |231.44| Asampattomhi rājānaṃ addasaṃ sikhināyakaṃ haṭṭho haṭṭhena cittena buddhassa abhiropayiṃ. |231.45| Ekattiṃse ito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |231.46| Pañcavīse ito kappe rājā homi mahabbalo vebhāro nāma nāmena cakkavatti mahabbalo.

--------------------------------------------------------------------------------------------- page325.

|231.47| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sukatāveḷiyo thero imā gāthāyo abhāsitthāti. Sukatāveḷiyattherassa apadānaṃ samattaṃ. Dasamaṃ ekavandaniyattherāpadānaṃ (230) [232] |232.48| Usabhaṃ pavaraṃ vīraṃ vessabhuṃ vijitāvinaṃ pasannacitto sumano buddhaseṭṭhaṃ avandahaṃ. |232.49| Ekattiṃse ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi vandanāya idaṃ phalaṃ. |232.50| Catuvīsamhi kappamhi vigatānandanāmako 1- sattaratanasampanno cakkavatti mahabbalo. |232.51| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ekavandaniyo thero imā gāthāyo abhāsitthāti. Ekavandaniyattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. vikatānandanāmako.

--------------------------------------------------------------------------------------------- page326.

Uddānaṃ ālambanañca ajinaṃ maṃsadārakkhadāyako abyādhivakulasoṇṇaṃ miñjaṃ āveḷa vandanaṃ pañcapaññāsa gāthāyo gaṇitā atthadassihīti. Ālambanadāyakavaggo tevīsatimo. ---------- Catubbīso udakāsanadāyivaggo paṭhamaṃ udakāsanadāyakattherāpadānaṃ (231) [233] |233.1| Ārāmadvārā nikkhamma phalakaṃ santhariṃ ahaṃ udakañca upaṭṭhāsiṃ uttamatthassa pattiyā. |233.2| Ekattiṃse ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi āsane codake phalaṃ. |233.3| Ito paṇṇarase kappe abhisāmasamavhayo sattaratanasampanno cakkavatti mahabbalo. |233.4| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā udakāsanadāyabho thero imā gāthāyo abhāsitthāti. Udakāsanadāyakattherassa apadānaṃ samattaṃ.

--------------------------------------------------------------------------------------------- page327.

Dutiyaṃ bhājanadāyakattherāpadānaṃ (232) [234] |234.5| Nagare bandhumatiyā kumbhakāro ahaṃ tadā bhājanaṃ anupālesiṃ bhikkhusaṅghassa tāvade. |234.6| Ekanavutito kappe bhājanaṃ anupālayiṃ duggatiṃ nābhijānāmi bhājanassa idaṃ phalaṃ. |234.7| Tepaññāse ito kappe anantajalināmako sattaratanasampanno cakkavatti mahabbalo. |234.8| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā bhājanadāyako 1- thero imā gāthāyo abhāsitthāti. Bhājanadāyakattherassa apadānaṃ samattaṃ. Tatiyaṃ sālapupphiyattherāpadānaṃ (233) [235] |235.9| Aruṇavatiyā nagare ahosiṃ puviko 2- tadā mama dvārena gacchantaṃ sikhinaṃ addasaṃ jinaṃ. |235.10| Buddhassa pattaṃ paggayha sālapupphaṃ adāsahaṃ sammaggatassa buddhassa vippasannena cetasā. @Footnote: 1 Ma. bhājanapālako. 2 Ma. pūpiko. Yu. pūviko.

--------------------------------------------------------------------------------------------- page328.

|235.11| Ekattiṃse ito kappe yaṃ pupphamabhidāsahaṃ duggatiṃ nābhijānāmi sālapupphassidaṃ phalaṃ. |235.12| Ito cuddasakappamhi ahosiṃ amitañjalo sattaratanasampanno cakkavatti mahabbalo. |235.13| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sālapupphiyo thero imā gāthāyo abhāsitthāti. Sālapupphiyattherassa apadānaṃ samattaṃ. Catutthaṃ kilañjadāyakattherāpadānaṃ (234) [236] |236.14| Tivarāyaṃ pure ramme naḷakāro ahaṃ tadā siddhatthe lokapajjote pasannā janatā tahiṃ. |236.15| Pūjatthaṃ lokanāthassa kilañjaṃ pariyesati buddhapūjaṃ karontānaṃ kilañjaṃ adadaṃ 1- ahaṃ. |236.16| Catunavute ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi kilañjassa idaṃ phalaṃ. |236.17| Sattasattatikappamhi rājā āsi jalandharo 2- sattaratanasampanno cakkavatti mahabbalo. @Footnote: 1 Ma. adadiṃ. 2 Yu. jutindharo.

--------------------------------------------------------------------------------------------- page329.

|236.18| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā kilañjadāyako thero imā gāthāyo abhāsitthāti. Kilañjadāyakattherassa apadānaṃ samattaṃ. Pañcamaṃ vedidāyakattherāpadānaṃ (235) [237] |237.19| Vipassino bhagavato bodhiyā pādaputtame pasannacitto sumano kāresiṃ vedikaṃ ahaṃ. |237.20| Ekanavute ito kappe kāresiṃ vedikaṃ ahaṃ duggatiṃ nābhijānāmi vedikāya idaṃ phalaṃ. |237.21| Ito ekādase kappe ahosiṃ sūriyassamo sattaratanasampanno cakkavatti mahabbalo. |237.22| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā vedidāyako thero imā gāthāyo abhāsitthāti. Vedidāyakattherassa apadānaṃ samattaṃ.

--------------------------------------------------------------------------------------------- page330.

Chaṭṭhaṃ vaṇṇakārakattherāpadānaṃ (236) [238] |238.23| Nagare aruṇavatiyā vaṇṇakāro ahaṃ tadā cetiye dussabhaṇḍāni nānāvaṇṇaṃ rajemahaṃ 1-. |238.24| Ekattiṃse ito kappe yaṃ vaṇṇaṃ rajayiṃ tadā duggatiṃ nābhijānāmi vaṇṇadānassidaṃ phalaṃ. |238.25| Ito tevīsatikappe candasamasanāmako 2- sattaratanasampanno cakkavatti mahabbalo. |238.26| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā vaṇṇakārako thero imā gāthāyo abhāsitthāti. Vaṇṇakārakattherassa apadānaṃ samattaṃ. Sattamaṃ piyālapupphiyattherāpadānaṃ (237) [239] |239.27| Migaluddho pure āsiṃ araññe kānane ahaṃ piyālaṃ pupphitaṃ disvā gatamagge khipiṃ ahaṃ. |239.28| Buddhassa pattaṃ paggayha piyālapupphamadāsahaṃ magge gatassa buddhassa vippasannena cetasā. @Footnote: 1 Ma. Yu. rajesahaṃ. 2 Ma. vaṇṇasamasanāmako. Yu. candūpamasanāmako.

--------------------------------------------------------------------------------------------- page331.

|239.29| Ekanavute ito kappe yaṃ pupphamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |239.30| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā piyālapupphiyo thero imā gāthāyo abhāsitthāti. Piyālapupphiyattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ ambayāgadāyakattherāpadānaṃ (238) [240] |240.31| Sake sippe apatthaddho 1- agamaṃ kānanaṃ ahaṃ sambuddhaṃ yantaṃ 2- disvāna ambayāgaṃ 3- adāsahaṃ. |240.32| Ekanavute ito kappe yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi ambayāgassidaṃ phalaṃ. |240.33| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ambayāgadāyako thero imā gāthāyo abhāsitthāti. Ambayāgadāyakattherassa apadānaṃ samattaṃ. @Footnote: 1 Yu. avatthaddho. 2 Yu. santaṃ. 3 Po. ambayāguṃ.

--------------------------------------------------------------------------------------------- page332.

Navamaṃ jagatikārakattherāpadānaṃ (239) [241] |241.34| Nibbute lokanāthamhi atthadassīnaruttame jagatī kāritā mayhaṃ buddhassa thūpamuttame. |241.35| Aṭṭhārase kappasate yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi jagatiyā idaṃ phalaṃ. |241.36| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā jagatikārako thero imā gāthāyo abhāsitthāti. Jagatikārakattherassa apadānaṃ samattaṃ. Dasamaṃ vāsidāyakattherāpadānaṃ (240) [242] |242.37| Kammārohaṃ pure āsiṃ tivarāyaṃ puruttame ekā vāsi mayā dinnā sayambhuṃ aparājitaṃ. |242.38| Catunavute ito kappe yaṃ vāsimadadiṃ tadā duggatiṃ nābhijānāmi vāsidānassidaṃ phalaṃ. |242.39| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti.

--------------------------------------------------------------------------------------------- page333.

Itthaṃ sudaṃ āyasmā vāsidāyako thero imā gāthāyo abhāsitthāti. Vāsidāyakattherassa apadānaṃ samattaṃ. Uddānaṃ udakāsani bhājaniyo sālapupphī kilañjado vedikā vaṇṇakāro ca piyālaambayāgado jagatī vāsidāyī ca gāthā tiṃsa ca aṭṭha cāti. Udakāsanadāyivaggo catubbīso. ----------

--------------------------------------------------------------------------------------------- page334.

Pañcavīso tuvaradāyivaggo paṭhamaṃ tuvaraṭṭhidāyakattherāpadānaṃ (241) [243] |243.1| Migaluddho pure āsiṃ araññe kānane mahā 1- taṃ disvā rudhiramādāya 2- saṅghassa adadiṃ ahaṃ. |243.2| Ekanavute ito kappe yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi tuvaraṭṭhissidaṃ phalaṃ. |243.3| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā tuvaraṭṭhidāyako thero imā gāthāyo abhāsitthāti. Tuvaraṭṭhidāyakattherassa apadānaṃ samattaṃ. Dutiyaṃ nāgakesariyattherāpadānaṃ (242) [244] |244.4| Dhanuṃ avejjhaṃ 3- katvāna vanamajjhogahiṃ ahaṃ kesaraṃ osaraṃ 4- disvā pabbamaggaṃ 5- samuṭṭhitaṃ. |244.5| Ubhohatthehi paggayha sire katvāna añjaliṃ buddhassa abhiropesiṃ tissassa lokabandhuno. |244.6| Dvenavute ito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. @Footnote: 1 Ma. Yu. ahaṃ. 2 Ma. pharitvā tūvaramādāya. Yu. haritvā .... 3 Ma. advejjhaṃ. @Yu. adejjhaṃ. 4 Ma. ogataṃ. 5 Ma. patapattaṃ. Yu. sabbamattaṃ supupphitaṃ.

--------------------------------------------------------------------------------------------- page335.

|244.7| Sattasattatime kappe samokkharaṇanāmako 1- sattaratanasampanno cakkavatti mahabbalo. |244.8| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā nāgakesariyo thero imā gāthāyo abhāsitthāti. Nāgakesariyattherassa apadānaṃ samattaṃ. Tatiyaṃ naḷinakesariyattherāpadānaṃ (243) [245] |245.9| Jātassarassa vemajjhe vasāmi jalakukkuṭo athaddasaṃ devadevaṃ gacchantaṃ anilañjase. |245.10| Tuṇḍena kesaraṃ 2- gayha vippasannena cetasā buddhassa abhiropesiṃ tissassa lokabandhuno. |245.11| Dvenavute ito kappe yaṃ pupphamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |245.12| Tesattatimhi kappamhi sattapattasanāmako 3- sattaratanasampanno cakkavatti mahabbalo. |245.13| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Ma. tesattatimhi kappamhi sattakesaranāmakā. Yu. pamokkharaṇanāmako. @2 Ma. Yu. kesariṃ. 3 Ma. sattakesaranāmakā ... mahabbalā.

--------------------------------------------------------------------------------------------- page336.

Itthaṃ sudaṃ āyasmā naḷinakesariyo thero imā gāthāyo abhāsitthāti. Naḷinakesariyattherassa apadānaṃ samattaṃ. Catutthaṃ viravipupphiyattherāpadānaṃ (244) [246] |246.14| Khīṇāsavasahassehi niyyāti lokanāyako viravipupphaṃ paggayha 1- buddhassa abhiropayiṃ. |246.15| Ekanavute ito kappe yaṃ pupphamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |246.16| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā viravipupphiyo thero imā gāthāyo abhāsitthāti. Viravipupphiyattherassa apadānaṃ samattaṃ. Pañcamaṃ kuṭidhūpakattherāpadānaṃ (245) [247] |247.17| Siddhatthassa bhagavato ahosiṃ kuṭigopako kālena kālaṃ dhūpesiṃ pasanno sehi pāṇibhi. |247.18| Catunavute ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi dhūpadānassidaṃ 2- phalaṃ. @Footnote: 1 Ma. viravapupphamādāya. Po. Yu. viravapupphaṃ paggayha. 2 Yu. buddhapūjāyidaṃ.

--------------------------------------------------------------------------------------------- page337.

|247.19| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā kuṭidhūpako thero imā gāthāyo abhāsitthāti. Kuṭidhūpakattherassa apadānaṃ samattaṃ. Chaṭṭhaṃ pattadāyakattherāpadānaṃ (246) [248] |248.20| Paramena damathena siddhatthassa mahesino pattadānaṃ mayā dinnaṃ ujubhūtassa tādino. |248.21| Catunavute ito kappe yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi pattadānassidaṃ phalaṃ. |248.22| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā pattadāyako thero imā gāthāyo abhāsitthāti. Pattadāyakattherassa apadānaṃ samattaṃ. Sattamaṃ dhātupūjakattherāpadānaṃ (247) [249] |249.23| Nibbute lokanāthamhi siddhatthamhi naruttame ekadhātu mayā laddhā dipadindassa tādino.

--------------------------------------------------------------------------------------------- page338.

|249.24| Tāhaṃ dhātuṃ gahetvāna buddhassādiccabandhuno pañcavasse paricariṃ tiṭṭhantaṃva naruttamaṃ. |249.25| Catunavute ito kappe yaṃ dhātumabhipūjayiṃ duggatiṃ nābhijānāmi dhātupaṭṭhahane phalaṃ. |249.26| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā dhātupūjako thero imā gāthāyo abhāsitthāti. Dhātupūjakattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ sattasattalipupphapūjakattherāpadānaṃ (248) [250] |250.27| Satta sattalipupphāni 1- sīse katvānahantadā buddhassa abhiropesiṃ vessabhumhi naruttame. |250.28| Ekattiṃse ito kappe yaṃ pupphamabhipūjayiṃ duggatiṃ nābhijānāmi pupphapūjāyidaṃ phalaṃ. |250.29| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sattasattalipupphapūjako thero imā gāthāyo abhāsitthāti. Sattasattalipupphapūjakattherassa apadānaṃ samattaṃ. @Footnote: 1 Yu. pāṭalipupphāni.

--------------------------------------------------------------------------------------------- page339.

Navamaṃ bimbijālapupphiyattherāpadānaṃ (249) [251] |251.30| Padumuttaro nāma jino sayambhū aggapuggalo catusaccaṃ pakāseti deseti amataṃ padaṃ. |251.31| Bimbijālakapupphāni 1- puthu katvānahaṃ tadā buddhassa abhiropesiṃ dipadindassa tādino. |251.32| Aṭṭhasaṭṭhimhito kappe caturo kiñjakesarā sattaratanasampannā cakkavattī mahabbalā. |251.33| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā bimbijālapupphiyo thero imā gāthāyo abhāsitthāti. Bimbijālapupphiyattherassa apadānaṃ samattaṃ. Dasamaṃ uddāladāyakattherāpadānaṃ (250) [252] |252.34| Kukkudho 2- nāma nāmena sayambhū aparājito pavanā nikkhamitvāna anuppatto mahānadiṃ. |252.35| Uddālakaṃ gahetvāna sayambhussa adāsahaṃ saṃyatassujubhūtassa pasannamanaso tadā. @Footnote: 1 Po. bimbajālakapupphāni. Yu. bimbijālikapupphāni. 2 Ma. kakudho. Yu. kakuddho.

--------------------------------------------------------------------------------------------- page340.

|252.36| Ekattiṃse ito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi pupphadānassidaṃ phalaṃ. |252.37| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā uddāladāyako thero imā gāthāyo abhāsitthāti. Uddāladāyakattherassa apadānaṃ samattaṃ. Uddānaṃ tuvaraṭṭhināgapuḷinā viravikuṭidhūpako patto dhātusattaliyo bimbi uddālakena ca sattatiṃsati gāthāyo gaṇitāyo vibhāvihīti. Tuvaradāyivaggo pañcavīso.

--------------------------------------------------------------------------------------------- page341.

Chabbīsatimo thomakavaggo paṭhamaṃ thomakattherāpadānaṃ (251) [253] |253.1| Devaloke ṭhito santo vipassissa mahesino dhammaṃ sutvāna mudito imaṃ vācaṃ abhāsahaṃ. |253.2| Namo te purisājañña namo te purisuttama bahujjanaṃ tārayasi desento amataṃ padaṃ. |253.3| Ekanavute ito kappe yaṃ vācaṃ abhaṇiṃ tadā duggatiṃ nābhijānāmi thomanāya idaṃ phalaṃ. |253.4| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā thomako thero imā gāthāyo abhāsitthāti. Thomakattherassa apadānaṃ samattaṃ. Dutiyaṃ ekāsanadāyakattherāpadānaṃ (252) [254] |254.5| Vijahitvā devavaṇṇaṃ sabhariyo idhāgamiṃ adhikāraṃ kattukāmo buddhaseṭṭhassa sāsane. |254.6| Devalo nāma nāmena padumuttarasāvako tassa bhikkhā mayā dinnā vippasannena cetasā.

--------------------------------------------------------------------------------------------- page342.

|254.7| Satasahasse ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi piṇḍapātassidaṃ phalaṃ. |254.8| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ekāsanadāyako thero imā gāthāyo abhāsitthāti. Ekāsanadāyakattherassa apadānaṃ samattaṃ. Tatiyaṃ citakapūjakattherāpadānaṃ (253) [255] |255.9| Ānando nāma sambuddho sayambhū aparājito araññe parinibbāyi amanussamhi kānane. |255.10| Devalokā idhāgantvā citaṃ katvānahaṃ tadā sarīraṃ tattha jhāpesiṃ sakkārañca akāsahaṃ. |255.11| Ekanavute ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |255.12| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā citakapūjako thero imā gāthāyo abhāsitthāti. Citakapūjakattherassa apadānaṃ samattaṃ.

--------------------------------------------------------------------------------------------- page343.

Catutthaṃ campakapupphiyattherāpadānaṃ (254) [256] |256.13| Himavantaavidūre vikano 1- nāma pabbato tassa vemajjhe vasati samaṇo bhāvitindriyo. |256.14| Disvāna tassopasamaṃ vippasannena cetasā tīṇi campakapupphāni gahetvāna samokiriṃ. |256.15| Ekanavute ito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |256.16| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā campakapupphiyo 2- thero imā gāthāyo abhāsitthāti. Campakapupphiyattherassa apadānaṃ samattaṃ. Pañcamaṃ sattapāṭaliyattherāpadānaṃ (255) [257] |257.17| Kaṇikāraṃva jotantaṃ nisinnaṃ pabbatantare satta pāṭalipupphāni buddhassa abhiropayiṃ. |257.18| Catunavute ito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. @Footnote: 1 Ma. Yu. vikato. 2 Ma. Yu. ticampakapupphiyo.

--------------------------------------------------------------------------------------------- page344.

|257.19| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sattapāṭaliyo thero imā gāthāyo abhāsitthāti. Sattapāṭaliyattherassa apadānaṃ samattaṃ. Chaṭṭhaṃ upāhanadāyakattherāpadānaṃ (256) [258] |258.20| Ahosiṃ candano nāma sambuddhassatrajo tadā ekopāhano mayā dinno bodhi 1- sampajja me tuvaṃ. |258.21| Ekanavute ito kappe yaṃ pāduṃ 2- adadiṃ tadā duggatiṃ nābhijānāmi upāhanassidaṃ phalaṃ. |258.22| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā upāhanadāyako thero imā gāthāyo abhāsitthāti. Upāhanadāyakattherassa apadānaṃ samattaṃ. Sattamaṃ mañjaripūjakattherāpadānaṃ (257) [259] |259.23| Mañjarikaṃ karitvāna rathiyaṃ paṭipajjahaṃ addasaṃ samaṇānaggaṃ bhikkhusaṅghapurakkhataṃ. @Footnote: 1 Ma. bodhiṃ. 2 Ma. pānadhiṃ. Yu. pāhanaṃ.

--------------------------------------------------------------------------------------------- page345.

|259.24| Pasannacitto sumano paramāya ca pītiyā ubhohatthehi paggayha buddhassa abhiropayiṃ. |259.25| Dvenavute ito kappe yaṃ pupphamabhipūjayiṃ duggatiṃ nābhijānāmi pupphapūjāyidaṃ phalaṃ. |259.26| Ito tesattatikappe eko āsiṃ mahīpati jotiyo nāma nāmena cakkavatti mahabbalo. |259.27| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā mañjaripūjako thero imā gāthāyo abhāsitthāti. Mañjaripūjakattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ paṇṇadāyakattherāpadānaṃ (258) [260] |260.28| Pabbate himavantamhi vākacīradharo ahaṃ aloṇapaṇṇabhakkhomhi niyamesu ca saṃvuto. |260.29| Pātarāse anuppatte siddhattho upagañchi maṃ tāhaṃ buddhassa pādāsiṃ pasanno sehi pāṇihi. |260.30| Catunavute ito kappe yaṃ paṇṇamadadiṃ tadā duggatiṃ nābhijānāmi paṇṇadānassidaṃ phalaṃ.

--------------------------------------------------------------------------------------------- page346.

|260.31| Sattavīsamhi kappamhi rājā āsiṃ yadatthiyo 1- sattaratanasampanno cakkavatti mahabbalo. |260.32| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā paṇṇadāyako thero imā gāthāyo abhāsitthāti. Paṇṇadāyakattherassa apadānaṃ samattaṃ. Navamaṃ kuṭidāyakattherāpadānaṃ (259) [261] |261.33| Vipinaṃ cāri sambuddho rukkhamūle vasi tadā paṇṇasālaṃ karitvāna adāsiṃ aparājite. |261.34| Ekanavute ito kappe yaṃ paṇṇakuṭikaṃ dadā duggatiṃ nābhijānāmi kuṭidānassidaṃ phalaṃ. |261.35| Aṭṭhatiṃse 2- ito kappe soḷasāsiṃsu rājino sabbattha abhivassīti vuccare cakkavattino. |261.36| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā kuṭidāyako thero imā gāthāyo abhāsitthāti. Kuṭidāyakattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. sadatthiyo. 2 Ma. aṭṭhavīse.

--------------------------------------------------------------------------------------------- page347.

Dasamaṃ aggapupphiyattherāpadānaṃ (260) [262] |262.37| Suvaṇṇavaṇṇaṃ sambuddhaṃ nisinnaṃ pabbatantare obhāsayantaṃ raṃsiyā 1- sikhinaṃ sikhinaṃ yathā. |262.38| Aggajaṃ pupphamādāya upagañchiṃ naruttamaṃ pasannacitto sumano buddhassa abhiropayiṃ. |262.39| Ekattiṃse ito kappe yaṃ pupphamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |262.40| Pañcavīsatikappamhi ahosiṃ mittaghātako 2- sattaratanasampanno cakkavatti mahabbalo. |262.41| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā aggapupphiyo thero imā gāthāyo abhāsitthāti. Aggapupphiyattherassa apadānaṃ samattaṃ. Uddānaṃ thomako bhikkhacitakaṃ campako sattapāṭali @Footnote: 1 Ma. Yu. raṃsena. 2 Ma. ahosi amito gato. Yu. ahosiṃ amitavhayo.

--------------------------------------------------------------------------------------------- page348.

Pādumañjari paṇṇañca kuṭido aggapupphiyo gāthāyo gaṇitā cettha ekatāḷīsameva ca. Thomakavaggo chabbīsatimo. --------- Sattavīso padumukkhepavaggo paṭhamaṃ ākāsukkhipiyattherāpadānaṃ (261) [263] |263.1| Suvaṇṇavaṇṇaṃ siddhatthaṃ gacchantaṃ antarāpaṇe jalajagge duve gayha upagañchiṃ narāsabhaṃ. |263.2| Ekañca pupphaṃ pādesu buddhaseṭṭhassa nikkhipiṃ ekañca pupphaṃ paggayha ākāse ukkhipiṃ ahaṃ. |263.3| Catunavute ito kappe yaṃ pupphamabhipūjayiṃ duggatiṃ nābhijānāmi pupphadānassidaṃ phalaṃ. |263.4| Ito battiṃsakappamhi 1- eko āsiṃ mahippati antalikkhakaro nāma cakkavatti mahabbalo. |263.5| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ākāsukkhipiyo thero imā gāthāyo abhāsitthāti. Ākāsukkhipiyattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. chattiṃsakappamhi.

--------------------------------------------------------------------------------------------- page349.

Dutiyaṃ telamakkhiyattherāpadānaṃ (262) [264] |264.6| Siddhatthamhi bhagavati nibbutamhi narāsabhe bodhiyā vedikāyāhaṃ telaṃ makkhesi tāvade. |264.7| Catunavute ito kappe yaṃ telaṃ makkhayiṃ tadā duggatiṃ nābhijānāmi makkhanāya idaṃ phalaṃ. |264.8| Catuvīse 1- ito kappe succhavi nāma khattiyo sattaratanasampanno cakkavatti mahabbalo. |264.9| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā telamakkhiyo thero imā gāthāyo abhāsitthāti. Telamakkhiyattherassa apadānaṃ samattaṃ. Tatiyaṃ aḍḍhacandiyattherāpadānaṃ (263) [265] |265.10| Tissassa kho bhagavato bodhiyā pādaputtame 2- aḍḍhacandaṃ mayā dinnaṃ dharaṇīruhapādape. |265.11| Dvenavute ito kappe yaṃ candamabhiropayiṃ duggatiṃ nābhijānāmi bodhipūjāyidaṃ phalaṃ. @Footnote: 1 Po. catunavute. 2 Yu. sabbattha pādamuttame.

--------------------------------------------------------------------------------------------- page350.

|265.12| Pañcavīse ito kappe devalo nāma khattiyo sattaratanasampanno cakkavatti mahabbalo. |265.13| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā aḍḍhacandiyo thero imā gāthāyo abhāsitthāti. Aḍḍhacandiyattherassa apadānaṃ samattaṃ. Catutthaṃ dīpadāyakattherāpadānaṃ (264) [266] |266.14| Devabhūto ahaṃ santo oruyha paṭhaviṃ tadā padīpe pañca pādāsiṃ pasanno sehi pāṇihi. |266.15| Catunavute ito kappe yaṃ dīpamadadiṃ tadā duggatiṃ nābhijānāmi dīpadānassidaṃ phalaṃ. |266.16| Pañcapaññāsake kappe eko āsiṃ mahīpati samantacakkhu nāmena cakkavatti mahabbalo. |266.17| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā dīpadāyako 1- thero imā gāthāyo abhāsitthāti. Dīpadāyakattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. padīpadāyako. Yu. araṇadīpiyo.

--------------------------------------------------------------------------------------------- page351.

Pañcamaṃ viḷālidāyakattherāpadānaṃ (265) [267] |267.18| Himavantassa avidūre romaso nāma pabbato tamhi pabbatapādamhi samaṇo bhāvitindriyo. |267.19| Viḷāliyo gahetvāna samaṇassa adāsahaṃ anumodi mahāvīro sayambhū aparājito. |267.20| Viḷāli te mama 1- dinnā vippasannena cetasā bhave nibbattamānamhi phalaṃ nibbattataṃ tava. |267.21| Catunavute ito kappe yaṃ viḷālimadāsahaṃ duggatiṃ nābhijānāmi viḷāliyā idaṃ phalaṃ. |267.22| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā viḷālidāyako thero imā gāthāyo abhāsitthāti. Viḷālidāyakattherassa apadānaṃ samattaṃ. Chaṭṭhaṃ macchadāyakattherāpadānaṃ (266) [268] |268.23| Candabhāgānadītīre ahosiṃ 2- ukkuso tadā mahantaṃ macchaṃ paggayha siddhatthassa munino adaṃ. @Footnote: 1 Po. mayhaṃ dinnaṃ. Yu. mamaṃ dinnā. 2 Ma. Yu. ukkuso āsahaṃ tadā.

--------------------------------------------------------------------------------------------- page352.

|268.24| Catunavute ito kappe yaṃ macchamadadiṃ tadā duggatiṃ nābhijānāmi macchadānassidaṃ phalaṃ. |268.25| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā macchadāyako thero imā gāthāyo abhāsitthāti. Macchadāyakattherassa apadānaṃ samattaṃ. Sattamaṃ javahaṃsakattherāpadānaṃ (267) [269] |269.26| Candabhāgānadītīre āsiṃ vanacaro tadā siddhatthaṃ addasaṃ buddhaṃ gacchantaṃ anilañjase. |269.27| Añjaliṃ paggahetvāna olokento 1- mahāmuniṃ sakaṃ cittaṃ pasādetvā abhivandiṃ 2- lokanāyakaṃ. |269.28| Catunavute ito kappe yaṃ avandiṃ narāsabhaṃ duggatiṃ nābhijānāmi vandanāya idaṃ phalaṃ. |269.29| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā javahaṃsako thero imā gāthāyo abhāsitthāti. Javahaṃsakattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. Yu. ullokento. 2 Ma. Yu. avandiṃ nāyakaṃ ahaṃ.

--------------------------------------------------------------------------------------------- page353.

Aṭṭhamaṃ salaḷapupphiyattherāpadānaṃ (268) [270] |270.30| Candabhāgānadītīre ahosiṃ kinnaro tadā vipassiṃ addasaṃ buddhaṃ raṃsijālasamākulaṃ. |270.31| Pasannacitto sumano paramāya ca pītiyā paggayha salaḷaṃ pupphaṃ vipassissa 1- okiriṃ ahaṃ. |270.32| Ekanavute ito kappe yaṃ pupphamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |270.33| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā salaḷapupphiyo thero imā gāthāyo abhāsitthāti. Salaḷapupphiyattherassa apadānaṃ samattaṃ. Navamaṃ upāgatahāsaniyattherāpadānaṃ (269) [271] |271.34| Himavantassa vemajjhe saro āsi sunimmito tatthāhaṃ rakkhaso āsiṃ heṭṭhasīso 2- bhayānako. |271.35| Anukampako kāruṇiko vipassī lokanāyako mamuddharitukāmo so āgañchi mama santike. @Footnote: 1 Ma. Yu. vipassiṃ. 2 Yu. poṭṭhasīso.

--------------------------------------------------------------------------------------------- page354.

|271.36| Upāgataṃ mahāvīraṃ devadevaṃ narāsabhaṃ āsayā abhinikkhamma avandiṃ satthuno ahaṃ. |271.37| Ekanavute ito kappe yaṃ vandiṃ purisuttamaṃ duggatiṃ nābhijānāmi vandanāya idaṃ phalaṃ. |271.38| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā upāgatahāsaniyo 1- thero imā gāthāyo abhāsitthāti. Upāgatahāsaniyattherassa apadānaṃ samattaṃ. Dasamaṃ taraṇiyattherāpadānaṃ (270) [272] |272.39| Suvaṇṇavaṇṇo sambuddho vipassī 2- nāma nāyako nadītīre ṭhito satthā bhikkhusaṅghapurakkhato. |272.40| Nāvā na vijjate tattha santāraṇī mahaṇṇave nadiyā abhinikkhamma tāresiṃ lokanāyakaṃ. |272.41| Ekanavute ito kappe yaṃ tāresiṃ naruttamaṃ duggatiṃ nābhijānāmi tāraṇāya idaṃ phalaṃ. |272.42| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Ma. upāgatāsayo. Yu. upāgatabhāsaniyo. 2 Ma. Yu. vipassī dakkhiṇāraho.

--------------------------------------------------------------------------------------------- page355.

Itthaṃ sudaṃ āyasmā taraṇiyo thero imā gāthāyo abhāsitthāti. Taraṇiyattherassa apadānaṃ samattaṃ. Uddānaṃ ukkhepī telacandī ca dīpado ca viḷālido maccho javo salaḷado rakkhaso taraṇo dasa gāthāyo cettha saṅkhātā tāḷīsamekameva ca. Padumukkhepavaggo sattavīso. ---------

--------------------------------------------------------------------------------------------- page356.

Aṭṭhavīsatimo suvaṇṇabibbohanavaggo paṭhamaṃ suvaṇṇabibbohaniyattherāpadānaṃ (271) [273] |273.1| Ekāsanaṃ ahamadaṃ pasanno sehi pāṇihi bibbohanañca pādāsiṃ uttamatthassa pattiyā. |273.2| Ekanavute ito kappe bibbohanamadāsahaṃ duggatiṃ nābhijānāmi bibbohanassidaṃ phalaṃ. |273.3| Ito tesaṭṭhime kappe asamo nāma khattiyo sattaratanasampanno cakkavatti mahabbalo. |273.4| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā suvaṇṇabibbohaniyo thero imā gāthāyo abhāsitthāti. Suvaṇṇabibbohaniyattherassa apadānaṃ samattaṃ. Dutiyaṃ tilamuṭṭhiyattherāpadānaṃ (272) [274] |274.5| Mama saṅkappamaññāya satthā lokagganāyako manomayena kāyena iddhiyā upasaṅkami. |274.6| Satthāraṃ upasaṅkantaṃ vanditvā purisuttamaṃ pasannacitto sumano tilamuṭṭhimadāsahaṃ.

--------------------------------------------------------------------------------------------- page357.

|274.7| Ekanavute ito kappe yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi tilamuṭṭhiyidaṃ 1- phalaṃ. |274.8| Ito soḷasakappamhi gandhiyo 2- nāma khattiyo sattaratanasampanno cakkavatti mahabbalo. |274.9| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā tilamuṭṭhiyo 3- thero imā gāthāyo abhāsitthāti. Tilamuṭṭhiyattherassa apadānaṃ samattaṃ. Tatiyaṃ caṅkoṭakiyattherāpadānaṃ (273) [275] |275.10| Mahāsamuddaṃ nissāya vasati pabbatantare paccuggantvāna kāmahaṃ 4- caṅkoṭakamadāsahaṃ. |275.11| Siddhatthassa mahesino sayambhussānukampino 5- pupphacaṅkoṭakaṃ datvā kappaṃ saggamhi modahaṃ. |275.12| Catunavute ito kappe caṅkoṭakamadaṃ tadā duggatiṃ nābhijānāmi caṅkoṭakassidaṃ phalaṃ. |275.13| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Yu. tilamuṭṭhe idaṃ phalaṃ. 2 Ma. tantiso. Yu. nandiyo. 3 Ma. Yu. @tilamuṭṭhidāyako. 4 Ma. katvāna. 5 Ma. sabbasattānukampino. Yu. @sabbabhūtānukampino.

--------------------------------------------------------------------------------------------- page358.

Itthaṃ sudaṃ āyasmā caṅkoṭakiyo thero imā gāthāyo abhāsitthāti. Caṅkoṭakiyattherassa apadānaṃ samattaṃ. Catutthaṃ abbhañjanadāyakattherāpadānaṃ (274) [276] |276.14| Koṇḍaññassa bhagavato vītarāgassa tādino akakkasassa 1- cittassa nipapañcassa jhāyino. |276.15| Sabbamohātivattassa sabbalokahitesino abbhañjanaṃ mayā dinnaṃ dipadindassa tādino. |276.16| Aparimeyye ito kappe abbhañjanamadāsahaṃ 2- duggatiṃ nābhijānāmi abbhañjanassidaṃ phalaṃ. |276.17| Ito paṇṇarase kappe virappo 3- nāma khattiyo sattaratanasampanno cakkavatti mahabbalo. |276.18| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā abbhañjanadāyako thero imā gāthāyo abhāsitthāti. Abbhañjanadāyakattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. Yu. ākāsasamacittassa. 2 Ma. Yu. abbhuñjanamadaṃ tadā. 3 Ma. Yu. cirappo.

--------------------------------------------------------------------------------------------- page359.

Pañcamaṃ ekañjaliyattherāpadānaṃ (275) [277] |277.19| Udumbare vasantassa niyate paṇṇasanthare vutthokāso mayā dinno samaṇassa mahesino. |277.20| Tissassa dipadindassa lokanāthassa tādino añjaliṃ paggahetvāna santhariṃ pupphasantharaṃ. |277.21| Dvenavute ito kappe yaṃ kariṃ pupphasantharaṃ duggatiṃ nābhijānāmi santharassa idaṃ phalaṃ. |277.22| Ito cuddasakappamhi ahosiṃ manujādhipo ekaañjaliko nāma cakkavatti mahabbalo. |277.23| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ekañjaliyo 1- thero imā gāthāyo abhāsitthāti. Ekañjaliyattherassa apadānaṃ samattaṃ. Chaṭṭhaṃ potthadāyakattherāpadānaṃ (276) [278] |278.24| Satthāraṃ dhammamārabbha saṅghañcāpi mahesino 2- potthadānaṃ mayā dinnaṃ dakkhiṇeyye anuttare. @Footnote: 1 Ma. ekañjaliko. 2 Ma. mahesinaṃ.

--------------------------------------------------------------------------------------------- page360.

|278.25| Ekanavute ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi potthadānassidaṃ phalaṃ. |278.26| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā potthadāyako thero imā gāthāyo abhāsitthāti. Potthadāyakattherassa apadānaṃ samattaṃ. Sattamaṃ citakapūjakattherāpadānaṃ (277) [279] |279.27| Candabhāgānadītīre anusotaṃ vajāmahaṃ satta māluvapupphāni citakāropayiṃ 1- ahaṃ. |279.28| Catunavute ito kappe citakaṃ yaṃ apūjayiṃ duggatiṃ nābhijānāmi citapūjāyidaṃ phalaṃ. |279.29| Sattasaṭṭhimhito kappe paṭijaggasanāmako 2- sattaratanasampanno 3- cakkavatti mahabbalo. |279.30| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā citakapūjako thero imā gāthāyo abhāsitthāti. Citakapūjakattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. citamāropayiṃ ahaṃ. 2 Ma. Yu. paṭijaggasanāmakā. 3 Ma. Yu. @sattaratasampannā sattāsuṃ cakkavattino.

--------------------------------------------------------------------------------------------- page361.

Aṭṭhamaṃ āluvadāyakattherāpadānaṃ (278) [280] |280.31| Pabbate himavantamhi mahāsindhu sudassano 1- tatthaddasaṃ vītarāgaṃ sampabhāsaṃ sudassanaṃ. |280.32| Paramopasame yuttaṃ disvā vimhitamānaso 2- āluvaṃ tassa pādāsiṃ pasanno sehi pāṇihi. |280.33| Ekattiṃse ito kappe yaṃ āluvamadāsahaṃ 3- duggatiṃ nābhijānāmi āluvassa idaṃ phalaṃ. |280.34| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā āluvadāyako thero imā gāthāyo abhāsitthāti. Āluvadāyakattherassa apadānaṃ samattaṃ. Navamaṃ puṇḍarīkattherāpadānaṃ (279) [281] |281.35| Romaso nāma nāmena sayambhū sappabho 4- tadā puṇḍarīkaṃ mayā dinnaṃ vippasannena cetasā. |281.36| Catunavute ito kappe puṇḍarīkamadadiṃ tadā duggatiṃ nābhijānāmi puṇḍarīkassidaṃ phalaṃ. @Footnote: 1 Ma. sudassanā. 2 Yu. ... taṃ vimhitāsayo. 3 Ma. yaṃ phalamadadiṃ tadā. @Yu. ... āluvamadaṃ tadā. 4 Ma. subbato.

--------------------------------------------------------------------------------------------- page362.

|281.37| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā puṇḍarīko 1- thero imā gāthāyo abhāsitthāti. Puṇḍarīkattherassa apadānaṃ samattaṃ. Dasamaṃ taraṇiyattherāpadānaṃ (280) [282] |282.38| Mahāpathamhi visame setu kārāpitaṃ 2- mayā taraṇatthāya lokassa pasanno sehi pāṇibhi. |282.39| Ekanavute ito kappe yaṃ setu 3- kāritaṃ mayā duggatiṃ nābhijānāmi setudānassidaṃ phalaṃ. |282.40| Pañcapaññāsito kappe eko āsiṃ samogato 4- sattaratanasampanno cakkavatti mahabbalo. |282.41| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā taraṇiyo thero imā gāthāyo abhāsitthāti. Taraṇiyattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. Yu. ekapuṇḍarīko. 2 Ma. Yu. kārāpito. 3 Ma. yo setu kārito mayā. @4 Ma. Yu. samogadho.

--------------------------------------------------------------------------------------------- page363.

Uddānaṃ sovaṇṇaṃ tilamuṭṭhi ca caṅkoṭakabbhañjamañjali potthako citamāluvo ekapuṇḍari setunā dvecattāḷīsa gāthāyo gaṇitāyo vibhāvihi . Suvaṇṇabibbohanavaggo aṭṭhavīsatimo. Ekādasamaṃ bhāṇavāraṃ ------- ekūnatiṃso paṇṇadāyakavaggo paṭhamaṃ paṇṇadāyakattherāpadānaṃ (281) [283] |283.1| Paṇṇasāle nisinnomhi paṇṇabhojanabhojano upaviṭṭhañca maṃ santaṃ upagañchi mahāisi. |283.2| Siddhattho lokapajjoto sabbalokatikicchako tassa paṇṇaṃ mayā dinnaṃ nisinnassa 1- paṇṇasanthare. |283.3| Catunavute ito kappe yaṃ paṇṇamadadiṃ tadā duggatiṃ nābhijānāmi paṇṇadānassidaṃ phalaṃ. |283.4| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā paṇṇadāyako thero imā gāthāyo abhāsitthāti. Paṇṇadāyakattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. nisinnaṃ.

--------------------------------------------------------------------------------------------- page364.

Dutiyaṃ phaladāyakattherāpadānaṃ (282) [284] |284.5| Sinerusamasantoso dharaṇīdharasādiso 1- vuṭṭhahitvā samādhimhā bhikkhāya mamupaṭṭhito. |284.6| Harītakiṃ 2- āmalakaṃ ambaṃ 3- jambuṃ vibhedakaṃ kolaṃ bhallātakaṃ bellaṃ 4- phārusakaphalāni ca. |284.7| Siddhatthassa mahesissa sabbalokānukampino tañca sabbaṃ mayā dinnaṃ vippasannena cetasā. |284.8| Catunavute ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |284.9| Sattapaññāsito kappe ekajjho nāma khattiyo sattaratanasampanno cakkavatti mahabbalo. |284.10| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā phaladāyako thero imā gāthāyo abhāsitthāti. Phaladāyakattherassa apadānaṃ samattaṃ. Tatiyaṃ paccuggamaniyattherāpadānaṃ (283) [285] |285.11| Sīhaṃ yathā vanacaraṃ nisabhājāniyaṃ yathā kakudhaṃ vilasantaṃva āgacchantaṃ narāsabhaṃ. @Footnote: 1 Ma. dharaṇīsamasādiso. Yu. dharaṇīdhārisādiso. 2 Po. Ma. Yu. harītakaṃ. @3 Ma. Yu. ambajambuvibhītakaṃ. 4 Ma. billaṃ.

--------------------------------------------------------------------------------------------- page365.

|285.12| Siddhatthaṃ lokapajjotaṃ sabbalokatikicchakaṃ akāsiṃ paccuggamanaṃ vippasannena cetasā. |285.13| Catunavute ito kappe paccuggañchiṃ narāsabhaṃ duggatiṃ nābhijānāmi paccuggamanidaṃ 1- phalaṃ. |285.14| Sattavīse 2- ito kappe eko āsiṃ janādhipo parivāroti 3- nāmena cakkavatti mahabbalo. |285.15| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā paccuggamaniyo thero imā gāthāyo abhāsitthāti. Paccuggamaniyattherassa apadānaṃ samattaṃ. Catutthaṃ ekapupphiyattherāpadānaṃ (284) [286] |286.16| Dakkhiṇamhi duvāramhi pisāco āsahantadā addasaṃ virajaṃ buddhaṃ pītaraṃsīva bhāṇumaṃ. |286.17| Vipassissa naraggassa sabbalokahitesino ekapupphaṃ mayā dinnaṃ dipadindassa tādino. |286.18| Ekanavute ito kappe yaṃ pupphamadadiṃ tadā duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. @Footnote: 1 Ma. paccuggamane idaṃ phalaṃ. 2 sattatiṃse. 3 Ma. Yu. saparivāroti.

--------------------------------------------------------------------------------------------- page366.

|286.19| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ekapupphiyo thero imā gāthāyo abhāsitthāti. Ekapupphiyattherassa apadānaṃ samattaṃ. Pañcamaṃ maghavapupphiyattherāpadānaṃ (285) [287] |287.20| Nammadānadiyā tīre sayambhū aparājito samādhiṃ so samāpanno vippasanno anāvilo. |287.21| Disvā pasanno sumano sambuddhaṃ aparājitaṃ tāhaṃ maghavapupphena sayambhuṃ pūjayiṃ tadā. |287.22| Ekanavute ito kappe yaṃ pupphamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |287.23| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā maghavapupphiyo thero imā gāthāyo abhāsitthāti. Maghavapupphiyattherassa apadānaṃ samattaṃ.

--------------------------------------------------------------------------------------------- page367.

Chaṭṭhaṃ upaṭṭhāyikattherāpadānaṃ (286) [288] |288.24| Rathiyaṃ paṭipajjantaṃ āhutīnaṃ paṭiggahaṃ dipadindaṃ mahānāgaṃ lokajeṭṭhaṃ narāsabhaṃ. |288.25| Pakkosāpiyatassāhaṃ sabbalokahitesino upaṭṭhāko mayā dinno siddhatthassa mahesino. |288.26| Paṭiggahetvāna sambuddho niyyātesi 1- mahāmuni uṭṭhāya āsanā tamhā pakkāmi pācināmukho. |288.27| Catunavute ito kappe upaṭṭhākamadaṃ tadā duggatiṃ nābhijānāmi upaṭṭhānassidaṃ phalaṃ. |288.28| Sattapaññāsito kappe balasenasanāmako sattaratanasampanno cakkavatti mahabbalo. |288.29| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā upaṭṭhāyiko thero imā gāthāyo abhāsitthāti. Upaṭṭhāyikattherassa apadānaṃ samattaṃ. Sattamaṃ apadāniyattherāpadānaṃ (287) [289] |289.30| Apadānaṃ sugatānaṃ kittayiṃhaṃ 2- mahesinaṃ pāde ca sirasā vandiṃ pasanno sehi pāṇihi. @Footnote: 1 Ma. niyyādesi. 2 Po. Yu. kittayissaṃ.

--------------------------------------------------------------------------------------------- page368.

|289.31| Dvenavute ito kappe apadānaṃ pakittayiṃ duggatiṃ nābhijānāmi kittanāya idaṃ phalaṃ. |289.32| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā apadāniyo thero imā gāthāyo abhāsitthāti. Apadāniyattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ sattāhapabbajitattherāpadānaṃ (288) [290] |290.33| Vipassissa bhagavato saṅgho sakkatamānito byasanaṃ me anuppattaṃ ñātibhedo pure ahu. |290.34| Pabbajjaṃ upagantvāna byasanupasamāyahaṃ sattāhābhirato tattha satthusāsanakamyatā. |290.35| Ekanavute ito kappe yamahaṃ pabbajiṃ tadā duggatiṃ nābhijānāmi pabbajjāya idaṃ phalaṃ. |290.36| Sattasaṭṭhimhito kappe satta āsuṃ mahīpatī sunekkhammāti ñāyanti cakkavattī mahabbalā. |290.37| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti.

--------------------------------------------------------------------------------------------- page369.

Itthaṃ sudaṃ āyasmā sattāhapabbajito thero imā gāthāyo abhāsitthāti. Sattāhapabbajitattherassa apadānaṃ samattaṃ. Navamaṃ buddhupaṭṭhāyikattherāpadānaṃ (289) [291] |291.38| Vedhambhinīti 1- me nāmaṃ pitu santaṃ mamaṃ tadā mama hatthaṃ gahetvāna upānayi mahāmuniṃ. |291.39| Ime maṃ uddisiyanti buddhā lokagganāyakā tehaṃ upaṭṭhi 2- sakkaccaṃ pasanno sehi pāṇihi. |291.40| Ekattiṃse ito kappe buddhe paricariṃ 3- tadā duggatiṃ nābhijānāmi upaṭṭhānassidaṃ phalaṃ. |291.41| Tevīsamhi ito kappe caturo āsu khattiyā samaṇupaṭṭhakā nāma cakkavattī mahabbalā. |291.42| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā buddhupaṭṭhāyiko thero imā gāthāyo abhāsitthāti. Buddhupaṭṭhāyikattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. veṭambhinīti ---. Yu. veṭambarīti me nāma. 2 Po. Ma. upaṭṭhiṃ. @Yu. upaṭṭhahiṃ. 3 Ma. upaṭṭhahiṃ.

--------------------------------------------------------------------------------------------- page370.

Dasamaṃ pubbaṅgamaniyattherāpadānaṃ (290) [292] |292.43| Cullāsītisahassāni pabbajimha akiñcanā tesaṃ pubbaṅgamo āsiṃ uttamatthassa pattiyā. |292.44| Sarāgā samohā 1- cete vippasannamanāvilaṃ 2- upaṭṭhahiṃsu sakkaccaṃ pasannā sehi pāṇihi. |292.45| Khīṇāsavā vantadosā katakiccā anāsavā phariṃsu mettacittena sayambhū aparājitā. |292.46| Tesaṃ upaṭṭhahitvāna sambuddhānaṃ paṭissato maraṇañca anuppattā 3- devattañca agamhase. |292.47| Catunavute ito kappe yaṃ sīlamanupālayiṃ duggatiṃ nābhijānāmi saññamassa idaṃ phalaṃ. |292.48| Paṭisambhidā catasso vimokkhāpica aṭṭhime. Chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā pubbaṅgamaniyo thero imā gāthāyo abhāsitthāti. Pubbaṅgamaniyattherassa apadānaṃ samattaṃ. Uddānaṃ paṇṇaṃ phalaṃ uggamiyo ekapupphī ca māghavo @Footnote: 1 Ma. -- sabhavā ---. Yu. --- sabhavā loke. 2 Ma. vippasannamanāvilā. @3 Ma. Yu. anupatto.

--------------------------------------------------------------------------------------------- page371.

Upaṭṭhākopadānañca pabbajjā ca upaṭṭhitaṃ. Pubbaṅgamo ca gāthāyo aṭṭhatāḷīsa kittitā. Paṇṇadāyakavaggo ekūnatiṃso. ------ Tiṃso citakapūjakavaggo paṭhamaṃ citakapūjakattherāpadānaṃ (291) [293] |293.1| Ajito nāma nāmena ahosiṃ brāhmaṇo tadā āhutiṃ yiṭṭhukāmohaṃ nānāpupphaṃ samānayiṃ. |293.2| Jalantaṃ citakaṃ disvā 1- sikhino lokabandhuno tañca pupphaṃ samānetvā citake okiriṃ ahaṃ. |293.3| Ekattiṃse 2- ito kappe yaṃ pupphamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |293.4| Sattavīse ito kappe sattāsuṃ manujādhipā supajjalitanāmā te cakkavattī mahabbalā. |293.5| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā citakapūjako thero imā gāthāyo abhāsitthāti. Citakapūjakattherassa apadānaṃ samattaṃ. @Footnote: 1 Yu. katvā. 2 Po. ekanavute.

--------------------------------------------------------------------------------------------- page372.

Dutiyaṃ pupphadhārakattherāpadānaṃ (292) [294] |294.6| Vākacīradharo āsiṃ ajinuttaravāsano abhiññā pañca nibbatto 1- candassa parimajjako. |294.7| Vipassiṃ lokapajjotaṃ disvā abhigataṃ mamaṃ pārichattakapupphāni dhāresiṃ satthuno ahaṃ. |294.8| Ekanavute ito kappe yaṃ pupphamabhidhārayiṃ 2- duggatiṃ nābhijānāmi dhāraṇāya idaṃ phalaṃ. |294.9| Sattāsītimhito kappe eko āsiṃ mahīpati samantadharaṇo nāma cakkavatti mahabbalo. |294.10| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā pupphadhārako thero imā gāthāyo abhāsitthāti. Pupphadhārakattherassa apadānaṃ samattaṃ. Tatiyaṃ chattadāyakattherāpadānaṃ (293) [295] |295.11| Putto mama pabbajito kāsāyavasano tadā so ca buddhattasampatto nibbuto lokapūjito. @Footnote: 1 Ma. Yu. nibbattā. 2 --- abhipūjayiṃ.

--------------------------------------------------------------------------------------------- page373.

|295.12| Vicinanto sakaṃ puttaṃ ārāmaṃ 1- pacchato mamaṃ nibbutassa mahantassa citakaṃ agamāsahaṃ. |295.13| Paggayha añjaliṃ tattha vanditvā citakaṃ ahaṃ setacchattañca paggayha āropesiṃ ahaṃ tadā. |295.14| Catunavute ito kappe yaṃ chattamabhiropayiṃ duggatiṃ nābhijānāmi chattadānassidaṃ phalaṃ. |295.15| Pañcavīse ito kappe satta āsuṃ janādhipā mahārahasanāmā te cakkavattī mahabbalā. |295.16| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā chattadāyako thero imā gāthāyo abhāsitthāti. Chattadāyakattherassa apadānaṃ samattaṃ. Catutthaṃ saddasaññakattherāpadānaṃ (294) [296] |296.17| Anuggatamhi ādicce pasādo 2- vipulo ahu buddhaseṭṭhassa lokamhi pātubhāvo mahesino. |296.18| Saddamassosahaṃ 3- tattha na ca passāmi taṃ jinaṃ maraṇañca anuppatto buddhasaññamanussariṃ. @Footnote: 1 Ma. Yu. āgamaṃ. 2 Ma. panādo. 3 Ma. ghosamasosahaṃ ---. Po. na ca @assosahaṃ saddaṃ.

--------------------------------------------------------------------------------------------- page374.

|296.19| Catunavute ito kappe yaṃ saññamalabhiṃ tadā duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |296.20| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā saddasaññako thero imā gāthāyo abhāsitthāti. Saddasaññakattherassa apadānaṃ samattaṃ. Pañcamaṃ gosīsanikkhepakattherāpadānaṃ (295) [297] |297.21| Ārāmadvārā nikkhamma gosīsaṃ santhataṃ mayā anubhomi sakaṃ kammaṃ pubbakammassidaṃ phalaṃ. |297.22| Ājāniyā vātajavā sindhavā sīghabāhanā anubhomi sabbametaṃ gosīsassa idaṃ phalaṃ. |297.23| Aho kāraṃ paramakāraṃ sukhette sukataṃ mayā saṅghe katassa kārassa na aññaṃ kalamagghati. |297.24| Catunavute ito kappe yaṃ sīsaṃ santhariṃ ahaṃ duggatiṃ nābhijānāmi santharassa idaṃ phalaṃ. |297.25| Pañcasattatikappamhi supatiṭṭhitanāmako eko āsiṃ mahātejo cakkavatti mahabbalo.

--------------------------------------------------------------------------------------------- page375.

|297.26| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā gosīsanikkhepako thero imā gāthāyo abhāsitthāti. Gosīsanikkhepakattherassa apadānaṃ samattaṃ. Chaṭṭhaṃ padapūjakattherāpadānaṃ (296) [298] |298.27| Pabbate himavantamhi ahosiṃ kinnaro tadā addasaṃ virajaṃ buddhaṃ pitaraṃsīva bhāṇumaṃ. |298.28| Upetopi 1- tadā buddhaṃ vipassiṃ lokanāyakaṃ candanaṃ tagaraṃ vāpi pāde osiñcahaṃ tadā. |298.29| Ekanavute ito kappe yaṃ padaṃ 2- abhipūjayiṃ duggatiṃ nābhijānāmi padapūjāyidaṃ phalaṃ. |298.30| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā padapūjako 3- thero imā gāthāyo abhāsitthāti. Padapūjakattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. upetaṃ tamahaṃ buddhaṃ. Yu. upetaṃ maṃ tadā buddhaṃ. 2 Ma. Yu. --- pādaṃ ---. @3 Ma. Yu. pādapūjako.

--------------------------------------------------------------------------------------------- page376.

Sattamaṃ desakittikattherāpadānaṃ (297) [299] |299.31| Upasālhakanāmohaṃ 1- ahosiṃ brāhmaṇo tadā kānanaṃ vanamogayh2- lokanāthaṃ 3- narāsabhaṃ. |299.32| Disvāna vandi 4- pādesu lokāhutipaṭiggahaṃ pasannacittaṃ maṃ ñatvā buddho antaradhāyatha. |299.33| Kānanā abhinikkhamma buddhaseṭṭhaṃ anussariṃ tandesaṃ kittayitvāna kappaṃ saggamhi modahaṃ. |299.34| Dvenavute ito kappe yaṃ desamabhikittayiṃ duggatiṃ nābhijānāmi kittanāya idaṃ phalaṃ. |299.35| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā desakittiko thero imā gāthāyo abhāsitthāti. Desakittikattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ saraṇagamaniyattherāpadānaṃ (298) [300] |300.36| Pabbate himavantamhi ahosiṃ luddako tadā vipassiṃ addasaṃ buddhaṃ lokajeṭṭhaṃ narāsabhaṃ. @Footnote: 1 Ma. Yu. upasālakanāmohaṃ. 2 Ma. Yu. vanamogāḷhaṃ. 3 Ma. Yu. lokajeṭṭhaṃ. @4 Po. Ma. Yu. vandiṃ.

--------------------------------------------------------------------------------------------- page377.

|300.37| Upāsitvāna sambuddhaṃ veyyāvaccamakāsahaṃ saraṇañca upāgañchiṃ dipadindassa tādino. |300.38| Ekanavute ito kappe yaṃ saraṇaṃ agañchahaṃ duggatiṃ nābhijānāmi saraṇāya 1- idaṃ phalaṃ. |300.39| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā saraṇagamaniyo thero imā gāthāyo abhāsitthāti. Saraṇagamaniyattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 32 page 1-377. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=1&items=412&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=1&items=412&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=1&items=412&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=1&items=412&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=49&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=1              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :