ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                  Suttantapiṭake khuddakanikāyassa
                         apadānaṃ
                            -----
           namo tassa bhagavato arahato sammāsambuddhassa.
                     Paṭhamo buddhavaggo
                     paṭhamaṃ buddhāpadānaṃ
                  [1] |1.1| Tathāgataṃ jetavane vasantaṃ
                                 apucchi vedehamunī nataṅgo
                                 sabbaññubuddhā kira nāma honti
                                 bhavanti te hetuhi kehi dhīrā 1-.
                        |1.2| Tadāha sabbaññuvaro mahesī
                                 ānandabhaddaṃ madhurassarena
                                 ye sabbabuddhesu katādhikārā
                                 aladdhamokkhā jinasāsanesu.
                        |1.3| Teneva sambodhimukhena dhīrā
                                 ajjhāsayenāpi mahābalena
                                 paññāya tejena sutikkhapaññā
                                 sabbaññubhāvaṃ anupāpuṇanti.
@Footnote: 1 Ma. dhīra.
                |1.4| Ahampi pubbabuddhesu             buddhattaṃ abhipatthayiṃ
                         tiṃsa pārami sampuṇṇā [1]-    dhammarājā asaṅkhiyā.
                 |1.5| Sambodhiṃ buddhaseṭṭhānaṃ          sasaṅghe lokanāyake
                          dasaṅgulī namassitvā              sirasā abhivādaye 2-.
                 |1.6| Yāvatā buddhakhettesu            ratanā vijjantisaṅkhiyā
                          ākāsaṭṭhā ca bhummaṭṭhā      manasā sabbamāhare 3-.
                 |1.7| Tattha rūpiyabhūmiyaṃ                   pāsādaṃ māpaye ahaṃ
                          nekabhummaṃ ratanamayaṃ 4-          ubbiddhaṃ nabhamuggataṃ.
                 |1.8| Vicittathamabhaṃ sukataṃ                 suvibhattaṃ mahārahaṃ
                          kanakāmayasaṅghāṭaṃ 5-           kontacchattehi maṇḍitaṃ.
                 |1.9| Paṭhamā veḷuriyā bhūmi             vimalabbhasamā subhā
                          naḷinājalajākiṇṇā 6-       varakañcanabhūmiyā.
               |1.10| Pahaṭṭhasākhāpavāḷa-            vaṇṇā lohitakā subhā 7-
                           indagopakavaṇṇābhā         bhūmi obhāsatī disā.
               |1.11| Suvibhattā gharamukhā               niyyuhā 8- sīhapañjarā
                          caturo vedikā jālā             gandhāveḷā manoramā.
               |1.12| Nīlā pītā lohitakā            odātā suddhakāḷakā
                           kūṭāgāravarūpetā               sattaratanabhūsitā.
               |1.13| Olokamayā padumā            vāḷavihaṅgasobhitā
                           nakkhattatārakākiṇṇā      candasuriyehi 9- maṇḍitā.
@Footnote: 1 Ma.   manasāyeva hutvāna           dhammarājā asaṅkhiyā.
@       atha buddhāpadānāni           suṇātha suddhamānasā.
@2 Ma. abhivādayiṃ. 3. Ma. sabbamāhariṃ. 4 Ma. ratanāmayaṃ. 5 Ma. kanakamaya-.
@6 Ma. naḷinajalajākiṇṇā. 7 Ma. pavāḷasā pavāḷavaṇṇā kāci lohitakā subhā.
@8 Ma. niyyūhā. 9 Ma. candasūrehi.
               |1.14| Hemajālena sañchannā         soṇṇakiṃkiṇikāyutā
                           vātavegena kujjanti             soṇṇajālā 1- manoramā.
               |1.15| Mañjeṭṭhakaṃ lohitakaṃ             pītakaṃ haripañjaraṃ
                           nānāraṅgehi saṃcittaṃ 2-       ussitaddhajamālinī.
               |1.16| Nānā 3- bahūnekasatā        phalakā 4- rajatāmayā
                           maṇimayā lohitaṅkā            masāragallamayā tathā.
                           Nānāsayanacittitā 5-        saṇhakāsikasanthatā
               |1.17| kambalā dukulā cīnā           pattuṇṇā paṇḍupāvurā.
                           Vividhattharaṇaṃ sabbaṃ               manasā paññapemahaṃ
               |1.18| tāsu tāsveva bhūmīsu             ratanakūṭalaṅkatā.
                           Maṇiverocanā ukkā           dhārayantā sutiṭṭhare
               |1.19| sobhanti esikā thambhā        subhā kañcanatoraṇā.
                           Jambonadā sāramayā          atho rajatamayāpica
               |1.20| nekāsandhī suvibhattā           kavāṭaggalacittitā.
                           Ubhato puṇṇaghaṭānekā      padumuppalasaṃyutā
               |1.21| atīte sabbabuddhe ca            sasaṅghe lokanāyake.
                           Pakativaṇṇarūpena                nimminitvā sasāvake
               |1.22| tena dvārena pavīsitvā        sabbabuddhā sasāvakā.
                           Sabbasovaṇṇamaye pīṭhe       nisinnā ariyamaṇḍalā
               |1.23| ye ca etarahi atthi               buddhā loke anuttarā.
@Footnote: 1 Ma. soṇṇamālā. 2 Ma. sampitaṃ. 3 Ma. na naṃ. 4 Ma. phalikā.
@5 Ma. nānāsayanavicittā.
                             Atītā 1- vattamānā ca    bhavanaṃ sabbe samāruhuṃ
                 |1.24| paccekabuddhenekasate        sayambhū aparājite.
                             Atīte vattamāne ca          bhavanaṃ sabbe samāruhuṃ
                 |1.25| kapparukkhā bahū atthi        ye dibbā ye ca mānusā.
                             Sabbaṃ dussaṃ samāhantvā  acchādemi ticīvaraṃ
                 |1.26| khajjabhojjaṃ sāyaniyaṃ           sampannaṃ pānabhojanaṃ.
                             Maṇimaye subhe patte         sampūretvā adāsahaṃ
                 |1.27| dibbavatthā samāhutvā     maṭṭhā cīvarasaṃyutā.
                             Madhurā sakkharā ceva           telā ca madhuphāṇitā
                 |1.28| tappitā paramannena          sabbe ariyamaṇḍalā.
                             Ratanagabbhaṃ pavīsitvā         kesarīva guhāsaye
                 |1.29| mahārahamhi sayane            sīhaseyyamakappayuṃ.
                             Sampajānā samuṭṭhāya       seyye pallaṅkamābhajuṃ
                 |1.30| gocaraṃ sabbabuddhānaṃ          jhānaratisamappitā.
                             Aññe dhammāni desenti  aññe kīḷanti iddhiyā
                 |1.31| appanāyapi kīḷanti          abhiññāvasibhāvitā.
                             Vikubbanā vikubbanti       anekasatasahassiyo
                 |1.32| buddhāpi buddhe pucchanti   visayaṃ sabbaññumālayaṃ.
                             Gambhīraṃ nipuṇaṃ ṭhānaṃ           paññāya vinibujjhare
                 |1.33| sāvakā buddhe pucchanti     buddhā pucchanti sāvake.
@Footnote: 1 Ma. atīte. 2 samāhariṃ.
                         Aññamaññañca pucchanti 1-   aññamaññaṃ byākaronti te
             |1.34| buddhā paccekabuddhā ca         sāvakā paricārakā.
                         Evaṃ ratīsu ramamānā              pāsādebhiramanti te
             |1.35| chattātichattā tiṭṭhanti         ratanāveḷusannibhā 2-.
                         Suvaṇṇajālasaṃyuttaṃ              rajatajālakhacitaṃ 3-
                         muttājālaparikkhittaṃ 4-       sabbe dhārentu matthake.
             |1.36| Bhavanti 5- celavitānā          soṇṇatārakacittitā
                         vicittā malayavitatā             sabbe dhārentu matthake.
             |1.37| Vitatā malayadāmehi              gandhadāmehi sobhitā
                         dussadāmehi parikiṇṇā       ratanadāmabhūsitā.
             |1.38| Pupphābhikiṇṇā suvicittā     surabhigandhadhūpitā
                         gandhapañcāṅgulaṅkatā          hemacchadanachāditā.
             |1.39| Catuddisā pokkharañño         padumuppalasanthatā
                         sovaṇṇarūpe khāyantu           padumareṇurajuggatā.
             |1.40| Pupphantu pādapā sabbe       pāsādassa samantato
                         sayañca pupphā muñcitvā      gantvā bhavanamokiruṃ.
             |1.41| Sikhino tattha naccantu            dibbā haṃsā pakujjare
                         karavikā ca gāyantu              dijasaṅghā samantato.
             |1.42| Bheriyo sabbā vajjantu         vīṇā sabbā ravantu tā 6-
                         sabbā saṅgīti vattantu         pāsādassa samantato.
@Footnote: 1 Ma. pucchitvā. 2 Ma. chattā tiṭṭhantu ratanā kāñcanāveṭhapantikā. 3 Ma.
@ayaṃ upaḍḍhagāthā natthi. 4 Ma. muttājālaparikkhittā. 5 Ma. bhavantu.
@6 Ma. rasantu tā.
             |1.43| Yāvatā buddhakhettamhi          cakkavāḷā 1- camūpari
                         mahantā jotisampannā        acchiddā ratanāmayā.
             |1.44| Tiṭṭhantu soṇṇapallaṅkā     dīparukkhā jalantu te
                         bhavantu ekapajjotā            dasasahassaparamparā.
             |1.45| Gaṇikā lāsikā ceva              naccantu accharāgaṇā
                         nānāraṅgā padissantu         pāsādassa samantato.
             |1.46| Dumagge pabbatagge vā         sinerugirimuddhane
                         ussāpemi dhajaṃ sabbaṃ            vicittaṃ pañcavaṇṇikaṃ.
             |1.47| Narā nāgā ca gandhabbā       sabbe devā upentu te
                         namassantā pañjalikā         pāsādaṃ parivārayuṃ.
             |1.48| Yaṅkiñci kusalaṃ kammaṃ             kattabbaṃ kiriyaṃ mama
                         kāyena vācāmanasā            tidase sugataṃ kataṃ.
             |1.49| Ye sattā saññino atthi      ye ca sattā asaññino
                         kataṃ puññaphalaṃ mayhaṃ            sabbe bhāgī bhavantu te.
             |1.50| Ye 2- taṃ kataṃ suviditaṃ             dinnaṃ puññaphalaṃ mayā
                         ye ca tattha na jānanti          devā gantvā nivedayuṃ.
             |1.51| Sabbe lokamhi ye sattā      jīvantāhārahetukā
                         manuññaṃ bhojanaṃ sabbe 3-    labhantu mama cetasā.
             |1.52| Manasā dānaṃ mayā dinnaṃ       manasā pasādamādayiṃ 4-
                         pūjitvā 5- sabbasambuddhaṃ   paccekānañca pūjayiṃ.
@Footnote: 1 Ma. cakkavāḷe tato pare. 2 Ma. yesaṃ. 3 Ma. sabbaṃ. 4 Ma. pasādamāvahiṃ.
@5 Ma. pūjitā sabbasambuddhā paccekā jinasāvakā.
             |1.53| Tena kammena sukatena         cetanāpaṇidhīhi ca
                         jahetvā mānusaṃ dehaṃ         tāvatiṃsaṃ agañchahaṃ.
             |1.54| Duve bhave pajānāmi            devattaṃ atha mānusaṃ
                         aññaṃ gatiṃ na jānāmi        manasā patthanāphalaṃ.
             |1.55| Devānaṃ adhiko homi            bhavāmi manujādhipo
                         rūpalakkhaṇasampanno         paññāya asamo bhave.
             |1.56| Bhojanaṃ vividhaṃ seṭṭhaṃ              ratanañca anappakaṃ
                         nānāvidhāni vatthāni         nabhasā khippaṃ upenti maṃ.
             |1.57| Paṭhabyā pabbate ceva        ākāse udake vane
                         yattha 1- hatthaṃ pasāremi    dibbā bhakkhā upenti maṃ.
             |1.58| Paṭhabyā pabbate ceva        ākāse udake vane
                         yattha hatthaṃ pasāremi          ratanā sabbe upenti me.
             |1.59| Paṭhabyā pabbate ceva        ākāse udake vane
                         yattha hatthaṃ pasāremi         sabbe gandhā upenti me.
             |1.60| Paṭhabyā pabbate ceva        ākāse udake vane
                         yattha hatthaṃ pasāremi         sabbe yānā upenti me.
             |1.61| Paṭhabyā pabbate ceva        ākāse udake vane
                         yattha hatthaṃ pasāremi         sabbe mālā upenti me.
             |1.62| Paṭhabyā pabbate ceva        ākāse udake vane
                         yattha hatthaṃ pasāremi          alaṅkārā upenti me.
@Footnote: 1 Ma. yaṃ yaṃ. sabbattha īdisameva.
             |1.63| Paṭhabyā pabbate ceva        ākāse udake vane
                         yattha hatthaṃ pasāremi         sabbā kaññā upenti me.
             |1.64| Paṭhabyā pabbate ceva        ākāse udake vane
                         yattha hatthaṃ pasāremi         madhusakkharā upenti me.
             |1.65| Paṭhabyā pabbate ceva        ākāse udake vane
                         yattha hatthaṃ pasāremi         sabbe khajjā upenti me.
             |1.66| Adhane addhike jane            yācake ca pathāvino
                         dadāmi taṃ dānavaraṃ             sambodhivarapattiyā.
             |1.67| Nādento pabbataṃ selaṃ      gajjento bahalaṃ giriṃ
                         sadevakaṃ hāsayanto           buddho loke bhavāmahaṃ.
             |1.68| Disā dasavidhā loke           yāyato natthi antakaṃ
                         tasmiñca disābhāgamhi     buddhakhettā asaṅkhiyā.
             |1.69| Pabhā pakittitā mayhaṃ        yamakā raṃsivāhanā
                         etthantare raṃsijālaṃ          āloko vipulo bhave.
             |1.70| Ettake lokadhātumhi        sabbe passantu maṃ janā
                         sabbeva 1- sumanā hontu  sabbe maṃ anuvattare.
             |1.71| Visiṭṭhamadhuranādena            amataṃ bherimāhare 2-
                         etthantare janā sabbe     suṇantu madhuraṃ giraṃ.
             |1.72| Dhammameghena vassante       sabbe hontu anāsavā
                         ye tattha pacchimakā sattā  sotāpannā bhavantu te.
@Footnote: 1 Ma. sabbe maṃ anuvattantu yāva brahmanivesanaṃ. 2 Ma. bherimāhaniṃ.
             |1.73| Datvā dātabbakaṃ dānaṃ       sīlaṃ pūre 1- asesato
                         nekkhammapāramiṃ gantvā    patto sambodhimuttamaṃ.
             |1.74| Paṇḍite paripucchitvā        katvā viriyamuttamaṃ
                         khantiyā pāramiṃ gantvā     patto sambodhimuttamaṃ.
             |1.75| Katvā daḷhamadhiṭṭhānaṃ        saccapārami pūraye
                         mettāya pāramiṃ gantvā    patto sambodhimuttamaṃ.
             |1.76| Lābhālābhe sukhadukkhe        sammānane vimānane
                         sabbattha samako hutvā      patto sambodhimuttamaṃ.
             |1.77| Kosajjaṃ bhayato disvā         viriyañcāpi khemato
                         āraddhaviriyā hotha            esā buddhānusāsanī.
             |1.78| Vivādaṃ bhayato disvā           avivādañca khemato
                         samaggā sakhilā hotha          esā buddhānusāsanī.
             |1.79| Pamādaṃ bhayato disvā          appamādañca khemato
                         bhāvethaṭṭhaṅgikaṃ maggaṃ         esā buddhānusāsanī.
             |1.80| Samāgatā bahū buddhā         arahanto ca sabbaso
                         sambuddhe arahante ca        vandamānā namassatha.
             |1.81| Evaṃ acintiyā buddhā         buddhadhammā acintiyā
                         acintiyesu pasannānaṃ        vipāko hotyacintiyoti.
              Itthaṃ sudaṃ bhagavā attano buddhacaritaṃ sambodhayamāno 2-
buddhāpadāniyaṃ nāma dhammapariyāyaṃ abhāsitthāti.
                                        Buddhāpadānaṃ samattaṃ.
@Footnote: 1 Ma. pūretvā. 2 Ma. sambhāvayamāno.
                                      Dutiyaṃ paccekabuddhāpadānaṃ
                [2] |2.82| Atha paccekabuddhāpadānaṃ suṇātha.
                                   Tathāgataṃ jetavane vasantaṃ
                                   apucchi vedehamunī nataṅgo
                                   paccekabuddhā kira nāma honti
                                   bhavanti te hetuhi kehi dhīrā 1-.
                       |2.83| Tadāha sabbaññuvaro mahesī
                                   ānandabhaddaṃ madhurassarena
                                   ye sabbabuddhesu 2- katādhikārā
                                   aladdhamokkhā jinasāsanesu.
                       |2.84| Teneva saṃvegamukhena dhīrā
                                   vināpi buddhehi sutikkhapaññā
                                   ārammaṇenāpi parittakena
                                   paccekabodhiṃ anupāpuṇanti.
                       |2.85| Sabbamhi lokamhi mamaṃ ṭhapetvā
                                   paccekabuddhāna 3- samova natthi
                                   tesaṃ imaṃ vaṇṇapadesamattaṃ
                                   vakkhāmahaṃ sādhu mahāmunīnaṃ.
@Footnote: 1 Ma. vīra. 2 Ma. pubbabuddhesu. 3 Ma. paccekabuddhehi.
                       |2.86| Sayameva buddhāna mahāisīnaṃ
                                   sādhūni vākyāni madhuṃva khuddaṃ
                                   anuttaraṃ bhesajjaṃ patthayantā
                                   suṇātha sabbe supasannacittā.
                       |2.87| Paccekabuddhāna samāgatānaṃ
                                   paramparaṃ byākaraṇāni yāni
                                   ādīnavo yañca virāgavatthuṃ
                                   yathā ca bodhiṃ anupāpuṇiṃsu.
                       |2.88| Sarāgavatthūsu virāgasaññī
                                   rattamhi lokamhi virattacittā
                                   hitvā papañcaṃ 1- jitaphanditāni
                                   tattheva bodhiṃ anupāpuṇiṃsu.
                       |2.89| Sabbesu bhūtesu nidhāya daṇḍaṃ
                                   aviheṭhayaṃ aññatarampi tesaṃ
                                   mettena cittena hitānukampī
                                   eko care khaggavisāṇakappo.
                        |2.90| Sabbesu bhūtesu nidhāya daṇḍaṃ
                                   aviheṭhayaṃ aññatarampi tesaṃ
                                   na puttamiccheyya kuto sahāyaṃ
                                   eko care khaggavisāṇakappo.
@Footnote: 1 Ma. papañce.
                       |2.91| Saṃsaggajātassa bhavanti snehā
                                   snehanvayaṃ dukkhamidaṃ pahoti
                                   ādīnavaṃ snehajaṃ pekkhamāno
                                   eko care khaggavisāṇakappo.
                       |2.92| Mitte suhajje anukampamāno
                                   hāpeti atthaṃ paṭibandhacitto
                                   etaṃ bhayaṃ santhave pekkhamāno
                                   eko care khaggavisāṇakappo.
                       |2.93| Vaṃso visālova yathā visatto
                                   puttesu dāresu ca yā apekkhā
                                   vaṃsakkaḷīrova asajjamāno
                                   eko care khaggavisāṇakappo.
                       |2.94| Migo araññamhi yathā abandho
                                   yenicchakaṃ gacchati gocarāya
                                   viññū naro seritaṃ pekkhamāno
                                   eko care khaggavisāṇakappo.
                       |2.95| Āmantanā hoti sahāyamajjhe
                                   vāse ṭhāne gamane cārikāya
                                   anabhijjhitaṃ seritaṃ pekkhamāno
                                   eko care khaggavisāṇakappo.
                       |2.96| Khiḍḍā ratī hoti sahāyamajjhe
                                   puttesu pemaṃ vipulañca hoti
                                   piyavippayogaṃ vijigucchamāno
                                   eko care khaggavisāṇakappo.
                       |2.97| Cātuddiso appaṭigho ca hoti
                                   santussamāno itarītarena
                                   parissayānaṃ sahitā achambhī
                                   eko care khaggavisāṇakappo.
                       |2.98| Dussaṅgahā pabbajitāpi eke
                                   atho gahaṭṭhā gharamāvasantā
                                   appossukko paraputtesu hutvā
                                   eko care khaggavisāṇakappo.
                       |2.99| Oropayitvā gihibyañjanāni
                                   sañchinnapatto yathā koviḷāro
                                   chetvāna vīro gihibandhanāni
                                   eko care khaggavisāṇakappo.
                      |2.100| Sace labhetha nipakaṃ sahāyaṃ
                                    saddhiñcaraṃ sādhuvihāridhīraṃ
                                    abhibhuyya sabbāni parissayāni
                                    careyya tenattamano satimā.
                      |2.101| No ce labhetha nipakaṃ sahāyaṃ
                                    saddhiñcaraṃ sādhuvihāridhīraṃ
                                    rājāva raṭṭhaṃ vijitaṃ pahāya
                                    eko care mātaṅgaraññeva nāgo.
                     |2.102| Addhā pasaṃsāma sahāyasampadaṃ
                                    seṭṭhā samā sevitabbā sahāyā
                                    ete aladdhā anavajjabhojī
                                    eko care khaggavisāṇakappo.
                     |2.103| Disvā suvaṇṇassa pabhassarāni
                                    kammāraputtena suniṭṭhitāni
                                    saṅghaṭṭamānāni duve bhujasmiṃ
                                    eko care khaggavisāṇakappo.
                      |2.104| Evaṃ dutiyena sahā mamassa
                                    vācābhilāpo abhisajjanā vā
                                    etaṃ bhayaṃ āyati pekkhamāno
                                    eko care khaggavisāṇakappo.
                      |2.105| Kāmā hi citrā madhurā manoramā
                                    virūparūpena mathenti cittaṃ
                                    ādīnavaṃ kāmaguṇesu disvā
                                    eko care khaggavisāṇakappo.
                      |2.106| Ītī ca gaṇḍo ca upaddavo ca
                                    rogo ca sallañca bhayañca metaṃ
                                    etaṃ bhayaṃ kāmaguṇesu disvā
                                    eko care khaggavisāṇakappo.
                      |2.107| Sītañca uṇhañca khudaṃ pipāsaṃ
                                    vātātape ḍaṃsasiriṃsape ca
                                    sabbānipetāni abhibhavitvā
                                    eko care khaggavisāṇakappo.
                      |2.108| Nāgova yūthāni vivajjayitvā
                                    sañjātakhandho padumī uḷāro
                                    yathābhirantaṃ viharaṃ araññe
                                    eko care khaggavisāṇakappo.
                      |2.109| Aṭṭhānataṃ saṅgaṇikāratassa
                                    yaṃ phussaye 1- sāmayikaṃ vimuttiṃ
                                    ādiccabandhussa vaco nisamma
                                    eko care khaggavisāṇakappo.
                      |2.110| Diṭṭhīvisūkāni upātivatto
                                    patto niyāmaṃ paṭiladdhamaggo
                                    uppannañāṇomhi anaññaneyyo
                                    eko care khaggavisāṇakappo.
@Footnote: 1 Ma. phassaye.
                      |2.111| Nillolupo nikkuho nippipāso
                                    nimmakkho niddhantakasāvamoho
                                    nirāsayo sabbaloke bhavitvā
                                    eko care khaggavisāṇakappo.
                     |2.112| Pāpaṃ sahāyaṃ parivajjayetha
                                    anatthadassiṃ visame niviṭṭhaṃ
                                    sayaṃ na seve pasutaṃ pamattaṃ
                                    eko care khaggavisāṇakappo.
                     |2.113| Bahussutaṃ dhammadharaṃ bhajetha
                                    mittaṃ uḷāraṃ paṭibhāṇavantaṃ
                                    aññāya atthāni vineyya kaṅkhaṃ
                                    eko care khaggavisāṇakappo.
                      |2.114| Khiḍḍaṃ ratiṃ kāmasukhañca loke
                                    analaṅkaritvā anapekkhamāno
                                    vibhūsanaṭṭhānā virato saccavādī
                                    eko care khaggavisāṇakappo.
                     |2.115| Puttañca dāraṃ pitarañca mātaraṃ
                                    dhanāni dhaññāni ca bandhavāni
                                    hitvāna kāmāni yathodhikāni
                                    eko care khaggavisāṇakappo.
                      |2.116| Saṅgo eso parittamettha sokhyaṃ
                                    appassādo dukkhamevettha bhiyyo
                                    kaṇḍo eso iti ñatvā matimā
                                    eko care khaggavisāṇakappo.
                     |2.117| Sandālayitvāna saṃyojanāni
                                    jālaṃva bhitvā salilambucārī
                                    aggīva daḍḍhaṃ anivattamāno
                                    eko care khaggavisāṇakappo.
                     |2.118| Okkhittacakkhū na ca pādalolo
                                    guttindriyo rakkhitamānasāno
                                    anavassuto appariḍayhamāno
                                    eko care khaggavisāṇakappo.
                     |2.119| Ohārayitvā gihibyañjanāni
                                    sañchinnapatto yathā pārichatto
                                    kāsāyavattho abhinikkhamitvā
                                    eko care khaggavisāṇakappo.
                     |2.120| Rasesu gedhaṃ akaraṃ alolo
                                    anaññaposī sapadānacārī
                                    kule kule appaṭibaddhacitto
                                    eko care khaggavisāṇakappo.
                     |2.121| Pahāya pañcāvaraṇāni cetaso
                                    upakkilese byapanujja sabbe
                                    anissito chejja sinehadosaṃ
                                    eko care khaggavisāṇakappo.
                     |2.122| Vipiṭṭhikatvāna sukhañca dukkhaṃ
                                    pubbeva somanassaṃ domanassaṃ
                                    laddhānupekkhaṃ samathaṃ visuddhaṃ
                                    eko care khaggavisāṇakappo.
                      |2.123| Āraddhaviriyo paramatthapattiyā
                                    alīnacitto akusītavutti
                                    daḷhanikkamo thāmabalūpapanno
                                    eko care khaggavisāṇakappo.
                     |2.124| Paṭisallānaṃ jhānamariñcamāno
                                    dhammesu niccaṃ anudhammacārī
                                    ādīnavaṃ sammasitā bhavesu
                                    eko care khaggavisāṇakappo.
                      |2.125| Taṇhakkhayaṃ patthayamappamatto
                                    anelamūgo sutavā satimā
                                    saṅkhātadhammo niyato padhānavā
                                    eko care khaggavisāṇakappo.
                      |2.126| Sīhova saddesu asantasanto
                                    vātova jālamhi asajjamāno
                                    padumaṃva toyena alimpamāno
                                    eko care khaggavisāṇakappo.
                     |2.127| Sīho yathā dāṭhabalī pasayha
                                    rājā migānaṃ abhibhuyyacārī
                                    sevetha pantāni senāsanāni
                                    eko care khaggavisāṇakappo.
                     |2.128| Mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ
                                    āsevamāno muditañca kāle
                                    sabbena lokena avirujjhamāno
                                    eko care khaggavisāṇakappo.
                     |2.129| Rāgañca dosañca pahāya mohaṃ
                                    sandālayitvāna saṃyojanāni
                                    asantasaṃ jīvitasaṅkhayamhi
                                    eko care khaggavisāṇakappo.
                     |2.130| Bhajanti sevanti ca kāraṇatthā
                                    nikkāraṇā dullabhā ajja mittā
                                    attatthapaññā asucī manussā
                                    eko care khaggavisāṇakappo.
                     |2.131| Visuddhasīlā suvisuddhapaññā
                                    samāhitā jāgariyānuyuttā
                                    vipassakā dhammavisesadassī
                                    maggaṅgabojjhaṅgagate vijaññā.
                     |2.132| Suññappaṇidhiñca tathānimittaṃ
                                    āsevayitvā jinasāsanamhi
                                    ye sāvakattaṃ na vajanti dhīrā
                                    bhavanti paccekajinā sayambhū.
                     |2.133| Mahantadhammā bahudhammakāyā
                                    cittissarā sabbadukkhoghatiṇṇā
                                    udaggacittā paramatthadassī
                                    sīhopamā khaggavisāṇakappā.
                      |2.134| Santindriyā santamanā samādhī
                                    paccantasattesu matippacārā
                                    dīpā parattha idha vijjalantā
                                    paccekabuddhā sattahitāme 1-.
                     |2.135| Pahīnasabbāvaraṇā janindā
                                    lokappadīpā ghanakañcanābhā
                                    nissaṃsayaṃ lokasudakkhiṇeyyā
                                    paccekabuddhā satatappitāme.
@Footnote: 1 Ma. satataṃ hitā me.
                     |2.136| Paccekabuddhāna subhāsitāni
                                    caranti lokamhi sadevakamhi
                                    sutvā tathā ye na karonti bālā
                                    vajjanti 1- dukkhesu punappunante.
                     |2.137| Paccekabuddhāna subhāsitāni
                                    madhuṃ yathā khuddamivassavantaṃ
                                    sutvā tathā ye paṭipattiyuttā
                                    bhavanti te saccadasā sapaññā.
                     |2.138| Paccekabuddhehi jinehi bhāsitā
                                    gāthā 2- uḷārā abhinikkhamitvā
                                    tā sakyasīhena naruttamena
                                    pakāsitā dhammavijānanatthaṃ.
                     |2.139| Lokānukampāya imāni tesaṃ
                                    paccekabuddhāna vikubbitāni
                                    saṃvegasaṅgamativaḍḍhanatthaṃ
                                    sayambhusīhena pakāsitānīti.
                                    Paccekabuddhāpadānaṃ samattaṃ.
                                                  Dutiyaṃ.
@Footnote: 1 Ma. caranti. 2 Ma. kathā.
                                    Tatiyaṃ sārīputtattherāpadānaṃ (1)
                                       atha therāpadānaṃ suṇātha
     [3] |3.140| Himavantassa avidūre         lambako nāma pabbato
                        assamo sukato mayhaṃ          paṇṇasālā sumāpitā.
         |3.141| Uttānakūlā nadikā            supatitthā manoramā
                        susuddhapuḷinākiṇṇā          avidūre mamassamaṃ.
         |3.142| Asakkharā apabbhārā           sādu appaṭigandhikā
                        sandanti nadikā tattha         sobhayantā mamassamaṃ.
         |3.143| Kumbhīlā makarā cettha           suṃsumārā ca kacchapā
                        sandanti 1- nadiyā tattha    sobhayantā mamassamaṃ.
         |3.144| Pāṭhīnā pāvusā macchā        valajā muñjarohitā
                        vagguḷā papatāyanti           sobhayantā mamassamaṃ.
         |3.145| Ubhokūlesu nadiyā                pupphino phalino dumā
                        ubhato atilambanti             sobhayantā mamassamaṃ.
         |3.146| Ambā sālā ca tilakā         pāṭalī sinduvāritā
                        dibbā gandhā sampavanti     pupphitā mama assame.
         |3.147| Campakā salaḷā nīpā           nāgapunnāgaketakā
                        dibbā gandhā sampavanti    pupphitā mama assame.
@Footnote: 1 Ma. caranti.
         |3.148| Atimuttā asokā ca             bhaginīmālā ca pupphitā
                        aṅkolā bimbijālā ca        pupphitā mama assame.
         |3.149| Ketakā kadalī ceva                 kebukā tiṇasūlikā
                       dibbā 1- gandhā sampavanti  sobhayantā mamassamaṃ.
         |3.150| Kaṇikā kaṇṇikārā ca          asanā añjanā bahū
                       dibbā 1- gandhā sampavanti  sobhayantā mamassamaṃ.
         |3.151| Puṇṇāvā 2- giripuṇṇāvā 3-  koviḷārā ca pupphitā
                       dibbā 1- gandhā sampavanti  sobhayantā mamassamaṃ.
         |3.152| Uddālakā ca kuṭajā            kadambā bakulā bahū
                       dibbā 1- gandhā sampavanti  sobhayantā mamassamaṃ.
         |3.153| Āḷakā isimuggā ca            kadalī mātuluṅgiyo
                        gandhodakena saṃvaḍḍhā          phalāni dhārayanti te.
         |3.154| Aññe pupphanti padumā       aññe jāyanti kesarī
                        aññe opupphā padumā     pupphitā taḷake tadā.
         |3.155| Gabbhaṃ gaṇhanti padumā         niddhāvanti muḷāliyo
                        siṅghāṭapattamākiṇṇā      sobhayanti taḷake tadā.
         |3.156| Nayitā ambagaṇḍī ca           uttarā 4- hi bandhujīvakā
                        dibbā gandhā sampavanti     pupphitā taḷake tadā.
         |3.157| Pāṭhīnā pāvusā macchā        valajā muñjarohitā
                        saṅkulā maggurā ceva           vasanti taḷake tadā.
@Footnote: 1 Ma. dibbagandhaṃ sambhavantā sobhayanti mamassamaṃ. 2-3 Ma. puṇṇāgā. girapuṇṇāgā.
@4 Ma. uttarī.
         |3.158| Kumbhīlā suṃsumārā ca             tantiggāhā ca rakkhasā
                        ogāhā 1- ajagarā ca        vasanti taḷake tadā.
         |3.159| Pārevatā ravihaṃsā                cakkavākā nadīcarā
                        kokilā suvasālikā             upajīvanti taṃ saraṃ.
         |3.160| Kukkutthakā kuḷīrakā            vane pokkharasātakā
                        dindibhā suvapotā ca           upajīvanti taṃ saraṃ.
         |3.161| Haṃsā koñcā mayurā ca         kokilā lambacūḷakā 2-
                        campakā jīvajīvā ca              upajīvanti taṃ saraṃ.
         |3.162| Kosikā poṭṭhasīsā ca           kurarā senakā bahū
                        mahākāḷā ca sakuṇā          upajīvanti taṃ saraṃ.
         |3.163| Pasadā 3- migā varāhā ca     vakā bheraṇḍakā bahū
                        rohiccā suttapotā 4- ca    upajīvanti taṃ saraṃ.
         |3.164| Sīhā byagghā ca dīpi ca         acchakokataracchabhi 5-
                        tidhappabhinnā mātaṅgā       upajīvanti taṃ saraṃ.
         |3.165| Kinnarā vānarā ceva             athopi vanakammikā
                        cetā ca luddakā ceva          upajīvanti taṃ saraṃ.
         |3.166| Tindukāni piyālāni            madhukā kāsamāriyo
                        dhuvaṃ phalāni dhārenti             avidūre mamassamaṃ.
         |3.167| Kosumbhā 6- salaḷā nīpā 7-  sāraphalasamāyutā
                        dhuvaṃ phalāni dhārenti             avidūre mamassamaṃ.
@Footnote: 1 Ma. oguhā. 2 Ma. tammacūḷakā .  3 Ma. pasadā ca varāhā ca camarā kaṇḍakā
@bahū. 4 Ma. sukapotā. 5 Ma. acchakokataracchikā. 6 Ma. kosambhā.
@7 Ma. nibbā.
         |3.168| Harītakā āmalakā                ambā jambū vibhedakā
                        kolā bhallātakā billā      phalāni dhārayanti te.
         |3.169| Āluvā ca kalambā ca            biḷālitakkaḷāni ca
                        jīvakā sambakā ceva             bahukā mama assame.
         |3.170| Assamassāvidūramhi              taḷākāsi 1- sunimmitā
                        acchodakā sītajalā             supatitthā manoramā.
         |3.171| Padumuppalasañchannā           puṇḍarīkasamāyutā
                        mandālakehi sañchannā       dibbo gandho pavāyati.
         |3.172| Evaṃ sabbaṅgasampanne          pupphite phalite vane
                        sukate assame ramme            viharāmi ahaṃ tadā.
         |3.173| Sīlavā vattasampanno           jhāyī jhānarato sadā
                       pañcābhiññābalappatto    suruci nāma tāpaso.
         |3.174| Catubbīsasahassāni               sissā mayhaṃ upaṭṭhahuṃ
                        sabbeva brāhmaṇā ete     jātimanto yasassino.
         |3.175| Lakkhaṇe itihāse ca             sanighaṇḍusakeṭubhe
                       padakā veyyākaraṇā            saddhamme pāramiṃ gatā.
         |3.176| Uppātesu nimittesu            lakkhaṇesu ca kovidā
                       paṭhabyā bhummantalikkhe        mama sissā susikkhitā.
         |3.177| Appicchā nipakā ete         appāhārā alolupā
                        lābhālābhena santuṭṭhā      parivārenti maṃ sadā.
@Footnote: 1 Ma. taḷākāsuṃ.
         |3.178| Jhāyī jhānaratā dhīrā            santacittā samāhitā
                        ākiñcaññaṃ patthayantā    parivārenti maṃ sadā.
         |3.179| Abhiññāpāramippattā       pettike gocare ratā
                        antalikkhacarā dhīrā             parivārenti maṃ sadā.
         |3.180| Saṃvutā chasu dvāresu              aneñjā rakkhitindriyā
                       asaṃsaṭṭhā ca te dhīrā             mama sissā durāsadā.
         |3.181| Pallaṅkena nisajjāya            ṭhānā caṅkamanena ca
                        vītināmenti te rattiṃ           mama sissā durāsadā.
         |3.182| Rajjanīye na rajjanti              dosanīye na dussare
                        mohanīye na muyhanti           mama sissā durāsadā.
         |3.183| Iddhiṃ vimaṃsamānā te             vattanti niccakālikaṃ
                        paṭhaviṃ te pakampenti            sārambhena durāsadā.
         |3.184| Kīḷamānāva te sissā           kīḷanti jhānakīḷitaṃ
                       jambuto phalamānenti           mama sissā durāsadā.
         |3.185| Aññe gacchanti goyānaṃ       aññe pubbavidehanaṃ
                        aññe ca uttarakuruṃ             mama sissā durāsadā.
         |3.186| Purato pesenti te khāriṃ         pacchato ca vajanti te
                       catubbīsasahassehi                chāditaṃ hoti ambaraṃ.
         |3.187| Aggipākaṃ 1- anaggiṃ ca         dantodukkhalikāpica
                       ambanā koṭikā keci           pavattaphalabhojanā.
@Footnote: 1 Ma. aggapākī anaggī ca.
         |3.188| Udakorohakā keci                sāyaṃ pāto suciratā
                        toyābhisekacaraṇā 1-          mama sissā durāsadā.
         |3.189| Parūḷhakacchanakhalomā            paṅkadantā rajassirā
                        gandhitā sīlagandhena             mama sissā durāsadā.
         |3.190| Pātova sannipātetvā         jaṭilā uggatāpanā
                       lābhālābhaṃ pakittetvā        gacchanti ambare tadā.
         |3.191| Etesaṃ pakkamantānaṃ            mahāsaddo pavattati
                       ajinacammasaddena                moditā honti devatā.
         |3.192| Disodisā pakkamanti            antalikkhacarā isī
                        sakabalenupatthaddhā             te gacchanti yathicchakaṃ.
         |3.193| Paṭhavīkampakā ete               sabbeva nabhacārino
                        uggatejā duppasahā          sāgarova akhobhiyā.
         |3.194| Ṭhānacaṅkamiyā keci               keci nesajjikā isī
                        pavattabhojanā keci              mama sissā durāsadā.
         |3.195| Mettāvihārino ete           hitesī sabbapāṇinaṃ
                       anattukkaṃsakā sabbe           na te vambhenti kassaci.
         |3.196| Sīharājāva sambhītā              gajarājāva thāmavā
                       durāsadā byagghāriva           āgacchanti mamantike.
         |3.197| Vijjādharā devatā ca             nāgagandhabbarakkhasā
                       kumbhaṇḍā dānavā garuḷā    upajīvanti taṃ saraṃ.
@Footnote: 1 Ma. toyābhisecanakarā.
         |3.198| Te jaṭākhāribharitā               ajinuttaravāsino
                       antalikkhacarā sabbe           upajīvanti taṃ saraṃ.
         |3.199| Tadānucchavikā ete             aññamaññaṃ sagāravā
                       catubbīsasahassānaṃ               khittasaddo na vijjati.
         |3.200| Pāde pādaṃ nikkhipantā       appasaddā susaṃvutā
                       upasaṅkamma sabbe te          sirasā vandare mamaṃ.
         |3.201| Tehi sissehi parivuto            santehi ca tapassibhi
                       vasāmi assame tattha            jhāyī jhānarato ahaṃ.
         |3.202| Isīnaṃ sīlagandhena                 pupphagandhena cūbhayaṃ
                       phalīnaṃ phalagandhena                  gandhito hoti assamo.
         |3.203| Rattindivaṃ na jānāmi            arati me na vijjati
                        sake sisse ovadanto          bhiyyo hāsaṃ labhāmahaṃ.
         |3.204| Pupphānaṃ pupphamānānaṃ          phalānañca vipaccataṃ
                       dibbā gandhā pavāyanti       sobhayantā mamassamaṃ.
         |3.205| Samādhimhā vuṭṭhahitvā         ātāpī nipako ahaṃ
                       khāribhāraṃ gahetvāna             vanaṃ ajjhogahiṃ ahaṃ.
         |3.206| Uppāte supine cāpi           lakkhaṇesu susikkhito
                       pavattamānaṃ mantapadaṃ           dhārayāmi ahaṃ tadā.
         |3.207| Anomadassī bhagavā               lokajeṭṭho narāsabho
                       vivekakāmo sambuddho           himavantaṃ upāgami.
         |3.208| Ajjhogahetvā himavantaṃ      aggo kāruṇiko muni
                       pallaṅkaṃ ābhujitvāna           nisīdi purisuttamo.
         |3.209| Tamaddasāhaṃ sambuddhaṃ          sappabhāsaṃ manoramaṃ
                       indīvaraṃva jalitaṃ                   ādittaṃva hutāsanaṃ.
         |3.210| Jalantaṃ dīparukkhaṃva                 vijjuṃva 1- gagaṇe yathā
                       suphullaṃ sālarājaṃva                addasaṃ lokanāyakaṃ.
         |3.211| Ayaṃ nāgo mahāvīro             dukkhassantakaro muni
                       imaṃ dassanamāgamma             sabbadukkhā pamuccare.
         |3.212| Disvānāhaṃ devadevaṃ             lakkhaṇaṃ upadhārayiṃ
                       buddho nu kho na vā buddho     handa passāmi cakkhumaṃ.
         |3.213| Sahassārāni cakkāni           dissanti caraṇuttame
                       lakkhaṇānissa disvāna          niṭṭhaṃ gañchiṃ tathāgate.
         |3.214| Sammajjaniṃ gahetvā             sammajjitvānahaṃ tadā
                       aṭṭha pupphe samānetvā       buddhaseṭṭhaṃ apūjayiṃ.
         |3.215| Pūjayitvāna taṃ buddhaṃ             oghatiṇṇamanāsavaṃ
                       ekaṃsaṃ ajinaṃ katvā               namassiṃ lokanāyakaṃ.
         |3.216| Yena ñāṇena sambuddho       viharati anāsavo
                       taṃ ñāṇaṃ kittayissāmi         suṇātha mama bhāsato.
         |3.217| Samuddharayimaṃ lokaṃ                 sayambhu amitodaya
                       tava dassanamāgamma              kaṅkhāsotaṃ taranti te.
@Footnote: 1 Ma. vijjutaṃ.
         |3.218| Tuvaṃ satthā ca ketu ca            dhajo yūpo ca pāṇinaṃ
                       parāyano patiṭṭhā ca           dīpo ca dipaduttamo.
         |3.219| Sakkā samudde udakaṃ          pametuṃ āḷhakena vā
                       na tveva tava sabbaññu       ñāṇaṃ sakkā pametave.
         |3.220| Dhāretuṃ paṭhaviṃ sakkā            ṭhapetvā tulamaṇḍale
                        na tveva tava sabbaññu      ñāṇaṃ sakkā pametave.
         |3.221| Ākāsaṃ minituṃ sakkā          rajjunā 1- aṅgulena vā
                        na tveva tava sabbaññu       ñāṇaṃ sakkā pametave.
         |3.222| Mahāsamudde udakaṃ             paṭhaviñcākhilañjahe
                       buddhañāṇaṃ upādāya         upamāto na yujjare.
         |3.223| Sadevakassa lokassa             cittaṃ yesaṃ pavattati
                       antojāligatā ete          tava ñāṇamhi cakkhuma.
         |3.224| Yena ñāṇena pattosi        kevalaṃ bodhimuttamaṃ
                       tena ñāṇena sabbaññu    maddasi paratitthiye.
         |3.225| Imā gāthā paṭhetvāna       suruci nāma tāpaso
                       ajinaṃ pattharitvāna             paṭhaviyaṃ nisīdi so.
         |3.226| Cullāsītisahassāni           ajjhogāḷho mahaṇṇave
                        accuggato tāvadeva          girirājā pavuccati.
         |3.227| Tāva accuggato neru          āyato vitthato ca so
                       cuṇṇito saṅkhabhedena 2-    koṭisatasahassiyo.
@Footnote: 1 Ma. rajjuyā. 2 Ma. aṇubhedena.
         |3.228| Lakkhe ṭhapiyamānamhi           parikkhayamagacchatha
                        na tveva tava sabbaññu       ñāṇaṃ sakkā pametave.
         |3.229| Sukhumacchikena jālena          udakaṃ yo parikkhipe
                        ye keci udake pāṇā        antojāligatā siyuṃ.
         |3.230| Tatheva hi mahāvīra                ye keci puthutitthiyā
                       diṭṭhiggahaṇapakkhantā       parāmāsena mohitā.
         |3.231| Tava suddhena ñāṇena         anāvaraṇadassinā
                       antojāligatā ete         ñāṇante nātivattare.
         |3.232| Bhagavā ca tamhi samaye         anomadassī mahāyaso
                       vuṭṭhahitvā samādhimhā      disaṃ olokayī jino.
         |3.233| Anomadassimunino             nisabho nāma sāvako
                        parivuto satasahassehi         santacittehi tādibhi.
         |3.234| Khīṇāsavehi suddhehi            chaḷabhiññehi tādihi 1-
                        cittamaññāya buddhassa    upesi lokanāyakaṃ.
         |3.235| Antalikkhe ṭhitā tattha        padakkhiṇamakaṃsu te
                        namassantā pañjalikā     oruhuṃ 2- buddhasantike.
         |3.236| Amodassī bhagavā               lokajeṭṭho narāsabho
                        bhikkhusaṅghe nisīditvā        sitaṃ pātuṃ karī jino.
         |3.237| Varuṇo nāmupaṭṭhāko         anomadassissa satthuno
                        ekaṃsaṃ cīvaraṃ katvā             āpucchi lokanāyakaṃ.
@Footnote: 1 Ma. jhāyibhi. 2 Ma. otaruṃ.
         |3.238| Ko nu kho bhagavā hetu          sitakammassa satthuno
                       na hi buddhā ahetūhi           sitaṃ pātuṃ karonti te.
         |3.239| Anomadassī bhagavā             lokajeṭṭho narāsabho
                       bhikkhumajjhe nisīditvā        imaṃ gāthaṃ abhāsatha.
         |3.240| Yo maṃ pupphena pūjesi          ñāṇañcāpi anutthavi
                        tamahaṃ kittayissāmi           suṇātha mama bhāsato.
         |3.241| Buddhassa giramaññāya        sabbe devā samānusā 1-
                        saddhammaṃ sotukāmā te     sambuddhaṃ upasaṅkamuṃ.
         |3.242| Dasasu lokadhātūsu               devakāyā mahiddhikā
                        saddhammaṃ sotukāmā te     sambuddhaṃ upasaṅkamuṃ.
         |3.243| Hatthī assā rathā pattī       senā ca caturaṅginī
                        parivāressantimaṃ niccaṃ       buddhapūjāyidaṃ phalaṃ.
         |3.244| Saṭṭhī turiyasahassāni           bheriyo samalaṅkatā
                        upaṭṭhissantimaṃ niccaṃ        buddhapūjāyidaṃ phalaṃ.
         |3.245| Soḷasitthīsahassāni           nāriyo samalaṅkatā
                        vicittavatthābharaṇā           āmuttamaṇikuṇḍalā.
         |3.246| Āḷāramukhā 2- hasulā       susaññā tanumajjhimā
                       parivāressantimaṃ niccaṃ        buddhapūjāyidaṃ phalaṃ.
         |3.247| Kappasatasahassāni            devaloke ramissati
                        sahassakkhattuṃ cakkavatti      rājā raṭṭhe bhavissati.
@Footnote: 1 Ma. samāgatā. 2 Po. aḷārapamhā.
         |3.248| Sahassakkhattuṃ devindo       devarajjaṃ karissati
                        padesarajjaṃ vipulaṃ               gaṇanāto asaṅkhayaṃ.
         |3.249| Pacchime bhavasampatte         manussattaṃ gamissati
                        brāhmaṇisāriyā nāma     dhārayissati kucchinā.
         |3.250| Mātuyā nāmagottena        paññāyissatiyaṃ naro
                        sārīputtoti nāmena         tikkhapañño bhavissati.
         |3.251| Asītikoṭī chaḍḍetvā         pabbajissatikiñcano
                        gavesanto santipadaṃ          carissati mahiṃ imaṃ.
         |3.252| Aparimeyye ito kappe      okkākakulasambhavo
                        gotamo nāma gottena       satthā loke bhavissati.
         |3.253| Tassa dhammesu dāyādo       oraso dhammanimmito
                        sārīputtoti nāmena          hessati aggasāvako.
         |3.254| Ayaṃ bhāgīrasī gaṅgā             himavantā pabhāvitā
                        mahāsamuddamappeti          tappayantī mahodadhiṃ.
         |3.255| Tathevāyaṃ sārīputto           sakko tīsu visārado
                       paññāya pāramiṃ gantvā    tappayissati pāṇino.
         |3.256| Himavantaṃ upādāya            sāgarañca mahodadhiṃ
                       etthantare yaṃ puḷinaṃ           gaṇanāto asaṅkhayaṃ.
         |3.257| Tampi sakkā asesena         saṅkhyātuṃ gaṇanā yathā
                        na tveva sārīputtassa        paññāyanto bhavissati.
         |3.258| Lakkhe ṭhapiyamānamhi           khīye gaṅgāya vālukā
                        na tveva sārīputtassa        paññāyanto bhavissati.
         |3.259| Mahāsamudde ūmiyo           gaṇanāto asaṅkhayā
                        tatheva sārīputtassa           paññāyanto na hessati.
         |3.260| Ārādhayitvā sambuddhaṃ       gotamaṃ sakyapuṅgavaṃ
                       paññāya pāramiṃ gantvā   hessati aggasāvako.
         |3.261| Pavattitaṃ dhammacakkaṃ            sakyaputtena tādinā
                        anvattissati sammā         vassanto dhammavuṭṭhiyo.
         |3.262| Sabbametaṃ abhiññāya        gotamo sakyapuṅgavo
                        bhikkhusaṅghe nisīditvā        aggaṭṭhāne ṭhapessati.
         |3.263| Aho me sukataṃ kammaṃ           anomadassissa satthuno
                        yassādhikāraṃ 1- katvāna    sabbattha pāramiṃ gato.
         |3.264| Aparimeyye kataṃ kammaṃ         phalaṃ dassesi me idha
                        sumutto saravegova             kilese jhāpayiṃ ahaṃ.
         |3.265| Asaṅkhataṃ gavesanto             nibbānaṃ acalaṃ padaṃ
                        vicinaṃ titthiye sabbe          esāhaṃ saṃsariṃ bhave.
         |3.266| Yathāpi byādhiko poso       pariyeseyya osathaṃ
                       vicineyya dhanaṃ sabbaṃ            byādhito parimuttiyā.
         |3.267| Asaṅkhataṃ gavesanto             nibbānaṃ amataṃ padaṃ
                       abbokiṇṇaṃ pañcasataṃ       pabbajiṃ isipabbajaṃ.
@Footnote: 1 Ma. yassāhaṃ kāraṃ.
         |3.268| Jaṭāya bhārabharito              ajinuttaranivāsahaṃ 1-
                       abhiññāpāramiṃ gantvā     brahmalokaṃ agañchahaṃ.
         |3.269| Natthi bāhirake suddhi          ṭhapetvā jinasāsanaṃ
                        ye keci buddhimā sattā     sujjhanti jinasāsane.
         |3.270| Atthakāmaṃ 2- mamametaṃ        na hi nisiṃ ahaṃ iti
                       asaṅkhataṃ gavesanto             kutitthaṃ sañcariṃ ahaṃ.
         |3.271| Yathā sāratthiko poso        kadaliṃ chetvāna phālaye
                        na tattha sāraṃ vindeyya      sārena rittako hi so.
         |3.272| Tatheva titthiyā loke           nānādiṭṭhī bahū janā
                       asaṅkhatena rittā te           sārena kadalī yathā.
         |3.273| Pacchime bhavasampatte         brahmabandhu ahosahaṃ
                        mahābhogaṃ chaḍḍayitvāna    pabbajiṃ anagāriyaṃ.
                                         Paṭhamabhāṇavāraṃ.
         |3.274| Ajjhāyako mantadharo          tiṇṇaṃ vedāna pāragū
                        brāhmaṇo sañjayo nāma  tassa mūle vasāmahaṃ.
         |3.275| Sāvako te mahāvīra             assaji nāma brāhmaṇo
                        durāsado uggatejo           piṇḍāya caratī tadā.
         |3.276| Tamaddasāsiṃ sappaññaṃ        muniṃ mone samāhitaṃ
                       santacittaṃ mahānāgaṃ           suphullaṃ padumaṃ yathā.
@Footnote: 1 Ma. ajinuttaranivāsano. 2 Ma. atthakāmamayaṃ etaṃ na yidaṃ itihītihaṃ.
         |3.277| Disvā me cittamuppajji      sudantaṃ suddhamānasaṃ
                        usabhaṃ pavaraṃ vīraṃ                   arahāyaṃ bhavissati.
         |3.278| Pāsādiko iriyati              abhirūpo susaṃvuto
                        uttame damathe danto        amatadassī bhavissati.
         |3.279| Yannūnāhaṃ uttamatthaṃ         puccheyyaṃ tuṭṭhamānasaṃ
                        so ce 1- puṭṭho kathissati   paṭipucchāmahantadā.
         |3.280| Piṇḍacāraṃ 2- carantassa     pacchato agamāsahaṃ
                        okāsaṃ paṭimānento       pucchituṃ amataṃ padaṃ.
         |3.281| Vīthantare anuppattaṃ           upagantvāna pucchahaṃ
                        kathaṃ gottosi tvaṃ vīra 3-     kassa sissosi mārisa.
         |3.282| So me puṭṭho viyākāsi       asambhītova kesarī
                        buddho loke samuppanno    tassa sissomhi āvuso 4-.
         |3.283| Kidisante mahāvīra              anujāta mahāyasa 5-
                        buddhassa sāsanaṃ dhammaṃ        sādhu me kathayassu bho.
         |3.284| So me puṭṭho kathī sabbaṃ       gambhīraṃ nipuṇaṃ padaṃ
                        taṇhāsallassa hantāraṃ     sabbadukkhāpanūdanaṃ.
         |3.285| Ye dhammā hetupabhavā          tesaṃ hetuṃ tathāgato āha
                        tesañca yo nirodho            evaṃvādī mahāsamaṇo.
         |3.286| Sohaṃ vissajjite pañhe       paṭhamaṃ phalamajjhagaṃ
                        virajo vimalo āsiṃ                sutvāna jinasāsanaṃ.
@Footnote: 1 Ma. Yu. me. 2 Ma. piṇḍapātaṃ. 3 Yu. dhīra. 4 Yu. sāvako. 5 Yu. mahāyaso.
         |3.287| Sutvāna munino vākyaṃ        passitvā dhammamuttamaṃ
                        pariyogāḷhasaddhammo       imaṃ gāthaṃ abhāsahaṃ.
         |3.288| Eseva dhammo yadi tāvadeva   paccabyathā padamasokaṃ
                        adiṭṭhaṃ abbhatītaṃ               bahukehi kappanahutehi.
         |3.289| Yohaṃ dhammaṃ gavesanto          kutitthe sañcariṃ ahaṃ
                        so me attho anuppatto   kālo me nappamajjituṃ.
         |3.290| Tositohaṃ assajinā            patvāna acalaṃ padaṃ.
                        Sahāyakaṃ gavesanto           assamaṃ agamāsahaṃ
         |3.291| dūratova mamaṃ disvā             sahāyo me susikkhito
                        iriyāpathasampanno           idaṃ vacanamabravi.
         |3.292| Pasannamukhanettosi            munibhāvova dissati
                        amatādhigato kacci             nibbānaṃ accutaṃ padaṃ.
         |3.293| Subhānurūpo āyāsi            āneñjakārito viya
                        dantova 1- dantadamathe 2-   upasantosi brāhmaṇa.
         |3.294| Amataṃ mayā adhigataṃ              sokasallavinodanaṃ
                        tuvaṃpi taṃ adhigacchehi 3-        gacchāma buddhasantikaṃ.
         |3.295| Sādhūti so paṭissutvā         sahāyo me susikkhito
                        hatthena hatthaṃ gaṇhitvā    upāgamma tavantikaṃ 4-.
         |3.296| Ubhopi pabbajissāma          sakyaputta tavantike.
                        Tava sāsanamāgamma            viharāma anāsavā.
@Footnote: 1 Yu. ca. 2 Ma. dantadamatho. Yu. uttadamathe. 3 Ma. adhigacchesi.
@4 Yu. upāgamī satthu santikaṃ.
         |3.297| Kolito iddhiyā seṭṭho      ahaṃ paññāya pārago
                        ubhova ekato hutvā         sāsanaṃ sobhayāma se.
         |3.298| Apariyositasaṅkappo           kutitthe sañcariṃ ahaṃ
                        tava dassanamāgamma           saṅkappo pūrito mama.
         |3.299| Paṭhaviyaṃ patiṭṭhāya               pupphanti samaye dumā
                        dibbā gandhā sampavanti   tosenti sabbapāṇinaṃ.
         |3.300| Tathevāhaṃ mahāvīra               sakyaputta mahāyasa
                        sāsane vo 1- patiṭṭhāya   samayesāmi pupphituṃ.
         |3.301| Vimuttipupphamesanto          bhavasaṃsāramocanaṃ
                        vimuttipupphalābhena           tosemi sabbapāṇinaṃ.
         |3.302| Yāvatā buddhakhettamhi       ṭhapetvāna mahāmuniṃ
                        paññāya sadiso natthi      tava puttassa cakkhuma.
         |3.303| Suvinītā ca te sissā          parisā ca susikkhitā
                        uttame damathe dantā       parivārenti taṃ sadā.
         |3.304| Jhāyī jhānaratā dhīrā         santacittā samāhitā
                        munī moneyyasampannā     parivārenti taṃ sadā.
         |3.305| Appicchā nipakā dhīrā        appāhārā alolupā
                        lābhālābhena santuṭṭhā    parivārenti taṃ sadā.
         |3.306| Āraññikā dhutaratā          jhāyino lūkhacīvarā
                        vivekābhiratā dhīrā             parivārenti taṃ sadā.
@Footnote: 1 Ma. Yu. te.
         |3.307| Paṭipannā phalaṭṭhā ca         sekhā phalasamaṅgino
                        āsiṃsakā 1- uttamatthaṃ     parivārenti taṃ sadā.
         |3.308| Sotāpannā ca vimalā        sakadāgāmino ca ye
                        anāgāmī ca arahā            parivārenti taṃ sadā.
         |3.309| Satipaṭṭhānakusalā              bojjhaṅgabhāvanāratā
                        sāvakā vo 2- bahū sabbe  parivārenti taṃ sadā.
         |3.310| Iddhipādesu kusalā           samādhibhāvanāratā
                        sammappadhānamanuyuttā     parivārenti taṃ sadā.
         |3.311| Tevijjā chaḷabhiññā ca       iddhiyā pāramiṃ gatā
                        paññāya pāramimpattā   parivārenti taṃ sadā.
         |3.312| Īdisā 3- vo 2- mahāvīra    tava sissā susikkhitā
                        durāsadā uggatejā          parivārenti taṃ sadā.
         |3.313| Tehi sissehi parivuto          saññatehi tapassibhi
                        migarājāvasambhīto            uḷurājāva sobhasi.
         |3.314| Paṭhaviyaṃ patiṭṭhāya               ruhanti kharaṇīruhā
                        vepullattaṃ pāpuṇanti       phalañca dassayanti te.
         |3.315| Paṭhavīsadiso tvaṃsi               sakyaputta mahāyasa.
                        Sāsane te patiṭṭhāya        labhanti amataṃ phalaṃ.
         |3.316| Sindhu sarassatī ceva              nadiyo candabhāgikā 4-
                        gaṅgā ca yamunā ceva          sarabhū ca atho mahī.
@Footnote: 1 Ma. āsīsakā. 2 Ma. Yu. te. 3 Ma. Yu. edisā. 4 Yu. nadiyā candabhāgiyo.
         |3.317| Etāsaṃ sandamānānaṃ         sāgaro sampaṭicchati
                        jahanti purimaṃ nāmaṃ            sāgarotveva ñāyati.
         |3.318| Tathevime catuvaṇṇā           pabbajitvā tavantike
                        jahanti purimaṃ nāmaṃ            buddhaputtāti ñāyare.
         |3.319| Yathāpi cando vimalo           gacchaṃ ākāsadhātuyā
                        sabbe tāragaṇe loke       ābhāya atirocati.
         |3.320| Tatheva tvaṃ mahāvīra              parivuto devamānuse
                        buddhakkhettaṃ atikkamma     jalasi sabbadā tuvaṃ.
         |3.321| Gambhīre uṭṭhitā ūmi           na velaṃ ativattati
                        sabbavelaṃ paphussanti         sañcuṇṇā vikiranti tā.
         |3.322| Tatheva titthiyā loke           nānādiṭṭhī bahū janā
                        dhammaṃ taritukāmā te          nātivattanti taṃ muniṃ.
         |3.323| Sace ca 1- taṃ pāpuṇanti      paṭivārehi 2- cakkhuma
                        tavantikaṃ upāgantvā        sañcuṇṇāva bhavanti te.
         |3.324| Yathāpi udake jātā           kumudā mandālakā 3- bahū
                        upalimpanti toyena          kaddamakalalena ca.
         |3.325| Tatheva bahukā sattā           loke jātā virūhare
                        aḍḍitā rāgadosena         kaddame kumudaṃ yathā.
         |3.326| Yathā padumaṃ jalajaṃ                jalamajjhe virocati 4-
                        na so limpati toyena         parisuddho hi kesarī.
@Footnote: 1 Yu. va. 2 Ma. Yu. paṭivādehi. 3 Yu. maddālakā. 4 Ma. Yu. virūhati.
           |3.327| Tatheva tvaṃ mahāvīra              loke jāto mahāmuni
                          nopalimpasi lokena            toyena padumaṃ yathā.
           |3.328| Yathā hi rammake māse         bahū pupphanti vārijā
                          nātikkamanti taṃ māsaṃ         samayo pupphanāya so.
           |3.329| Tatheva tvaṃ sakyaputta 1-      pupphito te vimuttiyā
                          sāsanaṃ nātivattanti          padumaṃ vārinā yathā.
           |3.330| Supupphito sālarājāva        dibbagandhaṃ pavāyati
                          aññasālehi parivuto        sālarājātisobhati 2-.
           |3.331| Tatheva tvaṃ mahāvīra              buddhañāṇena pupphito
                          bhikkhusaṅghena parivuto          sālarājāva sobhasi.
           |3.332| Yathāpi selo himavā            osatho sabbapāṇinaṃ
                          nāgānaṃ asurānañca          devānaṃ ālayopica.
           |3.333| Tatheva tvaṃ mahāvīra               osatho viya pāṇinaṃ
                          tevijjā chaḷabhiññā ca      iddhiyā pāramiṃ gatā.
           |3.334| Anusiṭṭhā mahāvīra              tayā kāruṇikena te
                          ramanti dhammaratiyā             vasanti tava sāsane.
           |3.335| Migarājā yathā sīho            abhinikkhamma āsayā
                          catuddisā 3- viloketvā    tikkhattuṃ abhinādati 4-.
           |3.336| Sabbe migā uttasanti        migarājassa gajjato
                          tathā hi jātimā eso         pasuṃ 5- tāseti sabbadā.
@Footnote: 1 Ma. mahāvīra. 2 Ma. Yu. sālarājāva sobhati. 3 Ma. catuddisānuviloketvā.
@4 Yu. abhinādayi. 5 Ma. Yu. pasū.
           |3.337| Gajjato te mahāvīra            basudhāyaṃ pakampati
                          bodhaneyyā pabujjhanti     tasanti mārakāyikā.
           |3.338| Tasanti titthiyā sabbe       nadato te mahāmuni
                          kākasenāva vibbhantā       migaraññā yathā migā.
           |3.339| Ye keci gaṇino loke          satthāroti pavuccare
                          paramparābhataṃ dhammaṃ            desenti parisāya te.
           |3.340| Na heva tvaṃ mahāvīra             dhammaṃ desesi pāṇinaṃ
                          sāmaṃ saccāni bujjhitvā    kevalaṃ bodhipakkhikaṃ.
           |3.341| Āsayānusayaṃ ñatvā          indriyānaṃ balābalaṃ
                          bhabbābhabbe viditvāna      mahāmeghova gajjasi.
           |3.342| Cakkavāḷapariyantā            nisinnā parisā bhave
                          nānādiṭṭhī vicintenti       vimaticchedanāya taṃ.
           |3.343| Sabbesaṃ cittamaññāya      opammakusalo muni
                          ekaṃ pañhaṃ kathentova        vimatiṃ chindi pāṇinaṃ.
           |3.344| Upadisāsadiseheva 1-        vasudhā pūritā bhave
                          sabbeva te pañjalikā       kittayuṃ lokanāyakaṃ.
           |3.345| Kappaṃ vā te kittayantā     nānāvaṇṇehi kittayuṃ
                          parimetuṃ na kappeyyuṃ 2-     appameyyo tathāgato.
           |3.346| Tathā 3- sakena thāmena       kittito hi mahājino 4-
                          kappakoṭī pakittentā      evamevaṃ pakittayuṃ.
@Footnote: 1 Ma. upatissasadiseheva. 2 Ma. sakkeyyaṃ. Yu. pappayuyaṃ. 3 Yu. yathā.
@4 Ma. mayā jino.
           |3.347| Sace hi koci devo vā          manusso vā susikkhito
                          pametuṃ parikappeyya 1-      vighātaṃva labheyya so.
           |3.348| Sāsane te patiṭṭhāya         sakyaputta mahāyasa
                          paññāya pāramiṃ gantvā   viharāmi anāsavo.
           |3.349| Titthiye sampamaddāmi        vattemi jinasāsanaṃ
                          dhammasenāpati ajja           sakyaputtassa sāsane.
           |3.350| Aparimeyye kataṃ kammaṃ          phalaṃ dassesi me idha
                          sumutto 2- saravegova         kilese jhāpayiṃ mamaṃ.
           |3.351| Yo koci manujo bhāraṃ            dhāreyya matthake sadā
                          bhārena dukkhito assa         bhāro hi bharito tathā.
           |3.352| Ḍayhamāno tihaggīhi          bhavesu saṃsariṃ ahaṃ
                          bharito bhavabhārena               neru uddharito yathā 3-.
           |3.353| Oropito ca me bhāro         bhavā ugghāṭitā mayā
                          karaṇīyaṃ kataṃ sabbaṃ              sakyaputtassa sāsane.
           |3.354| Yāvatā buddhakhettamhi        ṭhapetvā sakyapuṅgavaṃ
                          ahaṃ aggomhi paññāya     sadiso me na vijjati.
           |3.355| Samādhimhi sukusalo             iddhiyā pāramiṃ gato
                          icchamāno ahaṃ 4- ajja     sahassaṃ abhinimmine.
           |3.356| Anupubbavihārassa              vasībhūto mahāmuni
                          kathesi sāsanaṃ mayhaṃ            nirodho sayanaṃ mama.
@Footnote: 1 Yu. pūritaṃ parikaddheyya. 2 Ma. sukhitto. yu sukhito. 3 Ma. Yu. giriṃ
@uccārito yathā. 4 Ma. cahaṃ. Yu. vahaṃ.
           |3.357| Dibbacakkhuṃ visuddhaṃ me          samādhikusalo ahaṃ
                          sammappadhānamanuyutto      bojjhaṅgabhāvanārato.
           |3.358| Sāvakena hi pattabbaṃ          sabbameva kataṃ mama 1-
                          lokanāthaṃ ṭhapetvāna          sadiso me na vijjati.
           |3.359| Samāpattimhi 2- kusalo      jhānavimokkhānaṃ khippaṃ paṭilābhī
                          bojjhaṅgabhāvanārato        sāvakaguṇapāramiṃ gatosmi.
           |3.360| Sāvakaguṇaphussena 3-         buddhiyā purisuttamagāravā 4-
                          saddhāsaṅgahitaṃ cittaṃ [5]-   sadā sabrahmacārisu.
           |3.361| Uddhaṭadāḍhova 6- sappo    chinnavisāṇova usabho
                          nikkhittamānadappova         upemi garugāravena gaṇaṃ.
           |3.362| Yadi rūpinī bhaveyya               paññā me vasu patīnaṃ 7- sameyya
                          anomadassissa bhagavato       phalametaṃ ñāṇathavanāya.
           |3.363| Pavattitaṃ dhammacakkaṃ             sakyaputtena tādinā
                          anuvattemahaṃ sammā          ñāṇathavanāyidaṃ phalaṃ.
           |3.364| Mā me kadāci pāpiccho      sameto hīnavīriyo
                          appassuto anācāro 8-   sameto katthaci ahu.
           |3.365| Bahussuto ca medhāvī            sīlesu susamāhito
                          cetosamathānuyutto           api muddhani tiṭṭhatu.
           |3.366| Taṃ vo vadāmi bhaddaṃ vo 9-     yāvantettha samāgatā
                          appicchā hotha santuṭṭhā   dānaṃ datvā sadā ahu 10-.
@Footnote: 1 Ma. mayā. Yu. mamaṃ. 2 Ma. samāpattinaṃ. Yu. samāpattivinayakusalo. 3 Ma. Yu.
@sāvakaguṇenāpi phussena. 4 Ma. purisuttamabhāravā. 5 (yaṃ). 6 Ma. Yu. uddhavisova.
@7 Ma. vasumatīpi na sameyya. 8 Ma. anādaro. 9 Ma. Yu. bhadante.
@10 Ma. Yu. jhāyī ṇānaratā sadā.
           |3.367| Yamahaṃ paṭhamaṃ disvā             virajo vimalo ahu 1-
                          so me ācariyo dhīro 2-     assaji nāma sāvako.
           |3.368| Tassāhaṃ sāvako ajja 3-    dhammasenāpatī ahu 1-
                          sabbattha pāramiṃ patvā      viharāmi anāsavo.
           |3.369| Yo me ācariyo āsi         assaji nāma sāvako
                          yassaṃ disāyaṃ vasati             ussīsamhi karomahaṃ.
           |3.370| Mama kammaṃ saritvāna           gotamo sakyapuṅgavo
                          bhikkhusaṅghe nisīditvā         aggaṭṭhāne ṭhapesi maṃ.
   [4]-  |3.371| Paṭisambhidā catasso          vimokkhāpica aṭṭhame
                          chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti 5-.
         Itthaṃ sudaṃ āyasmā sārīputto thero imā gāthāyo abhāsitthāti.
                                  Sārīputtattherassa apadānaṃ samattaṃ.
                               Catutthaṃ mahāmoggallānattherāpadānaṃ (2)
     [4] |4.372| Anomadassī bhagavā            lokajeṭṭho narāsabho
                           vihāsi himavantamhi           devasaṅghapurakkhato.
           |4.373| Varuṇo nāma nāmena           nāgarājā ahaṃ tadā
                           kāmarūpī vikubbāmi           mahodadhinivāsahaṃ.
@Footnote: 1 Ma. Yu. ahaṃ .  2 Yu. vīro .  3 Ma. Yu. tassāhaṃ āhasā ajja.
@4 Ma.   kilesā jhāpitā mayhaṃ   bhavā sabbe samūhatā
@       māgova bandhanaṃ hitvā        viharāmi anāsavo
@       svāgataṃ vata me āsi         buddhaseṭṭhassa santike
@       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
@5 Ma. sabbattha itisaddo natthi.
           |4.374| Aṅganiyagaṇaṃ hitvā            turiyaṃ paṭṭhapesahaṃ
                           sambuddhaṃ parivāretvā       vādesuṃ accharā tadā.
           |4.375| Vijjamānesu 1- turiyesu       devaturiyāni vajjayuṃ
                           ubhinnaṃ saddaṃ sutvāna       buddhopi sampabujjhatha.
           |4.376| Nimantayitvā sambuddhaṃ       sakaṃ bhavanamupāgamiṃ
                           āsanaṃ paññapetvāna     kālamārocayiṃ ahaṃ.
           |4.377| Khīṇāsavasahassehi              purito 2- lokanāyako
                          obhāsento disā sabbā  bhavanamme upāgami.
           |4.378| Upaviṭṭhaṃ mahāvīraṃ               devadevaṃ narāsabhaṃ
                          bhikkhusaṅghaṃ santappesiṃ 3-   annapānenahaṃ tadā.
           |4.379| Anumodi mahāvīro              sayambhū aggapuggalo
                          bhikkhusaṅghe nisīditvā         imā gāthā abhāsatha.
           |4.380| Yo so saṅghaṃ apūjesi           buddhañca lokanāyakaṃ
                          tena cittappasādena        devalokaṃ gamissati.
           |4.381| Sattasattatikkhattuñca        devarajjaṃ karissati
                          paṭhabyā rajjaṃ aṭṭhasataṃ      vasudhaṃ āvasissati.
           |4.382| Pañcapaññāsakkhattuṃ ca     cakkavatti bhavissati
                          bhogā asaṅkhayā tassa        uppajjissanti tāvade.
           |4.383| Aparimeyye ito kappe       okkākakulasambhavo
                          gotamo nāma gottena       satthā loke bhavissati.
@Footnote: 1 Ma. vajjamānesu tūresu devā tūrāni vajjayu. Yu. ajjamānesu. 2 Ma. parivuto.
@Yu. purato. 3 Ma. sa bhikkhusaṅghaṃ tappesiṃ.
           |4.384| Nirayā so cavitvāna            manussattaṃ gamissati
                           kolito nāma nāmena       brahmabandhu bhavissati.
           |4.385| So pacchā pabbajitvāna      kusalamūlena codito
                           gotamassa bhāvato            dutiyo hessati sāvako.
           |4.386| Āraddhaviriyo pahitatto      iddhiyā pāramiṃ gato
                           sabbāsave pariññāya      nibbāyissatyanāsavo.
           |4.387| Pāpamittopanissāya          kāmarāgavasaṃ gato
                           mātaraṃ pitarañcāpi           ghātayiṃ duṭṭhamānaso.
           |4.388| Yaṃ yaṃ yonūpapajjāmi            nirayaṃ atha mānusaṃ
                           pāpakammasamaṅgitaṃ 1-       bhinnasīso marāmahaṃ 2-.
           |4.389| Idaṃ pacchimakaṃ mayhaṃ             carimo vattate bhavo
                           idhāpi īdisaṃ mayhaṃ            maraṇakāle bhavissati.
           |4.390| Pavivekamanuyutto                samādhibhāvanārato
                           sabbāsave pariññāya      viharāmi anāsavo.
           |4.391| Dharaṇiṃpi sugambhīraṃ                 bahalaṃ duppadhaṃsiyaṃ
                         vāmaṅguṭṭhena cāleyyaṃ 3-   iddhiyā pāramiṃ gato.
           |4.392| Asmimānaṃ na passāmi         māno mayhaṃ na vijjati
                           sāmaṇere upādāya         garucittaṃ karomahaṃ.
           |4.393| Aparimeyye ito kappe       yaṃ kammaṃ abhinīharaṃ
                           tamahaṃ bhūmiṃ anuppatto       pattomhi āsavakkhayaṃ.
@Footnote: 1 Ma. pāpakammasamaṅgitā. Yu. pāpakammasamaṅgīnaṃ. 2 Yu. bhavāmahaṃ.
@3 Ma. Yu. khobheyyaṃ.
           |4.394| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā mahāmoggallāno thero imā gāthāyo
abhāsitthāti.
                        Mahāmoggallānattherassa apadānaṃ samattaṃ.
                          Pañcamaṃ mahākassapattherāpadānaṃ (3)
     [5] |5.395| Padumuttarassa bhagavato        lokajeṭṭhassa tādino
                           nibbute lokanāthasmiṃ       pūjaṃ kubbanti satthuno.
            |5.396| Udaggacittā janatā          āmoditappamoditā
                           tesu saṃvegajātesu             pīti me upapajjatha 1-.
            |5.397| Ñātimitte samānetvā     idaṃ vacanamabraviṃ
                           parinibbuto mahāvīro       handa pūjaṃ karoma se.
            |5.398| Sādhūti te paṭissutvā        bhiyyo hāsaṃ janiṃsu me
                           buddhasmiṃ lokanāthasmiṃ      kāhāma puññasañcayaṃ.
            |5.399| Agghiyaṃ sukataṃ katvā          satahatthaṃ samuggataṃ
                           diyaḍḍhaṃ hatthasataṃpi          vimānaṃ nabhamuggataṃ.
            |5.400| Katvāna agghiyaṃ tattha        kusalapantīhi cittitaṃ
                           sakaṃ cittaṃ pasādetvā       cetiyaṃ pūjayuttamaṃ.
@Footnote: 1 Ma. Yu. udapajjatha.
            |5.401| Aggikkhandhova jalati          sālarājāva phullito 1-
                           indalaṭṭhīva ākāse       obhāsati 2- catuddisā.
            |5.402| Tattha cittaṃ pasādetvā     katvāna kusalaṃ bahuṃ
                           pubbakammaṃ saritvāna        tidasaṃ upapajjahaṃ.
            |5.403| Sahassayuttaṃ hayavāhiṃ         dibbayānaṃ adhiṭṭhito
                           ubbiddhaṃ bhavanaṃ mayhaṃ        sattabhummaṃ samuggataṃ.
            |5.404| Kūṭāgārasahassāni           sabbasoṇṇamayā ahu 3-
                           jalanti sakatejena             disā sabbā pabhāsayuṃ 4-.
            |5.405| Santi aññepi niyyuhā     lohitaṅkamayā 5- tadā
                           tepi jotanti ābhāya        samantā caturo disā.
            |5.406| Puññakammābhinibbattā   kūṭāgārā sunimmitā
                           maṇimayāpi jotanti          disodisaṃ 6- samantato.
            |5.407| Tesaṃ ujjotamānānaṃ         obhāso vipulo ahu
                           sabbe deve abhibhomi        puññakammassidaṃ phalaṃ.
            |5.408| Saṭṭhikappasahassamhi         ubbiddho nāma khattiyo
                           cāturanto vijitāvī           paṭhaviṃ āvasiṃ ahaṃ
            |5.409| tatheva bhaddake kappe         tiṃsakkhattuṃ ahosahaṃ.
                           Sakakammābhiraddhomhi        cakkavatti mahabbalo.
            |5.410| Sattaratanasampanno          catudīpamhi issaro
                           tatthāpi bhavanaṃ mayhaṃ         indalaṭṭhīva uggataṃ.
@Footnote: 1 Ma. aggikkhandhova jalito kiṃsukoiva phullito. Yu... jalito.... 2 Ma. obhāseti.
@3 Ma. ahaṃ. Yu. sabbe sovaṇṇamayā ahaṃ. 4 Ma. Yu. pabhāsayaṃ.
@5 Ma. niyyūhā lohitaṅgamayā. 6 Ma. Yu. disā dasa.
            |5.411| Āyāmato catubbīsā        vitthārena ca dvādasā
                           rammakaṃ 1- nāma nagaraṃ        daḷhapākāratoraṇaṃ.
            |5.412| Āyāmato pañcasataṃ          vitthārena tadaḍḍhakaṃ
                           ākiṇṇaṃ janakāyehi         tidasānaṃ puraṃ viya.
            |5.413| Yathā sūcighare sūci               pakkhittā paṇṇavīsati
                           aññamaññaṃ paghaṭṭenti  ākiṇṇā hoti satatā 2-.
            |5.414| Evampi nagaraṃ mayhaṃ            hatthassarathasaṅkulaṃ 3-
                           manussehi tadākiṇṇaṃ        rammakaṃ 1- nagaruttamaṃ.
            |5.415| Tattha bhutvā pivitvā ca       puna devattataṃ gato
                           bhave pacchimake mayhaṃ          ahosi kulasampadā.
            |5.416| Brahmaññakulasambhūto       mahāratanasañcayo
                           asītikoṭiyo hitvā           hiraññassa paribbajiṃ 4-.
            |5.417| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā mahākassapo thero imā gāthāyo abhāsitthāti.
                            Mahākassapattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. rammaṇaṃ. 2 Ma. ākiṇṇaṃ hoti laṅkataṃ. Yu. .. hoti taṃ tadā.
@3 Ma. hatthissarathasaṅkulaṃ. 4 Ma. hiraññassāpi pabbajiṃ.
                              Chaṭṭhaṃ anuruddhattherāpadānaṃ (4)
     [6] |6.418| Sumedhaṃ bhagavantāhaṃ        lokajeṭṭhaṃ narāsabhaṃ
                           vūpakaṭṭhaṃ viharantaṃ          addasaṃ lokanāyakaṃ.
           |6.419| Upagantvāna sambuddhaṃ    sumedhaṃ lokanāyakaṃ
                           añjaliṃ paggahetvāna   buddhaseṭṭhaṃ ayācahaṃ.
           |6.420|  Anukampa mahāvīra           lokajeṭṭha narāsabha
                           padīpante padassāmi     rukkhamūlamhi jhāyato.
           |6.421| Adhivāsesi so dhīro           sayambhū vadataṃ varo
                         dumesu vinivijjhitvā         yantaṃ yojetvahantadā 1-.
           |6.422| Sahassavaṭṭipādāsiṃ        buddhassa lokabandhuno
                          sattāhaṃ pajjalitvāna     padīpā vūpasammisuṃ 2-.
           |6.423| Tena cittappasādena       cetanāpaṇidhīhi ca
                           jahitvā mānusaṃ dehaṃ      vimānaṃ upapajjahaṃ.
           |6.424| Upapannassa devattaṃ        byamho 3- āsi sunimmito
                           samantato pajjalati        dīpadānassidaṃ phalaṃ.
           |6.425| Aṭṭhavīsatikkhattuñca        cakkavatti ahosahaṃ
                           divārattiñca passāmi    samantā yojanantadā.
           |6.426| Samantā yojanaṃ sabbaṃ       virocemi ahaṃ tadā
                           sabbe deve abhibhomi     dīpadānassidaṃ phalaṃ.
@Footnote: 1 Ma. yojiyahaṃ tadā. 2 Ma. dīpā vūpasamiṃsu me. 3 Ma. byamhaṃ āsi sunimmitaṃ.
@Yu. thambho.
           |6.427| Tiṃsakappāni devindo         deve rajjamakārayiṃ
                           na maṃ kecātimaññanti     dīpadānassidaṃ phalaṃ.
           |6.428| Sahassalokaṃ ñāṇena         passāmi satthusāsane
                           dibbacakkhuṃ anuppatto     dīpadānassidaṃ phalaṃ.
           |6.429| Sumedho nāma sambuddho      tiṃsakappasahassiko 1-
                           tassa dīpo mayā dinno    vippasannena cetasā.
           |6.430| Paṭisambhidā catasso          vimokkhāpi ca aṭṭhime
                           chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā anuruddho thero imā gāthāyo
abhāsitthāti.
                               Anuruddhattherassa apadānaṃ samattaṃ.
                         Sattamaṃ puṇṇamantānīputtattherāpadānaṃ (5)
     [7] |7.431| Ajjhānako mantadharo       tiṇṇaṃ vedāna pāragū
                           purakkhatomhi sissehi      upagañchiṃ naruttamaṃ.
           |7.432| Padumuttaro lokavidū          āhutīnaṃ paṭiggaho
                           mama kammaṃ pakittesi        saṅkhittena mahāmuni.
           |7.433| Tāhaṃ dhammaṃ suṇitvāna       abhivādetvāna satthuno
                           añjaliṃ paggahetvāna     pakkāmiṃ 2- dakkhiṇāmukho.
@Footnote: 1 Ma. Yu. tiṃsakappasahassito. 2 Ma. pakkamiṃ.
           |7.434| Saṅkhittena suṇitvāna        vitthārena adesayiṃ 1-
                           sabbe sissā attamanā   sutvāna mama bhāsato.
                           Sakaṃ diṭṭhiṃ vinodetvā       buddhe cittaṃ pasādayuṃ
           |7.435| saṅkhittenapi desemi           vitthārena tathevahaṃ.
                           Abhidhammanayaññohaṃ         kathāvatthuvisuddhiyā
                           sabbesaṃ viññāpetvāna  viharāmi anāsavo.
           |7.436| Ito pañcasate kappe        caturo suppakāsakā
                           sattaratanasampannā        catudīpamhi issarā.
           |7.437| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā puṇṇo mantānīputto thero imā
gāthāyo abhāsitthāti.
                     Puṇṇassa mantānīputtattherassa apadānaṃ samattaṃ.
                             Aṭṭhamaṃ upālittherāpadānaṃ (6)
     [8] |8.438| Nagare haṃsavatiyā               sujāto nāma brāhmaṇo
                           asītikoṭisannicayo 2-     pahūtadhanadhaññavā.
           |8.439| Ajjhāyako mantadharo         tiṇṇaṃ vedāna pāragū
                           lakkhaṇe itihāse ca        saddhamme pāramiṃ gato.
@Footnote: 1 Ma. abhāsayiṃ.. 2 Ma. Yu. asītikoṭinicayo.
           |8.440| Paribbajā ekasikhā           gotamā buddhasāvakā
                           carakā tāpasā ceva         caranti mahiyā tadā.
           |8.441| Tepi maṃ parivārenti            brāhmaṇo vissuto iti
                           bahū janā maṃ pūjenti 1-   nāhaṃ pūjemi kiñcinaṃ.
           |8.442| Pūjārahaṃ na passāmi           mānathaddho ahaṃ tadā
                           buddhoti vacanaṃ natthi         tāva nuppajjate jino.
           |8.443| Accayena ahorattaṃ            padumuttaranāyako 2-
                           sabbaṃ tamaṃ vinodetvā      loke uppajji cakkhumā.
           |8.444| Vitthārike bahū jaññe       puthubhūte ca sāsane
                           upāgami tadā buddho       nagaraṃ haṃsasavhayaṃ.
           |8.445| Pitu atthāya so buddho      dhammaṃ desesi cakkhumā
                           tena kālena parisā         samantā yojanaṃ tadā.
           |8.446| Sammato manujānaṃ yo 3-    sunando nāma tāpaso
                           yāvatā buddhaparisā        pupphehicchādayi tadā.
           |8.447| Catusaccaṃ pakāsento         seṭṭhe ca pupphamaṇḍape
                           koṭisatasahassānaṃ          dhammābhisamayo ahu.
           |8.448| Sattarattindivaṃ buddho       vassitvā  dhammavuṭṭhiyā
                           aṭṭhame divase patte       sunandaṃ kittayī jino.
           |8.449| Devaloke manusse vā        saṃsaranto ayaṃ bhave
                           sabbesaṃ pavaro hutvā      bhavesu saṃsarissati.
@Footnote: 1 Ma. Yu. bahujjano maṃ pūjeti. 2 Ma. padumuttaranāmako. 3 Ma. Yu. so.
           |8.450| Kappasatasahassamhi           okkākakulasambhavo
                           gotamo nāma nāmena      satthā loke bhavissati.
           |8.451| Tassa dhammesu dāyādo      oraso dhammanimmito
                           mantānīputto puṇṇoti  hessati satthu sāvako.
           |8.452| Evaṃ kittayi sambuddho        sunandaṃ tāpasaṃ tadā
                           hāsayanto janaṃ sabbaṃ      dassayanto sakaṃ balaṃ.
           |8.453| Katañjalī namassanti          sunandaṃ tāpasaṃ tadā 1-
                           buddhe kāraṃ karitvāna       sodhesi gatimattano.
           |8.454|  Tattha me ahu saṅkappo      sutvāna munino vacaṃ
                           ahaṃ 2- kāraṃ karissāmi     yathā passāmi gotamaṃ.
           |8.455| Evāhaṃ cintayitvāna         kiriyaṃ cintayiṃ mamaṃ
                           kyāhaṃ kammaṃ ācarāmi     puññakkhette anuttare.
           |8.456| Ayañca pāṭhiko bhikkhu        sabbapāṭhīna 3- sāsane
                           vinaye agganikkhitto       taṃ ṭhānaṃ patthayiṃ 4- ahaṃ.
           |8.457| Idaṃ me amitaṃ bhogaṃ            akkhobhaṃ sāgarūpamaṃ
                           tena bhogena buddhassa      ārāmaṃ māpaye ahaṃ.
           |8.458| Sobhanaṃ nāma ārāmaṃ         nagarassa puratthato
                           katvā 5- satasahassena    saṅghārāmaṃ amāpayiṃ.
           |8.459| Kūṭāgāre ca pāsāde        maṇḍape hammiye guhā
                           caṅkame sukate katvā        saṅghārāme 6- amāpayiṃ.
@Footnote: 1 Ma. janā. 2 Ma. ahampi kāraṃ kassāmi. 3 Ma. sabbapāṭhissa. Yu. sabbapāṭhikasāsane.
@4 Ma. Yu. patthaye. 5 Ma. kiṇitvā. 6 Ma. saṅghārāmaṃ.
           |8.460| Jantāgharaṃ aggisālaṃ          atho udakamāḷakaṃ
                           nhānagharaṃ māpayitvā     bhikkhusaṅghassadāsahaṃ.
           |8.461| Āsandiyo ca pīṭhake          paribhoge ca bhājane
                           ārāmikañca bhesajjaṃ      sabbametaṃ adāsahaṃ.
           |8.462| Ārakkhaṃ paṭṭhapetvāna       pākāraṃ kārayiṃ daḷhaṃ
                           mā naṃ koci viheṭhesi         santacittāna tādinaṃ.
           |8.463| Āvāse 1- satasahasse     saṅghārāme 2- amāpayiṃ
                           vepullataṃ māpayitvā       sambuddhaṃ upanāmayiṃ.
           |8.464| Niṭṭhāpito mayārāmo       sampaṭiccha tuvaṃ muni
                           niyyādessāmi taṃ 3- dhīra   adhivāsehi cakkhuma.
           |8.465| Padumuttaro lokavidū          āhutīnaṃ paṭiggaho
                           mama saṅkappamaññāya    adhivāsehi nāyako.
           |8.466| Adhivāsanamaññāya           sabbaññussa mahesino
                           bhojanaṃ paṭiyādetvā       kālamārocayiṃ ahaṃ.
           |8.467| Ārocitamhi kālamhi        padumuttaranāyako
                           khīṇāsavasahassehi           ārāmaṃ me upāgami.
           |8.468| Nisinnakālamaññāya        annapānena tappayiṃ
                           bhuttāvīkālamaññāya     idaṃ vacanamabraviṃ.
           |8.469| Kīto satasahassena             tattakeneva kārito
                           sobhano nāma ārāmo     sampaṭiccha tuvaṃ muni.
@Footnote: 1 Ma. satasahassenāvāsaṃ. 2 Yu. saṅghārāmaṃ. 3 Yu. te vīra. Ma. taṃ vīra.
           |8.470| Iminā bhūmidānena            cetanāpaṇidhīhi ca
                           bhave nibbattamānohaṃ      labhāmi mama patthitaṃ.
           |8.471| Paṭiggahetvā sambuddho    saṅghārāmaṃ sumāpitaṃ
                           bhikkhusaṅghe nisīditvā       idaṃ vacanamabravi.
           |8.472| Yo so buddhassa pādāsi    saṅghārāmaṃ sumāpitaṃ
                           tamahaṃ kittayissāmi         suṇātha mama bhāsato.
           |8.473| Hatthī assā rathā pattī      senā ca caturaṅginī
                           parivārentimaṃ niccaṃ          saṅghārāmassidaṃ phalaṃ.
           |8.474| Saṭṭhī turiyasahassāni         bheriyo samalaṅkatā
                           parivārentimaṃ niccaṃ          saṅghārāmassidaṃ phalaṃ.
           |8.475| Chaḷāsītisahassāni            nāriyo samalaṅkatā
                           vicittavatthābharaṇā         āmuttamaṇikuṇḍalā.
           |8.476| Āḷāramukhā 1- hasulā      susaññā tanumajjhimā
                           parivāressantimaṃ niccaṃ     saṅghārāmassidaṃ phalaṃ.
           |8.477| Tiṃsakappasahassāni            devaloke ramissati
                           sahassakkhattuṃ devindo     devarajjaṃ karissati.
           |8.478| Devarājena pattabbaṃ         sabbaṃ paṭilabhissati
                           anūnabhogo hutvāna         devarajjaṃ karissati.
           |8.479| Sahassakkhattuṃ cakkavatti     rājā raṭṭhe bhavissati.
                           Paṭhabyā rajjaṃ vipulaṃ          gaṇanāto asaṅkhayaṃ 2-.
@Footnote: 1 Ma. Yu. āḷārapamhā. 2 Po. Ma. Yu. asaṅkhiyaṃ.
           |8.480| Kappasatasahassamhi           okkākakulasambhavo
                           gotamo nāma gottena    satthā loke bhavissati.
           |8.481|  Tassa dhammesu dāyādo     oraso dhammanimmito
                           upāli nāma nāmena       hessati satthu sāvako.
           |8.482| Vinaye pāramiṃ patvā          ṭhānāṭhāne ca kovido
                           jinasāsanaṃ dhārayanto       viharissatināsavo.
           |8.483| Sabbametaṃ abhiññāya       gotamo sakyapuṅgavo
                           bhikkhusaṅghe nisīditvā      etadagge ṭhapessati.
           |8.484|  Aparimeyyaṃ upādāya       patthemi tava sāsanaṃ
                           so me attho anuppatto  sabbasaṃyojanakkhayo.
           |8.485| Yathā sūlāvuto poso         rājadaṇḍena tajjito
                           sūle sātaṃ avindanto      parimuttiṃva icchati.
           |8.486| Tathevāhaṃ mahāvīra              bhavadaṇḍena tajjito
                           kammasūlāvuto santo       pipāsāvedanāṭṭhito.
           |8.487| Bhave sātaṃ na vindāmi        ḍayhanto tīhi aggihi
                           parimuttiṃ gavesāmi           yathā ca rājadaṇḍato.
           |8.488| Yathā visārado puriso         visena paripīḷito
                           agadaṃ so gaveseyya         visaghātāyupāyanaṃ 1- .
           |8.489| Gavesamāno passeyya        agadaṃ visaghātakaṃ
                           taṃ pivitvā sukhī assa        visamhā parimuttiyā.
@Footnote: 1 Ma. visaghātāyupālanaṃ. Yu. .. pāyaso.
           |8.490| Tathevāhaṃ mahāvīra              yathā visagato 1- naro
                           sampīḷito avijjāya        saddhammāgadamesahaṃ.
           |8.491| Dhammāgadaṃ gavesanto         addakkhiṃ sakyasāsanaṃ
                           aggasaccosathānantaṃ 2-  sabbasallavinodanaṃ.
           |8.492| Dhammosathaṃ pivitvāna          visaṃ sabbaṃ samūhaniṃ
                           ajarāmaraṃ sītibhāvaṃ           nibbānaṃ passayiṃ 3- ahaṃ.
           |8.493| Yathā bhūtatajjito poso      bhūtaggāhena pīḷito
                           bhūtavejjaṃ gaveseyya         bhūtasmā parimuttiyā.
           |8.494| Gavesamāno passeyya        bhūtavijjāsu kovidaṃ
                           tassa so vihaññe bhūtaṃ     samūlañca vināsaye.
           |8.495| Tathevāhaṃ mahāvīra              tamaggāhena pīḷito
                           ñāṇālokaṃ gavesāmi      tamato parimuttiyā.
           |8.496| Athaddasaṃ sakyamuniṃ             kilesatamasodhanaṃ
                           so me tamaṃ vinodesi         bhūtavejjova bhūtikaṃ 4-.
           |8.497| Saṃsārasotaṃ sañchindiṃ         taṇhāsotaṃ nivārayiṃ
                           bhavaṃ ugghātayiṃ sabbaṃ        bhūtavejjova mūlato.
           |8.498| Garuḷo yathā opatati          pannagaṃ bhakkhamattano
                           samantā yojanasataṃ          vikkhobheti mahāsaraṃ.
           |8.499| Pannagaṃ so gahetvāna        adhosīsaṃ viheṭhayaṃ
                           ādāya so pakkamati       yena kāmaṃ vihaṅgamo.
@Footnote: 1 Ma. Yu. visahato. 2 Ma. aggaṃ sabbosadhānaṃ taṃ .  Yu. aggasabbo ....
@3 Po. phussayiṃ. Ma. phassayiṃ. 4 Ma. bhūtakaṃ.
           |8.500| Tathevāhaṃ mahāvīra              yathāpi garuḷo balī
                           asaṅkhataṃ gavesanto          dose vikkhālayiṃ ahaṃ.
           |8.501| Diṭṭho ahaṃ dhammavaraṃ           santipadaṃ anuttaraṃ
                           ādāya viharāmetaṃ          garuḷo pannagaṃ yathā.
           |8.502| Āsāvatī nāma latā         jātā cittalatāvane
                           tassā vassasahassena      ekaṃ nibbattate phalaṃ.
           |8.503| Taṃ devā payirupāsanti        tāva dūraphalaṃ 1- sakiṃ
                           devānaṃ sā piyā evaṃ       āsāvatī phaluttamā 2-.
           |8.504| Satasahassaṃ upādāya          tāhaṃ paricare muniṃ 3-
                           sāyaṃ pātaṃ namassāmi      devā āsāvatiṃ yathā.
           |8.505| Avañjhā pāricariyā          amoghā ca namassanā
                           dūrāgataṃpi maṃ santaṃ          khaṇo maṃ 4- na virādhayi.
           |8.506| Paṭisandhiṃ na passāmi         vicinanto bhave ahaṃ
                           nirūpadhi vippamutto          upasanto carāmahaṃ.
           |8.507| Yathāpi padumaṃ nāma            suriyaraṃsena pupphati
                           tathevāhaṃ mahāvīra            buddharaṃsena pupphito.
           |8.508| Yathā balākayonimhi          na vijjati pumā 4- sadā
                           meghesu gajjamānesu        gabbhaṃ gaṇhanti tā sadā.
           |8.509| Ciraṃpi gabbhaṃ dhārenti          yāva megho na gajjati
                           bhārato parimuccanti         yadā megho pavassati.
@Footnote: 1 Ma. tāva dūraphale sati. 2 Ma. Yu. latuttamā. 3 Ma. muni. 4 Ma. yaṃ.
@5 Po. Ma. pumo.
           |8.510| Padumuttarabuddhassa              dhammameghena gajjato 1-
                          saddena dhammameghassa         dhammagabbhaṃ agaṇhahaṃ.
           |8.511| Satasahassaṃ upādāya           puññagabbhaṃ dharemahaṃ
                          nappamuñcāmi bhārato        dhammamegho na gajjati.
           |8.512| Yadā tuvaṃ sakyamuni               ramme kāpilavatthave
                          gajjasi dhammameghena            bhārato parimuccahaṃ.
           |8.513| Suññataṃ animittañca          athāpaṇihitaṃpi 2- ca
                          caturo ca phale sabbe            dhammaṃ 3- vijaṭi taṃpihaṃ.
                                        Dutiyabhāṇavāraṃ.
           |8.514| Aparimeyyaṃ upādāya           patthemi tava sāsanaṃ
                          so me attho anuppatto     santipadaṃ anuttaraṃ.
           |8.515| Vinaye pāramiṃ patto             yathāpi pāṭhiko isī
                          na me samasamo atthi            dhāremi sāsanaṃ ahaṃ.
           |8.516| Vinaye khandhake cāpi              tikacchedeva pañcake
                          ettha me vimati natthi          akkhare byañjanepi vā.
           |8.517| Niggahe paṭikamme ca            ṭhānāṭhāne ca kovido
                          osāraṇe vuṭṭhāpane         sabbattha pāramiṃ gato.
           |8.518| Vinaye khandhake cāpi 4-         nikkhipitvā padaṃ ahaṃ
                          ubhato 5- vibhaṅge ceva         rasato osareyyahaṃ.
@Footnote: 1 Po. gajjito. 2 Ma. Yu. tathāppaṇihitampi ca. 3 Ma. dhammevaṃ vijanayiṃ ahaṃ.
@Yu. ... vijaṭāyahaṃ. 4 Ma. vāpi. 5 Ma. Yu. ubhato viniveṭhetvā.
           |8.519| Niruttiyā ca kusalo 1-         atthānatthe ca kovido
                          anaññātaṃ mayā natthi       ekaggo satthu sāsane.
           |8.520| Rūpadakkho ahaṃ ajja              sakyaputtassa sāsane
                          kaṅkhaṃ sabbaṃ vinodemi           chindāmi sabbasaṃsayaṃ.
           |8.521| Padaṃ anupadañcāpi              akkharañcāpi byañjanaṃ
                          nidāne pariyosāne            sabbattha kovido ahaṃ.
           |8.522| Yathāpi rājā balavā             nihanitvā 2- parantape
                          vijinitvāna saṅgāmaṃ            nagaraṃ tattha māpaye.
           |8.523| Pākāraṃ parikkhañcāpi          esikaṃ dvārakoṭṭhakaṃ
                          aṭṭālake ca vividhe             kāraye nagare bahū.
           |8.524| Siṃghāṭakaṃ paccurañca 3-         suvibhattantarāpaṇaṃ
                          kārāpeyya 4- sabhaṃ tattha     atthānatthavinicchayaṃ.
           |8.525| Nigghāṭatthaṃ amittānaṃ         chiddāchiddañca jānituṃ
                          balakāyassa rakkhāya            senāmaccaṃ 5- ṭhapeti so.
           |8.526| Ārakkhatthāya bhaṇḍassa       nidhānakusalaṃ naraṃ
                          mā me bhaṇḍaṃ vinassīti        bhaṇḍarakkhaṃ ṭhapeti so.
           |8.527| Samaggo 6- hoti so 7- rañño     vuḍḍhiṃ yassa ca icchati
                          tassādhikaraṇaṃ deti              mittassa paṭipajjituṃ.
           |8.528| Uppādesu 8- nimittesu      lakkhaṇesu ca kovidaṃ
                          ajjhāyakaṃ mantadharaṃ             porohicce ṭhapeti so.
@Footnote: 1 Ma. sukusalo. 2 Ma. Yu. niggaṇhitvā. 3 Ma. Yu. siṃghāṭakaṃ caccarañca.
@4 Ma. Yu. kārayeyya. 5 Ma. Yu. senāpaccaṃ. 6 Po. samatto. Ma. mamatto.
@Yu. sāmako. 7 Po. Ma. Yu. yo. 8 Po. Ma. uppātesu.
           |8.529| Etehaṅgehi sampanno        khattiyoti pavuccati
                          sadā rakkhanti rājānaṃ         cakkavākova dukkhinaṃ 1-.
           |8.530| Tatheva tvaṃ mahāvīra               hatāmittova khattiyo
                          sadevakassa lokassa            dhammarājāti vuccati.
           |8.531| Titthiye nīharitvāna 2-         mārañcāpi sasenakaṃ
                          tamandhakāraṃ vidhaṃsetvā 3-     dhammanagaraṃ amāpayi.
           |8.532| Sīlaṃ pākārikaṃ tattha              ñāṇante dvārakoṭṭhakaṃ
                          saddhā te esikā dhīra          dvārapālo ca saṃvaro.
           |8.533| Satipaṭṭhānamaṭṭālaṃ            paññā te caccaraṃ mune
                          iddhipādañca siṅghāṭaṃ       dhammavīthi 4- sumāpitaṃ 5-.
           |8.534| Suttantaṃ abhidhammañca          vinayaṃ cāpi kevalaṃ
                          navaṅgaṃ buddhavacanaṃ               esā dhammasabhā tava.
           |8.535| Suññataṃ animittañca          vihārañcāpaṇīhitaṃ
                          anejo ca nirodho ca             esā dhammakuṭī tava.
           |8.536| Paññāya aggo nikkhitto   paṭibhāṇe ca kovido
                          sārīputtoti nāmena           dhammasenāpatī tava.
           |8.537| Cutūpapātakusalo                  iddhiyā pāramiṃ gato
                          kolito nāma nāmena          porohicco tava 6- mune.
           |8.538| Porāṇakavaṃsadharo                 uggatejo durāsado
                          dhutavādiguṇe aggo            akkhadasso tava mune.
@Footnote: 1 Ma. Yu. dukkhitaṃ. 2 Ma. nīhanitvāna. 3 Ma. Yu. vidhamitvā. 4 Yu. dhammavīthiṃ.
@5 Ma. sumāpitā. 6 Po. tuvaṃ.. Ma. tvaṃ. ito paraṃ īdisameva.
           |8.539| Bahussuto dhammadharo             sabbapāṭhī ca sāsane
                          ānando nāma nāmena      dhammarakkho tava mune.
           |8.540| Ete sabbe atikkamma        mahesī bhagavā mama
                          vinicchayaṃ me pādāsi           vinaye viññudesitaṃ.
           |8.541| Yo koci vinaye pañhaṃ           pucchati buddhasāvako
                          tattha me cintanā natthi       taññevatthaṃ   kathemahaṃ.
           |8.542| Yāvatā buddhakhettamhi         ṭhapetvā ca 1- mahāmuniṃ
                          vinaye mādiso natthi           kuto bhiyyo bhavissati.
           |8.543| Bhikkhusaṅghe nisīditvā           evaṃ gajjati gotamo
                          upālissa samo natthi          vinaye khandhakesu ca.
           |8.544| Yāvatā buddhabhaṇitaṃ             navaṅgaṃ satthusāsanaṃ
                          vinaye 2- kathitaṃ sabbaṃ          vinayamūlapassino.
           |8.545| Mama kammaṃ saritvāna             gotamo sakyapuṅgavo
                          bhikkhusaṅghe nisīditvā          etadagge ṭhapesi maṃ.
           |8.546| Satasahassaṃ upādāya            imaṃ ṭhānaṃ apatthayiṃ
                          so me attho anuppatto     vinaye pāramiṃ gato.
           |8.547| Sakyānaṃ nandijanako 3-       kappako āsihaṃ pure
                          vijahitvāna taṃ jātiṃ             putto jāto mahesino.
           |8.548| Ito dutiyake kappe             añjaso nāma khattiyo
                          anantatejo amitayaso        bhūmipālo mahaddhano.
@Footnote: 1 Ma. Yu. taṃ mahāmuni. 2 Ma. Yu. vinayogadhaṃ taṃ sabbaṃ. 3 Ma. Yu. nandijanano.
           |8.549| Tassa rañño ahaṃ putto       candano nāma khattiyo
                          jātimadena patthaddho          yasobhogamadena ca.
           |8.550| Nāgasatasahassāni               sabbālaṅkārabhūsitā
                          tidhā pabhinnā mātaṅgā       parivārenti maṃ sadā.
           |8.551| Sabalehi paretohaṃ                uyyānaṃ gantukāmako
                          āruyha sirikaṃ nāgaṃ             nagarā nikkhamiṃ tadā.
           |8.552| Caraṇena ca sampanno            guttadvāro susaṃvuto
                          devalo nāma sambuddho       āgacchi purato mamaṃ.
           |8.553| Pesetvā sirikaṃ nāgaṃ            buddhaṃ āsādayiṃ tadā
                          tato sañjātakopova 1-      nāgo nuddharako 2- padaṃ.
           |8.554| Nāgaṃ ruṇṇamanaṃ 3- disvā     buddhe kopaṃ akāsahaṃ
                          viheṭhayitvā sambuddhaṃ          uyyānaṃ agamāsahaṃ.
           |8.555| Sātaṃ tattha na vindāmi          siro pajjalito yathā
                          pariḷāhena ḍayhāmi           macchova balisādako.
           |8.556| Sasāgarantā paṭhavī               ādittā viya hoti me
                          pitu santikupāgamma            idaṃ vacanamabraviṃ.
           |8.557| Āsīvisaṃva kupitaṃ                   aggikkhandhaṃva āgataṃ
                          mattaṃva kuñjaraṃ dantiṃ           yaṃ sayambhuṃ asādayiṃ.
           |8.558| Āsādito mayā buddho        ghoro uggatapo jino
                          purā sabbe vinassāma         khamāpessāma taṃ muniṃ.
@Footnote: 1 Ma. Yu. sañjātakopo so. 2 Ma. Yu. nuddharate. 3 Yu. duṭṭhamanaṃ.
           |8.559| No ce taṃ nijjhāpessāma     attadantaṃ samāhitaṃ
                          orena 1- sattame divase    raṭṭhamme vidhamissati.
           |8.560| Sumekhalo kosiyo ca             siggavo cāpi sattako
                          āsādayitvā isayo         duggatā te sasenakā.
           |8.561| Yadā kuppanti isayo         saññatā brahmacārino
                          sadevakaṃ vināsenti            sasāgaraṃ sapabbataṃ.
           |8.562| Tiyojanasahassamhi              purise sannipātayiṃ
                          accayaṃ desanatthāya           sayambhuṃ upasaṅkamiṃ.
           |8.563| Allavatthā allasirā          sabbeva pañjalīkatā
                          buddhassa pāde nipatitvā   idaṃ vacanamabravuṃ.
           |8.564| Khamassu tvaṃ mahāvīra             abhiyācati taṃ jano
                          pariḷāhaṃ vinodehi              mā ca 2- raṭṭhaṃ vināsaye.
           |8.565| Sadevamānusā sabbe          sadānavā sarakkhasā
                          ayomayena kūṭena              siraṃ bhindeyyu me sadā.
           |8.566| Udake aggi na saṇṭhāti       vījaṃ sele na rūhati
                          agade kimi na saṇṭhāti        kopo buddhe na jāyati.
           |8.567| Yathā ca bhūmi acalā              appameyyo ca sāgaro
                          anantako ca ākāso         evaṃ buddhā 3- akhobhiyā.
           |8.568| Attadantā 4- mahāvīrā     khamitā ca tapassino
                          khantānaṃ khamitānaṃ ca            gamanaṃ vo 5- na vijjati.
@Footnote: 1 Ma. orena sattadivasā. 2 Ma. no. 3 Yu. buddho akhobhiyo.
@4 Ma. Yu. sadā khantā. 5 Po. te. Ma. taṃ.
           |8.569| Idaṃ vatvāna sambuddho       pariḷāhaṃ vinodayi 1-
                          mahājanassa purato            nabhaṃ abbhuggamī tadā.
           |8.570| Tena kammenahaṃ vīra 2-        hīnattaṃ ajjhupāgato
                          samatikkamma taṃ jātiṃ         pāvisiṃ abhayaṃ puraṃ.
           |8.571| Tadāpi maṃ mahāvīra              ḍayhamānaṃ  susaṇṭhitaṃ 3-
                          pariḷāhaṃ vinodesi             sayambhuṃ ca khamāpayiṃ.
           |8.572| Ajjāpi maṃ mahāvīra            ḍayhamānaṃ tihaggibhi
                          nibbāpesi tayo aggī       sītibhāvañca pāpayiṃ.
           |8.573| Yesaṃ 4- sotāvadhānatthi      suṇātha mama bhāsato
                          atthaṃ tuyhaṃ pavakkhāmi        yathādiṭṭhaṃ padaṃ mamaṃ.
           |8.574| Sayambhuṃ taṃ vimānetvā        santacittaṃ samāhitaṃ
                          tena kanmenahaṃ ajja          jātomhi nīcayoniyaṃ.
           |8.575| Mā vo khaṇaṃ virādhetha           khaṇātītā hi socare
                          sadatthe vāyameyyātha       khaṇo vo paṭipādito.
           |8.576| Ekaccānañca vamanaṃ          ekaccānaṃ virecanaṃ
                          visaṃ halāhalaṃ eke 5-        ekaccānañca osathaṃ.
           |8.577| Vamanaṃ paṭipannānaṃ              phalaṭṭhānaṃ virecanaṃ
                          osathaṃ phalalābhīnaṃ              puññakkhettaṃ gavesinaṃ.
           |8.578| Sāsanena viruddhānaṃ            visaṃ halāhalaṃ yathā
                          āsīviso duṭṭhaviso 6-       ekaṃ 7- jhāpeti taṃ naraṃ.
@Footnote: 1 Ma. vinodayaṃ. 2 Yu. dhīra. 3 Po. sukhe ṭhitaṃ. 4 Po. saṃsāre sassatā natthi.
@5 Yu. ete. 6 Ma. diṭṭhaviso. Yu. daṭṭhaviso. 7 Po. Ma. Yu. evaṃ.
           |8.579| Sakiṃ pītaṃ halāhalaṃ           uparuddheti jīvitaṃ
                          sāsanena virujjhitvā     kappakoṭimhi ḍayhati.
           |8.580| Khantiyā avihiṃsāya         mettacittavatāya ca
                          sadevakaṃ so tarati           tasmā te 1- avirodhiyā 2-.
           |8.581|  Lābhālābhe na sajjanti  sammānane vimānane
                          paṭhavīsadisā buddhā        tasmā te na virodhiyā 3-.
           |8.582| Devadatte ca vadhake         core caṅgulimālake
                          rāhule dhanapāle ca        sabbesaṃ samako muni.
           |8.583| Etesaṃ paṭighaṃ natthi         rāgomesaṃ na vijjati
                          sabbesaṃ samako buddho   vadhakassorasassa ca.
           |8.584| Panthe disvāna kāsāvaṃ   chaḍḍitaṃ miḷhamakkhitaṃ
                       sirasā 4- añjaliṃ katvā   vanditabbaṃ isiddhajaṃ.
           |8.585| Abbhatītā ca ye buddhā   vattamānā anāgatā
                          dhajenānena sujjhanti     tasmā ete namassiyā.
           |8.586| Satthukappaṃ suvinayaṃ          dhāremi hadayenahaṃ
                          namassamāno vinayaṃ        viharissāmi sabbadā.
           |8.587| Vinayo āsayo mayhaṃ      vinayo ṭhānacaṅkamaṃ
                          kappemi vinaye vāsaṃ      vinayo mayha gocaro.
           |8.588| Vinaye pāramippatto      samathe cāpi kovido
                          upāli taṃ mahāvīra          pāde vandati satthuno.
@Footnote: 1 Yu. vo. 2-3 Ma. avirādhiyā. 4 Ma. sirasmiṃ.
           |8.589| So ahaṃ vicarissāmi         gāmā gāmaṃ purā puraṃ
                          namassamāno sambuddhaṃ   dhammassa ca sudhammataṃ.
           |8.590| Kilesā jhāpitā mayhaṃ   bhavā sabbe samūhatā
                          sabbāsavā parikkhīṇā   natthi dāni punabbhavo.
           |8.591| Svāgataṃ vata me āsi       buddhaseṭṭhassa santike
                          tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
           |8.592| Paṭisambhidā catasso      vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā upāli thero imā gāthāyo
abhāsitthāti.
                         Upālittherassa apadānaṃ samattaṃ.
                       Navamaṃ aññākoṇḍaññattherāpadānaṃ (7)
     [9] |9.593| Padumuttarasambuddhaṃ        lokajeṭṭhaṃ vināyakaṃ
                           buddhabhūmiṃ anuppattaṃ     paṭhamaṃ addasaṃ ahaṃ.
            |9.594| Yāvatā bodhiyā mūle     yakkhā sabbe samāgatā
                           sambuddhaṃ parivāretvā   vandanti pañjalīkatā.
            |9.595| Sabbe devā tuṭṭhamanā  ākāse sañcaranti te
                           buddho ayaṃ anuppatto  andhakāratamonudo.
            |9.596| Tesaṃ hāsaparetānaṃ          mahānādo avattatha
                           kilese jhāpayissāma      sammāsambuddhasāsane.
            |9.597| Devānaṃ giramaññāya       vācāya 1- samudīritaṃ
                           haṭṭho haṭṭhena cittena   ādibhikkhamadāsahaṃ.
            |9.598| Mama saṅkappamaññāya     satthā loke anuttaro
                           devasaṅghe nisīditvā       imā gāthā abhāsatha.
            |9.599| Sattāhaṃ abhinikkhamma       bodhiṃ ajjhagamaṃ ahaṃ
                           idaṃ me paṭhamaṃ bhattaṃ          brahmacārissa yāpanaṃ.
            |9.600| Tusitāhi idhāgantvā       yo me bhikkhaṃ upānayi
                           tamahaṃ kittayissāmi         suṇātha mama bhāsato.
            |9.601| Tiṃsamatte 2- kappasahasse    devarajjaṃ karissati
                           sabbe deve abhibhotvā   tidivaṃ āvasissati.
            |9.602| Devalokā cavitvāna         manussattaṃ gamissati
                           sahassadhā 3- cakkavatti   tattha rajjaṃ karissati.
            |9.603| Kappasatasahassamhi          okkākakulasambhavo
                           gotamo nāma gottena    satthā loke bhavissati.
            |9.604| Tidasā so cavitvāna         manussattaṃ gamissati
                           agārā pabbajitvāna     chabbassāni vasissati.
            |9.605| Tato sattamake vasse       buddho saccaṃ kathessati
                           koṇḍañño nāma nāmena   paṭhamaṃ sacchikāhiti.
@Footnote: 1 Ma. Yu. vācāsabhimudīritaṃ. 2 Ma. tiṃsakappasahassāni. 3 Yu. sahassaṃva.
            |9.606| Nikkhantenānupabbajjiṃ      padhānaṃ sukataṃ mayā
                           kilese jhāpanatthāya       pabbajiṃ anagāriyaṃ.
            |9.607| Adhigantvāna sabbaññū    buddho loke sadevake
                           iminā 1- me mahāraññaṃ 2-    amatabherimāhani.
            |9.608| Sodāni patto amataṃ         santaṃ 3- padamanuttaraṃ
                           sabbāsave pariññāya     viharāmi anāsavo.
            |9.609| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā aññākoṇḍañño 4- thero imā gāthāyo
abhāsitthāti.
                           Aññākoṇḍaññattherassa apadānaṃ samattaṃ.
                              Dasamaṃ piṇḍolabhāradvājattherāpadānaṃ (8)
     [10] |10.610| Padumuttaro nāma jino   sayambhū aggapuggalo
                               purato himavantassa        cittakūṭe vasī tadā.
              |10.611| Abhītarūpo tatthāsiṃ          migarājā catukkamo
                               yassa 5- saddaṃ suṇitvāna   vikkhambhanti bahū janā.
              |10.612| Suphullaṃ padumaṃ gayha        upagañchiṃ narāsabhaṃ
                               vuṭṭhitassa samādhimhā    buddhassa abhiropayiṃ.
@Footnote: 1 Ma. isināme migāraññe. 2 Yu. migaraññe. 3 Ma. santipadamanuttaraṃ.
@4 Po. aññātakoṇḍañño. Ma. aññāsikoṇḍañño. 5 Ma. tassa.
              |10.613| Cātuddisaṃ namassitvā    buddhaseṭṭhaṃ naruttamaṃ
                                sakaṃ cittaṃ pasādetvā   sīhanādaṃ nadiṃ tadā 1-.
              |10.614| Padumuttaro lokavidū        āhutīnaṃ paṭiggaho
                                sakāsane nisīditvā       imā gāthā abhāsatha.
              |10.615| Buddhassa giramaññāya    sabbe devā samāgatā
                                āgato vadataṃ seṭṭho     dhammaṃ sossāma taṃ mayaṃ.
              |10.616| Tesaṃ hāsaparetānaṃ         purato lokanāyako
                                mama saddaṃ pakittesi      dīghadassī mahāmuni.
              |10.617| Yenidaṃ padumaṃ dinnaṃ          sīhanādo ca nādito
                                tamahaṃ kittayissāmi       suṇātha mama bhāsato.
              |10.618| Ito aṭṭhamake kappe      cakkavatti bhavissati
                                sattaratanasampanno      catudīpamhi issaro.
              |10.619| Kārayissati issaraṃ 2-      mahiyā catusaṭṭhiyā
                                padumo nāma nāmena     cakkavatti mahābalo.
              |10.620| Kappasatasahassamhi        okkākakulasambhavo
                                gotamo nāma gottena   satthā loke bhavissati.
              |10.621| Pakāsite pāvacane          brahmabandhu bhavissati
                                brahmaññā abhinikkhamma    pabbajissati tāvade.
              |10.622| Padhānaṃ pahitatto so       upasanto nirūpadhi
                                sabbāsave pariññāya   nibbāyissatināsavo.
@Footnote: 1 Ma. ahaṃ. Yu. adāsahaṃ. 2 Po. Ma. issariyaṃ.
          |10.623| Vijjane 1- pantaseyyamhi   vāḷamigasamākule
                           sabbāsave pariññāya        nibbāyissatināsavo.
          |10.624| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                            chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā piṇḍolabhāradvājo thero imā gāthāyo
abhāsitthāti.
                           Piṇḍolabhāradvājattherassa apadānaṃ samattaṃ.
                            Ekādasamaṃ khadiravaniyarevatattherāpadānaṃ (9)
     [11] |11.625| Gaṅgā bhāgīrasī 2- nāma      himavantā pabhāvitā
                           kutitthe nāviko āsiṃ       orimaṃ 3- ca tare ahaṃ.
          |11.626| Padumuttaranāyako            sambuddho dipaduttamo
                           vīsasatasahassehi              gaṅgāsotaṃ 4- tarissati.
          |11.627| Bahū nāvā samānetvā     vaḍḍhakīhi susaṅkhataṃ
                           nāvāya chadanaṃ katvā        paṭimāniṃ narāsabhaṃ.
          |11.628| Āgantvāna ca sambuddho  āruyhi 5- nāvalañjakaṃ
                           vārimajjhe ṭhito satthā      imā gāthā abhāsatha.
          |11.629| Yo so tāresi sambuddhaṃ     saṅghaṃ cāpi anāsavaṃ
                           tena cittappasādena        devaloke ramissati.
          |11.630| Nibbattissati te byamhaṃ   sukataṃ nāvasaṇṭhitaṃ
                           ākāse pupphachadanaṃ          dhārayissati sabbadā.
@Footnote: 1 Ma. vijane. Yu. vipine. 2 Ma. bhāgīrathī. 3 Ma. Yu. orime ca tariṃ ahaṃ.
@4 Ma. gaṅgātīramupāgato. 5 Ma. ārūhi tañcanāvakaṃ.
          |11.631| Aṭṭhapaññāsakappamhi      tāraṇo 1- nāma khattiyo
                           cāturanto vijitāvī            cakkavatti bhavissati.
          |11.632| Sattapaññāsakappamhi      cambako nāma khattiyo
                           uggacchantova suriyo          jotissati mahābalo.
          |11.633| Kappasatasahassamhi            okkākakulasambhavo
                           gotamo nāma gottena       satthā loke bhavissati.
          |11.634| Tidasāva 2- cavitvāna         manussattaṃ gamissati
                           revato nāma nāmena          brahmabandhu bhavissati.
          |11.635| Agārā nikkhamitvāna         sukkamūlena codito
                           gotamassa bhagavato             sāsane pabbajissati.
          |11.636| So pacchā pabbajitvāna     yuttayogo vipassako
                           sabbāsave pariññāya       nibbāyissatyanāsavo.
          |11.637| Viriyaṃ me dhuradhorayhaṃ             yogakkhemādhivāhanaṃ
                           dhāremi antimaṃ dehaṃ           sammāsambuddhasāsane.
          |11.638| Paṭisambhidā catasso [3]-   vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā khadiravaniyo revatatthero imā gāthāyo
abhāsitthāti.
             Khadiravaniyarevatattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. tārako nāma. 2 Ma. Yu. tidasā so.
@3 Ma.   satasahasse kataṃ kammaṃ    phalaṃ dassesi me idha
@      sumutto saravegova      kilese jhāpayī mama
@      tatomaṃ vananirataṃ          disvā lokantagū muni
@      vanavāsi bhikkhūnaggaṃ     paññapesi mahāmati.
                             Dvādasamaṃ ānandattherāpadānaṃ (10)
     [12] |12.639| Ārāmadvārā nikkhamma    padumuttaro mahāmuni
                             vassanto amatavuṭṭhiṃ         nibbāpesi mahājanaṃ.
            |12.640| Satasahassā 1- te dhīrā    chaḷabhiññā mahiddhikā
                             parivārenti sambuddhaṃ       chāyāva anupāyinī.
            |12.641| Hatthikkhandhagato āsiṃ       setacchattaṃ varuttamaṃ
                             sutānurūpaṃ 2- disvāna      pīti me upapajjatha.
            |12.642| Oruyha hatthikkhandhamhā  upagañchiṃ narāsabhaṃ
                             ratanamayaṃ chattaṃ me            buddhaseṭṭhassa dhārayiṃ.
            |12.643| Mama saṅkappamaññāya      padumuttaro mahāisi
                             taṃ kathaṃ ṭhapayitvāna            imā gāthā abhāsatha.
            |12.644| Yo so chattaṃ adhārayi         soṇṇalaṅkārabhūsitaṃ
                             tamahaṃ kittayissāmi          suṇātha mama bhāsato.
            |12.645| Ito gantvā ayaṃ poso     tusitaṃ āvasissati
                             anubhossati sampattiṃ        accharāhi purakkhato.
            |12.646| Catuttiṃsatikkhattuṃ ca           devarajjaṃ karissati
                             narādhipo 3- aṭṭhasataṃ       vasudhaṃ āvasissati.
            |12.647| Aṭṭhapaññāsakkhattuṃ ca     cakkavatti bhavissati
                             padesarajjaṃ vipulaṃ              mahiyā kārayissati.
@Footnote: 1 Ma. satasahassaṃ. 2 Ma. Yu. sucārurūpaṃ. 3 Ma. Yu. balādhipo.
          |12.648| Kappasatasahassamhi           okkākakulasambhavo
                           gotamo nāma gottena      satthā loke bhavissati.
          |12.649| Sakyānaṃ kulaketussa          ñātibandhu bhavissati
                           ānando nāma nāmena    upaṭṭhāko mahesino.
          |12.650| Ātāpī nipako cāpi         bāhusaccesu kovido
                           nivātavutti atthaddho        sabbapāṭhī bhavissati.
          |12.651| Padhānaṃ pahitatto so         upasanto nirūpadhi
                           sabbāsave pariññāya      nibbāyissatyanāsavo.
          |12.652| Santi āraññakā nāgā   kuñjarā saṭṭhihāyanā
                           tidhappabhinnā mātaṅgā     īsādantā uruḷhavā.
          |12.653| Anekasatasahassā             paṇḍitāpi mahiddhikā
                           sabbe te buddhanāgassa     na honti 1- parivimbhitā.
          |12.654| Ādiyāme namassāmi        majjhime atha pacchime
                           pasannacitto sumano          buddhaseṭṭhaṃ upaṭṭhahiṃ.
          |12.655| Ātāpī nipako cāpi         sampajāno paṭissato
                           sotāpattiphalaṃ patto        sekhabhūmīsu kovido.
          |12.656| Kappeto satasahasse          yaṃ kammamabhinīhariṃ
                           tāhaṃ bhūmiṃ anuppatto        ṭhitā 2- saddhā mahapphalā.
          |12.657| Svāgataṃ vata me āsi         buddhaseṭṭhassa santike
                           tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Ma. na hontu. 2 Ma. ṭhitā saddhammamācalā. Yu. ṭhito saṅgāmamācalo.
            |12.658| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                             chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā ānando thero imā gāthāyo
abhāsitthāti.
                 Ānandattherassa apadānaṃ samattaṃ.
                                      Uddānaṃ
        buddho paccekasambuddho            sārīputto ca kolito
        kassapo anuruddho ca                 puṇṇatthero upāli ca.
        Koṇḍañño cāpi piṇḍolo     revatonandapaṇḍito
        cha satāni ca paññāsā             gāthāyo sabbapiṇḍitā.
                 Apadāne buddhavaggo paṭhamo.
                           -------------
                    Dutiyo sīhāsaniyavaggo
              paṭhamaṃ sīhāsanadāyakattherāpadānaṃ (11)
     [13] |13.1| Nibbute lokanāthamhi       siddhatthe dīpaduttame
                          vitthārite pāvacane           bāhujaññamhi sāsane.
             |13.2| Pasannacitto sumano           sīhāsanamakāsahaṃ
                          sīhāsanaṃ karitvāna            pādapīṭhamakāsahaṃ.
             |13.3| Sīhāsane ca vassante          gharaṃ tattha akāsahaṃ
                         tena cittappasādena          tusitaṃ upapajjahaṃ.
             |13.4| Āyāmena catubbīsā 1-      yojanāsiṃsu 2- tāvade
                         vimānaṃ sukataṃ mayhaṃ              vitthārena catuddasaṃ.
             |13.5| Satta kaññāsahassāni       parivārenti maṃ sadā
                         soṇṇamayañca pallaṅkaṃ       byamhe āsi sunimmitaṃ.
             |13.6| Hatthiyānaṃ assayānaṃ            dibbayānaṃ upaṭṭhitaṃ
                        pāsādā sivikā ceva             nibbattanti yadicchakaṃ.
             |13.7| Maṇimayā ca pallaṅkā           aññe sāramayā bahū
                        nibbattanti mamaṃ sabbe        sīhāsanassidaṃ phalaṃ.
             |13.8| Soṇṇamayā rūpimayā            phalikā veḷuriyāmayā
                        pādukā abhiruyhāmi             pādapiṭhassidaṃ phalaṃ.
             |13.9| Catunavute ito kappe            yaṃ kammamakariṃ tadā
                         duggatiṃ nābhijānāmi            puññakammassidaṃ phalaṃ.
             |13.10| Tesattati ito kappe         indanāmā tayo janā
                           dvesattati ito kappe       tayo sumananāmakā.
             |13.11| Samasattatito kappe           tayo varuṇanāmakā
                           sattaratanasampannā          catudīpamhi issarā.
             |13.12| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                            chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sīhāsanadāyako thero imā gāthāyo
abhāsitthāti.
             Sīhāsanadāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. catubbīsa. 2 Ma. yojanaṃ āsi tāvade.
              Dutiyaṃ ekatthambhikattherāpadānaṃ (12)
     [14] |14.13| Siddhatthassa bhagavato           mahāpugagaṇo 1- ahu
                           saraṇaṃ gatā ca te buddhaṃ       saddahanti tathāgataṃ.
             |14.14| Sabbe saṅgamma mantetvā māḷaṃ kubbanti satthuno
                           ekatthambhaṃ alabhantā       vicinanti brahāvane.
             |14.15| Tehaṃ araññe disvāna       upagamma gaṇaṃ tadā
                           añjaliṃ paggahetvāna       paripucchiṃ gaṇaṃ ahaṃ.
             |14.16| Te me puṭṭhā viyākaṃsu        sīlavanto upāsakā
                           māḷaṃ mayaṃ kattukāmā        ekatthambho na labbhati.
             |14.17| Ekatthambhaṃ mamaṃ detha         ahaṃ dassāmi satthuno
                          āharissāmahaṃ thambhaṃ          appossukkā bhavantu te.
             |14.18| Te me thambhaṃ pavecchiṃsu        pasannā tuṭṭhamānasā
                            tato paṭinivattitvā         āgamaṃsu sakaṃ gharaṃ.
             |14.19| Aciraṃ gate pugagaṇe 2-       thambhaṃ adāsahaṃ 3- tadā
                            haṭṭho haṭṭhena cittena     paṭhamaṃ ussapesahaṃ.
             |14.20| Tena cittappasādena         vimānaṃ upapajjahaṃ
                            ubbiddhaṃ bhavanaṃ mayhaṃ        sattabhūmaṃ samuggataṃ.
             |14.21| Vajjamānāsu bherīsu           paricāremahaṃ sadā
                            pañcapaññāsakappamhi   rājā āsiṃ yasodharo.
@Footnote: 1-2 Ma. Yu. mahāpūgagaṇo - gaṇe. 3 Po. Ma. ahāsahaṃ.
             |14.22| Tatthāpi bhavanaṃ mayhaṃ          sattabhūmaṃ samuggataṃ
                            kūṭāgāravarūpetaṃ              ekatthambhaṃ manoramaṃ.
             |14.23| Ekavīsatikappamhi             udeno nāma khattiyo
                            tatrāpi bhavanaṃ mayhaṃ          sattabhūmaṃ sulaṅkataṃ.
             |14.24| Yaṃ yaṃ yonūpapajjāmi           devattaṃ atha mānusaṃ
                            anubhomi sabbametaṃ 1-      ekatthambhassidaṃ phalaṃ.
             |14.25| Catunavute ito kappe         yaṃ thambhamadadiṃ 2- tadā
                            duggatiṃ nābhijānāmi        ekatthambhassidaṃ phalaṃ.
             |14.26| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                            chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā ekatthambhiko thero imā gāthāyo
abhāsitthāti.
              Ekatthambhikattherassa apadānaṃ samattaṃ.
                 Tatiyaṃ nandattherāpadānaṃ (13)
     [15] |15.27| Padumuttarassa bhagavato         lokajeṭṭhassa tādino
                           vatthaṃ khomaṃ mayā dinnaṃ       sayambhussa mahesino.
            |15.28|  Tamme buddho viyākāsi      jalajuttamanāyako
                            iminā vatthadānena         hemavaṇṇo bhavissasi.
@Footnote: 1 Ma. sukhaṃ sabbaṃ. 2 Ma. thambhamadadaṃ.
      |15.29| Dvesampattiṃ anubhotvā    sukkamūlena codito
                    gotamassa bhagavato            kaniṭṭho tvaṃ bhavissasi.
      |15.30| Rāgaratto sukhasīlo            kāmesu gedhamāyuto
                    buddhena codito santo      tato 1- tvaṃ pabbajissasi.
      |15.31| Pabbajitvāna tvaṃ tattha      kusalamūlena codito
                    sabbāsave pariññāya       nibbāyissatyanāsavo.
      |15.32| Satakappasahassamhi           caturo celanāmakā
                    saṭṭhikappasahassamhi         upacelā catujjanā.
      |15.33| Pañcakappasahassamhi        celāva caturo janā
                    sattaratanasampannā          catudīpamhi issarā.
      |15.34| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                    chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā nando thero imā gāthāyo
abhāsitthāti.
                Nandattherassa apadānaṃ samattaṃ.
              Catutthaṃ cullapanthakattherāpadānaṃ (14)
     [16] |16.35| Padumuttaro nāma jino   āhutīnaṃ paṭiggaho
                    gaṇamhā vūpakaṭṭho so        himavante vasī tadā.
@Footnote: 1 Ma. tadā.
      |16.36|  Ahaṃpi himavantamhi           vasāmi assame tadā
                    acirāgataṃ mahāvīraṃ             upesiṃ lokanāyakaṃ.
      |16.37|  Pupphacchattaṃ gahetvāna    upagañchiṃ narāsabhaṃ
                    samādhiṃ samāpajjantaṃ         antarāyamakāsahaṃ.
      |16.38|  Ubhohatthehi paggayha       pupphacchattaṃ adāsahaṃ
                    paṭiggahesi bhagavā            padumuttaro mahāmuni.
      |16.39| Sabbe devā attamanā     himavantaṃ upenti te
                    sādhukāraṃ pavattiṃsu             anumodissati cakkhumā.
      |16.40|  Idaṃ vatvāna te devā        upagañchuṃ naruttamaṃ
                    ākāse dhārayantassa       padumaṃ chattamuttamaṃ.
      |16.41| Sattapattachattaṃ 1- paggayha    adāsi tāpaso mama
                    tamahaṃ kittayissāmi           suṇātha mama bhāsato.
      |16.42| Pañcavīsatikappāni           devarajjaṃ karissati
                    catuttiṃsatikkhattuñca         cakkavatti bhavissati.
      |16.43| Yaṃ yaṃ yoniṃ saṃsarati               devattaṃ atha mānusaṃ
                    abbhokāse patiṭṭhantaṃ      padumaṃ dhārayissati.
      |16.44| Kappasatasahassamhi           okkākakulasambhavo
                    gotamo nāma gottena       satthā loke bhavissati.
      |16.45| Pakāsite pāvacane            manussattaṃ labhissati
                    manomayamhi kāyamhi         uttamo so bhavissati.
@Footnote: 1 Yu. padumachattaṃ.
      |16.46| Dve bhātaro bhavissanti       ubhopi panthakavhayā 1-
                    anubhotvā uttamatthaṃ        jotayissanti sāsanaṃ.
      |16.47| So aṭṭhārasavassohaṃ          pabbajiṃ anagāriyaṃ
                    visesāhaṃ na vindāmi          sakyaputtassa sāsane.
      |16.48|  Dandhā mayhaṃ gati āsi      paribhūto pure ahaṃ 2-
                    bhātā ca maṃ paṇāmesi        gaccha dāni sakaṃ gharaṃ.
      |16.49| Sohaṃ paṇāmito santo       saṅghārāmassa koṭṭhake
                    dummano tattha aṭṭhāsiṃ      sāmaññasmiṃ apekkhavā.
      |16.50| Athettha 3- satthā āgacchi  sīsaṃ mayhaṃ parāmasi
                    bāhāya maṃ gahetvāna       saṅghārāmaṃ pavesayi.
      |16.51| Anukampāya me satthā       adāsi pādapuñchaniṃ
                    evaṃ suddhaṃ adhiṭṭhehi           ekamantaṃ adhiṭṭhitaṃ.
      |16.52| Hatthehi tamahaṃ gayha          sariṃ kokanadaṃ ahaṃ
                    tattha cittaṃ vimuccī me         arahattaṃ apāpuṇiṃ.
      |16.53| Manomayesu kāyesu            sabbattha pāramiṃ gato
                    sabbāsave pariññāya       viharāmi anāsavo.
      |16.54| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                    chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā cullapanthako thero imā gāthāyo
abhāsitthāti.
              Cullapanthakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Po. Yu. panthasvahayā. 2 Ma. ahuṃ. 3 Ma. bhagavā tattha āgacchi.
              Pañcamaṃ pilindavacchattherāpadānaṃ (15)
     [17] |17.55| Nibbute lokanāthamhi  sumedhe aggapuggale
                    pasannacitto sumano          thūpapūjaṃ akāsahaṃ.
      |17.56| Ye ca khīṇāsavā tattha         chaḷabhiññā mahiddhikā
                    tehaṃ tattha samānetvā       saṅghabhattamakāsahaṃ.
      |17.57| Sumedhassa bhagavato              upaṭṭhāko tadā ahu
                    sumedho nāma nāmena         anumodittha so tadā.
      |17.58| Tena cittappasādena         vimānaṃ upapajjahaṃ
                    chaḷāsītisahassāni            accharāyo ahesu 1- me.
      |17.59| Mameva anuvattanti            sabbakāmehi 2- tā sadā
                    aññe deve abhibhomi       puññakammassidaṃ phalaṃ.
      |17.60| Pañcavīsatikappamhi           varuṇo nāma khattiyo
                    visuddhabhojano āsiṃ           cakkavatti ahaṃ tadā.
      |17.61| Na te bījaṃ pavappanti         napi nīyanti naṅgalā
                    akaṭṭhapākimaṃ sāliṃ           paribhuñjanti mānusā.
      |17.62| Tattha rajjaṃ karitvāna          devattaṃ puna gañchahaṃ 3-
                    tadāpi edisā mayhaṃ         nibbattā bhogasampadā.
      |17.63| Na maṃ mittā amittā vā    hiṃsanti sabbapāṇino
                    sabbesaṃ ca piyo homi        puññakammassidaṃ phalaṃ.
@Footnote: 1 Ma. Yu. ramiṃsu. 2 Po. sabbakāmasamohito. 3 Yu. gacchahaṃ.
      |17.64| Tiṃsakappasahassamhi           yaṃ dānamadadiṃ tadā
                    duggatiṃ nābhijānāmi         gandhalepassidaṃ phalaṃ.
      |17.65| Imamhi bhaddake kappe      eko āsiṃ janādhipo
                    mahānubhāvo rājisi 1-      cakkavatti mahabbalo.
      |17.66| Sohaṃ pañcasu sīlesu           ṭhapetvā janataṃ bahuṃ
                    pāpetvā sugatiṃyeva          devatānaṃ piyo ahaṃ.
      |17.67| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                    chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā pilindavaccho thero imā gāthāyo
abhāsitthāti.
                       Pilindavacchattherassa apadānaṃ samattaṃ.
                          Chaṭṭhaṃ rāhulattherāpadānaṃ (16)
     [18] |18.68| Padumuttarassa bhagavato  lokajeṭṭhassa tādino
                    sattabhūmimhi pāsāde       ādāsaṃ santhariṃ ahaṃ.
      |18.69| Khīṇāsavasahassehi             parikiṇṇo mahāmuni
                    upāgami gandhakuṭiṃ             dipadindo narāsabho.
      |18.70| Virocayaṃ gandhakuṭiṃ               devadevo narāsabho
                    bhikkhusaṅghe ṭhito satthā      imā gāthā abhāsatha.
@Footnote: 1 Ma. rājāhaṃ.
      |18.71| Yenāyaṃ jotitā seyyā     ādāsova susanthato.
                    Tamahaṃ kittayissāmi           suṇātha mama bhāsato.
      |18.72| Soṇṇamayā rūpimayā        atho veḷuriyāmayā
                    nibbattissanti pāsādā  yekeci manaso piyā.
      |18.73|  Catusaṭṭhikkhattuṃ devindo   devarajjaṃ karissati
                    sahassakkhattuṃ cakkavatti     bhavissati anantarā.
      |18.74| Ekavīsatikappamhi             vimalo nāma khattiyo
                    cāturanto vijitāvī            cakkavatti bhavissati.
      |18.75| Nagaraṃ reṇuvati nāma            iṭṭhakāhi sumāpitaṃ
                    āyāmato tīṇisataṃ           caturassasamāyutaṃ.
      |18.76| Sudassano nāma pāsādo   visukammena māpito
                    kūṭāgāravarūpeto              sattaratanabhūsito.
      |18.77| Dasasaddāvivittantaṃ          vijjādharasamākulaṃ
                    sudassanaṃva nagaraṃ                devatānaṃ bhavissati.
      |18.78| Pabhā niggacchate tassa       uggacchanteva sūriye
                    virocissati taṃ niccaṃ            samantā aṭṭhayojanaṃ.
      |18.79| Kappasatasahassamhi           okkākakulasambhavo
                    gotamo nāma nāmena        satthā loke bhavissati.
      |18.80| Tusitāva cavitvāna             sukkamūlena codito
                    gotamassa bhagavato             atrajo so bhavissati.
      |18.81| Sace vaseyya agāraṃ            cakkavatti bhaveyya so
                    aṭṭhānametaṃ yaṃ tādi         agāre ratimajjhagā.
      |18.82| Nikkhamitvā agāramhā      pabbajissati subbato
                    rāhulo nāma nāmena         arahā so bhavissati.
      |18.83| Kikīva aṇḍaṃ rakkheyya         cāmarīriva vāladhiṃ
                    nipako sīlasampanno         mamaṃ dakkhi 1- mahāmuni.
      |18.84| Tassāhaṃ dhammamaññāya     vihāsiṃ sāsane rato
                    sabbāsave pariññāya       viharāmi anāsavo.
      |18.85| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                    chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā rāhulo thero imā gāthāyo
abhāsitthāti.
                         Rāhulattherassa apadānaṃ samattaṃ.
                    Sattamaṃ upasenavaṅgantaputtattherāpadānaṃ (17)
     [19] |19.86| Padumuttaraṃ bhagavantaṃ      lokajeṭṭhaṃ narāsabhaṃ
                    pabbhāramhi nisinnaṃ 2- taṃ   upagañchiṃ naruttamaṃ.
      |19.87| Kaṇikāraṃ 3- pupphitaṃ disvā  vaṇṭe chetvāna taṃ tadā
                    alaṅkaritvā chattamhi         buddhassa abhiropayiṃ.
@Footnote: 1 Po. ajja rakkhe mahāmuni. Ma. Yu. .. rakkhi ... 2 Ma. nisīdantaṃ.
@3 Ma. kaṇikārapupphaṃ.
      |19.88| Piṇḍapātañca pādāsiṃ    paramannaṃ subhojanaṃ
                    buddhena navame tattha          samaṇe aṭṭha bhojayī.
      |19.89|  Anumodi mahāvīro            sayambhū aggapuggalo
                    iminā chattadānena          paramannapavecchanā.
      |19.90| Tena cittappasādena         sampattiṃ anubhossasi
                    tiṃsakkhattuṃ 1- ca devindo   devarajjaṃ karissati.
      |19.91| Ekavīsatikkhattuṃ ca             cakkavatti bhavissati
                    padesarajjaṃ vipulaṃ               gaṇanāto asaṅkhayaṃ.
      |19.92| Yaṃ vadanti sumedhoti            bhūripaññaṃ sumedhasaṃ
                    kappeto satasahasse         okkākakulasambhavo.
      |19.93| Gotamo nāma gottena       eso 2- buddho bhavissati
                    sāsane dippamānamhi       manussattaṃ gamissati.
      |19.94| Upasenoti nāmena [3]-    hessati satthusāvako
                    carimaṃ vattate mayhaṃ [4]-     bhavā sabbe samūhatā
                    dhāremi antimaṃ dehaṃ           jetvā māraṃ savāhanaṃ.
      |19.95| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                    chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā upaseno vaṅgantaputto thero imā
gāthāyo abhāsitthāti.
                     Upasenavaṅgantaputtattherassa apadānaṃ samattaṃ.
                        Tatiyabhāṇavāraṃ niṭṭhitaṃ.
@Footnote: 1 Ma. chattiṃsakkhattuṃ. 2 Ma. satthā loke bhavissati. 3 Ma. tassa dhammesu
@dāyādo oraso dhammanimmito. 4 Ma. samantapāsādikattā aggaṭṭhāne ṭhapessati.
                          Aṭṭhamaṃ raṭṭhapālattherāpadānaṃ (18)
     [20] |20.96| Padumuttarassa bhagavato  lokajeṭṭhassa tādino
                    varanāgo mayā dinno        īsādanto uruḷhavo 1-.
      |20.97| Setacchattopasedhito 2-     sāthabbaṇo 3- sahatthipo
                    agghāpetvāna taṃ sabbaṃ    saṅghārāmaṃ akārayiṃ.
      |20.98| Catupaññāsasahassāni      pāsāde kārayiṃ ahaṃ
                    mahoghadānaṃ karitvāna        niyyādesiṃ mahesino.
      |20.99| Anumodi mahāvīro             sayambhū aggapuggalo
                    sabbe jane hāsayanto      desesi amataṃ padaṃ.
      |20.100| Taṃ me buddho viyākāsi     jaladuttamanāyako 4-
                      bhikkhusaṅghe nisīditvā       imā gāthā abhāsatha.
      |20.101| Catupaññāsasahassāni    pāsāde kārayi ayaṃ
                      kathayissāmi vipākaṃ          suṇātha mama bhāsato.
      |20.102| Aṭṭhārasasahassāni        kūṭāgārā bhavissare
                      byamhuttamamhi nibbattā   sabbasoṇṇamayā ca te.
      |20.103| Paññāsakkhattuṃ devindo     devarajjaṃ karissati
                      aṭṭhapaññāsakkhattuṃ ca        cakkavatti  bhavissati.
      |20.104|  Kappasatasahassamhi            okkākakulasambhavo
                      gotamo nāma nāmena           satthā loke bhavissati.
@Footnote: 1 Ma. uruḷhavā. 2 Ma. setacchattopasodhito. Yu. .. pasevato. 3 Ma. sakappaṇo.
@4 Po. jalajuttamanāmako. Ma. jaladuttaranāmako.
      |20.105| Devalokā cavitvāna        sukkamūlena codito
                      phīte 1- kule mahābhoge   nibbattissati tāvade.
      |20.106| So pacchā pabbajitvāna  sukkamūlena codito
                      raṭṭhapāloti nāmena       hessati satthusāvako.
      |20.107| Padhānaṃ pahitatto so      upasanto nirūpadhi
                      sabbāsave pariññāya     nibbāyissatyanāsavo.
      |20.108| Uṭṭhāya abhinikkhamma      jahitvā bhogasampadā
                      kheḷapiṇḍeva bhogamhi      pemaṃ mayhaṃ na vajjati.
      |20.109| Viriyaṃ me dhuradhorayhaṃ          yogakkhemādhivāhanaṃ
                      dhāremi antimaṃ dehaṃ         sammāsambuddhasāsane.
      |20.110| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                      chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā raṭṭhapālo thero imā gāthāyo
abhāsitthāti.
               Raṭṭhapālattherassa apadānaṃ samattaṃ.
                Navamaṃ sopākattherāpadānaṃ (19)
     [21] |21.111| Pabbhāraṃ sodhayantassa     pavare 2- pabbatuttame
                       siddhattho nāma bhagavā          āgacchi mama santikaṃ.
@Footnote: 1 Ma. Yu. addhe. 2 Ma. vipine.
      |21.112| Buddhaṃ upagataṃ disvā         lokajeṭṭhassa tādino
                       santharaṃ paññāpetvāna 1-   pupphāsanamadāsahaṃ.
      |21.113| Pupphāsane nisīditvā       siddhattho lokanāyako
                       mamañca gatimaññāya       aniccataṃ udāhari.
      |21.114| Aniccā vata saṅkhārā        uppādavayadhammino
                       uppajjitvā nirujjhanti    tesaṃ vūpasamo sukho.
      |21.115|  Idaṃ vatvāna sabbaññū    lokajeṭṭho narāsabho
                       nabhe 2- abbhuggami dhīro    haṃsarājāva ambare.
      |21.116| Sakaṃ diṭṭhiṃ jahitvāna          bhāvayāniccasaññahaṃ
                       ekāhaṃ bhāvayitvāna         tattha kālakato ahaṃ.
      |21.117|  Dve sampattī anubhotvā     sukkamūlena codito
                       pacchimabbhavasampatto 3-     sāpākayonupāgamiṃ.
      |21.118| Agārā abhinikkhamma          pabbajiṃ anagāriyaṃ
                       jātiyā sattavassohaṃ        arahattaṃ apāpuṇiṃ.
      |21.119| Āraddhaviriyo pahitatto      sīlesu susamāhito
                       tosetvāna mahānāgaṃ       alatthaṃ upasampadaṃ.
      |21.120| Catunavute ito kappe         yaṃ kammamakariṃ tadā
                       duggatiṃ nābhijānāmi         pupphadānassidaṃ phalaṃ.
      |21.121| Catunavute ito kappe         yaṃ saññaṃ bhāvayiṃ tadā
                       taṃ saññaṃ bhāvayantassa     patto me āsavakkhayo.
@Footnote: 1 Ma. santharitvāna. 2 Ma. Yu. nabhaṃ abbhuggami vīro. 3 Ma. Yu. pacchime
@bhave samupatte.
      |21.122| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sopāko thero imā gāthāyo
abhāsitthāti.
                     Sopākattherassa apadānaṃ samattaṃ.
                      Dasamaṃ sumaṅgalattherāpadānaṃ (20)
     [22] |22.123| Āhutiṃ yiṭṭhukāmohaṃ    paṭiyādetvāna bhojanaṃ
                       brāhmaṇe paṭimānento visāle māḷake ṭhito.
      |22.124|  Athaddasāsiṃ sambuddhaṃ       piyadassiṃ mahāyasaṃ
                       sabbalokaṃ vinetāraṃ          sayambhuṃ aggapuggalaṃ.
      |22.125|  Bhagavantaṃ jutimantaṃ            sāvakehi purakkhataṃ
                       ādiccamiva rocantaṃ          rathiyaṃ paṭipannakaṃ.
      |22.126|  Añjaliṃ paggahetvāna      sakaṃ cittaṃ pasādayiṃ
                       manasāva nimantesiṃ           āgacchatu mahāmuni.
      |22.127| Mama saṅkappamaññāya      satthā loke anuttaro
                       khīṇāsavasahassehi            mama dvāraṃ upāgami.
      |22.128| Namo te purisājañña        namo te purisuttama
                       pāsādaṃ abhirūhitvā          sīhāsane nisīdatu 1-.
@Footnote: 1 Ma. nisidataṃ. Yu. nisida tvaṃ.
      |22.129| Danto dantaparivāro         tiṇṇo tārayataṃ varo
                       pāsādaṃ abhirūhitvā         nisīdi pavarāsane.
      |22.130| Yaṃ me atthi sake gehe       āmisaṃ paccupaṭṭhitaṃ
                       tāhaṃ buddhassa pādāsiṃ     pasanno sehi pāṇibhi.
      |22.131| Pasannacitto sumano         vedajāto katañjalī
                       buddhaseṭṭhaṃ namassāmi       aho buddhassuḷāratā.
      |22.132| Aṭṭhannaṃ payirupāsataṃ         bhuñjaṃ khīṇāsavā bahū
                       tuyheveso ānubhāvo       saraṇantaṃ upemahaṃ.
      |22.133| Piyadassī ca bhagavā             lokajeṭṭho narāsabho
                       bhikkhusaṅghe nisīditvā        imā gāthā abhāsatha.
      |22.134| Yo so saṅghaṃ abhojesi        ujubhūtaṃ samāhitaṃ
                       tathāgatañca sambuddhaṃ       suṇātha mama bhāsato.
      |22.135|  Sattavīsatikkhattuṃ so         devarajjaṃ karissati
                       sakakammābhiraddho so        devaloke ramissati.
      |22.136| Dasa ca aṭṭhakkhattuṃ so        cakkavatti bhavissati
                       paṭhabyā rajjaṃ pañcasataṃ     vasudhaṃ āvasissati.
      |22.137| Araññaṃ vanamoggayha        kānanaṃ byagghasevitaṃ
                       padhānaṃ padahitvāna           kilesā jhāpitā mayā.
      |22.138| Aṭṭhārase kappasate         yaṃ dānamadadiṃ tadā
                       duggatiṃ nābhajānāmi         bhattadānassidaṃ phalaṃ.
      |22.139| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sumaṅgalo thero imā gāthāyo abhāsitthāti.
                          Sumaṅgalattherassa apadānaṃ samattaṃ.
                                              Uddānaṃ
                     sīhāsanī ekatthambhī           nando ca cullapanthako
                     pilindarāhulo ceva            vaṅganto raṭṭhapālako.
                     Sopāko maṅgalo ceva         daseva dutiye vagge
                     satañca sattatiṃsā ca          gāthā cettha pakāsitā.
                             Sīhāsaniyavaggo dutiyo.
                                        -----------
                                   Tatiyo subhūtivaggo
                           paṭhamaṃ subhūtittherāpadānaṃ (21)
     [23] |23.1| Himavantassa avidūre          nisabho nāma pabbato
                        assamo sukato mayhaṃ       paṇṇasālā sumāpitā.
             |23.2| Kosiyo nāma nāmena      jaṭilo uggatāpano
                          ekāyiko 1- adutiyo   vasāmi nisabhe tadā.
             |23.3| Phalamūlañca paṇṇañca     na bhuñjāmi ahaṃ tadā
                          pavattañca supātāhaṃ     upajīvāmi tāvade.
@Footnote: 1 Ma. ekākiyo. Yu. ekākiko.
             |23.4| Nāhaṃ kopemi ājīvaṃ        cajamānopi jīvitaṃ
                          ārādhemi sakaṃ cittaṃ      vivajjemi anesanaṃ.
             |23.5| Rāgūpasaṃhitaṃ cittaṃ           yadā uppajjate mama
                          sayaṃva paccavekkhāmi       ekako 1- taṃ damemahaṃ.
             |23.6| Rajjasi 2- rajanīye ca        dosanīye ca dussase
                          muyhase mohanīye ca      nikkhamassu vanā tuvaṃ.
             |23.7| Visuddhānaṃ ayaṃ vāso        nimmalānaṃ tapassinaṃ
                          mā kho visuddhaṃ dūsesi      nikkhamassu vanā tuvaṃ.
             |23.8| Āgāriko bhavitvāna       dayā yuttaṃ 3- labhissasi
                          ubhopi mā virādhesi        nikkhamassu vanā tuvaṃ.
             |23.9| Chavālātaṃ yathā kaṭṭhaṃ        na kvaci kiccakārakaṃ
                         neva gāme araññe vā    na hi taṃ kaṭṭhasammataṃ.
          |23.10| Chavālātūpamo tvaṃsi          na gihi napi saññato
                         ubhato muttako ajja       nikkhamassu vanā tuvaṃ.
          |23.11| Siyā nukho tava etaṃ          ko pajāni 4- hi te idaṃ
                        sīghaṃ 5- dhuraṃ vahisi 6- me    kosajjabahulāya ca.
          |23.12| Jigucchissanti taṃ viññū     asuciṃ nāgariko yathā
                         ākaḍḍhitvāna isayo    codayissanti taṃ sadā.
          |23.13| Taṃ viññū pavadissanti      samatikkantasāsanaṃ
                        saṃvāsaṃ alabhanto hi         kathaṃ jīvihisī tuvaṃ.
@Footnote: 1 Ma. Yu. ekaggo. 2 Ma. rajjase. 3 Ma. puttaṃ. 4 Ma. pajānāti.
@5 Ma. saddhādharuṃ. 6 Yu. pāhisi.
      |23.14| Tidhappabhinnaṃ mātaṅgaṃ          kuñjaraṃ saṭṭhihāyanaṃ
                    balināgo upagantvā          yūthā nīharate gajaṃ.
      |23.15| Yūthā vinissaṭo santo         sukhaṃ sātaṃ na vindati
                    dukkhito vimano hoti            pajjhāyanto 1- pavedhati.
      |23.16| Tatheva jaṭilā taṃpi                nīharissanti dummatiṃ
                    tehi tvaṃ nissaṭo santo      sukhaṃ sātaṃ na lacchasi.
      |23.17| Divā vā yadi vā rattiṃ          sokasallasamappito
                     dayhasi pariḷāhena             gajo yūthāva nissaṭo.
      |23.18| Jātarūpaṃ yathā kuṭaṃ               neva yāyati 2- katthaci
                     tathā sīlavihīno tvaṃ             na yāyissasi 3- katthaci.
      |23.19| Agārāvasamānopi 4-         kathaṃ jīvihisī tuvaṃ
                     mattikaṃ pettiñcāpi          natthi te nihitaṃ dhanaṃ.
      |23.20| Sakaṃ kammaṃ karitvāna             gatte sedaṃ pamocayaṃ
                     evaṃ jīvihisī gehe               sādhu te taṃ na ruccati.
      |23.21| Evāhaṃ tattha vāremi            saṅkilesagataṃ manaṃ
                     nānādhammakathaṃ katvā         pāpā cittaṃ nivārayiṃ.
      |23.22| Evaṃ me viharantassa             appamādavihārino
                     tiṃsavassasahassāni             pavane me atikkamuṃ.
      |23.23| Appamādena 5- maṃ disvā    uttamatthaṃ gavesakaṃ
                     padumuttarasambuddho           āgañchi mama santikaṃ.
@Footnote: 1 Yu. ojjhāyanto padhāvati. 2 Ma. jhāyati. 3 Ma. jhāyissati.
@4 Po. anāgāravasamānopi. 5 Ma. Yu. appamādarataṃ.
      |23.24| Timbarūsakavaṇṇābho           appameyyo anūpamo
                     rūpenāsadiso buddho          ākāse caṅkamī tadā.
      |23.25| Suphullo sālarājāva            vijjuvabbhaghanantare
                     ñāṇenāsadiso buddho      ākāse caṅkamī tadā.
      |23.26| Sīharājāvasambhīto              gajarājāva dappito 1-
                     abhīto 2- byaggharājāva     ākāse caṅkamī tadā.
      |23.27| Siṅginikkhasuvaṇṇābho          khadiraṅgārasannibho
                     maṇi yathā jotiraso             ākāse caṅkamī tadā.
      |23.28| Visuddhakelāsasannibho          puṇṇamāyeva candimā
                     majjhantikeva 3- suriyo       ākāse caṅkamī tadā.
      |23.29| Disvā nabhe caṅkamantaṃ          evaṃ cintesahaṃ tadā
                     devo nukho ayaṃ satto          udāhu manujo ayaṃ.
      |23.30| Na me suto va diṭṭho vā         mahiyā ediso naro
                     api mantapadaṃ atthi             ayaṃ satthā bhavissati.
      |23.31| Evāhaṃ cintayitvāna           sakaṃ cittaṃ pasādayiṃ
                     nānāpupphañca gandhañca    sannipātesahaṃ tadā.
      |23.32| Pupphāsanaṃ paññāpetvā     sādhucittaṃ manoramaṃ
                     narasārathinaṃ aggaṃ                idaṃ vacanamabraviṃ.
      |23.33| Idaṃ me āsanaṃ vīra                paññattaṃ tavanucchakaṃ 4-
                     hāsayanto mama cittaṃ          nisīda kusumāsane.
@Footnote: 1 Po. dampito. 2 Ma. Yu. lāsito. 3 Yu. majjhantiko. 4 Ma. Yu. tavanucchavaṃ.
      |23.34| Nisīdi tattha bhagavā              asambhītova kesarī
                    sattarattindivaṃ buddho          pavare kusumāsane.
      |23.35| Namassamāno aṭṭhāsiṃ         sattarattindivaṃ ahaṃ
                    vuṭṭhahitvā samādhimhā        satthā loke anuttaro.
      |23.36| Mama kammaṃ pakittento        idaṃ vacanamabravi
                    bhāvehi buddhānussatiṃ          bhāvanānaṃ anuttaraṃ.
      |23.37| Imaṃ satiṃ bhāvayitvā             pūrayissasi mānasaṃ
                    tiṃsakappasahassāni             devaloke ramissasi.
      |23.38|  Asītikkhattuṃ devindo          devarajjaṃ karissasi
                    sahassakkhattuṃ cakkavatti       rājā raṭṭhe bhavissasi.
      |23.39| Padesarajjaṃ vipulaṃ                  gaṇanāto asaṅkhayaṃ
                    anubhossasi taṃ sabbaṃ            buddhānussatiyā phalaṃ.
      |23.40| Bhavābhave saṃsaranto              mahābhogaṃ labhissasi
                    bhogehi 1- onatā natthi      buddhānussatiyā phalaṃ.
      |23.41| Kappasatasahassamhi             okkākakulasambhavo
                    gotamo nāma gottena         satthā loke bhavissati.
      |23.42| Asītikoṭiṃ chaḍḍetvā          dāsakammakare bahū
                    gotamassa bhagavato               sāsane pabbajissasi.
      |23.43| Ārādhayitvāna sambuddhaṃ      gotamaṃ sākyapuṅgavaṃ
                    subhūti nāma nāmena             hessasi 2- satthusāvako.
@Footnote: 1 Ma. Yu. bhoge te ūnatā natthi. 2 Po. Ma. hessati.
      |23.44| Bhikkhusaṅghe nisīditvā          dakkhiṇeyyagaṇamhi 1- taṃ
                    tathāraṇavihāre ca                dvīsu aggaṃ 2- ṭhapessati.
      |23.45| Idaṃ vatvāna sambuddho         jalajuttamanāyako
                    nabhaṃ abbhuggami dhīro             haṃsarājāva ambare.
      |23.46| Sāsito lokanāthena            namassitvā tathāgataṃ
                    sadā bhāvesiṃ 3- mudito       buddhānussatimuttamaṃ.
      |23.47| Tena kammena sukatena          cetanāpaṇidhīhi ca
                    jahitvā mānusaṃ dehaṃ            tāvatiṃsaṃ agañchahaṃ.
      |23.48| Asītikkhattuṃ devindo          devarajjaṃ akārayiṃ
                    sahassakkhattuṃ rājā ca         cakkavatti ahosahaṃ.
      |23.49| Padesarajjaṃ vipulaṃ                 gaṇanāto asaṅkhayaṃ
                    anubhomi susampattiṃ             buddhānussatiyā phalaṃ.
      |23.50| Bhavābhave saṃsaranto              mahābhogaṃ labhāmahaṃ
                    bhoge me onatā natthi        buddhānussatiyā phalaṃ.
      |23.51| Satasahassito kappe            yaṃ kammamakariṃ tadā
                    duggatiṃ nābhijānāmi           buddhānussatiyā phalaṃ.
      |23.52| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                    chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā subhūti thero imā gāthāyo
abhāsitthāti.
                          Subhūtittherassa apadānaṃ samattaṃ.
@Footnote: 1 Po. Ma. dakkhiṇeyyaguṇamhi taṃ. 2 Ma. agge. 3 Ma. bhāvemi.
                    Dutiyaṃ upavāṇattherāpadānaṃ (22)
     [24] |24.53| Padumuttaro nāma jino    sabbadhammāna pāragū
                      jalitvā aggikkhandhova       sambuddho parinibbuto.
        |24.54| Mahājanā samāgamma         pūjayitvā tathāgataṃ
                       citaṃ katvāna sukataṃ            sarīraṃ abhiropayuṃ.
        |24.55| Sarīrakiccaṃ katvāna             dhātuṃ tattha samānayuṃ
                       sadevamanussā sabbe        buddhathūpaṃ akaṃsu te.
         |24.56| Paṭhamā kañcanamayā          dutiyāpi 1- maṇīmayā
                       tatiyā rūpiyamayā              catutthā phalikāmayā.
         |24.57| Tattha 2- pañcami yā bhūmi  lohitaṅgamayā ahu
                       chaṭṭhā masāragallassa       sabbaratanamayūpari.
         |24.58| Jaṅghā maṇimayā āsi       vedikā ratanāmayā
                       sabbasoṇṇamayo thūpo     uddhaṃ yojanamuggato.
         |24.59| Devā tattha samāgantvā   ekato mantayuṃ tadā
                       mayaṃpi thūpaṃ karissāma 3-     lokanāthassa tādino.
         |24.60| Dhātu āveṇikā natthi       sarīraṃ ekapiṇḍitaṃ
                       imamhi buddhathūpasmiṃ         karissāma kañcukaṃ mayaṃ.
         |24.61| Devā sattaratanehi           aññaṃ vaḍḍhesu yojanaṃ
                       thūpo dviyojanubbedho       timiraṃ byapahanti yo 4-.
@Footnote: 1 Ma. dutiyāsi maṇīmayā. 2 Ma. tathā pañcamiyā bhūmi. 3 Ma. kassāmi.
@4 Ma. Yu. so.
      |24.62| Nāgā tattha samāgantvā      ekato mantayuṃ tadā
                     manussā ceva devā ca           buddhathūpaṃ akaṃsu te.
      |24.63| Mā no pamattā assumhā     appamattā sadevakā 1-
                     mayampi thūpaṃ karissāma           lokanāthassa tādino.
      |24.64| Indanīlaṃ mahānīlaṃ                atho jotirasaṃ maṇiṃ
                     ekato sannipātetvā         buddhathūpaṃ achādayuṃ 2-.
      |24.65| Sabbaṃ maṇimayaṃ āsi               tāvatā buddhacetiyaṃ
                     tiyojanasamubbiddhaṃ               ālokakaraṇaṃ tadā.
      |24.66| Garuḷā 3- ca samāgantvā       ekato mantayuṃ tadā
                     manussā devanāgā ca           buddhathūpaṃ akaṃsu te.
      |24.67| Mā no pamattā assumhā     appamattā sadevakā
                     mayampi thūpaṃ karissāma           lokanāthassa tādino.
      |24.68| Sabbaṃ maṇimayaṃ thūpaṃ                 akaruṃ tāva 4- kañcukaṃ
                     yojanaṃ tepi vaḍḍhesuṃ             āyataṃ buddhacetiyaṃ.
      |24.69| Catuyojanamubbedho                buddhathūpo virocati
                     obhāseti disā sabbā        sataraṃsīva uggato.
      |24.70| Kumbhaṇḍā 5- ca samāgantvā  ekato mantayuṃ tadā
                     manussā ceva devā ca            nāgā ca garuḷā tadā.
      |24.71| Paccekaṃ buddhaseṭṭhassa           akaṃsu thūpamuttamaṃ
                     mā no pamattā assumhā    appamattā sadevakā.
@Footnote: 1 Yu. sadevatā. 2 Yu. acchādayuṃ. 3 Po. Yu. kumbhaṇḍā. 4 Ma. te ca.
@5 Po. Yu. yakkhā tattha ....
      |24.72| Mayampi thūpaṃ karissāma            lokanāthassa tādino
                     ratanehi 1- chādayissāma       āyataṃ buddhacetiyaṃ.
      |24.73| Yojanantepi vaḍḍhesuṃ            āyataṃ buddhacetiyaṃ
                     pañcayojanamubbedho            thūpo obhāsatī tadā.
      |24.74| Yakkhā 2- tattha samāgantvā  ekato mantayuṃ tadā
                     manujā devatā nāgā           kumbhaṇḍā garuḷā tadā.
      |24.75| Paccekaṃ buddhaseṭṭhassa           akaṃsu thūpamuttamaṃ
                     mā no pamattā assumhā    appamattā sadevakā.
      |24.76| Mayaṃpi thūpaṃ karissāma              lokanāthassa tādino
                     phalikā 3- chādayissāma        āyataṃ buddhacetiyaṃ.
      |24.77| Yojanantepi vaḍḍhesuṃ            āyataṃ buddhacetiyaṃ
                     chayojanāni ubbiddho          thūpo obhāsatī tadā.
      |24.78| Gandhabbā ca samāgantvā      ekato mantayuṃ tadā
                     manujā devatā nāgā           garuḷā kumbhayakkhakā.
          4- |24.79| Katā buddhathūpaṃ             mayamettha akārakā
                     mayampi thūpaṃ karissāma           lokanāthassa tādino.
      |24.80| Vediyo satta katvāna            yāva jaṅghā akaṃsu te
                     sabbasovaṇṇamayaṃ thūpaṃ          gandhabbā kārayuṃ tadā.
      |24.81| Sattayojanamubbedho              thūpo obhāsate tadā
                     rattindivā na ñāyanti         ālokā 5- honti sabbadā.
@Footnote: 1 Po. Yu. phalikā chādayissāma. 2 Po. Yu. gandhabbā ca .... 3 Ma. phalikāhi.
@4 Ma. sabbekaṃsu buddhathūpaṃ. 5 Ma. Yu. āloko hoti sabbadā.
      |24.82| Abhibhonti na tassābhā          candasūrā satārakā
                     samantā yojanasate              padīpo 1- pana pajjali.
      |24.83| Tena kālena yekeci               thūpaṃ pūjenti mānusā
                     na te thūpaṃ āruhanti              ambare ukkhipanti te.
      |24.84| Devehi ṭhapito yakkho              abhisammatanāmako
                     dhajaṃ vā pupphadāmaṃ vā            abhiropeti uttari.
      |24.85| Na te passanti taṃ yakkhaṃ           dāmaṃ passanti gacchato
                     etaṃ 2- passitvā gacchanti    sabbe gacchanti suggatiṃ.
      |24.86| Viruddhā ye pāvacane              pasannā ye ca sāsane
                     pāṭihiraṃ daṭṭhukāmā             thūpaṃ pūjenti mānusā.
      |24.87| Nagare haṃsavatiyā                    ahosiṃ varako 3- tadā
                     āmoditaṃ janaṃ disvā            evaṃ cintesahaṃ tadā.
      |24.88| Oḷāro bhagavā eso            yassa dhātugharedisaṃ
                     imā ca janatā tuṭṭhā           kāraṃ kubbaṃ na tappare.
      |24.89| Ahaṃpi kāraṃ karissāmi             lokanāthassa tādino
                     tassa dhammesu dāyādo         bhavissāmi anāgate.
      |24.90| Sudhotaṃ rajakenāhaṃ                  uttareyya paṭaṃ mama
                     veḷugge 4- ālaggetvāna   dhajaṃ ukkhipi ambare.
      |24.91| Abhisammatako gayha               ambare hāsi me dhajaṃ
                     vāteritaṃ dhajaṃ disvā              bhiyyo hāsaṃ janesahaṃ.
@Footnote: 1 Ma. padīpopi na pajjali. 2 Ma. Yu. evaṃ passitvā gacchantā. 3 Ma. bhatako.
@4 Ma. Yu. veḷagge.
      |24.92| Tattha cittaṃ pasādetvā         samaṇaṃ upasaṅkamiṃ
                     taṃ bhikkhuṃ abhivādetvā           vipākaṃ pucchahaṃ dhaje.
      |24.93| So me kathesi ānanda           pītisañjananaṃ mama
                     tassa dhajassa vipākaṃ              anubhossasi sabbadā.
      |24.94| Hatthī assā rathā pattī          senā ca caturaṅginī
                     parivāressanti taṃ nicca         dhajadānassidaṃ phalaṃ.
      |24.95| Saṭṭhī turiyasahassāni             bheriyo samalaṅkatā
                     parivāressanti taṃ nicca         dhajadānassidaṃ phalaṃ.
      |24.96| Chaḷāsītisahassāni                nāriyo samalaṅkatā
                     vicittavatthābharaṇā              āmuttamaṇikuṇḍalā.
      |24.97| Āḷāramukhā hasulā              susaññā tanumajjhimā
                     parivāressanti taṃ nicca         dhajadānassidaṃ phalaṃ.
      |24.98| Tiṃsakappasahassāni               devaloke ramissasi
                     asītikkhattuṃ devindo           devarājjaṃ karissasi.
      |24.99| Sahassakkhattuṃ rājāpi 1-      cakkavatti bhavissasi
                     padesarajjaṃ vipulaṃ                  gaṇanāto asaṅkhayaṃ.
      |24.100| Kappasatasahassamhi            okkākakulasambhavo
                     gotamo nāma nāmena           satthā loke bhavissati.
      |24.101| Devalokā cavitvāna            sukkamūlena codito
                       puññakammena saṃyutto       brahmabandhu bhavissasi.
@Footnote: 1 Ma. rājā ca.
      |24.102|  Asītikoṭiṃ chaḍḍetvā         dāsakammakare bahū
                       gotamassa bhagavato              sāsane pabbajissasi.
      |24.103| Ārādhayitvā sambuddhaṃ        gotamaṃ sakyapuṅgavaṃ
                       upavāṇoti nāmena            hessasi satthusāvako.
      |24.104| Satasahasse kataṃ kammaṃ          phalaṃ dassesi me idha
                       sumutto saravegova              kilese jhāpayiṃ mamaṃ.
      |24.105| Cakkavattissa santassa         cātudīpissarassa me
                       tīṇiyojanasamantā             ussissanti 1- dhajā sadā.
      |24.106| Satasahasse ito kappe        yaṃ kammamakariṃ tadā
                       duggatiṃ nābhijānāmi          dhajadānassidaṃ phalaṃ.
      |24.107| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā upavāṇo thero imā gāthāyo
abhāsitthāti.
                           Upavāṇattherassa apadānaṃ samattaṃ.
                       Tatiyaṃ tīṇisaraṇāgamaniyattherāpadānaṃ (23)
     [25] |25.108| Nagare candavatiyā 2-    mātupaṭṭhānako 3- ahaṃ
                     andhā mātāpitā mayhaṃ        te posemi ahaṃ tadā.
@Footnote: 1 Ma. ussīsanti. Yu. dassissanti. 2 Po. bandhamatiyā. 3 Ma. mātupaṭṭhāko
@ahuṃ. Yu. mātupaṭṭhāyako ahuṃ.
    |25.109| Rahogato nisīditvā               evaṃ cintesahaṃ tadā
                     posento mātāpitaro          pabbajjaṃ na labhāmahaṃ.
    |25.110| Tamandhakārapihitā 1-            tividhaggīhi dayhare
                     etādise bhave jāte             natthi koci vināyako.
    |25.111|  Buddho loke samuppanno      dippeti dāni 2- sāsanaṃ
                     sakkā uddharituṃ attā          puññakāmena jantunā.
    |25.112|  Uggayha tīṇi saraṇe            paripuṇṇāni gopayiṃ
                     tena kammena sukatena           paṭimukkhāmi duggatiṃ.
    |25.113| Nisabho nāma samaṇo             buddhassa aggasāvako
                     taṃ ahaṃ upagantvāna             saraṇāgamanaṃ gahiṃ.
    |25.114| Vassasatasahassāni                āyuṃ vijjati tāvade
                     tāvatā saraṇāgamanaṃ             paripuṇṇaṃ agopayiṃ.
    |25.115| Carime vattamānamhi              saraṇantamanussariṃ
                     tena kammena sukatena           tāvatiṃsaṃ agañchahaṃ.
    |25.116| Devalokagato santo             puññakammasamāhito
                     yaṃ yaṃ desaṃ upapajjāma           aṭṭhahetū labhāmahaṃ.
    |25.117| Disāsu pūjito homi               tikkhapañño bhavāmahaṃ
                     sabbe devānuvattanti          amitabhogaṃ labhāmahaṃ.
    |25.118| Suvaṇṇavaṇṇo sabbattha       paṭibhāṇo 3- bhavāmahaṃ
                     mittānaṃ acalo homi            yaso accuggato mama.
@Footnote: 1 Ma. mahandhakārapihitā. 2 Yu. jinasāsanaṃ. 3 Ma. Yu. paṭikkanto.
    |25.119| Asītikkhattuṃ devindo            devarajjamakārayiṃ
                     dibbasukhaṃ anubhaviṃ                  accharāhi purakkhato.
    |25.120| Pañcasattatikkhattuñca         cakkavatti ahosahaṃ
                     padesarajjaṃ vipulaṃ                  gaṇanāto asaṅkhayaṃ.
    |25.121| Pacchime bhavasampatte            puññakammasamāhito
                     pure sāvatthiyaṃ jāto            mahāsāle suaddhake.
    |25.122| Nagarā nikkhamitvāna              dārakehi purakkhato
                     sāyaṃ 1- khiḍḍāsamaṅgīhaṃ       saṅghārāmaṃ upāgamiṃ.
    |25.123| Tatthaddasāsiṃ samaṇaṃ              vippamuttaṃ nirūpadhiṃ
                     so me dhammamadesesi             saraṇañca adāsi me.
    |25.124| Sohaṃ sutvāna saraṇaṃ               saraṇaṃ me anussariṃ
                     ekāsane nisīditvā             arahattaṃ apāpuṇiṃ.
    |25.125|  Jātiyā sattavassena 2-       arahattaṃ apāpuṇiṃ
                     upasampādayi buddho            guṇamaññāya cakkhumā
    |25.126| aparimeyye ito kappe         saraṇāni agañchahaṃ
                     tāva 3- me sukataṃ kammaṃ         phalaṃ dassesi me idha.
    |25.127|  Sugopitaṃ me saraṇaṃ                mānasaṃ suppaṇihitaṃ
                     anubhotvā yasaṃ sabbaṃ           pattomhi acalaṃ padaṃ.
    |25.128| Yesaṃ sotāvadhānatthi              suṇātha mama bhāsato
                     atthaṃ 4- vo kathayissāmi        sāmaṃ diṭṭhaṃ padaṃ mama.
@Footnote: 1 Ma. hasakhiḍḍasamaṅgīhaṃ. Yu. sahassakhiḍḍāsamaṅgīhaṃ. 2 Ma. sattame vasse.
@3 Ma. Yu. tato. 4 Ma. ahaṃ.
    |25.129| Buddho loke samuppanno      vattate jinasāsanaṃ
                     amatā vāditā bheri             sokasallavinodanā.
    |25.130| Yathāsakena thāmena              puññakkhette anuttare
                     adhikāraṃ kareyyātha              passayissatha nibbutiṃ.
    |25.131| Paggayha tīṇi saraṇe           pañcasīlāni gopiya
                     buddhe cittaṃ pasādetvā      dukkhassantaṃ karissatha.
    |25.132| Mamopamaṃ 1- karitvāna          silāni parigopiya
                     aciraṃ arahattaṃ vo                 sabbepi pāpuṇissatha.
    |25.133| Tevijjo iddhipattomha       cetopariyakovido
                     sāvako te mahāvīra             caraṇe 2- vandāmi satthuno.
    |25.134| Aparimeyye ito kappe        saraṇaṃ buddhamagañchahaṃ
                     duggatiṃ nābhijānāmi           saraṇāgamane phalaṃ.
    |25.135| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā tīṇisaraṇāgamaniyo thero imā gāthāyo
abhāsitthāti.
             Tīṇisaraṇāgamaniyattherassa apadānaṃ samattaṃ.
            Catutthaṃ pañcasīlasamādāniyattherāpadānaṃ (24)
     [26] |26.136| Nagare candavatiyā        bhatiko 3- āsihaṃ tadā
                           parakammāyane yutto     pabbajjaṃ na labhāmahaṃ.
@Footnote: 1 Ma. sammādhammaṃ bhāvetvā. 2 Ma. saraṇo vandati satthuno. Yu. saraṇe ....
@3 Ma. Yu. bhatako āsahaṃ tadā.
    |26.137| Mahandhakārapihitā             tividhaggīhi dayhare
                     kena nu kho upāyena         visaṃyutto bhave ahaṃ.
    |26.138| Deyyadhammo ca me natthi     varāko bhatiko ahaṃ
                     yannūnāhaṃ pañcasīlaṃ         rakkheyyaṃ paripūrayaṃ.
    |26.139| Anomadassissa munino       nisabho nāma sāvako
                     tamahaṃ upasaṅkamma            pañcasikkhāpadaggahiṃ.
    |26.140| Vassasatasahassāni             āyu vijjati tāvade
                     tāvatā pañcasīlāni         paripuṇṇāni gopayiṃ.
    |26.141| Maccukāle ca sampatte       devā assāsayanti maṃ
                     ratho sahassayutto te         mārisāyaṃ upaṭṭhito.
    |26.142| Vattate carime citte           mamaṃ sīlaṃ anussariṃ
                     tena kammena sukatena         tāvatiṃsaṃ agañchahaṃ.
    |26.143| Tiṃsakkhattuñca devindo       devarajjamakārayiṃ
                     dibbasukhaṃ anubhaviṃ                accharāhi purakkhato.
    |26.144| Pañcasattatikkhattuñca       cakkavatti ahosahaṃ
                     padesarajjaṃ vipulaṃ                gaṇanāto asaṅkhayaṃ.
    |26.145| Devalokā cavitvāna           sukkamūlena codito
                     pure vesāliyaṃ jāto           mahāsāle suaddhake.
    |26.146| Vassūpanāyike kāle          dippante jinasāsane
                     mātā ca me pitā ceva        pañcasikkhāpadaggahuṃ.
    |26.147| Saha sutvānahaṃ sīlaṃ              mama sīlaṃ anussariṃ
                     ekāsane nisīditvā          arahattaṃ apāpuṇiṃ.
    |26.148| Jātiyā pañcavassena         arahattaṃ apāpuṇiṃ
                     upasampādayi buddho         guṇamaññāya cakkhumā.
    |26.149| Paripuṇṇāni gopetvā      pañcasikkhāpadānahaṃ
                     aparimeyye ito kappe      vinipātaṃ na gacchahaṃ.
    |26.150| Sohaṃ yasaṃ anubhaviṃ                tesaṃ sīlāna vāhasā
                     kappakoṭiṃ pakittento       kittaye ekadesakaṃ.
    |26.151| Pañcasīlāni gopetvā        tayo hetū labhāmahaṃ
                     dīghāyuko mahābhogo          tikkhapañño bhavāmihaṃ.
    |26.152| Pakittente 1- ca sabbesaṃ  adhimattañca porisaṃ
                     bhavābhave saṃsaritvā             ete ṭhāne labhāmahaṃ.
    |26.153| Aparimeyyesu sīlesu           vattantā jinasāvakā
                     bhavesu yadi rajjeyyuṃ            vipāko kīdiso bhave.
    |26.154| Suciṇṇaṃ me pañcasīlaṃ         bhatakena tapassinā 2-
                     tena sīlenahaṃ ajja             mocayiṃ 3- sabbabandhanā.
    |26.155| Aparimeyye ito kappe      pañcasīlāni gopayiṃ
                     duggatiṃ nābhijānāmi          pañcasīlānidaṃ phalaṃ.
    |26.156| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. saṅkittento. Yu. pakittento. 2 Yu. vipassinā. 3 Yu. poṭhayiṃ.
        Itthaṃ sudaṃ āyasmā pañcasīlasamādāniyo thero imā gāthāyo
abhāsitthāti.
                      Pañcasīlasamādāniyattherassa apadānaṃ samattaṃ.
                         Pañcamaṃ annasaṃsāvakattherāpadānaṃ (25)
     [27] |27.157| Suvaṇṇavaṇṇaṃ sambuddhaṃ       gacchantaṃ antarāpaṇe
                     kañcanagghiyasaṅkāsaṃ             dvattiṃsavaralakkhaṇaṃ.
    |27.158| Siddhatthaṃ lokapajjotaṃ            appameyyaṃ anopamaṃ
                     alatthaṃ paramaṃ pītiṃ                  disvā dantaṃ jutindharaṃ.
    |27.159| Sambuddhaṃ abhināmetvā         bhojayintaṃ mahāmuniṃ
                     muni kāruṇiko loke 1-         anumodi mamaṃ tadā.
    |27.160|  Tasmiṃ mahākāruṇike             paramassāsakārake
                     buddhe cittaṃ pasādetvā        kappaṃ saggamhi modahaṃ.
    |27.161| Catunavute ito kappe             yaṃ dānamadadiṃ tadā
                     duggatiṃ nābhijānāmi             bhikkhadānassidaṃ phalaṃ.
    |27.162| Paṭisambhidā catasso             vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā           kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā annasaṃsāvako thero imā gāthāyo
abhāsitthāti.
                      Annasaṃsāvakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Yu. muni kāruṇiko nātho anumodi ca maṃ tadā.
                        Chaṭṭhaṃ dhūpadāyakattherāpadānaṃ (26)
     [28] |28.163| Siddhatthassa bhagavato     lokajeṭṭhassa tādino
                     kuṭidhūpaṃ mayā dinnaṃ              vippasannena cetasā.
    |28.164|  Yaṃ yaṃ yonūpapajjāmi             devattaṃ atha mānusaṃ
                     sabbesaṃpi piyo homi            dhūpadānassidaṃ phalaṃ.
    |28.165| Catunavute ito kappe            yaṃ dhūpamadadiṃ tadā
                     duggatiṃ nābhijānāmi            dhūpadānassidaṃ phalaṃ.
    |28.166| Paṭisambhidā catasso             vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā          kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā dhūpadāyako thero imā gāthāyo
abhāsitthāti.
                           Dhūpadāyakattherassa apadānaṃ samattaṃ.
                          Sattamaṃ puḷinapūjakattherāpadānaṃ (27)
     [29] |29.167| Vipassissa bhagavato         bodhiyā pādamuttame
                     purāṇaṃ puḷinaṃ chaḍḍetvā 1-  suddhaṃ puḷinamākiriṃ.
    |29.168|  Ekanavute ito kappe           yaṃ puḷinamadāsahaṃ
                     duggatiṃ nābhijānāmi             puḷinadānassidaṃ phalaṃ.
@Footnote: 1 Ma. purāṇapuḷinaṃ hitvā.
    |29.169| Tipaññāse 1- ito kappe    rājā āsiṃ janābhibhū 2-
                     mahāpuḷino nāmena              cakkavatti mahabbalo.
    |29.170|  Paṭisambhidā catasso             vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā           kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā puḷinapūjako thero imā gāthāyo
abhāsitthāti.
                          Puḷinapūjakattherassa apadānaṃ samattaṃ.
                           Aṭṭhamaṃ uttiyattherāpadānaṃ (28)
     [30] |30.171| Candabhāgānadītīre      suṃsumāro ahaṃ tadā
                     sabhojanapasutāhaṃ 3-            nadītitthaṃ agañchahaṃ.
    |30.172|  Siddhattho tamhi samaye        sayambhū aggapuggalo
                     nadiṃ taritukāmo so              nadītitthaṃ upāgami.
    |30.173| Opāgate ca sambuddhe         ahaṃpi tatthupāgamiṃ
                     upagantvāna sambuddhaṃ        imaṃ vācaṃ udīrayiṃ.
    |30.174| Abhiruyha mahāvīra                 tārissāmi ahaṃ tuvaṃ
                     pettikaṃ visayaṃ mayhaṃ             anukampa mahāmuni.
    |30.175| Mama uggajjanaṃ sutvā          abhirūhi mahāmuni
                     haṭṭho haṭṭhena cittena        tāresiṃ lokanāyakaṃ.
@Footnote: 1 Yu. tiṃsatime. 2 Ma. Yu. janādhibhū. 3 Ma. sagocarampasutohaṃ.
    |30.176| Nadiyā pārime tīre             siddhattho lokanāyako
                     assāsesi mamaṃ tattha          amataṃ pāpuṇissasi.
    |30.177| Tamhā kāyā cavitvāna       devalokaṃ agañchahaṃ
                     dibbaṃ sukhaṃ anubhaviṃ               accharāhi purakkhato.
    |30.178| Sattakkhattuñca devindo     devarajjaṃ akāsahaṃ
                     tīṇikhattuṃ cakkavatti            mahiyā issaro ahaṃ.
    |30.179| Vivekamanuyuttohaṃ                nipako ca susaṃvuto
                     dhāremi antimaṃ dehaṃ            sammā sambuddhasāsane.
    |30.180| Catunavute ito kappe           tāresiṃ yaṃ narāsabhaṃ
                     duggatiṃ nābhijānāmi           taraṇāya idaṃ phalaṃ.
    |30.181| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā uttiyo thero imā gāthāyo
abhāsitthāti.
                           Uttiyattherassa apadānaṃ samattaṃ.
                         Navamaṃ ekañjalikattherāpadānaṃ (29)
     [31] |31.182| Suvaṇṇavaṇṇaṃ sambuddhaṃ   gacchantaṃ antarāpaṇe
                     vipassiṃ satthavāhaggaṃ            naravīraṃ vināyakaṃ.
    |31.183| Adantadamanaṃ tādiṃ               mahāvādiṃ mahāmatiṃ
                     disvā pasanno sumano         ekañjaliṃ akāsahaṃ.
    |31.184| Ekanavute ito kappe          yaṃ añjalimakariṃ tadā
                     duggatiṃ nābhijānāmi           añjalissa idaṃ phalaṃ.
    |31.185| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā ekañjaliko thero imā gāthāyo
abhāsitthāti.
                        Ekañjalikattherassa apadānaṃ samattaṃ.
                         Dasamaṃ khomadāyakattherāpadānaṃ (30)
     [32] |32.186| Nagare bandhumatiyā    ahosiṃ vāṇijo tadā
                     teneva dāraṃ posemi          ropemi bījasampadaṃ.
    |32.187| Vīthiyaṃ 1- paṭipannassa        vipassissa mahesino
                     ekaṃ khomaṃ mayā dinnaṃ        kusalatthāya satthuno.
    |32.188| Ekanavute ito kappe        yaṃ khomaṃ adadiṃ tadā
                     duggatiṃ nābhijānāmi         khomadānassidaṃ phalaṃ.
    |32.189| Sattavīse 2- ito kappe    eko sindhavasandano
                     sattaratanasampanno          cātuddīpamhi issaro.
@Footnote: 1 Ma. Yu. rathiyaṃ. 2 Ma. sattarase.
    |32.190| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā khomadāyako thero imā gāthāyo
abhāsitthāti.
                        Khomadāyakattherassa apadānaṃ samattaṃ.
                                           Uddānaṃ
                     subhūti upavāṇo ca           saraṇo sīlagāhako
                     annasaṃsāvako dhūpo          puḷino uttiyena ca.
                     Añjalī khomadāyī ca         daseva tatiye gaṇe
                     pañcāsītisataṃ vuttā       gāthāyo sabbapiṇḍitā.
                                       Subhūtivaggo tatiyo.
                                       Catutthaṃ bhāṇavāraṃ.
                                             ---------
                              Catuttho kuṇḍadhānavaggo
                      paṭhamaṃ kuṇḍadhānattherāpadānaṃ (31)
     [33] |33.1| Sattāhaṃ paṭisallīnaṃ       sayambhuṃ aggapuggalaṃ
                        pasannacitto sumano     buddhaseṭṭhaṃ upaṭṭhahiṃ.
    |33.2| Vuṭṭhitaṃ kālamaññāya            padumuttaraṃ mahāmuniṃ
                 mahantaṃ kadalikaṇṇiṃ             gahetvā upagañchahaṃ.
    |33.3| Paṭiggahesi 1- bhagavā            sabbaññū 2- lokanāyako
                 mama cittaṃ pasādento          paribhuñji mahāmuni.
    |33.4| Paribhuñjitvāna sambuddho       satthavāho anuttaro
                sakāsane nisīditvā               imā gāthā abhāsatha.
    |33.5| Ye ca santi samītāro 3-          yakkhā imamhi pabbate
                 araññe bhūtagaṇā sabbe 4- suṇantu vacanaṃ mama.
    |33.6| Yo so buddhaṃ upaṭṭhāsi           migarājaṃva kesariṃ
                 tamahaṃ kittayissāmi              suṇātha mama bhāsato.
    |33.7| Ekādasañca khattuṃ so            devarājā bhavissati
                 catuttiṃsatikhattuñca               cakkavatti bhavissati.
    |33.8| Kappasatasahassamhi                okkākakulasambhavo
                 gotamo nāma gottena          satthā loke bhavissati.
    |33.9| Akkositvāna samaṇe             sīlavante anāsave
                 pāpakammavipākena               nāmadheyyaṃ labhissati.
    |33.10| Tassa dhammesu dāyādo        oraso dhammanimmito
                    kuṇḍadhānoti nāmena        sāvako so bhavissati.
    |33.11| Pavivekaṃ anuyutto                jhāyī jhānarato ahaṃ
                    tosayitvāna satthāraṃ         viharāmi anāsavo.
    |33.12| Sāvakehi 5- parivuto            bhikkhusaṅghapurakkhato
                    bhikkhusaṅghe nisīditvā        salākaṃ gāhayī jino.
@Footnote: 1 Ma. Yu. paṭiggahetvā. 2 Yu. taṃ phalaṃ. 3 Yu. ye vasanti sametāro.
@4 Ma. Yu. araññe bhūtabhabyāni. 5 Yu. sāvakaggehi.
    |33.13| Ekaṃsaṃ cīvaraṃ katvā             vanditvā lokanāyakaṃ
                    vadataṃ varassa purato          paṭhamaṃ aggahesahaṃ.
    |33.14| Tena kammena bhagavā         dasasahassīpakampako
                    bhikkhusaṅghe nisīditvā      aggaṭṭhāne ṭhapesi maṃ.
    |33.15| Viriyaṃ me dhuradhorayhaṃ            yogakkhemādhivāhanaṃ
                    dhāremi antimaṃ dehaṃ         sammā sambuddhasāsane.
    |33.16| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                    chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā kuṇḍadhāno thero imā gāthāyo
abhāsitthāti.
                           Kuṇḍadhānattherassa apadānaṃ samattaṃ.
                             Dutiyaṃ sāgatattherāpadānaṃ (32)
     [34] |34.17| Sobhito nāma nāmena   ahosiṃ brāhmaṇo tadā
                   purakkhato sasissehi             ārāmaṃ agamāsahaṃ.
    |34.18| Bhagavā tamhi samaye              bhikkhusaṅghapurakkhato
                   ārāmadvārā nikkhamma      aṭṭhāsi purisuttamo.
    |34.19| Tamaddasāsiṃ sambuddhaṃ           dantaṃ dantapurakkhataṃ
                  sakaṃ cittaṃ pasādetvā          santhaviṃ lokanāyakaṃ.
    |34.20| Yekeci pādapā sabbe         mahiyā te virūhare
                   Buddhimanto tathā sattā      ruhanti jinasāsane.
    |34.21| Satthavāhopi sabbaññū        mahesī bahuke jane
                   vipathā uddharitvāna             pathaṃ ācikkhase tuvaṃ.
    |34.22| Danto dantapurakkhato 1-      jhāyī jhānaratehi ca
                   ātāpipahitattehi             upasantehi tādibhi.
    |34.23| Alaṅkato parisato 2-            puññañāṇehi 3- sobhasi
                   pabhā niddhāvate tuyhaṃ         suriyodayano yathā.
    |34.24| Pasannacittaṃ disvāna            mahesī padumuttaro
                   bhikkhusaṅghe ṭhito satthā        imā gāthā abhāsatha.
    |34.25| Yo so hāsaṃ janetvāna         mamaṃ kittesi brāhmaṇo
                   kappānaṃ satasahassaṃ            devaloke ramissati.
    |34.26| Tusitāhi cavitvāna               sukkamūlena codito
                   gotamassa bhagavato               sāsane pabbajissati.
    |34.27| Tuṭṭhahaṭṭhaṃ labhissati 4-        pabbajitvāna sāsane
                   sāgato nāma nāmena          hessati satthu sāvako.
    |34.28| Pabbajitvāna kāyena          pāpakammaṃ vivajjayiṃ
                   vacīduccaritaṃ hitvā               ājīvaṃ parisodhayiṃ.
    |34.29| Evaṃ vihāramānohaṃ               tejodhātūsu kovido
                   sabbāsave pariññāya        viharāmi anāsavo.
@Footnote: 1 Ma. Yu. dantaparikiṇṇo. 2 Ma. alaṅkato parisāhi. 3 Yu. sahagaṇehi. 4 Ma. tena
@kammena sukatena arahattaṃ labhissati. Yu. vimbhakapasuto hutvā arahattaṃ labhissati.
    |34.30| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                   chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
                     Itthaṃ sudaṃ āyasmā sāgato thero imā gāthāyo
abhāsitthāti.
                              Sāgatattherassa apadānaṃ samattaṃ.
                          Tatiyaṃ mahākaccāyanattherāpadānaṃ (33)
     [35] |35.31| Padumuttaranāthassa       padumaṃ nāma cetiyaṃ
                   silāpaṭaṃ 1- kārayitvāna     suvaṇṇenābhilepayiṃ.
    |35.32| Ratanāmayachattañca              paggayha vālavījaniṃ
                   buddhassa abhiropesiṃ            lokabandhussa tādino.
    |35.33| Yāvatā devatā bhummā        sabbe sannipatuṃ tadā
                   ratanāsanachattānaṃ              vipākaṃ kathayissati.
    |35.34| Tañca sabbaṃ suṇissāma       kathayantassa satthuno
                   bhiyyo hāsaṃ janeyyāma       sammā sambuddhasāsane.
    |35.35| Hemāsane nisīditvā           sayambhū aggapuggalo
                   bhikkhusaṅghaparibyuḷho          imā gāthā abhāsatha.
    |35.36| Yenidaṃ āsanaṃ dinnaṃ             sovaṇṇaṃ ratanāmayaṃ
                   tamahaṃ kittayissāmi            suṇātha mama bhāsato.
@Footnote: 1 Ma. Yu. silāsanaṃ.
      |35.37| Tiṃsakappāni devindo         devarajjaṃ karissati
                    samantā yojanasataṃ             ābhāyābhibhavissati.
      |35.38| Manussalokamāgantvā       cakkavatti bhavissati
                    pabhassaroti nāmena           uggatejo bhavissati.
      |35.39| Divā vā yadivā rattiṃ          sataraṃsīva uggato
                    samantā aṭṭharatanaṃ            ujjotissati khattiyo.
      |35.40| Kappasatasahassamhi           okkākakulasambhavo
                    gotamo nāma nāmena         satthā loke bhavissati.
      |35.41| Tusitāhi cavitvāna             sukkamūlena codito
                    kaccāno nāma nāmena       brahmabandhu bhavissati.
      |35.42| So pacchā pabbajitvāna     buddho 1- hessatyanāsavo
                    gotamo lokapajjoto         aggaṭṭhāne ṭhapessati.
      |35.43| Saṅkhittaṃ pucchitaṃ pañhaṃ        vitthārena kathessati
                    kathayanto ca taṃ pañhaṃ         ajjhāsayaṃ puressati.
      |35.44| Addhakule abhijāto            brāhmaṇo mantapāragū
                    ohāya dhanadhaññāni         pabbaji 2- anagāriyaṃ.
      |35.45| Saṅkhittenāpi pucchante      vitthārena kathemahaṃ
                    ajjhāsayantesaṃ pūremi       tosemi dipaduttamaṃ.
      |35.46| Tosito me mahāvīro           sayambhū aggapuggalo
                    bhikkhusaṅghe nisīditvā          etadagge ṭhapesi maṃ.
@Footnote: 1 Ma. Yu. arahā. 2 Ma. Yu. pabbajiṃ.
      |35.47| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                    chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā mahākaccāyano thero imā gāthāyo
abhāsitthāti.
                      Mahākaccāyanattherassa apadānaṃ samattaṃ.
                       Catutthaṃ kāḷudāyittherāpadānaṃ (34)
     [36] |36.48| Padumuttarassa buddhassa  lokajeṭṭhassa tādino
                    addhānaṃ paṭipannassa        carato cārikaṃ tadā.
      |36.49| Suphullaṃ padumaṃ gayha           uppalaṃ mallikañcahaṃ
                    paramannaṃ gahetvāna          adāsiṃ satthuno ahaṃ.
      |36.50| Paribhuñji mahāvīro            paramannaṃ subhojanaṃ
                    tañca pupphaṃ gahetvāna      jinassa 1- sampadassayi.
      |36.51| Iṭṭhaṃ kantayidaṃ 2- loke     jalajaṃ pupphamuttamaṃ
                    sudukkaraṃ kataṃ tena         yaṃ 3- me pupphaṃ adāsi 4- so.
      |36.52| Yo pupphaṃ abhiropesi      paramannañcadāsi me
                    tamahaṃ kittayissāmi      suṇātha mama bhāsato.
      |36.53| Dasamaṭṭhakkhattuñca 5-  so devarajjaṃ karissati
                    uppalaṃ padumañcāpi          mallikañca taduttari.
@Footnote: 1 Ma. Yu. janassa. 2 Ma. kantaṃ piyaṃ. Yu. kantaṃ ciraṃ. 3 Ma. Yu. yo me.
@4 Ma. Yu. adāsidaṃ. 5 Ma. dasaaṭṭhacakkhattuṃ so. Yu. dasa caṭṭhacakkhattuṃ so.
      |36.54| Assa puññavipākena        dibbagandhasamāyutaṃ
                    ākāse chadanaṃ katvā        dhārayissati tāvade.
      |36.55| Pañcavīsatikhattuñca           cakkavatti bhavissati
                    paṭhabyā rajjaṃ pañcasataṃ      vasudhaṃ āvasissati.
      |36.56| Kappasatasahassamhi           okkākakulasambhavo
                    gotamo nāma nāmena        satthā loke bhavissati.
      |36.57| Sakakammābhiraddho so         sukkamūlena codito
                    sakyānaṃ nandijanako 1-     ñātibandhu bhavissati.
      |36.58| So ca pacchā pabbajitvā    sukkamūlena codito
                    sabbāsave pariññāya       nibbāyissatyanāsavo.
      |36.59| Paṭisambhidamanuppattaṃ         katakiccaṃ anāsavaṃ
                    gotamo lokabandhu taṃ          etadagge ṭhapessati.
      |36.60| Padhānaṃ pahitatto so         upasanto nirūpadhi
                    udāyi nāma nāmena         hessati satthu sāvako.
      |36.61|  Rāgo doso ca moho 2- ca māno makkho ca dhaṃsito
                    sabbāsave pariññāya       viharāmi anāsavo.
      |36.62| Tosayiñcāpi sambuddhaṃ      ātāpī nipako ahaṃ
                    pasādito 3- ca sambuddho   etadagge ṭhapesi maṃ.
      |36.63| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                    chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. Yu. nandijanano. 2 Yu. cittañca suvimuttaṃ me. 3 Yu. pamodito.
        Itthaṃ sudaṃ āyasmā kāḷudāyi thero imā gāthāyo
abhāsitthāti.
                            Kāḷudāyittherassa apadānaṃ samattaṃ.
                     Pañcamaṃ mogharājattherāpadānaṃ (35)
     [37] |37.64| Atthadassī tu bhagavā     sayambhū aparājito
                    bhikkhusaṅghaparibyuḷho         rathiyaṃ paṭipajjatha.
      |37.65| Sissehi samparivuto            gharamhā abhinikkhamiṃ
                    nikkhamitvānahaṃ tattha          addasaṃ lokanāyakaṃ.
      |37.66| Abhivādetvāna 1- sambuddhaṃ    sire katvāna añjaliṃ
                    sakaṃ cittaṃ pasādetvā         santhaviṃ lokanāyakaṃ.
      |37.67| Yāvatā rūpino sattā         arūpī vā asaññino
                    sabbe te tava ñāṇamhi     anto honti samogadhā 2-.
      |37.68| Sukhumacchikena 3- jālena     udakaṃ yo parikkhipe
                    ye keci udake pāṇā        antojāle bhavanti te.
      |37.69|  Yesañca cetanā atthi       rūpino ca arūpino.
                    Sabbe te tava ñāṇamhi     anto honti samogadhā
      |37.70| samuddharasimaṃ lokaṃ               andhakārasamākulaṃ.
                    Tava dhammaṃ suṇitvāna          kaṅkhāsotaṃ taranti te
      |37.71| avijjānivuto loko           andhakārena otthaṭo.
@Footnote: 1 Ma. abhivādiya. 2 Yu. samāhaṭā. 3 Yu. sumacchikena.
                    Tava ñāṇamhi jotante       andhakārā padhaṃsitā
      |37.72| tuvaṃ cakkhusi sabbesaṃ            mahātamavinūdano.
                    Tava dhammaṃ suṇitvāna          nibbāyissati bahujjano
      |37.73| putaraṃ 1- pūrayitvāna           madhuṃ khuddaṃ anelakaṃ.
                    Ubhohatthehi paggayha         apanesiṃ mahesino
      |37.74| paṭiggaṇhi mahāvīro          subhakena mahāisi.
                    Bhuñjitvā tañca sabbaññū  vehāsaṃ nabhamuggami
      |37.75| antalikkhe ṭhito satthā      atthadassī narāsabho.
                    Mama cittaṃ pasādento        imā gāthā abhāsatha
      |37.76| yenidaṃ thavitaṃ ñāṇaṃ            buddhaseṭṭho ca thomito.
                    Tena cittappasādena         duggatiṃ so na gacchati
      |37.77| catusaṭṭhiñca 2- khattuṃ so    devarajjaṃ karissati.
                    Padesarajjaṭṭhasataṃ 3-         vasudhaṃ āvasissati
      |37.78| pañceva satakkhattuñca       cakkavatti bhavissati.
                    Padesarajjaṃ asaṅkheyyaṃ         mahiyā kārayissati
      |37.79| ajjhāyiko mantadharo         tiṇṇaṃ vedāna pāragū.
                    Gotamassa bhagavato             sāsane pabbajissati
      |37.80| gambhīraṃ nipuṇaṃ atthaṃ            ñāṇena vicinissati.
                    Mogharājāti nāmena          hessati satthusāvako
      |37.81| tīhi vijjāhi sampanno 4-  katakicco anāsavo.
@Footnote: 1 Ma. puṭakaṃ. Yu. pīṭharaṃ. 2 Ma. Yu. catuddasañca. 3 Ma. paṭhabyā rajjaṃ aṭṭhasataṃ.
@4 Ma. tīhi vijjāhi sampannaṃ katakiccaṃ anāsavaṃ.
                    Gotamo satthavāhaggo        etadagge ṭhapessati
      |37.82| hitvā mānusakaṃ yogaṃ         chetvāna bhavabandhanaṃ
                    sabbāsave pariññāya       viharāmi anāsavo.
      |37.83| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                    chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā mogharājā thero imā gāthāyo
abhāsitthāti.
                     Mogharājattherassa apadānaṃ samattaṃ.
                     Chaṭṭhaṃ adhimuttakattherāpadānaṃ (36)
     [38] |38.84| Nibbute lokanāthamhi  atthadassinaruttame
                    nimantetvā 1- bhikkhusaṅghaṃ  vippasannena cetasā.
      |38.85| Nimantetvā saṅgharatanaṃ 2-  ujubhūtaṃ samāhitaṃ
                    ucchunā maṇḍapaṃ katvā     bhojesiṃ saṅghamuttamaṃ.
      |38.86| Yaṃ yaṃ yonūpapajjāmi           devattaṃ atha mānusaṃ
                    sabbe satte abhibhomi        puññakammassidaṃ phalaṃ.
      |38.87| Aṭṭhārase kappasate          yaṃ dānamadadiṃ tadā
                    duggatiṃ nābhijānāmi          ucchudānassidaṃ phalaṃ.
      |38.88| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                    chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. upaṭṭhahiṃ. 2 Ma. bhikkhusaṅghaṃ.
        Itthaṃ sudaṃ āyasmā adhimuttako thero imā gāthāyo
abhāsitthāti.
                    Adhimuttakattherassa apadānaṃ samattaṃ.
                           Sattamaṃ lasuṇadāyakattherāpadānaṃ (37)
     [39] |39.89| Himavantassa avidūre      tāpaso āsahaṃ tadā
                    lasuṇaṃ upajīvāmi                lasuṇaṃ mayha bhojanaṃ.
      |39.90| Khāriyo pūrayitvāna             saṅghārāmaṃ agañchahaṃ
                    haṭṭho haṭṭhena cittena       saṅghassa lasuṇaṃ adaṃ.
      |39.91| Vipassissa naraggassa          sāsane niratassahaṃ
                    saṅghassa lasuṇaṃ datvā        kappaṃ saggamhi modahaṃ.
      |39.92| Ekanavute ito kappe         lasuṇaṃ yaṃ adaṃ tadā
                    duggatiṃ nābhijānāmi          lasuṇānaṃ idaṃ phalaṃ.
      |39.93| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                    chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā lasuṇadāyako thero imā gāthāyo
abhāsitthāti.
                           Lasuṇadāyakattherassa apadānaṃ samattaṃ.
                          Aṭṭhamaṃ āyātadāyakattherāpadānaṃ (38)
     [40] |40.94| Nibbute lokanāthamhi   sikhimhi vadataṃ vare
                     haṭṭho haṭṭhena cittena      avandiṃ thūpamuttamaṃ.
      |40.95| Vaḍḍhakīhi kathāpetvā        mūlaṃ datvānahaṃ tadā
                    haṭṭho haṭṭhena cittena       āyātaṃ kārayesahaṃ 1-.
      |40.96| Aṭṭhakappāni devesu          avokiṇṇaṃ 2- vasiṃ ahaṃ
                    avasesesu kappesu             vokiṇṇaṃ saṃsariṃ ahaṃ.
      |40.97| Kāye visaṃ na kamati              satthāni na ca hanti me
                    udakehaṃ na mareyyāmi 3-    āyātassa idaṃ phalaṃ.
      |40.98|  Yadicchāmi ahaṃ vassaṃ           mahāmegho pavassati
                    devāpi me vasaṃ enti          puññakammassidaṃ phalaṃ.
      |40.99| Sattaratanasampanno           tiṃsakkhattuṃ ahosahaṃ
                    na maṃ kecāvajānanti          puññakammassidaṃ phalaṃ.
      |40.100| Ekattiṃse ito kappe     āyātaṃ yaṃ akārayiṃ
                      duggatiṃ nābhijānāmi        āyātassa idaṃ phalaṃ.
      |40.101| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                      chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā āyātadāyako thero imā gāthāyo
abhāsitthāti.
                        Āyātadāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. āyāgaṃ kārapesahaṃ. 2 Ma. abbokiṇṇaṃ. Yu. abbocchinnaṃ.
@3 Ma. Yu. miyyāmi āyāgassa ....
                       Navamaṃ dhammacakkikattherāpadānaṃ (39)
     [41] |41.102| Siddhatthassa bhagavato   sīhāsanassa sammukhā
                      dhammacakkaṃ mayā ṭhapitaṃ       sukataṃ viññuvaṇṇitaṃ.
      |41.103| Catuvaṇṇāya 1- sobhāmi  sayoggabalavāhano
                      parivārenti maṃ niccaṃ          anuyantā bahū janā.
      |41.104| Saṭṭhīturiyasahassehi          parivāremahaṃ sadā
                      parivārena sobhāmi           puññakammassidaṃ phalaṃ.
      |41.105| Catunavute ito kappe       yaṃ cakkaṃ ṭhapayiṃ ahaṃ
                      duggatiṃ nābhijānāmi        dhammacakkassidaṃ phalaṃ.
      |41.106|  Ito ekādase kappe     aṭṭhāsiṃsu janādhipā
                      sahassarājā nāmena        cakkavattī mahabbalā.
      |41.107| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                      chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā dhammacakkiko thero imā gāthāyo
abhāsitthāti.
                      Dhammacakkikattherassa apadānaṃ samattaṃ.
                       Dasamaṃ kapparukkhiyattherāpadānaṃ (40)
     [42] |42.108| Siddhatthassa bhagavato   thūpaseṭṭhassa sammukhā
                   vicittadusse laggetvā 2-   kapparukkhaṃ ṭhapesahaṃ.
@Footnote: 1 Ma. Yu. cāruvaṇṇova. 2 Ma. lagetvā. Yu. laṅghetvā.
      |42.109| Yaṃ yaṃ yonūpapajjāmi         devattaṃ atha mānusaṃ
                      sobhayanto mama dvāre     kapparukkho patiṭṭhati.
      |42.110| Ahañca parisā ceva          ye keci samavassikā 1-
                      tamhā dussaṃ gahetvāna    nivāsema mayaṃ tadā 2-.
      |42.111| Catunavute ito kappe       yaṃ rukkhaṃ ṭhapayiṃ ahaṃ
                      duggatiṃ nābhijānāmi        kapparukkhassidaṃ phalaṃ.
      |42.112| Ito ca sattame kappe      sucelā aṭṭha khattiyā
                      sattaratanasampannā         cakkavattī mahabbalā.
      |42.113| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                      chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā kapparukkhiyo thero imā gāthāyo
abhāsitthāti.
                    Kapparukkhiyattherassa apadānaṃ samattaṃ.
                                             Uddānaṃ
                    kuṇḍasāgatakaccānā        udāyī rājasavhayo 3-
                    adhimutto lasuṇado            āyātī 4- dhammacakkiko
                    kapparukkhī ca dasamo            gāthādvayaṃ dasasataṃpica.
                                      Kuṇḍadhānavaggo catuttho.
@Footnote: 1 Yu. mama nissitā. 2 Ma. Yu. sadā. 3 Ma. mogharājako. 4 Ma. Yu. āyāgī.
                        Pañcamo upālivaggo
                            paṭhamaṃ upālittherāpadānaṃ (41)
     [43] |43.1| Khīṇāsavasahassehi          parivuto lokanāyako
                   vivekamanuyutto so              gacchate paṭisallituṃ.
       |43.2| Ajinena nivatthohaṃ               tidaṇḍaparicāraṇo
                   bhikkhusaṅghaparibyuḷhaṃ           addasaṃ lokanāyakaṃ.
       |43.3| Ekaṃsaṃ ajinaṃ katvā              sīse katvāna añjaliṃ
                   sambuddhaṃ abhivādetvā        santhaviṃ lokanāyakaṃ.
       |43.4| Yathāṇḍajā ca saṃsedā         opapātī jalambujā
                   kākādipakkhino sabbe        antalikkhe sadā carā 1-.
       |43.5| Ye keci pāṇabhūtatthi            saññino vā asaññino
                   sabbe te tava ñāṇamhi      anto honti samogadhā.
       |43.6| Gandhā ca pabbateyyā ye     himavante naguttame
                   sabbe te tava sīlamhi          kalāyopi na yujjare.
       |43.7| Mohandhakārapakkhanno 2-     ayaṃ loko sadevako
                   tava ñāṇamhi jotante        andhakārā vidhaṃsitā.
       |43.8|  Yathā atthaṅgate suriye         honti sattā tamogatā
                   evaṃ buddhe anuppanne        hoti loko tamogato.
       |43.9| Yathodayanto ādicco          vinodeti tamaṃ sadā
                   tatheva tvaṃ buddhaseṭṭha          viddhaṃsesi tamaṃ sadā.
@Footnote: 1 Yu. antalikkhe padesagā. 2 Ma. mohandhakārapakkhando. Yu. ... pakkhanto.
       |43.10| Padhānaṃ pahitattosi           buddho loke sadevake
                     tava kammābhiraddhena          tosesi janataṃ bahuṃ.
       |43.11| Taṃ sutvā 1- anumoditvā   padumuttaro mahāmuni
                     nabhe abbhuggami dhīro         haṃsarājāva ambare.
       |43.12| Abbhuggantvāna sambuddho   mahesi padumuttaro
                     antalikkhe ṭhito satthā      imā gāthā abhāsatha.
       |43.13|  Yenidaṃ thavitaṃ ñāṇaṃ           upamehi samāyutaṃ
                     tamahaṃ kittayissāmi           suṇātha mama bhāsato.
       |43.14| Aṭṭhārasañca khattuṃ so       devarājā bhavissati
                     paṭhabyā rajjaṃ tisataṃ           vasudhaṃ āvasissati.
       |43.15| Pañcavīsatikkhattuñca         cakkavatti bhavissati
                     padesarajjaṃ vipulaṃ                  gaṇanāto asaṅkhayaṃ.
       |43.16| Kappasatasahassamhi           okkākakulasambhavo
                     gotamo nāma nāmena        satthā loke bhavissati.
       |43.17| Tusitāhi cavitvāna            sukkamūlena codito
                     hīnova jātiyā santo        upāli nāma hessati.
       |43.18| So ca pacchā pabbajitvā    virājitvāna pāpakaṃ
                     sabbāsave pariññāya        nibbāyissatyanāsavo.
       |43.19| Tuṭṭho ca gotamo buddho     sakyaputto mahāyaso
                     vinayādhigataṃ tassa              etadagge ṭhapessati.
@Footnote: 1 Ma. Yu. sabbaṃ.
       |43.20| Saddhāyahaṃ pabbajito         katakicco anāsavo
                     sabbāsave pariññāya       viharāmi anāsavo.
       |43.21| Bhagavā cānukampī maṃ           vinayehaṃ visārado
                     sakakammābhiraddho ca           viharāmi anāsavo.
       |43.22| Saṃvuto pāṭimokkhamhi        indriyesu ca pañcasu
                     dhāremi vinayaṃ sabbaṃ            kevalaṃ ratanākaraṃ.
       |43.23|  Mamañca guṇamaññāya      satthā loke anuttaro
                     bhikkhusaṅghe nisīditvā         etadagge ṭhapesi maṃ.
       |43.24| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā upāli thero imā gāthāyo
abhāsitthāti.
                          Upālittherassa apadānaṃ samattaṃ.
                       Dutiyaṃ soṇakoṭiyavessattherāpadānaṃ (42)
     [44] |44.25| Anomadassissa munino   lokajeṭṭhassa tādino
                     sudhāya lepanaṃ katvā          caṅkamaṃ kārayiṃ ahaṃ.
       |44.26| Nānāvaṇṇehi pupphehi     caṅkamaṃ santhariṃ ahaṃ
                     ākāse vitānaṃ katvā       bhojayiṃ buddhamuttamaṃ.
       |44.27| Añjaliṃ paggahetvāna       abhivādetvāna subbataṃ
                     dīghasālaṃ bhagavato              niyyādesimahantadā.
       |44.28| Mama saṅkappamaññāya       satthā loke anuttaro
                     paṭiggahesi bhagavā            anukampāya cakkhumā.
       |44.29| Paṭiggahetvāna sambuddho  dakkhiṇeyyo sadevake
                     bhikkhusaṅghe nisīditvā        imā gāthā abhāsatha.
       |44.30| Yo so haṭṭhena cittena      dīghasālaṃ adāsi me
                     tamahaṃ kittayissāmi           suṇātha mama bhāsato.
       |44.31| Imassa maccukālamhi         puññakammasamaṅgino
                     sahassayuttassaratho           upaṭṭhissati tāvade.
       |44.32| Tena yānenayaṃ poso         devalokaṃ gamissati
                     anumodissare devā          sampatte kusale bhave.
       |44.33| Mahārahaṃ byamhaṃ seṭṭhaṃ      ratanamattikalepanaṃ
                     kūṭāgāravarūpetaṃ               byamhaṃ ajjhāvasissati.
       |44.34| Tiṃsakappasahassāni           devaloke ramissati
                     pañcavīsatikappāni           devarājā bhavissati.
       |44.35| Sattasattatikkhattuñca       cakkavatti bhavissati
                     yasodharasanāmā te            sabbepi ekanāmakā.
       |44.36| Dve sampattī anubhotvā   cinitvā 1- puññasañcayaṃ
                     aṭṭhavīsatikappamhi            cakkavatti bhavissati.
@Footnote: 1 Ma. vaḍḍhetvā. Yu. viditvā.
       |44.37| Tatthāpi byamhaṃ pavaraṃ        visukammena māpitaṃ
                     dasasaddāvivittantaṃ          puraṃ ajjhāvasissati.
       |44.38| Aparimeyye ito kappe     bhūmipālo mahiddhiko
                     okkāko nāma nāmena    rājā raṭṭhe bhavissati.
       |44.39| Soḷasitthisahassānaṃ          sabbāsaṃ pavarāvayā 1-
                     abhijātā khattiyānī          nava putte janissati.
       |44.40| Nava putte janitvāna         khattiyānī marissati
                     taruṇī ca piyā kaññā       mahesittaṃ karissati.
       |44.41|  Okkākaṃ tosayitvāna      varaṃ kaññā labhissati
                     varaṃ laddhā ca sā kaññā    putte pabbājayissati.
       |44.42| Pabbājitā 2- ca te sabbe   gamissanti naguttamaṃ
                     jātibhedabhayā sabbe        bhaginīhi vasissare 3-.
       |44.43| Ekā ca kaññā byādhīhi  bhavissati purakkhatā 4-
                     mā no jāti pabhijjati         nikhaṇissanti khattiyā.
       |44.44| Khattiyo nīharitvāna           tāya saddhiṃ vasissati
                     bhavissati tadā bhedo          okkākakulasambhavo.
       |44.45| Tesaṃ pajā bhavissanti          koliyā nāma jātiyā
                     tattha mānusakaṃ bhogaṃ           anubhossantinappakaṃ.
       |44.46| Tamhā kāyā cavitvāna      devalokaṃ gamissati
                     tatrāpi pavaraṃ byamhaṃ         labhissati manoramaṃ.
@Footnote: 1 Ma. pavarā ca sā. Yu. pavarā mayā. 2 Yu. pabbajitvā. 3 Yu. saṃvasissare.
@4 Ma. parikkhatā.
       |44.47| Devalokā cavitvāna          sukkamūlena codito
                     āgantvāna manussattaṃ     soṇo nāma bhavissati.
       |44.48| Āraddhaviriyo pahitatto     padahaṃ satthu sāsane
                     sabbāsave pariññāya       nibbāyissatyanāsavo.
       |44.49| Anantadassī bhagavā           gotamo sakyapuṅgavo
                     visesaññū mahāvīro           aggaṭṭhāne ṭhapessati.
       |44.50| Vuṭṭhamhi deve caturaṅgulamhi
                     tiṇe anileritaaṅgulamhi 1-
                     ṭhapetvāna yogassa payuttatādino
                     tatottari pāramatā na vijjati.
       |44.51|  Uttame damathe danto       cittaṃ me suppaṇīhitaṃ
                     bhāro me ohito sabbo     nibbutomhi anāsavo.
       |44.52| Aṅgīraso mahānāgo          abhijātova kesarī
                     bhikkhusaṅghe nisīditvā          etadagge ṭhapesi maṃ.
       |44.53| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā soṇo koṭiyavesso 2- thero imā gāthāyo
abhāsitthāti.
            Soṇakoṭiyavessattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. ... aṅgaṇamhi. 2 Ma. koḷiviso. Yu. koḷiyavesso.
                     Tatiyaṃ bhaddiyakāḷigodhāyaputtattherāpadānaṃ (43)
     [45] |45.54| Padumuttarasambuddhaṃ        mettacittaṃ mahāmuniṃ
                    upeti janatā sabbā           sabbalokagganāyakaṃ.
       |45.55| Sattukañca pavākañca 1-    āmisampānabhojanaṃ
                    dadanti satthuno sabbe        puññakkhette anuttare.
       |45.56|  Ahampi dānaṃ dassāmi       devadevassa tādino
                     buddhaseṭṭhaṃ nimantetvā     saṅghampi ca anuttaraṃ.
       |45.57| Uyyojitā mayā cete         nimantesuṃ tathāgataṃ
                     kevalaṃ bhikkhusaṅghañca          puññakkhettaṃ anuttaraṃ.
       |45.58| Satasahassapallaṅkaṃ             sovaṇṇaṃ gonakatthataṃ
                    tulikāpaṭalikāya                khomakappāsikehi ca.
                    Mahārahaṃ paññāpayiṃ           āsanaṃ buddhayuttakaṃ
        |45.59| padumuttaro lokavidū          devadevo narāsabho.
                     Bhikkhusaṅghaparibyuḷho         mama dvāraṃ upāgami
        |45.60| paccuggantvāna sambuddhaṃ  lokanāthaṃ yasassinaṃ.
                     Pasannacitto sumano           atināmayi sagharaṃ 2-
        |45.61| bhikkhūnaṃ satasahassaṃ             buddhañca lokanāyakaṃ.
                     Pasannacitto sumano          paramannena tappayiṃ
       |45.62| padumuttaro lokavidū           āhutīnaṃ paṭiggaho.
@Footnote: 1 Ma. Yu. baddhakañca. 2 Ma. abhināmayiṃ saṅgharaṃ. Yu. ... saghāraṃ.
                    Bhikkhusaṅghe nisīditvā          imā gāthā abhāsatha
     |45.63| yenidaṃ āsanaṃ dinnaṃ             sovaṇṇaṃ gonakatthataṃ.
                    Tamahaṃ kittayissāmi            suṇātha mama bhāsato
     |45.64| catusattatikkhattuṃ so             devarajjaṃ karissati.
                     Anubhossati sampattiṃ         accharāhi purakkhato
      |45.65| padesarajjaṃ sahassaṃ              vasudhaṃ āvasissati.
                     Ekapaññāsakkhattuñca     cakkavatti bhavissati
      |45.66| sabbāsu bhavayonīsu             uccākulī bhavissati.
                     So ca pacchā pabbajitvā     sukkamūlena codito
                     bhaddiyo nāma nāmena        hessati satthu sāvako.
      |45.67| Vivekamanuyuttomhi              pantasenanivāsahaṃ
                     phalaṃ vādhigataṃ 1- sabbaṃ         cittaklesomhi ajjahaṃ.
       |45.68| Mama sabbaṃ abhiññāya        sabbaññū lokanāyako
                     bhikkhusaṅghe nisīditvā         etadagge ṭhapesi maṃ.
       |45.69| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā bhaddiyo kāḷigodhāyaputto thero imā
gāthāyo abhāsitthāti.
                     Bhaddiyassa kāḷigodhāyaputtattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. cādhigataṃ. Yu. phalañca vigataṃ sabbaṃ vattaklesomhi ajjahaṃ.
                        Catutthaṃ sanniṭṭhāpakattherāpadānaṃ (44)
     [46] |46.70| Aññe kuṭikaṃ katvā      vasāmi pabbatantare
                     lābhālābhena santuṭṭho      yasena ayasena ca.
       |46.71| Padumuttaro lokavidū            āhutīnaṃ paṭiggaho
                     bhikkhusatasahassehi 1-         āgañchi mama santike.
       |46.72| Upāgataṃ mahānāgaṃ 2-        jalajuttamanāmakaṃ
                     tiṇasantharaṃ paññāpetvā  adāsiṃ satthuno ahaṃ.
       |46.73| Pasannacitto sumano          āmaṇḍaṃ pāniyañcahaṃ
                     adāsiṃ ujubhūtassa              vippasannena cetasā.
       |46.74| Kappe ito satasahasse       yaṃ dānamadadiṃ tadā
                     duggatiṃ nābhijānāmi          āmaṇḍassa idaṃ phalaṃ.
       |46.75| Ekatāḷīsakappamhi           eko āsi arindamo
                     sattaratanasampanno           cakkavatti mahabbalo.
       |46.76| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sanniṭṭhāpako thero imā gāthāyo
abhāsitthāti.
                     Sanniṭṭhāpakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. vīsasatasahassehi. 2 Yu. mahāvīraṃ.
                       Pañcamaṃ pañcahatthiyattherāpadānaṃ (45)
     [47] |47.77| Sumedho nāma sambuddho  gacchate antarāpaṇe
                     okkhittacakkhu mitabhāṇī     satimā saṃvutindriyo.
       |47.78| Pañca uppalahatthāni        āvelatthamakāsu 1- me
                      tena buddhaṃ apūjesiṃ           pasanno sehi pāṇibhi.
       |47.79| Āropitā ca te pupphā       chadanamassa satthuno
                      samādhīsu 2- mahānāgaṃ       sisso 3- ācariyaṃ yathā.
       |47.80| Tiṃsakappasahassamhi            yaṃ pupphamabhiropayiṃ
                      duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
       |47.81| Ito vīsakappasate              ahesuṃ pañca khattiyā
                      hatthiyā nāma nāmena       cakkavattī mahabbalā.
       |47.82| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                      chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā pañcahatthiyo thero imā gāthāyo
abhāsitthāti.
                     Pañcahatthiyattherassa apadānaṃ samattaṃ.
                       Chaṭṭhaṃ padumacchadaniyattherāpadānaṃ (46)
     [48] |48.83| Nibbute lokanāthamhi   vipassimhaggapuggale
                           suphullaṃ padumaṃ gayha       citamāropayiṃ  ahaṃ.
@Footnote: 1 Ma. āvelatthaṃ ahaṃsu me. Yu. āvelatthaṃ akāsi me. 2 Ma. samādhiṃ su.
@Yu. saṃsāviṃ su. 3 Ma. Yu. sissā.
      |48.84| Āropiteva 1- citake        vehāsaṃ nabhamuggami
                     ākāsacchadanaṃ katvā      citakamhi adhārayiṃ.
      |48.85| Ekanavute ito kappe       yaṃ pupphamabhiropayiṃ
                     duggatiṃ nābhijānāmi        buddhapūjāyidaṃ phalaṃ.
      |48.86| Sattatāḷīsito kappe        padumissaranāmako
                     cāturanto vijitāvī          cakkavatti mahabbalo.
      |48.87| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā padumacchadaniyo thero imā gāthāyo
abhāsitthāti.
                          Padumacchadaniyattherassa apadānaṃ samattaṃ.
                          Sattamaṃ  sayanadāyakattherāpadānaṃ (47)
     [49] |49.88| Siddhatthassa bhagavato    mettacittassa tādino
                     sayanaggaṃ mayā dinnaṃ        dussabhaṇḍena 2- atthataṃ.
      |49.89| Paṭiggahesi bhagavā            kappiyasayanāsanaṃ
                     uṭṭhāya sayanā tamhā     vehāsaṃ uggamī jino.
      |49.90| Catunavute ito kappe         yaṃ sayanamadāsahaṃ
                     duggatiṃ nābhijānāmi        sayanassa idaṃ phalaṃ.
@Footnote: 1 Ma. Yu. āropite ca. 2 Ma. Yu. dussabhaṇḍehi.
      |49.91| Ekapaññāsito kappe     varuṇo 1- devasavhayo
                     sattaratanasampanno         cakkavatti mahabbalo.
      |49.92| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sayanadāyako thero imā gāthāyo
abhāsitthāti.
                                 Sayanadāyakattherassa apadānaṃ samattaṃ.
                                Aṭṭhamaṃ caṅkamadāyakattherāpadānaṃ (48)
     [50] |50.93| Atthadassissa munino   lokajeṭṭhassa tādino
                     iṭṭhakāhi cinitvāna        caṅkamaṃ kārayiṃ ahaṃ.
      |50.94| Uccato pañcaratanaṃ           caṅkamaṃ sādhu māpitaṃ
                     āyāmato hatthasataṃ        bhāvaneyyaṃ manoramaṃ.
      |50.95| Paṭiggahesi bhagavā            atthadassī naruttamo
                     hatthena puḷinaṃ gayha        imā gāthā abhāsatha.
      |50.96| Iminā puḷinadānena        caṅkamaṃ sukatena ca
                     sattaratanasampannaṃ          puḷinaṃ anubhossati.
      |50.97| Tīṇi kappāni devesu         devarajjaṃ karissati
                     anubhossati sampattiṃ       accharāhi purakkhato.
@Footnote: 1 Ma. varako.
      |50.98| Manussalokaṃ āgantvā     rājā raṭṭhe bhavissati
                     tikkhattuṃ cakkavattī ca       mahiyā so bhavissati.
      |50.99| Aṭṭhārase kappasate         yaṃ kammamakariṃ tadā
                     duggatiṃ nābhijānāmi        caṅkamassa idaṃ phalaṃ.
      |50.100| Paṭisambhidā catasso      vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā caṅkamadāyako thero imā gāthāyo
abhāsitthāti.
                                 Caṅkamadāyakattherassa apadānaṃ samattaṃ.
                                    Navamaṃ subhaddattherāpadānaṃ (49)
     [51] |51.101| Padumuttaro lokavidū  āhutīnaṃ paṭiggaho
                       janataṃ uddharitvāna         nibbāyati mahāyaso.
    |51.102| Nibbāyante ca sambuddhe dasasahassi kampatha
                       janakāyo mahā āsi      devā sannipatuṃ tadā.
      |51.103| Candanaṃ pūrayitvāna         tagarāmallikāhi ca
                       haṭṭho haṭṭhena cittena   āropesiṃ naruttamaṃ.
      |51.104|  Mama saṅkappamaññāya   satthā loke anuttaro
                       nipannakova sambuddho    imā gāthā abhāsatha.
      |51.105| Yo me pacchimake kāle    gandhamallena chādayi
                       tamahaṃ kittayissāmi       suṇātha mama bhāsato.
      |51.106| Ito cuto ayaṃ poso       tusitakāyaṃ gamissati
                       tattha rajjaṃ karitvāna       nimmānaṃ so gamissati.
      |51.107| Eteneva upāyena        datvā mallaṃ 1- varuttamaṃ
                       sakakammābhiraddho so     sampattiṃ anubhossati.
      |51.108| Punāpi 2- tusite kāye   nibbattissatiyaṃ naro
                       tamhā kāyā cavitvāna  manussattaṃ gamissati.
      |51.109| Sakyaputto mahānāgo   aggo loke sadevake
                       bodhayitvā bahū satte    nibbāyissati cakkhumā.
      |51.110| Tadā sopagato santo 3- sukkamūlena codito
                       upasaṅkamma sambuddhaṃ     pañhaṃ pucchissati tadā.
      |51.111| Hāsayitvāna sambuddho   sabbaññū lokanāyako
                       pubbakammamabhiññāya   saccāni vivarissati.
      |51.112| Āraddho ca ayaṃ pañho   tuṭṭho ekaggamānaso
                       satthāraṃ abhivādetvā    pabbajjaṃ yācayissati.
      |51.113| Pasannamānasaṃ disvā      sakakammena tositaṃ
                       pabbajissati so buddho   aggadhammassa kovido.
      |51.114| Vāyamitvānayaṃ poso      sammā sambuddhasāsane
                       sabbāsave pariññāya   nibbāyissatyanāsavo.
                                      Pañcamaṃ bhāṇavāraṃ.
@Footnote: 1 Ma. mālaṃ. Yu. mālayaṃ. 2 Yu. cutopi. 3 Yu. pabbajjūpagato santo.
      |51.115| Pubbakammena saṃyutto    ekaggo susamāhito
                       buddhassa oraso putto   dhammatomhi sunimmito.
      |51.116| Dhammarājaṃ upāgamma       āpucchiṃ pañhamuttamaṃ
                       kathayanto ca me pañhaṃ     dhammasotaṃ upānayi.
      |51.117|  Tassāhaṃ dhammamaññāya  vihāsiṃ sāsane rato
                       sabbāsave pariññāya    viharāmi anāsavo.
      |51.118| Satasahasse ito kappe    jalajuttamanāyako
                       nibbāyi anupādāno    dīpova telasaṅkhayā.
      |51.119| Sattayojanikaṃ āsi          thūpañca ratanāmayaṃ
                       dhajaṃ tattha apūjesiṃ           sabbabhaddaṃ manoramaṃ.
      |51.120| Kassapassa ca buddhassa      tisso nāmaggasāvako
                       putto me oraso āsi    dāyādo jinasāsane.
      |51.121| Tassa hīnena manasā        vācaṃ bhāsiṃ abhaddakaṃ
                       tena kammavipākena        pacchā me āsi bhaddakaṃ 1-.
      |51.122| Upavattane sālavane       pacchime sayane muni
                       pabbājesi mahāvīro      hito kāruṇiko jino.
      |51.123| Ajjeva dāni pabbajjā  ajjeva upasampadā
                       ajjeva parinibbānaṃ       sammukhā dipaduttame.
      |51.124| Paṭisambhidā catasso      vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. pacchime addasaṃ jinaṃ.
        Itthaṃ sudaṃ āyasmā subhaddo thero imā gāthāyo
abhāsitthāti.
                         Subhaddattherassa apadānaṃ samattaṃ.
                      Dasamaṃ cundattherāpadānaṃ (50)
     [52] |52.125| Siddhatthassa bhagavato   lokajeṭṭhassa tādino
                       agghiyaṃ kārayitvāna         jātipupphehi chādayiṃ.
      |52.126| Niṭṭhāpetvāna taṃ pupphaṃ    buddhassa abhināmayiṃ
                       pupphāvasesaṃ paggayha      buddhassa abhiropayiṃ.
      |52.127|  Kañcanagghiyasaṅkāsaṃ       buddhaṃ lokagganāyakaṃ
                       pasannacitto sumano        pupphagghiyamupānayiṃ.
      |52.128| Vitiṇṇakaṅkho sambuddho    tiṇṇoghehi purakkhato
                       bhikkhusaṅghe nisīditvā       imā gāthā abhāsatha.
      |52.129| Dibbagandhaṃ pavāyantaṃ       yo me pupphagghiyaṃ adā
                       tamahaṃ kittayissāmi          suṇātha mama bhāsato.
      |52.130| Ito cuto ayaṃ poso         devasaṅghapurakkhato
                       jātipupphehi parikiṇṇo   devalokaṃ gamissati.
      |52.131| Ubbiddhaṃ bhavanaṃ tassa        sovaṇṇañca maṇīmayaṃ
                       byamhā pātubhavissanti   puññakammapabhāvitā.
      |52.132| Catusattatikkhattuṃ so         devarajjaṃ karissati
                       anubhossati sampattiṃ       accharāhi purakkhato.
      |52.133| Paṭhabyā rajjaṃ tisataṃ          vasudhaṃ āvasissati
                       pañcasattatikkhattuñca     cakkavatti bhavissati.
      |52.134| Dujjayo nāma nāmena       hessati manujādhipo
                        anubhotvāna taṃ puññaṃ     sakakammūpasaṃhito.
      |52.135| Vinipātaṃ agantvāna         manussattaṃ gamissati
                        hiraññaṃ tassa nicitaṃ        koṭisataṃpi anappakaṃ.
      |52.136| Nibbattissati yonimhi     brāhmaṇo so bhavissati
                        vaṅgantassa suto dhīmā      sāriyā oraso piyo.
      |52.137| So ca pacchā pabbajitvā   aṅgīrasassa sāsane
                        cūḷacundoti nāmena        hessati satthu sāvako.
      |52.138| Sāmaṇerova so santo      khīṇāsavo bhavissati
                        sabbāsave pariññāya     nibbāyissatyanāsavo.
      |52.139| Upaṭṭhahiṃ mahāvīraṃ             aññe ca pesale bahū
                        bhātaramevupaṭṭhāsiṃ          uttamatthassa pattiyā.
      |52.140| Bhātaraṃ me upaṭṭhahitvā     dhātuṃ pattamhi ociya 1-
                        sambuddhaṃ upanāmesiṃ       lokajeṭṭhaṃ narāsabhaṃ.
      |52.141|  Ubhohatthehi paggayha      buddho loke sadevake
                        sandassayanto taṃ dhātuṃ     kittayi aggasāvakaṃ.
@Footnote: 1 Ma. ohiya. Yu. opiya.
      |52.142| Cittañca suvimuttaṃ me        saddhā mayhaṃ patiṭṭhitā
                        sabbāsave pariññāya     viharāmi anāsavo.
      |52.143| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā cundatthero imā gāthāyo abhāsitthāti.
                             Cundattherassa apadānaṃ samattaṃ.
                                             Uddānaṃ
                    upāli soṇo bhaddī ca       sanniṭṭhāpaka hatthiyo
                    chadanaṃ seyyacaṅkamaṃ            subhaddo cundasavhayo
                    gāthāsataṃ ca tāḷīsaṃ 1-     catasso ca tatthuttari.
                               Upālivaggo pañcamo.
                                    -----------
                                 Chaṭṭho vījanīvaggo
                          paṭhamaṃ vidhūpanadāyakattherāpadānaṃ (51)
     [53] |53.1| Padumuttarabuddhassa       lokajeṭṭhassa tādino
                  vījanekā 2- mayā dinnā   dipadindassa tādino.
      |53.2| Sakaṃ cittaṃ pasādetvā         paggahetvāna añjaliṃ
                  sambuddhaṃ abhivāditvā        pakkāmi 3- uttarāmukho.
@Footnote: 1 Ma. gāthāsataṃ satāḷīsaṃ. 2 Ma. bījanikā. Yu. vijanikā. 3 Ma. Yu. pakkāmiṃ.
      |53.3| Vījaniṃ paggahetvāna           satthā lokagganāyako
                  bhikkhusaṅghe ṭhito santo      imā gāthā abhāsatha.
      |53.4| Iminā vījanidānena           cittassa paṇidhīhi ca
                  kappānaṃ satasahassaṃ           vinipātaṃ na gacchati.
      |53.5| Āraddhaviriyo pahitatto      cetoguṇasamāhito
                  jātiyā sattavassohaṃ         arahattaṃ apāpuṇiṃ.
      |53.6| Saṭṭhikappasahassamhi          bijjamānasanāmakā
                  soḷasāsiṃsu rājāno          cakkavattī mahabbalā.
      |53.7| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                  chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā vidhūpanadāyako thero imā gāthāyo
abhāsitthāti.
                           Vidhūpanadāyakattherassa apadānaṃ samattaṃ.
                                              ---------
                                Dutiyaṃ sataraṃsiyattherāpadānaṃ (52)
     [54] |54.8| Ubbiddhaṃ selamāruyha   nisīdi purisuttamo
                       pabbatassāvidūramhi     brāhmaṇo mantapāragū.
      |54.9| Upaviṭṭhaṃ mahāvīraṃ               devadevaṃ narāsabhaṃ
                  añjaliṃ paggahetvāna       santhaviṃ lokanāyakaṃ.
      |54.10| Esa buddho mahāvīro       varadhammappakāsako
                     jalati aggikkhandhova        bhikkhusaṅghapurakkhato.
      |54.11| Mahāsamuddovakkhobbho   aṇṇavova duruttaro
                     migarājāvasambhīto         dhammaṃ deseti cakkhumā.
      |54.12| Mama saṅkappamaññāya     padumuttaranāmako 1-
                     bhikkhusaṅghe ṭhito satthā    imā gāthā abhāsatha.
      |54.13| Yenāyaṃ añjali dinno     buddhaseṭṭho ca thomito
                     tiṃsakappasahassāni         devarajjaṃ karissati.
      |54.14| Kappasatasahassamhi         aṅgīrasasanāmako
                     vivaṭṭacchado sambuddho   uppajjissati tāvade.
      |54.15|  Tassa dhammesu dāyādo   oraso dhammanimmito
                     sataraṃsīti nāmena            arahā so bhavissati.
      |54.16| Jātiyā sattavassohaṃ       pabbajiṃ anagāriyaṃ
                     sataraṃsimhi nāmena          pabhā niddhāvate mama.
      |54.17| Maṇḍape rukkhamūle vā      jhāyī jhānarato ahaṃ
                     dhāremi antimaṃ dehaṃ        sammāsambuddhasāsane.
      |54.18|  Saṭṭhikappasahassamhi      caturo romanāmakā 2-
                     sattaratanasampannā       cakkavattī mahabbalā.
      |54.19| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. Yu. padumuttaranāyako. 2 Ma. rāmanāmakā.
        Itthaṃ sudaṃ āyasmā sataraṃsiyo 1- thero imā gāthāyo
abhāsitthāti.
                         Sataraṃsiyattherassa apadānaṃ samattaṃ.
                        Tatiyaṃ sayanadāyakattherāpadānaṃ (53)
     [55] |55.20| Padumuttarabuddhassa    sabbalokānukampino
                     sayanaṃ tassa pādāsiṃ       vippasannena cetasā.
      |55.21| Tena sayanadānena           sukhette  vījasampadā
                     bhogo nibbattate tassa 2-  sayanassa idaṃ phalaṃ.
      |55.22| Ākāse seyyaṃ kappemi   dhāremi paṭhaviṃ imaṃ
                     pāṇesu me issariyaṃ       sayanassa idaṃ phalaṃ.
      |55.23| Pañcakappasahassamhi      aṭṭha āsuṃ mahāvirā 3-
                     catuttiṃse kappasate         caturova mahabbalā.
      |55.24| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sayanadāyako thero imā gāthāyo
abhāsitthāti.
                    Sayanadāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. sataraṃsi. 2 Ma. bhogā nibbattare tassa. 3 Ma. mahātejā.
                     Catutthaṃ gandhodakadāyakattherāpadānaṃ (54)
     [56] |56.25| Padumuttarabuddhassa        mahābodhimaho ahu
                     vicittaṃ ghaṭamādāya             gandhodakamadāsahaṃ.
      |56.26| Nhānakāle ca bodhiyā         mahāmegho pavassatha
                     ninnādo ca mahā āsi       asaniyā phalantiyā.
      |56.27| Tenavāsanivegena                 tattha kālakato ahaṃ
                     devaloke ṭhito santo          imā gāthā abhāsatha.
      |56.28| Aho buddho aho dhammo       aho no satthusampadā
                     kaḷevaraṃ me patitaṃ                devaloke ramāmahaṃ.
      |56.29| Ubbiddhaṃ bhavanaṃ mayhaṃ           sattabhummaṃ samuggataṃ
                     kaññāsatasahassāni          parivārenti maṃ sadā.
      |56.30| Ābādhā me na vijjanti        soko mayhaṃ na vijjati
                     pariḷāhaṃ na passāmi            puññakammassidaṃ phalaṃ.
      |56.31| Aṭṭhavīse kappasate              rājā saṃvasito ahu
                     sattaratanasampanno            cakkavatti mahabbalo.
      |56.32| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā gandhodakadāyako 1- thero imā gāthāyo
abhāsitthāti.
             Gandhodakadāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Po. Ma. Yu. gandhodakiyo.
               Pañcamaṃ opavuyhattharāpadānaṃ (55)
     [57] |57.33| Padumuttarabuddhassa         ājānīyaṃ adāsahaṃ
                     niyyādetvāna sambuddhe    agamāsiṃ sakaṃ gharaṃ.
      |57.34| Devilo nāma nāmena           satthuno aggasāvako
                     varadhammassa dāyādo          āgañchi mama santikaṃ.
      |57.35| Sabbatthahāro 1- bhagavā      ājāneyyo na kampati
                     tava saṅkappamaññāya         adhivāsesi cakkhumā.
      |57.36| Agghāpetvā vātajavaṃ          sindhavaṃ sīghavāhanaṃ
                     padumuttarabuddhassa             khamanīyaṃ 2- adāsahaṃ.
      |57.37| Yaṃ yaṃ yonūpapajjāmi             devattaṃ atha mānusaṃ 3-
                     ājānīyā vātajavā           vitti nibbattare mama 4-.
      |57.38| Lābhā tesaṃ suladdhaṃ vā          ye labhantupasampadaṃ
                     punappayirupāseyyaṃ             buddho loke sace bhave.
      |57.39| Aṭṭhavīsatikkhattāhaṃ             rājā āsiṃ mahabbalo
                     cāturanto vijitāvī              jambūdīpassa 5- issaro.
      |57.40| Imaṃ pacchimakaṃ mayhaṃ              carimo vattate bhavo
                     pattomhi acalaṃ ṭhānaṃ          hitvā jayaparājayaṃ.
      |57.41| Catuttiṃse sahassamhi            mahātejosi khattiyo
                     sattaratanasampanno            cakkavatti mahabbalo.
@Footnote: 1 Ma. Yu. sapattabhāro. 2 Yu. ajānīyaṃ. 3 Po. deve ca mānuse bhave. Yu. bhavane sabbadā
@mama. 4 Ma. khamanīyaṃ vātajavaṃ cittaṃ nibbattate mama. Yu. khamanīyā vātajavā citte
@nibabatutare mamaṃ. 5 ma Yu. jambusaṇḍassa.
      |57.42| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā opavuyho thero imā gāthāyo
abhāsitthāti.
                           Opavuyhattherassa apadānaṃ samattaṃ.
                           Chaṭṭhaṃ saparivārāsanattherāpadānaṃ (56)
     [58] |58.43| Padumuttarabuddhassa        piṇḍapātaṃ adāsahaṃ
                     gantvā kiliṭṭhakaṭṭhānaṃ 1-  mallikāhi parikkhitaṃ.
      |58.44|  Tamhāsanamhi āsīno        buddho lokagganāyako
                     akittayi piṇḍapātaṃ           ujubhūto samāhito.
      |58.45| Yathāpi bhaddake khette         bījaṃ appampi ropitaṃ
                     sammā dhāraṃ pavecchanto      phalaṃ toseti kassakaṃ.
      |58.46| Tathevāyaṃ piṇḍapāto          sukhette ropito tayā
                     bhave nibbattamānamhi         phalante 2- tosayissati.
      |58.47| Idaṃ vatvāna sambuddho         jalajuttamanāmako
                     piṇḍapātaṃ gahetvāna        pakkāmi uttarāmukho.
      |58.48| Saṃvuto pāṭimokkhasmiṃ           indriyesu ca pañcasu
                     pavivekamanuyutto                viharāmi anāsavo.
@Footnote: 1 Yu. gantvā taṃ bhojanaṭṭhānaṃ. 2 Yu. phalato.
      |58.49| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā saparivārāsano thero imā gāthāyo
abhāsitthāti.
                         Saparivārāsanattherassa apadānaṃ samattaṃ.
                           Sattamaṃ pañcadīpakattherāpadānaṃ (57)
     [59] |59.50| Padumuttarabuddhassa         sabbabhūtānukampino
                     susaddahitvā 1- saddhamme  ujudiṭṭhi ahosahaṃ.
      |59.51| Padīpadānapādāsiṃ              parivāritvāna bodhiyaṃ
                     saddahanto padīpāni          akariṃ tāvadevahaṃ.
      |59.52| Yaṃ yaṃ yonūpapajjāmi             devattaṃ atha mānusaṃ
                     ākāse ukkaṃ dhārenti       dīpadānassidaṃ phalaṃ.
      |59.53| Tirokuṭaṃ 2- tiroselaṃ             samatiggayha pabbataṃ
                     samantā yojanasataṃ             dassanaṃ anubhomahaṃ.
      |59.54| Tena kammāvasesena             pattomhi āsavakkhayaṃ
                     dhāremi antimaṃ dehaṃ             dipadindassa sāsane.
      |59.55| Catuttiṃse kappasate              satacakkhusanāmakā
                     rājāhesuṃ mahātejā           cakkavattī mahabbalā.
@Footnote: 1 Ma. saddahitvāna Yu. susaṇṭhahitvā. 2 Ma. Yu. tirokuṭaṭaṃ.
      |59.56| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā pañcadīpako thero imā gāthāyo
abhāsitthāti.
                           Pañcadīpakattherassa apadānaṃ samattaṃ.
                           Aṭṭhamaṃ dhajadāyakattherāpadānaṃ (58)
     [60] |60.57| Padumuttarabuddhassa         bodhiyā pādaputtame
                     haṭṭho haṭṭhena cittena        dhajamāropayiṃ ahaṃ.
      |60.58| Patapattāni gaṇhitvā         bahiddhā chaḍḍayiṃ ahaṃ
                     antosuddhaṃ bahisuddhaṃ           suvimuttaṃ anāsavaṃ 1-.
      |60.59| Sammukhā viya sambuddhaṃ          avandiṃ bodhimuttamaṃ
                     padumuttaro lokavidū            āhutīnaṃ paṭiggaho.
      |60.60| Bhikkhusaṅghe ṭhito satthā         imā gāthā abhāsatha
                     iminā dhajadānena              upaṭṭhānena cūbhayaṃ.
      |60.61| Kappānaṃ satasahassaṃ             duggatiṃ so na gacchati
                     devesu devasobhagyaṃ             anubhossatyanappakaṃ.
      |60.62| Anekasatakkhattuñca             rājā raṭṭhe bhavissati
                     uggato nāma nāmena         cakkavatti bhavissati.
@Footnote: 1 Ma. Yu. adhimuttamanāsavaṃ.
      |60.63| Sampattiṃ anubhotvāna          sukkamūlena codito
                     gotamassa bhagavato              sāsanebhiramissati.
      |60.64| Padhānaṃ pahitattomhi           upasanto nirūpadhi
                     dhāremi antimaṃ dehaṃ            sammāsambuddhasāsane.
      |60.65| Ekapaññāsasahasse          kappe uggatasavhayā 1-
                     paññāsasahasse camuno      khattiyā khemasavhayā 2-.
      |60.66| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā dhajadāyako thero imā gāthāyo
abhāsitthāti.
                          Dhajadāyakattherassa apadānaṃ samattaṃ.
                            Navamaṃ padumattherāpadānaṃ (59)
     [61] |61.67| Catusaccaṃ pakāsento      varadhammaṃ pavattako 3-
                     vassate amataṃ vuṭṭhiṃ             nibbāpento mahājanaṃ.
      |61.68| Sadhajaṃ padumaṃ gayha                 aḍḍhakose ṭhito ahaṃ
                     padumuttaramunissa               haṭṭho 5- ukkhipimambare.
      |61.69| Āgacchante ca padume           abbhūto āsi tāvade
                     mama saṅkappamaññāya         paggaṇhi vadataṃ varo.
@Footnote: 1 Ma. Yu. uggatasavhayo. 2 Ma. Yu. paññāsasatasahasse khattiyo meghasavhayo.
@3 Yu. varadhammacakkapavattiko. 4 Ma. pahaṭṭho.
      |61.70| Karaseṭṭhena  paggayha           jalajaṃ pupphamuttamaṃ
                     bhikkhusaṅghe ṭhito satthā        imā gāthā abhāsatha.
      |61.71| Yenidaṃ padumaṃ khittaṃ               sabbaññuttamanāyake 1-
                     tamahaṃ kittayissāmi             suṇātha mama bhāsato.
      |61.72| Tiṃsakappāni devindo          devarajjaṃ karissati
                     paṭhabyā rajjaṃ sattasataṃ        vasudhaṃ āvasissati.
      |61.73| Tattha sattaṃ 2- gahetvāna     cakkavatti bhavissati
                     ākāsato pupphavuṭṭhi          abhivassissatī tadā.
      |61.74| Kappe satasahassamhi            okkākakulasambhavo
                     gotamo nāma nāmena          satthā loke bhavissati.
      |61.75|  Tassa dhammesu dāyādo        oraso dhammanimmito
                     sabbāsave pariññāya         nibbāyissatyanāsavo.
      |61.76| Nikkhamitvāna kucchimhā        sampajāno paṭissato
                     jātiyā pañcavassohaṃ          arahattaṃ apāpuṇiṃ.
      |61.77| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā padumo thero imā gāthāyo
abhāsitthāti.
                Padumattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. sabbaññumhi vināyake. Yu. sabbaññutamanāsave. 2 Ma. Yu. pattaṃ.
               Dasamaṃ asanabodhiyattherāpadānaṃ (60)
     [62] |62.78| Jātiyā sattavassohaṃ     addasaṃ lokanāyakaṃ
                     pasannacitto sumano           upagañchiṃ naruttamaṃ.
      |62.79|  Tissassāhaṃ bhagavato           lokajeṭṭhassa tādino
                     haṭṭho haṭṭhena cittena        ropayiṃ bodhimuttamaṃ.
      |62.80| Asano nāmadheyyena            dharaṇīrūhapādapo
                     pañca vasse paricariṃ              asanaṃ bodhimuttamaṃ.
      |62.81| Pupphitaṃ pādapaṃ disvā           abbhūtaṃ lomahaṃsanaṃ
                     sakaṃ kammaṃ pakittento         buddhaseṭṭhaṃ upāgamiṃ.
      |62.82| Tisso tadā so 1- sambuddho sayambhū aggapuggalo
                     bhikkhusaṅghe nisīditvā          imā gāthā abhāsatha.
      |62.83| Yenāyaṃ ropitā bodhi            buddhapūjā ca sakkatā
                     tamahaṃ kittayissāmi            suṇātha mama bhāsato.
      |62.84|  Tiṃsakappāni devesu             devarajjaṃ karissati
                     catussaṭṭhiñca khattuṃ so       cakkavatti bhavissati.
      |62.85| Tusitāhi caritvāna               sukkamūlena codito
                     dve sampattī anubhotvā     manussatte ramissati.
      |62.86| Padhānaṃ pahitatto so            upasanto nirūpadhi
                     sabbāsave pariññāya        nibbāyissatyanāsavo.
@Footnote: 1 Yu. yo.
      |62.87| Vivekamanuyuttohaṃ                 upasanto nirūpadhi
                     nāgova bandhanaṃ chetvā        viharāmi anāsavo.
      |62.88| Dvenavute ito kappe          bodhiṃ ropesahaṃ tadā
                     duggatiṃ nābhijānāmi           bodhiropassidaṃ phalaṃ.
      |62.89| Catussattatito kappe          daṇḍasenoti vissuto
                     sattaratanasampanno            cakkavatti tadā ahu.
      |62.90|  Tesattati ito kappe          sattāhesuṃ mahīpatī
                     samantanemi nāmena            rājāno cakkavattino.
      |62.91| Puṇṇavīsatito kappe           puṇṇako nāma khattiyo
                     sattaratanasampanno            cakkavatti mahabbalo.
      |62.92| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā asanabodhiyo thero imā gāthāyo
abhāsitthāti.
                          Asanabodhiyattherassa apadānaṃ samattaṃ.
                                           Uddānaṃ
                    vījanī sataraṃsī ca                sayanodaki vāhiso 1-
                    parivāro padīpañca           dhajo padumapūjako
                    bodhi ca dasamo vutto        gāthā dvenavutī tathā.
                                Vījanīvaggo chaṭṭho.
@Footnote: 1 Ma. Yu. vāhiyo.
                               Sattamo sakacittaniyavaggo
                           paṭhamaṃ sakacittaniyattherāpadānaṃ (61)
     [63] |63.1| Pavanaṃ kānanaṃ disvā          appasaddaṃ anāvilaṃ
                  isīnaṃ anuciṇṇaṃva                  āhutīnaṃ paṭiggahaṃ.
      |63.2| Thūpaṃ katvāna veḷinaṃ 1-           nānāpupphaṃ samokiriṃ
                  sammukhā viya sambuddhaṃ            nimmitaṃ abhivandahaṃ.
      |63.3| Sattaratanasampanno               rājā raṭṭhasmi issaro
                  sakakammābhiraddhohaṃ               pupphapūjāyidaṃ phalaṃ.
      |63.4| Ekanavute ito kappe            yaṃ pupphamabhiropayiṃ
                  duggatiṃ nābhijānāmi             buddhapūjāyidaṃ 2- phalaṃ.
      |63.5| Asītikappenantayaso             cakkavatti ahosahaṃ
                  sattaratanasampanno              catudīpamhi issaro.
      |63.6| Paṭisambhidā catasso              vimokkhāpica aṭṭhime
                  chaḷabhiññā sacchikatā           kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sakacittaniyo 3- thero imā gāthāyo
abhāsitthāti.
              Sakacittaniyattherassa apadānaṃ samattaṃ.
              Dutiyaṃ āpopupphiyattherāpadānaṃ (62)
     [64] |64.7| Vihārā abhinikkhamma         abbhuṭṭhāsi ca caṅkame 4-
                  catusaccaṃ pakāsento             desento amataṃ 5- padaṃ.
@Footnote: 1 Ma. pulinaṃ. Yu. veḷūnaṃ. 2 Ma. pupphāpūjāyidaṃ. Yu. thūpapūjāyidaṃ.
@3 Ma. sakacintaniyo. 4 Ma. abbhuṭṭhahiya caṅkame. 5 Ma. deseti.
      |64.8| Sikhissa giramaññāya               buddhaseṭṭhassa tādino
                  nānāpupphaṃ gahetvāna          ākāsamhi samokiriṃ.
      |64.9| Tena kammena dipadinda           lokajeṭṭha narāsabha
                  pattomhi acalaṃ ṭhānaṃ             hitvā jayaparājayaṃ.
      |64.10| Ekattiṃse ito kappe          yaṃ pupphamabhiropayiṃ
                    duggatiṃ nābhijānāmi            pupphapūjāyidaṃ phalaṃ.
      |64.11| Ito vīsatikappamhi              sumedho nāma khattiyo
                     sattaratanasampanno            cakkavatti mahabbalo.
      |64.12| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā āpopupphiyo 1- thero imā gāthāyo
abhāsitthāti.
              Āpopupphiyattherassa apadānaṃ samattaṃ.
              Tatiyaṃ paccāgamaniyattherāpadānaṃ (63)
     [65] |65.13| Sindhuyā nadiyā tīre      cakkavāko ahaṃ tadā
                     suddhasevālabhakkhohaṃ           pāṇesu ca susaññato.
      |65.14| Addasaṃ virajaṃ buddhaṃ               gacchantaṃ anilañjase
                     tuṇḍena sālaṃ paggayha      vipassissābhiropayiṃ.
@Footnote: 1 Ma. Yu. āvopupphiyo.
      |65.15| Yassa saddhā tathāgate          acalā supatiṭṭhitā
                     tena cittappasādena          duggatiṃ so na gacchati.
      |65.16| Svāgataṃ vata me āsi            buddhaseṭṭhassa santike
                     vihaṅgamena santena             subījaṃ ropitaṃ mayā.
      |65.17| Ekanavute ito kappe          yaṃ pupphamabhiropayiṃ
                     duggatiṃ nābhijānāmi           buddhapūjāyidaṃ phalaṃ.
      |65.18| Sucārudassanā nāma             aṭṭhete ekanāmakā
                     kappe sattarase āsuṃ          cakkavattī mahabbalā.
      |65.19| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā paccāgamaniyo thero imā gāthāyo
abhāsitthāti.
              Paccāgamaniyattherassa apadānaṃ samattaṃ.
              Catutthaṃ parappasādakattherāpadānaṃ 64-
     [66] |66.20| Asubhaṃ pavaraṃ vīraṃ               mahesiṃ vijitāvinaṃ
                     suvaṇṇavaṇṇaṃ sambuddhaṃ      ko disvā nappasīdati.
      |66.21| Himavā vāparimeyyo            sāgarova duruttaro
                     tatheva jhānaṃ buddhassa          ko disvā nappasīdati.
      |66.22| Vasudhā yathāppameyyā         cittā vanavaṭaṃsakā
                     Tatheva sīlaṃ buddhassa             ko disvā nappasīdati.
      |66.23| Anilañjasāsaṃkhubbho            yathākāso asaṅkhayo
                     tatheva ñāṇaṃ buddhassa         ko disvā nappasīdati.
      |66.24| Imāhi catūhi gāthāhi           brāhmaṇo sonaavhayo 1-
                     buddhaseṭṭhaṃ thavitvāna          siddhatthamaparājitaṃ.
      |66.25| Catunavutikappāni                 duggatiṃ nupapajjatha
                     sugatīsu susampattiṃ 2-          anubhosiṃ anappakaṃ.
      |66.26| Catunavute ito kappe           thavitvā lokanāyakaṃ
                     duggatiṃ nābhijānāmi           thomanassa idaṃ phalaṃ.
      |66.27| Catuddasamhi kappamhi          caturo āsumuggatā
                     sattaratanasampannā           cakkavattī mahabbalā.
      |66.28| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā parappasādako thero imā gāthāyo
abhāsitthāti.
              Parappasādakattherassa apadānaṃ samattaṃ.
               Pañcamaṃ bhisadāyakattherāpadānaṃ 65-
     [67] |67.29| Vessabhū nāma nāmena     isīnaṃ tatiyo ahu
                         kānanaṃ vanamoggayha       vihāsi purisuttamo.
@Footnote: 1 Po. Ma. senasavhayo. Yu. yenasavhayo. 2 Ma. sugatiṃ sukhasampattiṃ.
      |67.30| Bhisamūḷālaṃ gaṇhitvā          agamiṃ buddhasantike
                     tañca buddhassa adāsiṃ        pasanno sehi pāṇihi.
      |67.31|  Karena ca parāmaṭṭho            vessabhū varabuddhinā
                     sukhāhaṃ nābhijānāmi           samantena kututtariṃ.
      |67.32| Carimo vattate mayhaṃ            bhavā sabbe samūhatā
                     nāgova bandhanaṃ chetvā        viharāmi anāsavo 1-.
      |67.33| Ekattiṃse ito kappe          yaṃ kammamakariṃ tadā
                     duggatiṃ nābhijānāmi           bhisadānassidaṃ phalaṃ.
      |67.34| Samodhānā ca rājāno         soḷasa manujādhipā
                     kappamhi terase 2- āsuṃ     cakkavattī mahabbalā.
      |67.35| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā bhisadāyako thero imā gāthāyo
abhāsitthāti.
               Bhisadāyakattherassa apadānaṃ samattaṃ.
                Chaṭṭhaṃ sucintitattherāpadānaṃ (66)
     [68] |68.36| Giriduggacaro āsiṃ          abhijātova kesarī
                     migasaṅghaṃ vadhitvāna              jīvāmi pabbatantare.
@Footnote: 1 Ma. Yu. hatthināgena santena kusalaṃ ropitaṃ mayā. 2 Ma. cuddase.
      |68.37| Atthadassī tu bhagavā             sabbaññū vadataṃ varo
                     mamuddharitukāmo so            āgañchi pabbatuttamaṃ.
      |68.38| Pasadañca migaṃ hantvā         bhakkhetuṃ samupāgamiṃ
                     bhagavā tamhi samaye             bhikkhācāro 1- upāgami.
      |68.39| Varamaṃsāni paggayha              adāsi tassa satthuno
                     anumodi mahāvīro               nibbāpento mamaṃ tadā.
      |68.40| Tena cittappasādena           giriduggappavisahaṃ 2-
                     pītiṃ uppādayitvāna          tattha kālakato ahaṃ.
      |68.41| Etena maṃsadānena              cittassa paṇidhīhi ca
                     paṇṇarase kappasate           devaloke ramiṃ ahaṃ.
      |68.42| Avasesesu kappesu              kusalaṃ karitaṃ 3- mayā
                     teneva maṃsadānena              buddhānussaraṇena ca.
      |68.43| Aṭṭhatiṃsamhi kappamhi          aṭṭha dīghāyunāmakā
                     saṭṭhimhito kappasate         duve saraṇanāmakā 4-.
      |68.44| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sucintito thero imā gāthāyo
abhāsitthāti.
               Sucintitattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. bhikkhamāno. Yu. bhikkhayāno. 2 Ma. giriduggaṃ pavisaṃ ahaṃ. Yu.
@giriduggappavekkhahaṃ. 3 Ma. cintitaṃ. 4 Ma. Yu. varuṇanāmakā.
              Sattamaṃ vatthadāyakattherāpadānaṃ (67)
     [69] |69.45| Pakkhijāto tadā āsiṃ    supaṇṇo garuḷādhipo
                         addasaṃ virajaṃ buddhaṃ          gacchantaṃ gandhamādanaṃ.
      |69.46| Jahitvā garuḷavaṇṇaṃ             māṇavattaṃ arādhayiṃ 1-
                     ekavatthaṃ mayā dinnaṃ           dipadindassa tādino.
      |69.47| Tañca dussaṃ paṭiggayha         buddho lokagganāyako
                     antalikkhe ṭhito satthā        imā gāthā abhāsatha.
      |69.48| Iminā vatthadānena             cittassa paṇidhīhi ca
                     pahāya garuḷayoniṃ               devaloke ramissati.
      |69.49| Atthadassī tu bhagavā             lokajeṭṭho narāsabho
                     vatthadānaṃ pasaṃsitvā           pakkāmi uttarāmukho.
      |69.50| Bhave nibbattamānamhi         honti me vatthasampadā
                     ākāse chadanaṃ hoti            vatthadānassidaṃ phalaṃ.
      |69.51| Aruṇasā 2- satta janā        cakkavattī mahabbalā
                     chattiṃsatimhi āsiṃsu             kappamhi manujādhipā.
      |69.52| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā vatthadāyako thero imā gāthāyo
abhāsitthāti.
              Vatthadāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Po. Yu. māṇavattaṃ adhārayiṃ. Ma. māṇavakaṃ adhārayiṃ. 2 Ma. aruṇavā. Yu. aruṇakā.
              Aṭṭhamaṃ ambadāyakattherāpadānaṃ (68)
     [70] |70.53| Anomadassī bhagavā         nisinno pabbatantare
                     mettāya aphari loke           appamāṇe nirūpadhi.
      |70.54| Kapi ahaṃ tadā āsiṃ              himavante naguttame
                     disvā anomamadhikaṃ 1-         buddhe cittaṃ pasādayiṃ.
      |70.55| Avidūre himavantassa             ambāsuṃ phalino tadā
                     tato pakkaṃ gahetvāna         ambaṃ samadhukaṃ adaṃ.
      |70.56| Tamme buddho viyākāsi        anomadassī mahāmuni
                     iminā madhudānena              ambapānena cūbhayaṃ.
      |70.57| Sattapaññāsakappāni        devaloke ramissati
                     avasesesu kappesu              vokiṇṇaṃ saṃsarissati.
      |70.58| Khepetvā pāpakaṃ kammaṃ        paripakkāya vuddhiyā 2-
                     vinipātādihāgantvā        kilese jhāpayissati.
      |70.59| Damena uttamenāhaṃ             damitomhi mahesinā
                     pattomhi acalaṃ ṭhānaṃ          hitvā jayaparājayaṃ.
      |70.60| Sattasattatikappasate           ambaṭṭhajayanāmakā 3-
                     catuddasā te rājāno        cakkavattī mahabbalā.
      |70.61| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. anomadassiṃ taṃ. Yu. anomamamitaṃ. 2 Ma. Yu. buddhiyā.
@3 Ma. Yu. ambaṭṭhajasanāmakā.
        Itthaṃ sudaṃ āyasmā ambadāyako thero imā gāthāyo
abhāsitthāti.
                     Ambadāyakattherassa apadānaṃ samattaṃ.
                           Navamaṃ sumanattherāpadānaṃ (69)
     [71] |71.62| Sumano nāma nāmena      mālākāro ahaṃ tadā
                     addasaṃ virajaṃ buddhaṃ              lokāhutipaṭiggahaṃ 1-.
      |71.63| Ubhohatthehi paggayha          sumanaṃ pupphamuttamaṃ
                     buddhassa abhiropesiṃ            sikhino lokabandhuno.
      |71.64| Imāya pupphapūjāya              cetanāpaṇidhīhi ca
                     duggatiṃ nābhijānāmi           buddhapūjāyidaṃ phalaṃ.
      |71.65| Ekattiṃse ito kappe          yaṃ pupphamabhiropayiṃ
                     duggatiṃ nābhijānāmi           buddhapūjāyidaṃ phalaṃ.
      |71.66| Chabbīsatimhi kappamhi         cattārassu mahāyasā
                     sattaratanasampannā            rājāno cakkavattino.
      |71.67| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sumano thero imā gāthāyo
abhāsitthāti.
                Sumanattherassa apadānaṃ samattaṃ.
@Footnote: 1 Yu. āhutīnaṃ paṭiggahaṃ.
              Dasamaṃ pupphacaṅkoṭiyattherāpadānaṃ (70)
     [72] |72.68| Abhītarūpaṃ sīhaṃva               garuḷaggaṃva pakkhinaṃ
                     byagghasubhaṃva pavaraṃ               abhijātaṃva kesariṃ.
      |72.69| Sikhiṃ tilokasaraṇaṃ                  aneñjaṃ aparājitaṃ
                     nisinnaṃ maraṇānaggaṃ            bhikkhusaṅghapurakkhataṃ.
      |72.70| Caṅkoṭake ṭhapetvāna           anojaṃ pupphamuttamaṃ
                     mahācaṅkoṭakeneva 1-        buddhaseṭṭhaṃ samokiriṃ.
      |72.71| Tena cittappasādena           dipadinda narāsabha
                     pattomhi acalaṃ ṭhānaṃ          hitvā jayaparājayaṃ.
      |72.72| Ekattiṃse ito kappe          yaṃ kammamakariṃ tadā
                     duggatiṃ nābhijānāmi           buddhapūjāyidaṃ phalaṃ.
      |72.73| Sampuṇṇe tiṃsakappamhi       devabhūtisanāmakā
                     sattaratanasampannā           pañcāsuṃ cakkavattino.
      |72.74| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā pupphacaṅkoṭiyo thero imā gāthāyo
abhāsitthāti.
                             Pupphacaṅkoṭiyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. saha caṅkoṭakeneva.
                                           Uddānaṃ
                    sakacittaṃ atho pupphi           paccābhigamanena 1- ca
                    parappasādabhisado 2-        sucinti vatthadāyako.
                    Ambadāyi ca sumano           pupphacaṅkoṭiyopica 3-
                    gāthekasattati vuttā          gaṇitā atthadassiti 4-.
                              Sakacittaniyavaggo sattamo.
                                            -----------
                               Aṭṭhamo nāgasamālavaggo
                           paṭhamaṃ nāgasamālattherāpadānaṃ (71)
     [73] |73.1| Āpāṭaliṃ ahaṃ pupphaṃ         ujjhitaṃ sumahāpathe
                  thūpamhi abhiropesiṃ                 sikhino lokabandhuno.
      |73.2| Ekattiṃse ito kappe            yaṃ kammamakariṃ tadā
                  duggatiṃ nābhijānāmi             thūpapūjāyidaṃ phalaṃ.
      |73.3| Ito paṇṇarase kappe           pupphiyo 5- nāma khattiyo
                  sattaratanasampanno              cakkavatti mahabbalo.
      |73.4| Paṭisambhidā catasso              vimokkhāpica aṭṭhime
                  chaḷabhiññā sacchikatā           kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā nāgasamālo thero imā gāthāyo
abhāsitthāti.
                           Nāgasamālattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. sakacintī avo pupphī sapaccāgamanena ca. 2 Ma. parappasādībhisado.
@3 Ma. pupphacaṅkoṭakīpica. 4 Ma. atthadassibhi. 5 Ma. Yu. bhūmiyo.
                           Dutiyaṃ padasaññakattherāpadānaṃ (72)
     [74] |74.5| Akkantañca padaṃ disvā    tissassādiccabandhuno
                       haṭṭho haṭṭhena cittena     pade cittaṃ pasādayiṃ.
      |74.6|  Dvenavute ito kappe            yaṃ saññamalabhiṃ tadā
                  duggatiṃ nābhijānāmi             padasaññāyidaṃ phalaṃ.
      |74.7| Ito sattamake kappe             sumedho nāma khattiyo
                  sattaratanasampanno               cakkavatti mahabbalo.
      |74.8| Paṭisambhidā catasso              vimokkhāpica aṭṭhime
                  chaḷabhiññā sacchikatā           kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā padasaññako thero imā gāthāyo
abhāsitthāti.
                           Padasaññakattherassa apadānaṃ samattaṃ.
                           Tatiyaṃ susaññakattherāpadānaṃ (73)
     [75] |75.9| Dumagge paṃsukūlikaṃ             laggaṃ disvāna satthuno
                  tatohaṃ añjaliṃ katvā            paṃsukūlaṃ avandihaṃ.
      |75.10| Dvenavute ito kappe          yaṃ kammamakariṃ tadā
                     duggatiṃ nābhijānāmi          paṃsusaññāyidaṃ 1- phalaṃ.
@Footnote: 1 Ma. Yu. buddhasaññāyidaṃ.
      |75.11| Ito catutthake kappe          dumaharo 1- su khattiyo
                     cāturanto vijitāvī            cakkavatti mahabbalo.
      |75.12| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā susaññako 2- thero imā gāthāyo
abhāsitthāti.
                          Susaññakattherassa 3- apadānaṃ samattaṃ.
                         Catutthaṃ bhisāluvadāyakattherāpadānaṃ (74)
     [76] |76.13| Kānanaṃ vanamoggayha      vasāmi pavane 4- ahaṃ
                     vipassiṃ addasaṃ buddhaṃ           āhutīnaṃ paṭiggahaṃ.
      |76.14| Bhisāluvañca pādāsiṃ           udakaṃ hatthadhovanaṃ
                     vanditvā sirasā pāde       pakkāmi uttarāmukho.
      |76.15| Ekanavute ito kappe          bhisāluvaṃ adaṃ tadā
                     duggatiṃ nābhijānāmi          puññakammassidaṃ phalaṃ.
      |76.16| Ito ca tatiye kappe            bhisasammatakhattiyo
                     sattaratanasampanno           cakkavatti mahabbalo.
      |76.17| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. dumasāro si. Yu. dumasāro su. 2 Ma. buddhasaññako. Yu. saññako.
@3 buddhasaññakattherassāpadānaṃ. 4 Po. pivane. Ma. vipine. Yu. vivane.
        Itthaṃ sudaṃ āyasmā bhisāluvadāyako thero imā gāthāyo
abhāsitthāti.
                         Bhisāluvadāyakattherassa apadānaṃ samattaṃ.
                                 Chaṭṭhamaṃ bhāṇavāraṃ.
                          Pañcamaṃ ekasaññakattherāpadānaṃ (75)
     [77] |77.18| Khaṇḍo nāmāsi nāmena     vipassissaggasāvako
                    ekā bhikkhā mayā dinnā     lokāhutipaṭiggaho 1-.
      |77.19| Tena cittappasādena           dipadinda narāsabha
                     duggatiṃ nābhijānāmi           ekabhikkhāyidaṃ phalaṃ.
      |77.20| Cattāḷīse ito kappe         varuṇo nāma khattiyo
                     sattaratanasampanno            cakkavatti mahabbalo.
      |77.21| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā ekasaññako thero imā gāthāyo
abhāsitthāti.
                          Ekasaññakattherassa apadānaṃ samattaṃ.
                         Chaṭṭhaṃ tiṇasanthāradāyakattherāpadānaṃ (76)
     [78] |78.22| Himavantassa avidūre       mahājātassaro ahu
                     sattapattehi sañchanno      nānāsakuṇamālayo.
@Footnote: 1 Ma. lokāhutipaṭiggahe.
      |78.23| Tamhi nhātvā ca pitvā ca   avidūre vasāmahaṃ
                     addasaṃ samaṇānaggaṃ           gacchantaṃ anilañjase.
      |78.24| Mama saṅkappamaññāya         satthā loke anuttaro
                     abbhato orohitvāna        bhūmiyaṃ ṭhāti 1- tāvade.
      |78.25| Lāyanena 2- tiṇaṃ gayha       nisīdanamadāsahaṃ
                     nisīdi bhagavā tattha             tilokapati 3- nāyako.
      |78.26| Sakaṃ cittaṃ pasādetvā          avandiṃ lokanāyakaṃ
                     ukkuṭiko 4- avasakkhi         nijjhāyanto mahāmuniṃ.
      |78.27| Tena cittappasādena           nimmānaṃ upapajjahaṃ
                     duggatiṃ nābhijānāmi           santhārassa idaṃ phalaṃ.
      |78.28| Ito dutiyake kappe             mittasammatakhattiyo 5-
                     sattaratanasampanno            cakkavatti mahabbalo.
      |78.29| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā tiṇasanthāradāyako thero imā gāthāyo
abhāsitthāti.
                        Tiṇasanthāradāyakattherassa apadānaṃ samattaṃ.
                           Sattamaṃ sucidāyakattherāpadānaṃ (77)
     [79] |79.30| Tiṃsakappasahassamhi        sambuddho lokanāyako
                    sumedho nāma nāmena           dvattiṃsavaralakkhaṇo.
@Footnote: 1 Po. ṭhito. Ma. ṭhāsi.. Yu. bhūmiyaṭaṭhāsi. 2 Ma. Yu. visāṇena. 3 Ma. tisso
@lokagganāyako. Yu. tisso lokavināyako. 4 paṭikuṭiko apasakkiṃ. Yu. avasakkiṃ.
@5 Ma. Yu. migasammatakhattiyo.
      |79.31| Tassa kañcanavaṇṇassa        dipadindassa tādino
                     pañca sūcī mayā dinnā       sibbanatthāya cīvaraṃ.
      |79.32| Teneva sūcidānena               nipuṇatthavipassakaṃ
                     tikkhalahuñca phāsuñca        ñāṇaṃ me upapajjatha.
      |79.33| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                     dhāremi antimaṃ dehaṃ           sammāsambuddhasāsane.
      |79.34|  Dipadādhipati nāma              rājāno caturo ahuṃ
                     sattaratanasampannā           cakkavattī mahabbalā.
      |79.35| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sūcidāyako thero imā gāthāyo
abhāsitthāti.
                           Sūcidāyakattherassa apadānaṃ samattaṃ.
                          Aṭṭhamaṃ pāṭalipupphiyattherāpadānaṃ (78)
     [80] |80.36| Suvaṇṇavaṇṇaṃ sambuddhaṃ   gacchantaṃ antarāpaṇe
                    kañcanagghiyasaṅkāsaṃ             dvattiṃsavaralakkhaṇaṃ.
      |80.37| Seṭṭhiputto tadā āsiṃ          sukhumālo sukhe ṭhito 1-
                     ucchaṅge pāṭalīpupphaṃ           katvā taṃ abhiropayiṃ.
@Footnote: 1 Ma. sukhedhito.
      |80.38| Haṭṭho haṭṭhena cittena        pupphehi abhipūjayiṃ
                     tissaṃ lokaviduṃ nāthaṃ            naradevaṃ namassihaṃ.
      |80.39|  Dvenavute ito kappe         yaṃ kammamakariṃ tadā
                     duggatiṃ nābhijānāmi          pupphapūjāyidaṃ phalaṃ.
      |80.40| Ito tesaṭṭhikappamhi          abhisammatanāmako
                     sattaratanasampanno            cakkavatti mahabbalo.
      |80.41| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā pāṭalipupphiyo thero imā gāthāyo
abhāsitthāti.
                          Pāṭalipupphiyattherassa apadānaṃ samattaṃ.
                           Navamaṃ ṭhitañjaliyattherāpadānaṃ (79)
     [81] |81.42| Migaluddho 1- pure āsiṃ  araññe kānane ahaṃ
                    tatthaddasāsiṃ sambuddhaṃ        battiṃsavaralakkhaṇaṃ.
      |81.43| Tatthāhaṃ añjaliṃ katvā        pakkāmiṃ pācināmukho
                     avidūre nisinnassa              niyate paṇṇasanthare.
      |81.44| Tato me asanīpāto            matthake nipatī tadā
                     sohaṃ maraṇakālamhi            akāsiṃ punarañjaliṃ.
@Footnote: 1 Ma. Yu. migalududo.
      |81.45| Dvenavute ito kappe          añjaliṃ akariṃ tadā
                     duggatiṃ nābhijānāmi          añjalissa idaṃ phalaṃ.
      |81.46| Catupaṇṇāsakappamhi         migaketusanāmako
                     sattaratanasampanno           cakkavatti mahabbalo.
      |81.47| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā ṭhitañjaliyo thero imā gāthāyo
abhāsitthāti.
                           Ṭhitañjaliyattherassa apadānaṃ samattaṃ.
                           Dasamaṃ tīṇipadumiyattherāpadānaṃ (80)
     [82] |82.48| Padumuttaro nāma jino    sabbadhammāna pāragū
                          danto dantaparivuto       nagarā nikkhamī tadā.
      |82.49| Nagare haṃsavatiyā                  ahosiṃ māliko tadā
                     yaṃ tattha uttamaṃ tīṇi           padumapupphāni aggahiṃ.
      |82.50| Addasaṃ virajaṃ buddhaṃ               paṭimaggantarāpaṇe
                     saha 1- disvāna sambuddhaṃ    evaṃ cintesahaṃ tadā.
      |82.51|  Kiṃ me imehi pupphehi          rañño upaṭṭhitehi me
                     gāmaṃ vā gāmakhettaṃ vā       sahassaṃ vā labheyyahaṃ.
@Footnote: 1 Yu. sohaṃ.
      |82.52|  Adantadamakaṃ 1- vīraṃ 2-       sabbasattasukhāvahaṃ
                     lokanāthaṃva pūjetvā           lacchāmi amatandhanaṃ.
      |82.53| Evāhaṃ cintayitvāna           sakaṃ cittaṃ pasādayiṃ
                     tīṇi lohitake gayha            ākāse ukkhipiṃ tadā.
      |82.54| Mayā ukkhittamattamhi        ākāse patthariṃsu te
                     dhāriṃsu matthake tattha           uddhaṃvaṇṭā 3- adhomukhā.
      |82.55| Ye keci manujā disvā          ukkuṭṭhiṃ sampavattayuṃ
                     devatā antalikkhamhi         sādhukāraṃ pavattayuṃ.
      |82.56| Accheraṃ loke uppannaṃ         buddhaseṭṭhassa vāhasā
                     sabbe dhammaṃ suṇissāma      pupphānaṃ vāhasā mayaṃ.
      |82.57| Padumuttaro lokavidū             āhutīnaṃ paṭiggaho
                     vīthiyañhi ṭhito santo          imā gāthā abhāsatha.
      |82.58| Yo so buddhaṃ apūjesi           rattapadumehi māṇavo
                     tamahaṃ kittayissāmi            suṇātha mama bhāsato.
      |82.59| Tiṃsakappasahassāni              devaloke ramissati
                     tiṃsakkhattuñca 4- devindo  devarajjaṃ karissati.
      |82.60| Mahāvitthārikaṃ nāma             byamhaṃ hessati tāvade
                     tiyojanasatubbiddhaṃ             diyaḍḍhasatavitthataṃ.
      |82.61| Cattāri satasahassāni          niyyuhā ca sumāpitā
                     kūṭāgāravarūpetā               mahāsayanamaṇḍitā 5-.
@Footnote: 1 Ma. adantadamanaṃ. 2 Yu. dhīraṃ. 3 Po. uddhavaṇḍā. 4 Ma. Yu. tasakappāni.
@5 Yu. mahāsayanavosito.
      |82.62| Koṭisatasahassāyo             parivāressanti accharā
                     kusalā naccagītassa            vādite 1- ca padakkhiṇā.
      |82.63| Etādise byamhavare          nārīgaṇasamākule
                     vassissati pupphavasso         dibbo lohitako tadā.
      |82.64| Bhittikhīle nāgadante           dvārabāhe ca toraṇe
                     cakkamattā lohitakā         olambissanti tāvade.
      |82.65| Pattena pattasañchanne       anto byamhavare imaṃ
                     attharitvā pārupitvā        tuvaṭṭissanti tāvade.
      |82.66| Bhavanaṃ parivāretvā               samantā satayojanaṃ 2-
                     te 3- visuddhā lohitakā     dibbagandhaṃ pavāyare.
      |82.67| Pañcasattatikkhattuñca        cakkavatti bhavissati
                     padesarajjaṃ vipulaṃ                gaṇanāto asaṅkhayaṃ.
      |82.68|  Sampattiyo duve bhutvā       anīti anupaddavo
                     sampatte pariyosāne         nibbānaṃ pāpuṇissati.
      |82.69| Sudiṭṭho vata me buddho         vāṇijjamupayojitaṃ 4-
                     padumāni tīṇi pūjetvā       anubhosintisampadā.
      |82.70| Ajja me dhammapattassa         vippamuttassa sabbaso
                     supupphitaṃ lohitakaṃ               dhārayissati matthake.
      |82.71| Mama kammaṃ kathentassa          padumuttarasatthuno
                     satapāṇasahassānaṃ            dhammābhisamayo ahu.
@Footnote: 1 Ma. vāditepi. Yu. vāditehi. 2 Ma. satayojane. 3 Ma. tepi padamā lohitakā.
@4 Ma. Yu. vāṇijjaṃ supayojitaṃ.
      |82.72| Satasahasse ito kappe        yaṃ buddhamabhipūjayiṃ 1-
                     duggatiṃ nābhijānāmi          tiṇṇaṃ padumānidaṃ phalaṃ.
      |82.73| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                     sabbāsavā parikkhīṇā        natthi dāni punabbhavo.
      |82.74| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā tīṇipadumiyo thero imā gāthāyo
abhāsitthāti.
                           Tīṇipadumiyattherassa apadānaṃ samattaṃ.
                                     Uddānaṃ
                    nāgasamālo padasaññī        susaññāluvadāyako
                    ekasaññī tiṇadado            sūcī pāṭalipupphiyo
                    ṭhitañjalī tipadumī                 gāthāyo pañcasattati.
                              Nāgasamālavaggo aṭṭhamo.
                                     ---------
@Footnote: 1 Po. buddhamabhiropayiṃ.
                               Navamo timirapupphiyavaggo
                           paṭhamaṃ timirapupphiyattherāpadānaṃ (81)
     [83] |83.1| Candabhāgānadītīre           anusotaṃ vajāmahaṃ
                  nisinnaṃ samaṇaṃ disvā             vippasannamanāvilaṃ.
      |83.2| Tassa 1- cittaṃ pasādesī 2-     evaṃ cintesahaṃ tadā
                  tārayissati tiṇṇoyaṃ             dantoyaṃ damayissati.
      |83.3| Assāsissati assattho           santo ca samayissati
                   mocayissati mutto ca             nibbāpessati nibbuto.
      |83.4| Evāhaṃ cintayitvāna              siddhatthassa mahesino
                  gahetvā timirapupphaṃ               matthake okiriṃ tadā 3-.
      |83.5| Añjaliṃ paggahetvāna            katvā ca naṃ padakkhiṇaṃ
                  vanditvā satthuno pāde        pakkāmiṃ aparaṃ disaṃ.
      |83.6| Aciraṃ gatamattaṃ maṃ                    migarājā apīḷayi 4-
                  papātamanugacchanto               tattheva papatiṃ ahaṃ.
      |83.7| Catunavute ito kappe              yaṃ pupphamabhiropayiṃ
                  duggatiṃ nābhijānāmi              buddhapūjāyidaṃ phalaṃ.
      |83.8| Chappaññāsamhi kappamhi      sattevāsuṃ mahārahā 5-
                  sattaratanasampannā               cakkavattī mahabbalā.
      |83.9| Paṭisambhidā catasso              vimokkhāpica aṭṭhime
@Footnote: 1 Ma. tattha. 2 Ma. Yu. pasādetvā. 3 Ma. Yu. ahaṃ. 4 Ma. aviheṭhayi.
@5 Ma. Yu. mahāyasā.
                  Chaḷabhiññā sacchikatā           kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā timirapupphiyo thero imā gāthāyo
abhāsitthāti.
                          Timirapupphiyattherassa apadānaṃ samattaṃ.
                           Dutiyaṃ gatasaññakattherāpadānaṃ (82)
     [84] |84.10| Jātiyā sattavassohaṃ     pabbajiṃ anagāriyaṃ
                     avandiṃ satthuno pāde         vippasannena cetasā.
      |84.11| Sattanaṅgalakipupphe             ākāse ukkhipiṃ ahaṃ
                     tissabuddhaṃ samuddissa         anantaguṇasāgaraṃ.
      |84.12| Sugatānugataṃ maggaṃ               pūjetvā haṭṭhamānaso
                     añjaliñca tadākāsiṃ         pasanno sehi pāṇihi.
      |84.13| Dvenavute ito kappe          yaṃ kammamakariṃ tadā
                     duggatiṃ nābhijānāmi          buddhapūjāyidaṃ phalaṃ.
      |84.14| Ito aṭṭhamake kappe           tayo aggisikhā ahu
                     sattaratanasampannā           cakkavattī mahabbalā.
      |84.15| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchakatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā gatasaññako thero imā gāthāyo
abhāsitthāti.
                           Gatasaññakattherassa apadānaṃ samattaṃ.
                          Tatiyaṃ nipannañjalikattherāpadānaṃ (83)
     [85] |85.16| Rukkhamūle nisinnohaṃ       byādhito paramenahaṃ 1-
                     paramakāruññapattomhi      araññe kānane brahā 2-.
      |85.17| Anukampaṃ upādāya             tisso satthā upeti 3- maṃ
                     sohaṃ nipannako santo        sire katvāna añjaliṃ.
      |85.18| Pasannacitto sumano            sabbasattānamuttamaṃ
                     sambuddhaṃ abhivādetvā       tattha kālaṃ kato ahaṃ.
      |85.19| Dvenavute ito kappe          yaṃ vandiṃ purisuttamaṃ
                     duggatiṃ nābhijānāmi          vandanāya idaṃ phalaṃ.
      |85.20| Ito pañcamake kappe         pañcevāsuṃ mahāsikhā
                     sattaratanasampannā           cakkavattī mahabbalā.
      |85.21| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā nipannañjaliko thero imā gāthāyo
abhāsitthāti.
                          Nipannañjalikattherassa apadānaṃ samattaṃ.
                          Catutthaṃ adhopupphiyattherāpadānaṃ (84)
     [86] |86.22| Abhibhū nāma so bhikkhu      sikhino aggasāvako
                     mahānubhāvo tevijjo         himavantaṃ upāgami.
@Footnote: 1 Ma. paramena ca. 2 Ma. ahaṃ. 3 Ma. Yu. upesi.
      |86.23| Ahaṃ pi himavantamhi             ramaṇīyassame isi
                     vasāmi appamaññāsu        iddhīsu ca tadā vasī.
      |86.24| Pakkhijāto viyākāse          pabbataṃ abhipatthayiṃ 1-
                     adhopupphaṃ gahetvāna          āgacchiṃ pabbataṃ ahaṃ.
      |86.25| Satta pupphāni gaṇhitvā     matthake okiriṃ ahaṃ
                     ālokito 2- ca vīrena        pakkāmiṃ pācināmukho.
      |86.26| Āvāsaṃ abhisajjhosiṃ 3-       patvāna assamaṃ ahaṃ
                     khārihāraṃ 4- gahetvāna      pāyāsiṃ 5- pabbatantaraṃ.
      |86.27| Ajagaropi 6- pīḷesi            ghorarūpo mahabbalo
                     pubbakammaṃ saritvāna          tattha kālaṃ kato ahaṃ.
      |86.28| Ekattiṃse ito kappe          yaṃ pupphamabhiropayiṃ
                     duggatiṃ nābhijānāmi           pupphapūjāyidaṃ phalaṃ.
      |86.29| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā adhopupphiyo thero imā gāthāyo
abhāsitthāti.
                          Adhopupphiyattherassa apadānaṃ samattaṃ.
                           Pañcamaṃ raṃsisaññakattherāpadānaṃ (85)
     [87] |87.30| Pabbate himavantamhi     vāsaṃ kappesahaṃ pure
                     ajinuttaravatthohaṃ               vasāmi pabbatantare.
@Footnote: 1 Ma. adhivattayiṃ. 2 Ma. ālokite. 3 Ma. Yu. abhisambhosiṃ. 4 Ma. khāribhāraṃ.
@5 Yu. pāvisiṃ. 6 Ma. Yu. ajagaro maṃ pīḷesi.
      |87.31| Suvaṇṇavaṇṇaṃ sambuddhaṃ       sataraṃsīva bhāṇumaṃ
                     vanantaragataṃ disvā             sālarājaṃva pupphitaṃ.
      |87.32| Raṃse 1- cittaṃ pasādetvā     vipassissa mahesino
                     paggayha añjaliṃ vandiṃ        sirasā ukkuṭiko 2- ahaṃ.
      |87.33| Ekanavute ito kappe          yaṃ kammamakariṃ tadā
                     duggatiṃ nābhijānāmi          raṃsisaññāyidaṃ phalaṃ.
      |87.34| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā raṃsisaññako thero imā gāthāyo
abhāsitthāti.
                           Raṃsisaññakattherassa apadānaṃ samattaṃ.
                           Chaṭṭhaṃ raṃsisaññikattherāpadānaṃ (86)
     [88] |88.35| Pabbate himavantamhi     vākacīradharo ahaṃ
                     caṅkamaṃ ca samāruḷho           nisīdiṃ pācināmukho.
      |88.36| Pabbate sugataṃ disvā           phussaṃ jhānarataṃ sadā
                     añjaliṃ paggahetvāna         raṃse cittaṃ pasādayiṃ.
      |88.37| Dvenavute ito kappe          yaṃ kammamakariṃ 3- tadā
                     duggatiṃ nābhijānāmi          raṃsisaññāyidaṃ phalaṃ.
@Footnote: 1 Ma. raṃsayā. 2 Ma. ukkuṭī. 3 Ma. Yu. yaṃ saññamalabhiṃ tadā.
      |88.38| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā raṃsisaññiko thero imā gāthāyo
abhāsitthāti.
                           Raṃsisaññikattherassa apadānaṃ samattaṃ.
                           Sattamaṃ phaladāyakattherāpadānaṃ (87)
     [89] |89.39| Pabbate himavantamhi     kharājinadharo ahaṃ
                     phussaṃ jinavaraṃ disvā             phalahattho phalaṃ adaṃ.
      |89.40| Yamahaṃ phalamadāsiṃ                 vippasannena cetasā
                     bhave nibbattamānamhi        phalaṃ nibbattate mama.
      |89.41| Dvenavute ito kappe          yaṃ phalaṃ adadiṃ ahaṃ
                     duggatiṃ nābhijānāmi          phaladānassidaṃ phalaṃ.
      |89.42| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā phaladāyako thero imā gāthāyo
abhāsitthāti.
                           Phaladāyakattherassa apadānaṃ samattaṃ.
                          Aṭṭhamaṃ saddasaññakattherāpadānaṃ (88)
     [90] |90.43| Pabbate himavantamhi     vasāmi paṇṇasanthare
                     phussassa dhammaṃ bhaṇato         sadde cittaṃ pasādayiṃ.
      |90.44| Dvenavute ito kappe          yaṃ kammamakariṃ tadā
                     duggatiṃ nābhijānāmi          puññakammassidaṃ phalaṃ.
      |90.45| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā saddasaññako thero imā gāthāyo
abhāsitthāti.
                       Saddasaññakattherassa apadānaṃ samattaṃ.
                       Navamaṃ bodhisiñcakattherāpadānaṃ (89)
     [91] |91.46| Vipassissa bhagavato        mahābodhimaho ahu
                     pabbajjūpagato santo        upagañchimahaṃ tadā.
      |91.47| Kusumbhodakamādāya 1-       bodhiyā okiriṃ ahaṃ
                     mocayissati no mutto        nibbāpessati nibbuto.
      |91.48| Ekanavute ito kappe         yaṃ bodhiṃ abhisiñcahaṃ
                     duggatiṃ nābhijānāmi          bodhisiñcassidaṃ 2- phalaṃ.
@Footnote: 1 Ma. kusumodakamādāya. 2 Ma. bodhisiñcāyidaṃ phalaṃ.
      |91.49| Tettiṃse vattamānamhi         kappe āsuṃ janādhipā
                     udakāsecanā nāma            aṭṭhete cakkavattino.
      |91.50| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā bodhisiñcako thero imā gāthāyo
abhāsitthāti.
                              Bodhisiñcakattherassa apadānaṃ samattaṃ.
                              Dasamaṃ padumapupphiyattherāpadānaṃ (90)
     [92] |92.51| Pokkharavanaṃ paviṭṭho       bhañjanto padumānahaṃ
                     addasaṃ 1- phussasambuddhaṃ    dvattiṃsavaralakkhaṇaṃ.
      |92.52| Padumapupphaṃ gahetvāna         ākāse ukkhipiṃ ahaṃ
                     pāpakammaṃ saritvāna          pabbajiṃ anagāriyaṃ.
      |92.53| Pabbajitvāna kāyena          manasā saṃvutena ca
                     vacīduccaritaṃ hitvā             ājīvaṃ parisodhayiṃ.
      |92.54| Dvenavute ito kappe         yaṃ pupphamabhiropayiṃ
                     duggatiṃ nābhijānāmi          buddhapūjāyidaṃ phalaṃ.
      |92.55| Padumabhāsanāmāva 2-         aṭṭhārasa mahīpatī
                     aṭṭhārasesu kappesu          aṭṭhatāḷīsamāsiṃsu.
@Footnote: 1 Ma. tatthaddasaṃ phussaṃ buddhaṃ. 2 Ma. Yu. ... ca.
      |92.56| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā padumapupphiyo thero imā gāthāyo
abhāsitthāti.
                         Padumapupphiyattherassa apadānaṃ samattaṃ.
                                            Uddānaṃ
                 timiraṃ naṅgalipupphī              nipannañjaliko adho
                 dve raṃsisaññi phalado         saddasaññī ca secako
                 padumapupphī ca gāthāyo       chapaññāsā pakittitā.
                               Timirapupphiyavaggo navamo.
                                       ----------
                                 Dasamo sudhāvaggo
                 paṭhamaṃ sudhāpiṇḍiyattherāpadānaṃ (91)
     [93] |93.1| Pūjārahe pūjayato         buddhe yadica 1- sāvake
                  papañcasamatikkante          tiṇṇasokapariddave.
      |93.2| Te tādise pūjayato             nibbute akutobhaye
                  na sakkā puññaṃ saṅkhātuṃ    imettamapi kenaci.
      |93.3| Catunnampi ca dīpānaṃ           issaraṃ yodha kāraye
                  etissā 2- pūjanāyetaṃ     kalaṃ nāgghati soḷasiṃ.
@Footnote: 1 Ma. Yu. yadiva. 2 Ma. Yu. ekissā.
      |93.4| Siddhatthassa naraggassa         cetiye iṭṭhakantare 1-
                  sudhāpiṇḍo mayā dinno     vippasannena cetasā.
      |93.5| Catunavute ito kappe          yaṃ kammamakariṃ tadā
                  duggatiṃ nābhijānāmi          paṭisaṅkhārassidaṃ phalaṃ.
      |93.6| Ito tiṃsatikappamhi            paṭisaṅkhārasavhayā
                  sattaratanasampannā           terasa cakkavattino.
      |93.7| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                  chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sudhāpiṇḍiyo thero imā gāthāyo
abhāsitthāti.
                         Sudhāpiṇḍiyattherassa apadānaṃ samattaṃ.
                           Dutiyaṃ supīṭhiyattherāpadānaṃ 2- (92)
     [94] |94.8| Tissassa lokanāthassa    suddhapīṭhaṃ adāsahaṃ
                  haṭṭho haṭṭhena cittena       buddhassādiccabandhuno.
      |94.9| Aṭṭhatiṃse 3- ito kappe     rājā āsiṃ mahāruci
                  bhogo ca vipulo āsi           sayanañca anappakaṃ.
   |94.10| Pīṭhaṃ buddhassa datvāna          vippasannena cetasā
                  anubhomi sakaṃ kammaṃ             pubbe sukatamattano.
@Footnote: 1 Ma. Yu. phalitantare. 2 Ma. Yu. sucintikattherāpadānaṃ. 3 Ma. aṭṭhārase.
      |94.11| Dvenavute ito kappe       yaṃ pīṭhaṃ adadiṃ tadā
                     duggatiṃ nābhijānāmi       pīṭhadānassidaṃ phalaṃ.
      |94.12| Aṭṭhatiṃse ito kappe        tayo te cakkavattino
                     ruci uparuci ceva                mahāruci tatiyako.
      |94.13| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā supīṭhiyo thero imā gāthāyo
abhāsitthāti.
                Supīṭhiyattherassa apadānaṃ samattaṃ.
               Tatiyaṃ aḍḍhacelakattherāpadānaṃ (93)
     [95] |95.14| Tissassāhaṃ bhagavato    upaḍḍhadussamadāsahaṃ
                  paramakāruññapattomhi 1- duggatena 2- samappito.
      |95.15| Upaḍḍhadussaṃ datvāna       kappaṃ saggamhi modahaṃ
                     avasesesu kappesu            kusalañcakarimahaṃ 3-.
      |95.16| Dvenavute ito kappe        yaṃ dussamadadiṃ tadā
                     duggatiṃ nābhijānāmi        dussadānassidaṃ phalaṃ.
      |95.17| Ekapaññāsakappamhi 4- rājāno cakkavattino
                     samantāodanā 5- nāma  khattiyāsuṃ 6- janādhipā.
@Footnote: 1 Ma. Yu. paramakāpaññapattomhi. 2 Po. Yu. duggandhena. 3 Ma. kusalaṃ kāritaṃ mayā.
@Yu. kusalaṃ tīritaṃ mayā. 4 Ma. ekūnapaññāsakappamhi. 5 Ma. samantacchadanā nāma.
@6 Ma. bāttiṃsāsuṃ.
      |95.18| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā aḍḍhacelako thero imā gāthāyo
abhāsitthāti.
                         Aḍḍhacelakattherassa apadānaṃ samattaṃ.
                         Catutthaṃ sūcidāyakattherāpadānaṃ (94)
     [96] |96.19| Kammārohaṃ pure āsiṃ     bandhumāyaṃ puruttame
                    sūcidānaṃ mayā dinnaṃ            vipassissa mahesino.
      |96.20| Vajiraggasamaññāṇaṃ            hoti kammena tādisaṃ
                    virāgomhi vimuttomhi        pattomhi āsavakkhayaṃ.
      |96.21| Atītā 1- ca bhavā sabbe     vattamānā ca anāgatā
                    ñāṇena viciniṃ sabbaṃ           sūcidānassidaṃ phalaṃ.
      |96.22| Ekanavute ito kappe         sattāsuṃ vajirāsamā
                     sattaratanasampannā           cakkavattī mahabbalā.
      |96.23| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sūcidāyako thero imā gāthāyo
abhāsitthāti.
                              Sūcidāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. atīte ca bhave sabbe vattamāne ca anāgate.
                              Pañcamaṃ gandhamāliyattherāpadānaṃ (95)
     [97] |97.24| Siddhatthassa bhagavato      gandhathūpaṃ akāsahaṃ
                     sumanehi paṭicchannaṃ            buddhānucchavikaṃ ahaṃ.
      |97.25| Kañcanagghiyasaṅkāsaṃ           buddhaṃ lokagganāyakaṃ
                     indīvaraṃva  jalitaṃ                ādittaṃva hutāsanaṃ
      |97.26| byagghusabhaṃva pavaraṃ               abhijātaṃva kesariṃ
                     nisinnaṃ samaṇānaggaṃ          bhikkhusaṅghapurakkhataṃ.
      |97.27| Vanditvā satthuno pāde      pakkāmiṃ uttarāmukho
                     catunavute ito kappe          gandhamālaṃ yato adaṃ.
      |97.28| Buddhe katassa kārassa         phalenāhaṃ visesato
                     duggatiṃ nābhijānāmi          buddhapūjāyidaṃ phalaṃ.
      |97.29| Cattāḷīsamhi ekūne          kappe āsiṃsu soḷasa
                     devagandhasanāmā te           rājāno cakkavattino.
      |97.30| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā gandhamāliyo thero imā gāthāyo
abhāsitthāti.
                              Gandhamāliyattherassa apadānaṃ samattaṃ.
                              Chaṭṭhaṃ tipupphiyattherāpadānaṃ (96)
     [98] |98.31| Migaluddho pure āsiṃ      araññe kānane brahā 1-
                     pāṭaliṃ haritaṃ disvā            tīṇi pupphāni okiriṃ.
      |98.32| Sukkhapaṇṇāni 2- gaṇhitvā    bahi chaḍḍesahaṃ tadā
                     antosuddhaṃ bahisuddhaṃ          vimuttaṃ 3- ca anāsavaṃ.
      |98.33| Sammukhā viya sambuddhaṃ          vipassiṃ lokanāyakaṃ
                     pāṭaliṃ abhivādetvā          tattha kālaṃ kato ahaṃ.
      |98.34| Ekanavute ito kappe          yaṃ bodhiṃ abhipūjayiṃ
                     duggatiṃ nābhijānāmi          bodhipūjāyidaṃ phalaṃ.
      |98.35| Samantapāsādikā nāma       terasāsiṃsu rājino
                     ito tiṃsatikappamhi 4-       cakkavattī mahabbalā.
      |98.36| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā tipupphiyo thero imā gāthāyo
abhāsitthāti.
                              Tipupphiyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. ahaṃ. 2 Ma. patitapattāni. Yu. sattapattāni. 3 Ma. Yu. suvimuttaṃ.
@4 Ma. Yu. tettiṃsakappamhi.
                              Sattamaṃ madhupiṇḍikattherāpadānaṃ (97)
     [99] |99.37| Vivane 1- kānane disvā     appasadde nirākule
                    siddhatthaṃ isinaṃ seṭṭhaṃ           āhutīnaṃ paṭiggahaṃ.
      |99.38| Nibbutitaṃ 2- mahānāgaṃ       nisabhājāniyaṃ yathā
                     osadhīva 3- virocantaṃ          devasaṅghanamassitaṃ.
      |99.39| Vitti me pāhunā tāva         ñāṇaṃ uppajji tāvade
                     vuṭṭhitassa samādhimhā         madhuṃ datvāna satthuno.
      |99.40| Siddhatthassa bhagavato            vipapasannena cetasā
                     vanditvā sirasā 4- pāde   pakkāmiṃ pācināmukho.
      |99.41| Catuttiṃsamhi kappamhi          rājā āsiṃ sudassano
                     madhubhiṃsehi savati                  bhojanamhi ca tāvade
                     madhuvassaṃ pavassittha             pubbakammassidaṃ phalaṃ.
      |99.42| Catunavute ito kappe           yaṃ madhuṃ adadiṃ tadā
                     duggatiṃ nābhijānāmi           madhudānassidaṃ phalaṃ.
      |99.43| Catuttiṃse ito kappe           cattāro te sudassanā
                     sattaratanasampannā           cakkavattī mahabbalā.
      |99.44| Paṭisambhidā catasso           vimokkhāpi ca aṭṭhime.
                     Chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti .
@Footnote: 1 Po. vivite. Ma. vipine. 2 Ma. Yu. nibbutattaṃ. 3 Ma. Yu. osadhiṃva.
@4 Ma. Yu. satthuno.
                              Itthaṃ sudaṃ āyasmā madhupiṇḍiko thero imā gāthāyo
abhāsitthāti.
                              Madhupiṇḍikattherassa apadānaṃ samattaṃ.
                              Aṭṭhamaṃ senāsanadāyakattherāpadānaṃ (98)
     [100] |100.45| Siddhatthassa bhagavato  adāsiṃ paṇṇasantharaṃ
                       samantā upakārañca        kusumaṃ okiriṃ ahaṃ.
      |100.46| Pāsāde 1- ca guhaṃ rammaṃ   anubhomi mahārahaṃ
                        mahagghāni ca pupphāni     sayanebhivassanti 2- me.
      |100.47| Sayanehaṃ tuvaṭṭāmi           vicitte pupphasanthate
                       pupphavuṭṭhi ca sayane          abhivassati tāvade.
      |100.48| Catunavute ito kappe        adāsiṃ paṇṇasantharaṃ
                        duggatiṃ nābhijānāmi       santharassa idaṃ phalaṃ.
      |100.49| Ṭhitāsanthārakā 3- nāma   sattete cakkavattino
                        ito te pañcame kappe   uppajjiṃsu janādhipā.
      |100.50| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā senāsanadāyako thero imā gāthāyo
abhāsitthāti.
                              Senāsanadāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. pāsādevaṃ guṇaṃ rammaṃ. 2 Ma. Yu. sayanebhisavante me. 3 Ma. tiṇasantharakā nāma.
                              Navamaṃ veyyāvaccakattherāpadānaṃ (99)
     [101] |101.51| Vipassissa bhagavato     mahāpuggagaṇo 1- ahu
                        veyyāvaccakaro āsiṃ       sabbakiccesu byāvaṭo 2-.
      |101.52| Deyyadhammo ca me natthi    sugatassa mahesino
                        avandiṃ satthuno pāde      vippasannena cetasā.
      |101.53| Ekanavute ito kappe       veyyāvaccaṃ akāsahaṃ
                        duggatiṃ nābhijānāmi       veyyāvaccassidaṃ phalaṃ.
      |101.54| Ito caṭṭhamake kappe        rājā āsiṃ sucintiyo 3-
                        sattaratanasampanno         cakkavatti mahabbalo.
      |101.55| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā veyyāvaccako thero imā gāthāyo
abhāsitthāti.
                       Veyyāvaccakattherassa apadānaṃ samattaṃ.
                       Dasamaṃ buddhupaṭṭhākattherāpadānaṃ (100)
     [102] |102.56| Vipassino bhagavato     ahosiṃ saṅkhadhammako
                        niccupaṭṭhānayuttomhi     sugatassa mahesino.
@Footnote: 1 Ma. Yu. mahāpūgagaṇo. 2 Ma. vāvaṭo. 3 Ma. Yu. sucintito.
      |102.57| Upaṭṭhānaphalampassaṃ 1-     lokanāthassa tādino
                        saṭṭhituriyasahassāni         parivārenti maṃ sadā
      |102.58| ekanavute ito kappe       upaṭṭhahiṃ mahāisiṃ
                        duggatiṃ nābhijānāmi        upaṭṭhānassidaṃ phalaṃ.
      |102.59| Catunavute 2- ito kappe    mahānigghosanāmakā
                        soḷasāsiṃsu rājāno        cakkavattī mahabbalā.
      |102.60| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā buddhupaṭṭhāko thero imā gāthāyo
abhāsitthāti.
                          Buddhupaṭṭhākattherassa apadānaṃ samattaṃ.
                                     Uddānaṃ
                    sudhā pīṭhañca celañca           kammāro gandhamāliyo
                    tipupphiyo madhu senā            veyyāvacco va dhammako
                    samasaṭṭhiñca gāthāyo          asmiṃ vagge pakittitā.
                                Sudhāvaggo dasamo.
                                  Atha vagguddānaṃ
                    buddhavaggo hi paṭhamo         sīhāsani subhūti ca
                    kuṇḍadhāno upāli ca        vījanī sakacittanī
@Footnote: 1 Ma. Yu. upaṭṭhānaphalampassa. 2 Ma. catuvīse.
                    Nāgasamālo timiri            sudhāvaggena te dasa
                    catuddasasatā gāthā         pañcapaññāsameva ca.
                                  Buddhavaggadasakaṃ.
                                 Paṭhamasatakaṃ samattaṃ.
                                          ---------
                              Ekādasamo bhikkhadāyivaggo
                          paṭhamaṃ bhikkhadāyakattherāpadānaṃ (101)
     [103] |103.1| Suvaṇṇavaṇṇaṃ sambuddhaṃ     āhutīnampaṭiggahaṃ
                     pavanā 1- abhinikkhantaṃ        vānā 2- nibbānamāgataṃ.
       |103.2| Kaṭacchubhikkhapādāsiṃ            siddhatthassa mahesino
                      paññassa upasantassa       mahāvīrassa tādino.
       |103.3| Padenānupadāyanto 3-      nibbāpentaṃ 4- mahājanaṃ
                      vitti 5- me pāhunā tāva   buddhassādiccabandhuno.
       |103.4| Catunavute ito kappe           yaṃ dānamadadiṃ tadā
                      duggatiṃ nābhijānāmi          bhikkhadānassidaṃ phalaṃ.
       |103.5| Sattāsītimhito kappe        mahāreṇussanāmakā
                      sattaratanasampannā           sattete cakkavattino.
       |103.6| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                      chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. Yu. pavarā. 2 Ma. vanā. 3 Ma. padenānupadāyantaṃ. 4 Ma. nibbāpente.
@5 Ma. uḷārā vitti me jātā buddhe ādiccabandhane.
                     Itthaṃ sudaṃ āyasmā bhikkhadāyako thero imā gāthāyo
abhāsitthāti.
                           Bhikkhadāyakattherassa apadānaṃ samattaṃ.
                           Dutiyaṃ ñāṇasaññikattherāpadānaṃ (102)
     [104] |104.7| Suvaṇṇavaṇṇaṃ sambuddhaṃ    nisabhājāniyaṃ yathā
                       tidhāppabhinnaṃ mātaṅgaṃ          kuñjaraṃva mahesinaṃ.
      |104.8| Obhāsentaṃ disā sabbā         sālarājaṃva 1- pupphitaṃ
                     rathiyā paṭipajjantaṃ                 lokajeṭṭhaṃ naruttamaṃ 2-.
      |104.9| Ñāṇe cittaṃ pasādetvā         paggahetvāna añjaliṃ
                     pasannacitto sumano               siddhatthaṃ abhivādayiṃ.
      |104.10| Catunavute ito kappe            yaṃ kammamakariṃ tadā
                       duggatiṃ nābhijānāmi            ñāṇasaññāyidaṃ phalaṃ.
      |104.11| Tesattatimhito kappe          soḷasāsuṃ naruttamā
                       sattaratanasampannā            cakkavattī mahabbalā.
      |104.12| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā          kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā ñāṇasaññiko thero imā gāthāyo
abhāsitthāti.
                           Ñāṇasaññikattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. uḷurājaṃva pūritaṃ. 2 Ma. apassahaṃ.
                           Tatiyaṃ uppalahatthiyattherāpadānaṃ (103)
     [105] |105.13| Tivarāyaṃ nivāsīhaṃ       ahosiṃ māliko tadā
                         addasaṃ virajaṃ buddhaṃ          siddhatthaṃ lokapūjitaṃ.
      |105.14| Pasannacitto sumano         pupphahatthaṃ adāsahaṃ
                       yattha yatthupapajjāmi        tassa kammassa vāhasā.
      |105.15| Anubhomi phalaṃ iṭṭhaṃ            pubbe sukatamattano
                       parikkhitto sumallehi        sasaññāya 1- idaṃ phalaṃ.
      |105.16| Catunavute ito kappe        yaṃ pupphamabhiropayiṃ
                       duggatiṃ nābhijānāmi        buddhapūjāyidaṃ phalaṃ.
      |105.17| Catunavute upādāya          ṭhapetvā vattamānakaṃ
                       pañca rājasatā tattha        najjupamasanāmakā 2-.
      |105.18| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā uppalahatthiyo thero imā gāthāyo
abhāsitthāti.
                           Uppalahatthiyattherassa apadānaṃ samattaṃ.
                            Catutthaṃ padapūjakattherāpadānaṃ (104)
     [106] |106.19| Siddhatthassa bhagavato     jātipupphamadāsihaṃ
                       pādesu satta pupphāni        hāsenokiritāni 3- me.
@Footnote: 1 Ma. pupphadānassidaṃ phalaṃ. 2 Ma. najjasamasanāmakā. 3 Yu. hāsenokāritāni.
      |106.20| Tena kammenahaṃ ajja         abhibhomi narāmare
                       dhāremi antimaṃ dehaṃ         sammāsambuddhasāsane.
      |106.21| Catunavute ito kappe        yaṃ pupphamabhiropayiṃ
                       duggatiṃ nābhijānāmi        pupphapūjāyidaṃ phalaṃ.
      |106.22| Samantagandhanāmāsuṃ         terasa cakkavattino
                       ito pañcamake kappe     cāturantā gaṇādhipā.
      |106.23| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā padapūjako thero imā gāthāyo
abhāsitthāti.
                            Padapūjakattherassa apadānaṃ samattaṃ.
                           Pañcamaṃ muṭṭhipupphiyattherāpadānaṃ (105)
     [107] |107.24| Sudassanoti nāmena   mālākāro ahaṃ tadā
                       addasaṃ virajaṃ buddhaṃ            lokajeṭṭhaṃ narāsabhaṃ.
      |107.25| Jātipupphaṃ gahetvāna        pūjayiṃ padumuttaraṃ
                       visuddhacakkhu sumano           dibbacakkhuṃ samajjhagaṃ.
      |107.26| Etissā buddhapūjāya        cittassa paṇidhīhi ca
                       kappānaṃ satasahassaṃ          duggatiṃ nūpapajjahaṃ.
      |107.27| Soḷasāsiṃsu rājāno         devuttarasanāmakā
                       chattiṃsamhi ito kappe      cakkavattī mahabbalā.
      |107.28| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā muṭṭhipupphiyo thero imā gāthāyo
abhāsitthāti.
                           Muṭṭhipupphiyattherassa apadānaṃ samattaṃ.
                            Chaṭṭhaṃ udakapūjakattherāpadānaṃ (106)
     [108] |108.29| Suvaṇṇavaṇṇaṃ sambuddhaṃ      gacchantaṃ anilañjase
                       ghaṭāsanaṃva jalitaṃ                 ādittaṃva hutāsanaṃ.
      |108.30| Pāṇinā udakaṃ gayha           ākāse ukkhipiṃ ahaṃ
                       sampaṭicchi mahāvīro            buddho kāruṇiko mayi 1-.
      |108.31| Antalikkhe ṭhito satthā        padumuttaranāmako
                       mama saṅkappamaññāya         imā gāthā abhāsatha.
      |108.32| Iminādakadānena 2-          pītiuppādanena ca
                       kappasatasahassamhi             duggatiṃ nūpapajjati.
      |108.33| Tena kammena dipadinda        lokajeṭṭha narāsabha
                       pattomhi acalaṃ ṭhānaṃ          hitvā jayaparājayaṃ.
@Footnote: 1 Ma. isi. 2 Yu. iminodakadānena.
      |108.34| Sahassarājanāmena              tayo te cakkavattino
                       pañcasaṭṭhikappasate           cāturantā janādhipā.
      |108.35| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā udakapūjako thero imā gāthāyo
abhāsitthāti.
                            Udakapūjakattherassa apadānaṃ samattaṃ.
                           Sattamaṃ naḷamāliyattherāpadānaṃ (107)
     [109] |109.36| Padumuttarabuddhassa      lokajeṭṭhassa tādino
                       tiṇatthare nisinnassa           upasantassa tādino.
      |109.37| Naḷamālaṃ gahetvāna            bandhitvā vījaniṃ ahaṃ
                       buddhassa upanāmesiṃ           dipadindassa tādino.
      |109.38| Paṭaggahetvāna sabbaññū   vījaniṃ lokanāyako
                       mama saṅkappamaññāya         imaṃ gāthaṃ abhāsatha.
      |109.39| Yathā me kāyo nibbāyi       pariḷāho na vijjati
                       tatheva tividhaggīhi                 cittaṃ tava vimuccatu.
      |109.40| Sabbe devā samāgañchuṃ       yekeci dumanissitā
                       sussāma buddhavacanaṃ             hāsayantañca dāyakaṃ.
      |109.41| Nisinno bhagavā tattha          devasaṅghapurakkhato
                       dāyakaṃ sampahaṃsento          imā gāthā abhāsatha.
      |109.42| Iminā vījanidānena            cittassa paṇidhīhi ca
                       subbato nāma nāmena        cakkavatti bhavissati.
      |109.43| Tena kammāvasesena            sukkamūlena codito
                       māluto nāma nāmena         cakkavatti bhavissati.
      |109.44| Iminā vījanidānena            sammānavipulena ca
                       kappasatasahassamhi            duggatiṃ nūpapajjati.
      |109.45| Tiṃsakappasahassamhi             subbatā aṭṭhatiṃsa te
                       ekūnatiṃsasahasse                aṭṭha mālutanāmakā.
      |109.46| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā naḷamāliyo thero imā gāthāyo
abhāsitthāti.
                            Naḷamāliyattherassa apadānaṃ samattaṃ.
                                  Sattamaṃ bhāṇavāraṃ.
                         Aṭṭhamaṃ āsanupaṭṭhāyakattherāpadānaṃ (108)
     [110] |110.47| Kānanaṃ vanamoggayha    appasaddaṃ nirākulaṃ
                             sīhāsanaṃ mayā dinnaṃ     atthadassissa tādino.
      |110.48| Mālahatthaṃ gahetvāna          katvā ca naṃ padakkhiṇaṃ
                       satthāraṃ payirupāsitvā        pakkāmiṃ uttarāmukho.
      |110.49| Tena kammena dipadinda        lokajeṭṭha narāsabha
                       sannibbāpemi attānaṃ      bhavā sabbe samūhatā.
      |110.50| Aṭṭhārase kappasate            yaṃ dānamadadiṃ tadā
                       duggatiṃ nābhijānāmi           sīhāsanassidaṃ phalaṃ.
      |110.51| Ito sattakappasate            sannibbāpakakhattiyo
                       sattaratanasampanno            cakkavatti mahabbalo.
      |110.52| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā āsanupaṭṭhāyako thero imā gāthāyo
abhāsitthāti.
                          Āsanupaṭṭhāyakattherassa apadānaṃ samattaṃ.
                          Navamaṃ biḷālidāyakattherāpadānaṃ (109)
     [111] |111.53| Himavantassa avidūre     vasāmi paṇṇasanthare
                       ghāsesu gedhamāpanno         seyyasīlovahaṃ 1- tadā.
      |111.54| Khaṇamālukalambāni 2-        biḷālitakkaḷāni ca
                       kolaṃ bhallātakaṃ bellaṃ 3-    āhatvā paṭiyāditaṃ.
@Footnote: 1 Ma. seyyalolo cahaṃ tadā. 2 Ma. Yu. khanatālukalambāni. 3 Ma. billaṃ.
      |111.55| Padumuttaro lokavidū            āhutīnaṃ paṭiggaho
                       mama saṅkappamaññāya        āgacchi mama santikaṃ.
      |111.56| Upāgataṃ mahānāgaṃ             devadevaṃ narāsabhaṃ
                       biḷāliṃ paggahetvāna         pattamhi okiriṃ ahaṃ.
      |111.57| Paribhuñji mahāvīro              tosayanto mamaṃ tadā
                       paribhuñjitvāna sabbaññū   imaṃ gāthaṃ abhāsatha.
      |111.58| Sakaṃ cittaṃ pasādetvā         biḷāliṃ me adā tuvaṃ
                       kappānaṃ satasahassaṃ            duggatiṃ nūpapajjasi.
      |111.59| Carimaṃ vattate mayhaṃ             bhavā sabbe samūhatā
                       dhāremi antimaṃ dehaṃ            sammāsambuddhasāsane.
      |111.60| Catupaññāsito kappe        sumekhalimasavhayo
                       sattaratanasampanno            cakkavatti mahabbalo.
      |111.61| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā biḷālidāyako thero imā gāthāyo
abhāsitthāti.
                           Biḷālidāyakatthessa apadānaṃ samattaṃ.
                            Dasamaṃ reṇupūjakattherāpadānaṃ (110)
     [112] |112.62| Suvaṇṇavaṇṇaṃ sambuddhaṃ       sataraṃsīva bhāṇumaṃ
                              obhāsentaṃ disā sabbā     uḷurājaṃva pūritaṃ.
      |112.63| Purakkhataṃ sāvakehi               sāgareneva 1- medaniṃ
                       nāgaṃ paggayha reṇūhi          vipassissābhiropayiṃ.
      |112.64| Ekanavute ito kappe          yaṃ reṇumabhipūjayiṃ
                       duggatiṃ nābhijānāmi           buddhapūjāyidaṃ phalaṃ.
      |112.65| Paṇṇatāḷīsito kappe        reṇu nāmāsi khattiyo
                       sattaratanasampanno            cakkavatti mahabbalo.
      |112.66| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā reṇupūjako thero imā gāthāyo
abhāsitthāti.
                        Reṇupūjakattherassa apadānaṃ samattaṃ.
                                              Uddānaṃ
                     bhikkhadāyī ñāṇasaññī     hatthiyo padapūjako
                     muṭṭhipupphī udakado          naḷamālī nidhāvako 2-
                     biḷālidāyi reṇu ca          gāthāyo cha ca saṭṭhi ca.
                              Bhikkhadāyivaggo ekādasamo.
@Footnote: 1 Ma. sāgareheva. 2 Ma. upaṭṭhako. Yu. nivāsako.
                              Dvādasamo mahāparivāravaggo
                           paṭhamaṃ mahāparivārattherapadānaṃ (111)
     [113] |113.1| Vipassī nāma bhagavā        lokajeṭṭho narāsabho
                     aṭṭhasaṭṭhisahassehi              pāvisi bandhumaṃ tadā.
      |113.2| Nagarā abhinikkhamma                agamiṃ dīpacetiyaṃ
                     addasaṃ virajaṃ buddhaṃ                āhutīnaṃ paṭiggahaṃ.
      |113.3| Cullāsītisahassāni               yakkhā mayhaṃ upantike
                     upaṭṭhahanti sakkaccaṃ             indaṃva tidasā gaṇā.
      |113.4| Bhavanā abhinikkhamma                dussaṃ paggayhahaṃ tadā
                     sirasā abhivādesiṃ                  tañcādāsiṃ mahesino.
      |113.5| Aho buddhā aho dhammā         aho no satthusampadā
                     buddhassa ānubhāvena            vasudhāyaṃ pakampatha.
      |113.6| Tañca acchariyaṃ disvā             abbhūtaṃ lomahaṃsanaṃ
                     buddhe cittaṃ pasādemi           dipadindamhi tādine.
      |113.7| Sohaṃ cittaṃ pasādetvā           dussaṃ datvāna satthuno
                     saraṇañca upāgañchiṃ             sāmacco saparijjano.
      |113.8| Ekanavute ito kappe             yaṃ kammamakariṃ tadā
                     duggatiṃ nābhijānāmi             buddhapūjāyidaṃ phalaṃ.
      |113.9| Ito paṇṇarase kappe            soḷasāsiṃsu vāhanā
                     sattaratanasampannā              cakkavattī mahabbalā.
      |113.10| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā mahāparivāro thero imā gāthāyo
abhāsitthāti.
                           Mahāparivārattherassa apadānaṃ samattaṃ.
                            Dutiyaṃ sumaṅgalattherāpadānaṃ (112)
     [114] |114.11| Atthadassī jinavaro       lokajeṭṭho narāsabho
                       vihārā abhinikkhamma           taḷākaṃ upasaṅkami.
      |114.12| Nhātvā pitvā ca sambuddho    uttaritvekacīvaro
                       aṭṭhāsi bhagavā tattha          vilokento disodisaṃ.
      |114.13| Bhavane upaviṭṭhohaṃ               addasaṃ lokanāyakaṃ
                       haṭṭho haṭṭhena cittena       appoṭhesiṃ ahaṃ tadā.
      |114.14| Sataraṃsiṃva jotantaṃ                 pabhāsantaṃva kañcanaṃ
                       nacce gīte ca yuttohaṃ          pañcaṅgaturiyepica.
      |114.15| Yaṃ yaṃ yonūpapajjāmi             devattaṃ atha mānusaṃ
                       sabbe satte abhibhomi         vipulo hoti me yaso.
      |114.16| Namo te purisājañña           namo te purisuttama
                       attānaṃ tosayitvāna          pare tosesi tvaṃ muni.
      |114.17| Pariggahitvā 1- nisīditvā   hāsaṃ katvāna subbato
                       upaṭṭhahitvāna sambuddhaṃ      tusitaṃ upapajjahaṃ.
      |114.18| Soḷasito kappasate             dvinavā ekacintitā
                       sattaratanasampannā            cakkavattī mahabbalā.
      |114.19| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sumaṅgalo thero imā gāthāyo
abhāsitthāti.
                            Sumaṅgalattherassa apadānaṃ samattaṃ.
                           Tatiyaṃ saraṇagamaniyattherāpadānaṃ (113)
     [115] |115.20| Ubhinnaṃ devarājūnaṃ       saṅgāmo paccupaṭṭhito 2-
                       ahosi samupabyuḷho          mahāghoso avattatha.
      |115.21| Padumuttaro lokavidū            āhutīnaṃ paṭiggaho
                       antalikkhe ṭhito satthā       saṃvejesi mahājanaṃ.
      |115.22| Sabbe devā attamanā       nikkhittakavacāvudhā
                       sambuddhaṃ abhivāditvā         ekaggāsiṃsu tāvade.
      |115.23| Mayhaṃ saṅkappamaññāya      vācāsabhimudīrayi
                       anukampako lokavidū            nibbāpesi mahājanaṃ.
@Footnote: 1 Ma. pariggahe. 2 Ma. samupaṭṭhito.
      |115.24| Paduṭṭhacitto manujo            ekaṃ pāṇaṃ viheṭhayaṃ
                       tena cittappadosena           apāyaṃ upapajjati.
      |115.25| Saṅgāmasī sa nāgova            bahupāṇe viheṭhayaṃ
                       nibbāpetha sakaṃ cittaṃ           mā haññittha punappunaṃ.
      |115.26| Dvinnaṃpi yakkharājūnaṃ            senāpi samitā ahu 1-
                       saraṇañca upāgañchuṃ           lokajeṭṭhaṃ sutādinaṃ.
      |115.27| Saññāpetvāna janataṃ         uddhari pana cakkhumā 2-
                       pekkhamānova devehi           pakkāmi uttarāmukho.
      |115.28| Paṭhamaṃ saraṇaṃ gañchiṃ              dipadindassa tādino
                       kappānaṃ satasahassaṃ            duggatiṃ nūpapajjahaṃ.
      |115.29| Mahācundabhināmā ca           soḷasāsuṃ rathesabhā
                       tiṃsakappasahassamhi             rājāno cakkavattino.
      |115.30| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā saraṇagamaniyo thero imā gāthāyo
abhāsitthāti.
                           Saraṇagamaniyattherassa apadānaṃ samattaṃ.
                           Catutthaṃ ekāsaniyattherāpadānaṃ (114)
     [116] |116.31| Varuṇo nāma nāmena     devarājā ahaṃ tadā
                       upaṭṭhapesiṃ sambuddhaṃ           sayoggabalavāhano.
@Footnote: 1 Ma. Yu. senāsāvimhitā ahu. 2 Ma. padamuddhari cakkhumā.
      |116.32| Nibbute lokanāthamhi         atthadassidipaduttame 1-
                       turiyaṃ sabbamādāya             agamaṃ bodhimuttamaṃ.
      |116.33| Vāditena ca naccena             sabbatāḷasamāhito 2-
                       sammukhā viya sambuddhaṃ         upaṭṭhiṃ bodhimuttamaṃ.
      |116.34| Upaṭṭhahitvā taṃ bodhiṃ           dharaṇīrūhapādapaṃ
                       pallaṅkaṃ ābhujitvāna          tattha kālaṃ kato ahaṃ.
      |116.35| Sakakammābhiraddhohaṃ             pasanno bodhimuttame
                       tena cittappasādena          nimmānaṃ upapajjahaṃ.
      |116.36| Saṭṭhī turiyasahassāni           parivārenti maṃ sadā
                       manussesu ca devesu             vattamānaṃ bhavābhave.
      |116.37| Tidhaggī 3- nibbutā mayhaṃ    bhavā sabbe samūhatā
                       dhāremi antimaṃ dehaṃ            sammāsambuddhasāsane.
      |116.38| Subāhu nāma nāmena          catuttiṃsāsu khattiyā
                       sattaratanasampannā           pañcakappasate ito.
      |116.39| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā ekāsaniyo thero imā gāthāyo
abhāsitthāti .
                           Ekāsaniyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. atthadassīnaruttame. 2 Ma. Yu. sammatāḷasamāhito. 3 Ma. Yu. tividhaggī.
                          Pañcamaṃ suvaṇṇapupphiyattherāpadānaṃ (115)
     [117] |117.40| Vipassī nāma bhagavā      lokajeṭṭho narāsabho
                       nisinno janakāyassa           desesi amataṃ padaṃ.
      |117.41| Tassāhaṃ dhammaṃ sutvāna        dipadindassa tādino
                       sovaṇṇapupphāni cattāri    buddhassa abhiropayiṃ.
      |117.42| Suvaṇṇachadanaṃ āsi              yāvatā parisā tadā
                       buddhābhā ca suvaṇṇābhā    āloko vipulo ahu.
      |117.43| Udaggacitto sumano            vedajāto katañjalī
                       pītisañjanano 1- tesaṃ        diṭṭhadhammasukhāvaho.
      |117.44| Āyācitvāna sambuddhaṃ       vanditvāna ca subbataṃ
                       pāmojjaṃ janayitvāna          sakaṃ bhavanupāvisiṃ.
      |117.45| Bhavanaṃ 2- upaviṭṭhohaṃ           buddhaseṭṭhaṃ anussariṃ
                       tena cittappasādena          tusitaṃ upapajjahaṃ.
      |117.46| Ekanavute ito kappe          yaṃ pupphamabhiropayiṃ
                       duggatiṃ nābhijānāmi           buddhapūjāyidaṃ phalaṃ.
      |117.47| Soḷasāsiṃsu rājāno            nemisammatanāmakā
                       tetāḷīse ito kappe         cakkavattī mahabbalā.
      |117.48| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. Yu. vittisañjanano. 2 Ma. Yu. bhavane.
        Itthaṃ sudaṃ āyasmā suvaṇṇapupphiyo thero imā gāthāyo
abhāsitthāti.
                           Suvaṇṇapupphiyattherassa apadānaṃ samattaṃ.
                            Chaṭṭhaṃ citakapūjakattherāpadānaṃ (116)
     [118] |118.49| Vasāmi rājāyatane      sāmacco saparijjano
                       parinibbute bhagavati             sikhino lokabandhuno 1-.
      |118.50| Pasannacitto sumano           citakaṃ agamāsahaṃ
                       turiyaṃ tattha vādetvā          gandhamālaṃ samokiriṃ.
      |118.51| Citakamhi pūjaṃ katvāna          vanditvā citakaṃ ahaṃ
                       pasannacitto sumano           sakaṃ bhavanupāgamiṃ.
      |118.52| Bhavane upaviṭṭhohaṃ               citakapūjaṃ anussariṃ
                       tena kammena dipadinda        lokajeṭṭha narāsabha.
      |118.53| Anubhutvāna sampattiṃ           devesu mānusesu ca
                       pattomhi acalaṃ ṭhānaṃ          hitvā jayaparājayaṃ.
      |118.54| Ekattiṃse ito kappe         yaṃ pupphamabhiropayiṃ
                       duggatiṃ nābhijānāmi           citakapūjāyidaṃ phalaṃ.
      |118.55| Ekūnatiṃse kappamhi            ito soḷasa rājino
                       uggatā nāma nāmena        cakkavattī mahabbalā.
@Footnote: 1 Yu. sikhine lokabandhune.
      |118.56| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā citakapūjako thero imā gāthāyo
abhāsitthāti.
                            Citakapūjakattherassa apadānaṃ samattaṃ.
                           Sattamaṃ buddhasaññakattherāpadānaṃ (117)
     [119] |119.57| Yadā vipassi lokaggo   āyusaṅkhāramossaji
                             paṭhavī sampakampittha       medanījalamekhalā.
      |119.58| Ogataṃ 1- vitataṃ mayhaṃ          suci cittaṃ papañcakaṃ
                       bhavanaṃpi pakampittha              buddhassa āyusaṅkhaye.
      |119.59| Tāso mayhaṃ samuppanno      bhavane sampakampite
                       uppādo nu kimatthāya        āloko vipulo ahu.
      |119.60| Vessavaṇṇo idhāgamma        nibbāpesi mahājanaṃ
                       pāṇabhūtaṃ 2- bhayaṃ natthi        ekaggā hotha sagāravā 3-.
      |119.61| Aho buddho aho dhammo       aho no satthusampadā
                       yasmiṃ uppajjamānasmiṃ        paṭhavī sampakampati.
      |119.62| Buddhānubhāvaṃ kittetvā      kappaṃ saggamha modahaṃ
                       avasesesu kappesu              kusalaṃ karitaṃ mayā.
@Footnote: 1 Ma. Yu. otataṃ vitataṃ mayhaṃ suvicittavaṭaṃsakaṃ. Ma. vitataṃ vithataṃ. 2 Ma. pāṇabhūte.
@3 Ma. Yu. susaṃvutā.
      |119.63| Ekanavute ito kappe          yaṃ saññamalabhiṃ tadā
                       duggatiṃ nābhijānāmi           buddhasaññāyidaṃ phalaṃ.
      |119.64| Ito cuddasakappamhi           rājā āsiṃ patāpavā
                       samito nāma nāmena           cakkavatti mahabbalo.
      |119.65| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā buddhasaññako thero imā gāthāyo
abhāsitthāti.
              Buddhasaññakattherassa apadānaṃ samattaṃ.
              Aṭṭhamaṃ maggasaññakattherāpadānaṃ (118)
     [120] |120.66| Padumuttarabuddhassa        sāvakā vanacārino
                       vippanaṭṭhā brahāraññe      andhāva anusuyyare.
      |120.67| Anussaritvā sambuddhaṃ           padumuttaranāyakaṃ
                       tassa te munino puttā          vippanaṭṭhā mahāvane.
      |120.68| Bhavanā oruhitvāna               āgamiṃ bhikkhusantike
                       tesaṃ maggañca ācikkhiṃ          bhojanañca adāsahaṃ.
      |120.69| Tena kammena dipadinda          lokajeṭṭha narāsabha
                       jātiyā sattavassena            arahattaṃ apāpuṇiṃ.
      |120.70| Sacakkhu nāma nāmena            dvādasa cakkavattino
                       sattaratanasampannā            pañcakappasate ito.
      |120.71| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā maggasaññako thero imā gāthāyo
abhāsitthāti.
                           Maggasaññakattherassa apadānaṃ samattaṃ.
                         Navamaṃ paccupaṭṭhānasaññakattherāpadānaṃ (119)
     [121] |121.72| Atthadassimhi sugate    nibbute samanantarā
                       yakkhayoniṃ upapajjiṃ             yasaṃ patto cahaṃ tadā.
      |121.73| Dulladdhaṃ vata me āsi          duppabhātaṃ duruṭṭhitaṃ
                       yaṃ me bhoge vijjamāne         parinibbāyi cakkhumā.
      |121.74| Mama saṅkappamaññāya         sāgaro nāma sāvako
                       mamuddharitukāmo so             āgañchi mama santike 1-.
      |121.75| Kiṃ nu socasi mā bhāyi           cara dhammaṃ sumedhasa
                       anuppadinnā buddhena        sabbesaṃ vijjasampadā.
      |121.76| Yo ca pūjeyya sambuddhaṃ        tiṭṭhantaṃ 2- lokanāyakaṃ
                       dhātuṃ sāsapamattampi           nibbutassāpi pūjaye.
@Footnote: 1 Ma. Yu. santikaṃ. 2 Yu. siddhatthaṃ.
      |121.77| Same cittappasādamhi          samaṃ puññaṃ mahaggataṃ
                       tasmā thūpaṃ karitvāna           pūjehi jinadhātuyo.
      |121.78| Sāgarassa vaco sutvā           buddhathūpaṃ akāsahaṃ
                       pañca vasse paricariṃ              munino thūpamuttamaṃ.
      |121.79| Tena kammena dipadinda         lokajeṭṭha narāsabha
                       sampattiṃ anubhotvāna         arahattaṃ apāpuṇiṃ.
      |121.80| Bhūripaññāva cattāro          sattakappasate ito
                       sattaratanasampannā            cakkavattī mahabbalā.
      |121.81| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā paccupaṭṭhānasaññako thero imā gāthāyo
abhāsitthāti.
                         Paccupaṭṭhānasaññakattherassa apadānaṃ samattaṃ.
                            Dasamaṃ jātipūjakattherāpadānaṃ (120)
     [122] |122.82| Jāyantassa vipassissa  āloko vipulo ahu
                       paṭhavī ca pakampittha              sasāgarā sapabbatā.
      |122.83| Nemittā ca viyākaṃsu            buddho loke bhavissati
                       aggo ca sabbasattānaṃ        janataṃ uddharissati.
      |122.84| Nemittānaṃ suṇitvāna            jātipūjaṃ akāsahaṃ
                        edisā pūjanā natthi            yādisā jātipūjanā.
      |122.85| Saṃharitvāna 1- kusalaṃ              sakaṃ cittaṃ pasādayiṃ
                        jātipūjaṃ  karitvāna               tattha kālaṃ kato ahaṃ.
      |122.86| Yaṃ yaṃ yonūpapajjāmi               devattaṃ atha mānusaṃ
                        sabbe satte atītomhi 2-   jātipūjāyidaṃ phalaṃ.
      |122.87| Dhātiyo maṃ upaṭṭhanti             mama cittavasānugā
                        na te 3- sakkonti kopetuṃ    jātipūjāyidaṃ phalaṃ.
      |122.88| Ekanavute ito kappe            yaṃ pūjamakariṃ tadā
                        duggatiṃ nābhijānāmi            jātipūjāyidaṃ phalaṃ.
      |122.89| Supāricariyā nāma                 catuttiṃsa janādhipā
                        ito tatiyakappamhi              cakkavattī mahabbalā.
      |122.90| Paṭisambhidā catasso              vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā          kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā jātipūjako thero imā gāthāyo
abhāsitthāti.
                            Jātipūjakattherassa apadānaṃ samattaṃ.
                                      Uddānaṃ
                     parivārasumaṅgalyā 4-       saraṇāsanapupphikā
                     citapūjī buddhasaññī           maggupaṭṭhānajātinā
@Footnote: 1 Ma. saṅkharitvāna. Yu. saṃsaritvāna. 2 Ma. Yu. abhibhomi. 3 Ma. tā.
@4 Ma. parivārasumaṅgalā saraṇāsanapupphiyā.
                     Gāthāyo navuti vuttā       gaṇitāyo vibhāvihīti.
                             Mahāparivāravaggo dvādasamo.
                                   ----------
                                Terasamo sereyyavaggo
                           paṭhamaṃ sereyyakattherāpadānaṃ (121)
     [123] |123.1| Ajjhāyiko mantadharo        tiṇṇaṃ vedāna pāragū
                     abbhokāse ṭhito santo           addasaṃ lokanāyakaṃ.
      |123.2| Sīhaṃ yathā vanacaraṃ                       byaggharājaṃva nittasaṃ
                     tidhappabhinna mātaṅgaṃ               kuñjaraṃva mahesinaṃ.
      |123.3| Sereyyakaṃ gahetvāna                ākāse ukkhipiṃ ahaṃ
                     buddhassa ānubhāvena              parivārenti sabbaso.
      |123.4| Adhiṭṭhahi mahāvīro                    sabbaññū lokanāyako
                     samantā pupphachadanaṃ                 okiriṃsu narāsabhaṃ.
      |123.5| Tato sā pupphakañcukā             antovaṇṭā bahimukhā
                     sattāhaṃ chadanaṃ katvā               tato antaradhāyatha.
      |123.6| Tañca acchariyaṃ disvā               abbhūtaṃ lomahaṃsanaṃ
                     buddhe cittaṃ pasādesiṃ             sugate lokanāyake.
      |123.7| Tena cittappasādena               sukkamūlena codito
                     kappānaṃ satasahassaṃ                duggatiṃ nūpapajjahaṃ.
      |123.8| Paṇṇarasasahassamhi                kappānaṃ pañcavīsate
                     vilāmālā sanāmā ca 1-        cakkavattī mahabbalā.
      |123.9| Paṭisambhidā catasso                vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā             kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sereyyako thero imā gāthāyo
abhāsitthāti.
                           Sereyyakattherassa apadānaṃ samattaṃ.
                            Dutiyaṃ pupphathūpiyattherāpadānaṃ (122)
     [124] |124.10| Himavantassa avidūre       kukkuro nāma pabbato
                       vemajjhe tassa vasati              brāhmaṇo mantapāragū.
      |124.11| Pañca sissasahassāni            parivārenti maṃ sadā
                       pubbuṭṭhāyī ca te āsuṃ          mantesu ca visāradā.
      |124.12| Buddho loke samuppanno        taṃ vijānātha no bhavaṃ
                       asīti byañjanānassa           battiṃsa varalakkhaṇā.
      |124.13| Byāmappabho jinavaro            ādiccova virocati
                       sissānaṃ vacanaṃ sutvā             brāhmaṇo mantapāragū.
      |124.14| Assamā abhinikkhamma            disaṃ pucchati brāhmaṇo 2-
                       yamhi dese mahāvīro             vasati lokanāyako.
      |124.15| Tāhaṃ disvā 3- namassissaṃ     jinaṃ appaṭipuggalaṃ
                       udaggacitto sumano             pūjesiṃ taṃ tathāgataṃ.
@Footnote: 1 Ma. vītamalā sanāmā ca. Yu. cīnamālā sanāmā ca. 2 Ma. sissako.
@3 Ma. disaṃ. Yu. na hi disvāna passissaṃ.
      |124.16| Etha sissā gamissāma           dakkhissāma tathāgataṃ
                       vanditvā satthuno pāde       sossāma jinasāsanaṃ.
      |124.17| Ekāhaṃ abhinikkhamma             byādhiṃ paṭilabhiṃ ahaṃ
                       byādhinā pīḷito santo        sālanto sayituṃ gamiṃ 1-.
      |124.18| Sabbe sisse samānetvā      apucchiṃ te tathāgataṃ
                       kīdisaṃ lokanāthassa                guṇaṃ paramabuddhino.
      |124.19| Te me puṭṭhā byākariṃsu         yathā dassāvino tathā
                       sakkaccaṃ buddhaseṭṭhaṃ taṃ          dassesuṃ mama sammukhā.
      |124.20| Tesāhaṃ vacanaṃ sutvā              sakaṃ cittaṃ pasādayiṃ
                       pupphehi thūpaṃ karitvāna           tattha kālaṃ kato ahaṃ.
      |124.21| Te me sarīraṃ jhāpetvā           agamuṃ buddhasantike 2-
                       añjaliṃ paggahitvāna            satthāraṃ abhivādayuṃ.
      |124.22| Pupphehi thūpaṃ karitvāna           sugatassa mahesino
                       kappānaṃ satasahassaṃ              duggatiṃ nūpapajjahaṃ.
      |124.23| Cattāḷīsasahassamhi             kappe soḷasa khattiyā
                       nāmenaggisamā nāma           cakkavattī mahabbalā.
      |124.24| Vīsakappasahassamhi               rājāno cakkavattino
                       ghaṭāsanasamā nāma              aṭṭhattiṃsa mahīpatī
      |124.25| paṭisambhidā catasso             vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā           kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. sālaṃ vāsayituṃ gamiṃ. Yu. sālaṃ vesayituṃ gamiṃ. 2 Ma. buddhasantikaṃ.
        Itthaṃ sudaṃ āyasmā pupphathūpiyo thero imā gāthāyo
abhāsitthāti.
                            Pupphathūpiyattherassa apadānaṃ samattaṃ.
                          Tatiyaṃ pāyāsadāyakattherāpadānaṃ (123)
     [125] |125.26| Suvaṇṇavaṇṇaṃ sambuddhaṃ  battiṃsavaralakkhaṇaṃ 1-
                              pavanā abhinikkhantaṃ        bhikkhusaṅghapurakkhataṃ.
      |125.27| Sahatthā 2- kaṃsapāṭiyā        vaḍḍhetvā pāyāsaṃ ahaṃ
                       āhutiṃ yiṭṭhukāmo so           agamiṃ sambaliṃ ahaṃ 3-.
      |125.28| Bhagavā tamhi samaye               lokajeṭṭho narāsabho
                       caṅkamaṃ susamāruḷho              ambare anilāyane.
      |125.29| Tañca acchariyaṃ disvā            abbhūtaṃ lomahaṃsanaṃ
                       ṭhapayitvā kaṃsapāṭiṃ               vipassī abhivādayiṃ.
      |125.30| Tuvaṃ buddhosi 4- sabbaññū     sadevake samānuse
                       anukampaṃ upādāya              paṭiggaṇha mahāmuni.
      |125.31| Paṭiggaṇhāsi bhagavā            sabbaññū lokanāyako
                       mama saṅkappamaññāya          satthā loke anuttaro 5-.
      |125.32| Ekanavute ito kappe            yaṃ dānamadadiṃ tadā
                       duggatiṃ nābhijānāmi             pāyāsassa idaṃ phalaṃ.
      |125.33| Ekatāḷīsito kappe             buddho nāmāsi khattiyo
                       sattaratanasampanno             cakkavatti mahabbalo.
@Footnote: 1 Ma. suvaṇṇavaṇṇo sambuddho .pe. bhikkhu saṅghapurakkhato. 2 Ma. mahaccā.
@3 Ma. upanesiṃ baliṃ ahaṃ. 4 Ma. Yu. devosi. 5 Ma. Yu. mahāmuni.
      |125.34| Paṭisambhidā catasso             vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā           kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā pāyāsadāyako thero imā gāthāyo
abhāsitthāti.
                          Pāyāsadāyakattherassa apadānaṃ samattaṃ.
                           Catutthaṃ gandhodakiyattherāpadānaṃ (124)
     [126] |126.35| Nisajja pāsādavare     vipassiṃ addasaṃ jinaṃ
                       kakudhaṃ vilasantaṃva                sabbaññuttamanāsakaṃ 1-.
      |126.36| Pāsādassāvidūre ca          gacchati lokanāyako
                       pabhā niddhāvate tassa       sataraṃsimhi nibbute 2-.
      |126.37| Gandhodakaṃ ca paggayha        buddhaseṭṭhaṃ samokiriṃ
                       tena cittappasādena        tattha kālaṃ kato ahaṃ.
      |126.38| Ekanavute ito kappe        yaṃ gandhodakamokiriṃ
                       duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
      |126.39| Ekattiṃse ito kappe        sugandho nāma khattiyo
                       sattaratanasampanno          cakkavatti mahabbalo.
      |126.40| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. sabbaññuṃ tamanāsakaṃ. Yu. sabbaññutamanāsavaṃ. 2 Ma. yathā ca sataraṃsino.
        Itthaṃ sudaṃ āyasmā gandhodakiyo thero imā gāthāyo
abhāsitthāti.
                           Gandhodakiyattherassa apadānaṃ samattaṃ.
                          Pañcamaṃ sammukhāthavikattherāpadānaṃ (125)
     [127] |127.41| Jāyamāne vipassamhi     nimittaṃ byākariṃ ahaṃ
                              nibbāpayaṃ ca janataṃ        buddho loke bhavissati.
      |127.42| Yasmiṃ ca jāyamānasmiṃ            dasasahassī pakampati
                       sodāni bhagavā satthā           dhammaṃ deseti cakkhumā.
      |127.43| Yasmiṃ ca jāyamānasmiṃ            āloko vipulo ahu
                       sodāni bhagavā satthā           dhammaṃ deseti cakkhumā.
      |127.44| Yasmiṃ ca jāyamānasmiṃ            saritāyo na sandisuṃ 1-
                       sodāni bhagavā satthā           dhammaṃ deseti cakkhumā.
      |127.45| Yasmiṃ ca jāyamānasmiṃ            avīciggi na pajjali
                       sodāni bhagavā satthā           dhammaṃ deseti cakkhumā.
      |127.46| Yasmiṃ ca jāyamānasmiṃ            pakkhisaṅgho na sañcari
                       sodāni bhagavā satthā           dhammaṃ deseti cakkhumā.
      |127.47| Yasmiñca jāyamānasmiṃ          vātakkhandho na vāyati
                       sodāni bhagavā satthā           dhammaṃ deseti cakkhumā.
@Footnote: 1 ma sandayuṃ.
      |127.48| Yasmiñca jāyamānasmiṃ       sabbaratanāni jotisuṃ
                       sodāni bhagavā satthā        dhammaṃ deseti cakkhumā.
      |127.49| Yasmiñca jāyamānasmiṃ       sattāsuṃ padavikkamā
                       sodāni bhagavā satthā        dhammaṃ deseti cakkhumā.
      |127.50| Jātamattova sambuddho       disā sabbā vilokayi
                       vācāsabhimudīresi                esā buddhāna dhammatā.
      |127.51| Saṃvejayitvā janataṃ               thavitvā lokanāyakaṃ
                       sambuddhaṃ abhivāditvā        pakkāmiṃ pācināmukho.
      |127.52| Ekanavute ito kappe         yaṃ buddhamabhithomayiṃ
                       duggatiṃ nābhijānāmi          thomanāya idaṃ phalaṃ.
      |127.53| Ito navutikappamhi            sammukhāthavikavhayo
                       sattaratanasampanno           cakkavatti mahabbalo.
      |127.54| Paṭhavīdundubhi nāma              ekūnanavutimhito
                       sattaratanasampanno           cakkavatti mahabbalo.
      |127.55| Aṭṭhāsītimhito kappe       obhāso nāma khattiyo
                       sattaratanasampanno           cakkavatti mahabbalo.
      |127.56| Sattāsītimhito kappe       saritacchedanavhayo
                       sattaratanasampanno           cakkavatti mahabbalo.
      |127.57| Agginibbāpano nāma       kappānaṃ chaḷasītiyā
                       sattaratanasampanno           cakkavatti mahabbalo.
      |127.58| Rājā vātasamo nāma          kappānaṃ pañcasītiyā
                       sattaratanasampanno           cakkavatti mahabbalo.
      |127.59| Gatipacchedano nāma          kappānaṃ cullasītiyā 1-
                       sattaratanasampanno          cakkavatti mahabbalo.
      |127.60| Ratanappajjalo nāma          kappānaṃ te asītiyā
                       sattaratanasampanno          cakkavatti mahabbalo.
      |127.61| Padavikkamano nāma            kappānaṃ dve asītiyā
                       sattaratanasampanno           cakkavatti mahabbalo.
      |127.62| Rājā vilokano nāma          kappānaṃ ekasītiyā
                       sattaratanasampanno           cakkavatti mahabbalo.
      |127.63| Girisāroti 2- nāmena        kappesītimhi khattiyo
                       sattaratanasampanno           cakkavatti mahabbalo.
      |127.64| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sammukhāthaviko thero imā gāthāyo
abhāsitthāti.
                           Sammukhāthavikattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. pañcasītiyā. 2 Ma. girasāroti.
                           Chaṭṭhaṃ kusumāsaniyattherāpadānaṃ (126)
     [128] |128.65| Nagare dhaññavatiyā      ahosiṃ brāhmaṇo tadā
                       lakkhaṇe itihāse ca           sanighaṇḍusakeṭubhe.
      |128.66| Padako veyyākaraṇo           nimitte kovido ahaṃ
                       mante ca sisse vācesiṃ        tiṇṇaṃ vedāna pāragū
      |128.67| pañca uppalahatthāni         piṭṭhiyaṃ ṭhapitāni me
                       āhutiṃ yiṭṭhukāmohaṃ           pitumātusamāgame.
      |128.68| Tadā vipassi bhagavā            bhikkhusaṅghapurakkhato
                       obhāsento disā sabbā   āgacchati narāsabho.
      |128.69| Āsanaṃ paññapetvāna        nimantitvā mahāmuniṃ
                       santharitvāna taṃ pupphaṃ          atinesiṃ sakaṃ gharaṃ.
      |128.70| Yaṃ me atthi sake gehe          āmisaṃ paccupaṭṭhitaṃ
                       tāhaṃ buddhassa pādāsiṃ       pasanno sehi pāṇibhi.
      |128.71| Bhuttāvīkālamaññāya         ekaṃ atthaṃ adāsahaṃ
                       anumoditvāna sabbaññū   pakkāmi uttarāmukho.
      |128.72| Ekanavute ito kappe         yaṃ pupphamadadiṃ tadā
                       duggatiṃ nābhijānāmi          pupphadānassidaṃ phalaṃ.
      |128.73| Anantarā ito kappe         rājāhu varadassano
                       sattaratanasampanno           cakkavatti mahabbalo.
      |128.74| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā kusumāsaniyo thero imā gāthāyo
abhāsitthāti.
                           Kusumāsaniyattherassa apadānaṃ samattaṃ.
                           Sattamaṃ phaladāyakattherāpadānaṃ (127)
     [129] |129.75| Ajjhāyiko mantadharo   tiṇṇaṃ vedāna pāragū
                        himavantassavidūre              vasāmi assame ahaṃ.
      |129.76| Aggihuttañca me atthi       puṇḍarīkaphalāni ca
                       puṭake nikkhipitvāna           dumagge laggitaṃ mayā.
      |129.77| Padumuttaro lokavidū            āhutīnaṃ paṭiggaho
                       mamuddharitukāmo so            bhikkhanto mamupāgami.
      |129.78| Pasannacitto sumano           phalaṃ buddhassadāsahaṃ
                       pītisañjanano mayhaṃ           diṭṭhadhamme sukhāvaho.
      |129.79| Suvaṇṇavaṇṇo sambuddho    āhutīnaṃ paṭiggaho
                       antalikkhe ṭhito satthā       imaṃ gāthaṃ abhāsatha.
      |129.80| Iminā phaladānena              cetanāpaṇidhīhi ca
                       kappānaṃ satasahassaṃ            duggatiṃ nūpapajjati.
      |129.81| Teneva sukkamūlena              anubhutvāna sampadā
                       pattomhi acalaṃ ṭhānaṃ          hitvā jayaparājayaṃ.
      |129.82| Ito sattakappasate            rājā āsiṃ sumaṅgalo
                       sattaratanasampanno           cakkavatti mahabbalo.
      |129.83| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā phaladāyako thero imā gāthāyo
abhāsitthāti.
                            Phaladāyakattherassa apadānaṃ samattaṃ.
                           Aṭṭhamaṃ ñāṇasaññakattherāpadānaṃ (128)
     [130] |130.84| Pabbate himavantamhi   vasāmi pabbatantare
                              puḷinaṃ sobhanaṃ disvā    buddhaseṭṭhaṃ anussariṃ.
      |130.85| Ñāṇe upanidhaṃ 1- natthi      saṅgāmaṃ 2- natthi satthuno
                       sabbadhammaṃ abhiññāya       ñāṇena adhimuccati.
      |130.86| Namo te purisājañña          namo te purisuttama
                       ñāṇena te samo natthi       yāvatā ñāṇamuttamaṃ.
      |130.87| Ñāṇe cittaṃ pasādetvā     kappaṃ saggamhi modahaṃ
                       avasesesu kappesu              kusalaṃ karitaṃ 3- mayā.
@Footnote: 1 Ma. Yu. upanidhā. 2 Ma. saṅkhāraṃ. 3 Ma. caritaṃ.
      |130.88| Ekanavute ito kappe         yaṃ saññamalabhiṃ tadā
                       duggatiṃ nābhijānāmi          ñāṇasaññāyidaṃ phalaṃ.
      |130.89| Ito tesattatikappe 1-      eko puḷinapupphiyo
                       sattaratanasampanno           cakkavatti mahabbalo.
      |130.90| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā ñāṇasaññako thero imā gāthāyo
abhāsitthāti.
                           Ñāṇasaññakattherassa apadānaṃ samattaṃ.
                          Navamaṃ gandhapupphiyattherāpadānaṃ 2- (129)
     [131] |131.91| Suvaṇṇavaṇṇo bhagavā    vipassī dakkhiṇāraho
                            purakkhato sāvakehi        ārāmā abhinikkhami.
      |131.92| Disvānahaṃ buddhaseṭṭhaṃ         sabbaññutaṃ anāsavaṃ
                       pasannacitto sumano           gatamaggaṃ 3- apūjayiṃ.
      |131.93| Tena cittappasādena          dipadindassa tādino
                       haṭṭho haṭṭhena cittena       puna vandiṃ tathāgataṃ.
      |131.94| Ekanavute ito kappe         yaṃ pupphamabhiropayiṃ
                       duggatiṃ nābhijānāmi          buddhapūjāyidaṃ phalaṃ.
@Footnote: 1 Ma. sattatikappamhi. 2 Ma. Yu. ganthipupphiyattherāpadānaṃ.
@3 Ma. Yu. ganthipupphaṃ.
      |131.95| Ekatāḷīsito kappe          varuṇo 1- nāma khattiyo
                       sattaratanasampanno           cakkavatti mahabbalo.
      |131.96| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā gandhapupphiyo thero imā gāthāyo
abhāsitthāti.
                           Gandhapupphiyattherassa apadānaṃ samattaṃ.
                            Dasamaṃ padumapūjakattherāpadānaṃ (130)
     [132] |132.97| Himavantassavidūre        gotamo nāma pabbato
                       nānārukkhehi sañchanno     mahābhūtagaṇālayo.
       |132.98| Vemajjhamhi ca tassāsi       assamo abhinimmito
                       purakkhato sasissehi            vasāmi assame ahaṃ.
      |132.99| Āyantu me sissagaṇā       padumaṃ āharantu me
                       buddhapūjaṃ karissāmi            dipadindassa tādino.
      |132.100| Evanti te paṭissutvā     padumaṃ āhariṃsu me
                         tathā nimittaṃ katvāhaṃ       buddhassa abhiropayiṃ.
      |132.101| Sisse tadā samānetvā   sādhukaṃ anusāsahaṃ
                         mā kho tumhe pamajjittha   appamādo sukhāvaho.
@Footnote: 1 Ma. caraṇo. Yu. varaṇo.
      |132.102| Evaṃ samanusāsitvā          sa 1- sisse vacanakkhame
                         appamādaguṇe yutto       tadā kālaṃ kato ahaṃ.
      |132.103| Ekanavute ito kappe       yaṃ pupphamabhiropayiṃ
                         duggatiṃ nābhijānāmi        buddhapūjāyidaṃ phalaṃ.
      |132.104| Ekapaññāsakappamhi     rājā āsiṃ jaluttamo
                         sattaratanasampanno         cakkavatti mahabbalo.
      |132.105| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā padumapūjako thero imā gāthāyo
abhāsitthāti.
                              Padumapūjakattherassa apadānaṃ samattaṃ.
                                                Uddānaṃ
                     sereyyako pupphathūpi           pāyāsodaki 2- thomako
                     āsani phalasaññī ca            gandhapadumapupphiyo
                     pañcuttarasatā gāthā         gaṇitā atthadassibhi.
                               Sereyyavaggo terasamo.
                                    ---------
@Footnote: 1 Ma. Yu. te. 2 Ma. pāyasogandhathomako.
                                 Cuddasamo sobhitavaggo
                             paṭhamaṃ sobhitattherāpadānaṃ (131)
     [133] |133.1| Padumuttaro nāma jino      lokajeṭṭho narāsabho
                     mahato janakāyassa                 deseti amataṃ padaṃ.
      |133.2| Tassāhaṃ vacanaṃ sutvā               vācāsabhimudīritaṃ
                     añjaliṃ paggahetvāna             ekaggo āsahaṃ tadā.
      |133.3| Yathā samuddo udadhīnamaggo
                     meru nagānaṃ pavaro siluccayo
                               tatheva ye cittavasena vattare
                               na buddhañāṇassa kalaṃ upenti te.
      |133.4| Dhammavidhiṃ ṭhapetvāna              buddho kāruṇiko isi
                     bhikkhusaṅghe nisīditvā           imā gāthā abhāsatha.
      |133.5| Yo so ñāṇaṃ pakittesi         buddhamhi lokanāyake
                     kappānaṃ satasahassaṃ 1-        duggatiṃ so na gacchati.
      |133.6| Kilese jhāpayitvāna            ekaggo susamāhito
                     sobhito nāma nāmena          hessati satthusāvako.
      |133.7| Kilesā jhāpitā mayhaṃ         bhavā sabbe samūhatā
                     tisso vijjā anuppattā     kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Yu. satasahasse.
      |133.8| Paññāse kappasahassamhi     sattevāsuṃ samuggatā
                     sattaratanasampannā             cakkavattī mahabbalā.
      |133.9| Paṭisambhidā catasso             vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā          kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sobhito thero imā gāthāyo
abhāsitthāti.
                             Sobhittatherassa apadānaṃ samattaṃ.
                            Dutiyaṃ sudassanattherāpadānaṃ (132)
     [134] |134.10| Vitthatāya 1- nadiyā tīre     milakkhuphalino 2- ahu
                             tāhaṃ rukkhaṃ gavesanto    addasaṃ lokanāyakaṃ.
      |134.11| Ketakaṃ pupphitaṃ disvā           vaṇṭe chetvānahaṃ tadā
                       buddhassa abhiropesiṃ            sikhino lokabandhuno.
      |134.12| Yena ñāṇena pattosi        accutaṃ amataṃ padaṃ
                       taṃ ñāṇaṃ abhipūjesiṃ 3-        buddhaseṭṭha mahāmuni.
      |134.13| Ñāṇamhi pūjaṃ 4- katvāna   milakkhuṃ addasaṃ ahaṃ
                       paṭiladdhomhi taṃ saññaṃ 5-  ñāṇapūjāyidaṃ phalaṃ.
      |134.14| Ekattiṃse ito kappe         yaṃ pupphamabhiropayiṃ
                       duggatiṃ nābhijānāmi           ñāṇapūjāyidaṃ phalaṃ.
@Footnote: 1 Ma. vinatā. 2 Ma. pilakkhuphalito ahu. Yu. pilakkhaphalino. 3 Ma. Yu. abhipūjemi.
@4 Po. pūjayitvāna. 5 Ma. paññaṃ.
      |134.15| Ito terasakappamhi            dvādasāsuṃ baluggatā 1-
                       sattaratanasampannā           cakkavattī mahabbalā.
      |134.16| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sudassano thero imā gāthāyo
abhāsitthāti.
                            Sudassanattherassa apadānaṃ samattaṃ.
                           Tatiyaṃ candanapūjakattherāpadānaṃ (133)
     [135] |135.17| Candabhāgānadītīre     ahosiṃ kinnaro tadā
                       pupphabhakkho cahaṃ āsiṃ          pupphānaṃ vasano ahaṃ 2-.
      |135.18| Atthadassī tu bhagavā            lokajeṭṭho narāsabho
                       pavanaggena 3- niyyāsi 4- haṃsarājāva ambare.
      |135.19| Namo te purisājañña          cittaṃ te suvisodhitaṃ
                       pasannamukhavaṇṇosi            vippasannamukhindriyo.
      |135.20| Orohitvāna ākāsā        bhūripañño sumedhaso
                       saṅghāṭiṃ pattharitvāna         pallaṅkena upāvisi.
      |135.21| Vilinaṃ candanādāya             agamāsiṃ jinantike
                       pasannacitto sumano           buddhassa abhiropayiṃ.
@Footnote: 1 Ma. phaluggatā. Yu. khaluggatā. 2 Ma. pupphāni vasano tathā. Yu. ... cahaṃ.
@3 Ma. vipinaggena. 4 Yu. niyyāti.
      |135.22| Abhivādetvāna sambuddhaṃ     lokajeṭṭhaṃ narāsabhaṃ
                       pāmojjaṃ janayitvāna         pakkāmiṃ uttarāmukho.
      |135.23| Aṭṭhārase kappasate           candanaṃ yaṃ apūjayiṃ
                       duggatiṃ nābhijānāmi          buddhapūjāyidaṃ phalaṃ.
      |135.24| Catuddase kappasate            ito āsiṃsu te tayo
                       rohiṇī nāma nāmena          cakkavattī mahabbalā.
      |135.25| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā candanapūjako thero imā gāthāyo
abhāsitthāti.
                           Candanapūjakattherassa apadānaṃ samattaṃ.
                                  Aṭṭhamaṃ bhāṇavāraṃ.
                           Catutthaṃ pupphachadaniyattherāpadānaṃ (134)
     [136] |136.26| Sunando nāma nāmena  brāhmaṇo mantapāragū
                       ajjhāyako yācayogo         vājapeyyaṃ ayājayi.
      |136.27| Padumuttaro lokavidū             aggo kāruṇiko isi
                       janataṃ anukampanto             ambare caṅkami tadā.
      |136.28| Caṅkamitvāna sambuddho         sabbaññū lokanāyako
                       mettāya aphari satte           appamāṇaṃ nirūpadhiṃ.
      |136.29| Vaṇṭe chitvāna pupphāni      brāhmaṇo mantapāragū
                       sabbe sisse samānetvā    ākāse ukkhipāpayi.
      |136.30| Yāvatā nagaraṃ āsi              pupphānaṃ chadanaṃ tadā
                       buddhassa ānubhāvena          sattāhaṃ na vigacchatha.
      |136.31| Teneva sukkamūlena               anubhotvāna sampadā
                       sabbāsave pariññāya         tiṇṇo loke visattikaṃ.
      |136.32| Ekārase kappasate              pañcattiṃsāsu khattiyā
                       ambaraṃsasanāmā te             cakkavattī mahabbalā.
      |136.33| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā          kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā pupphachadaniyo thero imā gāthāyo
abhāsitthāti.
                           Pupphachadaniyattherassa apadānaṃ samattaṃ.
                           Pañcamaṃ rahosaññikattherāpadānaṃ (135)
     [137] |137.34| Himavantassavidūre        vasabho nāma pabbato
                       tasmiṃ pabbatapādamhi         assamo āsi māpito.
      |137.35| Tīṇi sissasahassāni            vācesiṃ brāhmaṇo tadā
                       saṃsāvitvāna 1- te sisse    ekamantaṃ upāvisiṃ.
@Footnote: 1 Ma. saṃharitvāna. Yu. saṃsāvetvāna.
      |137.36| Ekamantaṃ nisīditvā           brāhmaṇo mantapāragū
                       buddhavesaṃ gavesanto           ñāṇe cittaṃ pasādayi.
      |137.37| Tattha cittaṃ pasādetvā       nisīdi paṇṇasanthare
                       pallaṅkaṃ ābhujitvāna         tattha kālaṃ kato ahaṃ.
      |137.38| Ekattiṃse ito kappe         yaṃ saññamalabhiṃ tadā
                       duggatiṃ nābhijānāmi          ñāṇasaññāyidaṃ phalaṃ.
      |137.39| Sattavīsamhi kappamhi         rājā sirīdharo ahu
                       sattaratanasampanno           cakkavatti mahabbalo.
      |137.40| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā rahosaññiko thero imā gāthāyo
abhāsitthāti.
                           Rahosaññikattherassa  apadānaṃ samattaṃ.
              Chaṭṭhaṃ campakapupphiyattherāpadānaṃ (136)
     [138] |138.41| Kaṇikāraṃva jotantaṃ       nisinnaṃ pabbatantare
                       obhāsentaṃ disā sabbā    osadhiṃ viya tārakaṃ.
      |138.42| Tayo māṇavakā āsuṃ           sake sippe susikkhitā
                       khāribhāraṃ gahetvāna            anventi mama pacchato.
      |138.43| Puṭake satta pupphāni          nikkhittāni tapassinā
                       gahetvā tāni ñāṇamhi     vessabhussābhiropayiṃ.
      |138.44| Ekattiṃse ito kappe         yaṃ pupphamabhiropayiṃ
                       duggatiṃ nābhijānāmi           ñāṇapūjāyidaṃ phalaṃ.
      |138.45| Ekūnatiṃsakappamhi              vihatābhāsanāmako 1-
                       sattaratanasampanno            cakkavatti mahabbalo.
      |138.46| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā campakapupphiyo thero imā gāthāyo
abhāsitthāti.
                           Campakapupphiyattherassa apadānaṃ samattaṃ.
                          Sattamaṃ atthasandassakattherāpadānaṃ (137)
     [139] |139.47| Visālamāḷe āsinno    addasaṃ lokanāyakaṃ
                       khīṇāsavaṃ balappattaṃ           bhikkhusaṅghapurakkhataṃ.
      |139.48| Satasahassā tevijjā           chaḷabhiññā mahiddhikā
                       parivārenti sambuddhaṃ          ko disvā nappasīdati.
      |139.49| Ñāṇe upanidhā yassa         na vijjati sadevake
                       anantañāṇaṃ sambuddhaṃ       ko disvā nappasīdati.
@Footnote: 1 Ma. vipulabhasanāmako.
      |139.50| Dhammakāyañca dīpenti 1-   kevalaṃ ratanākaraṃ
                       vikopetuṃ na sakkonti         ko disvā nappasīdati.
      |139.51| Imāhi tīhi gāthāhi            nārado puragacchi 2- so
                       padumuttaraṃ thavitvāna           sambuddhaṃ aparājitaṃ.
      |139.52| Tena cittappasādena          buddhasanthavanena ca
                       kappānaṃ satasahassaṃ           duggatiṃ nūpapajjahaṃ 3-.
      |139.53| Ito tiṃse kappasate            sumitto 4- nāma khattiyo
                       sattaratanasampanno           cakkavatti mahabbalo.
      |139.54| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā atthasandassako thero imā gāthāyo
abhāsitthāti.
                          Atthasandassakattherassa apadānaṃ samattaṃ.
                         Aṭṭhamaṃ ekaraṃsaniyattherāpadānaṃ 5- (138)
     [140] |140.55| Nārado iti nāmena 6-     kesavo iti maṃ vidū
                       kusalākusalaṃ esaṃ                agamaṃ buddhasantikaṃ.
      |140.56| Mettacitto kāruṇiko         atthadassī mahāmuni
                       assāsayanto satte so     dhammaṃ deseti cakkhumā.
@Footnote: 1 Ma. dīpentaṃ. 2 Yu. saragacchi yo. Ma. vhayavacchalo. 3 Yu. nūpapajjatha.
@4 Yu. sukhitto. 5 Yu. ekadaṃsaniya .... 6 Ma. Yu. me nāmaṃ.
      |140.57| Sakaṃ cittaṃ pasādetvā         sire katvāna añjaliṃ
                       satthāraṃ abhivādetvā         pakkāmi 1- pācināmukho.
      |140.58| Sattarase kappasate             rājā āsi mahīpati
                       amittatapano 2- nāma        cakkavatti mahabbalo.
      |140.59| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā ekaraṃsaniyo 3- thero imā gāthāyo
abhāsitthāti.
              Ekaraṃsaniyattherassa apadānaṃ samattaṃ.
             Navamaṃ sāladāyakattherāpadānaṃ 4- (139)
     [141] |141.60| Migarājā tadā āsiṃ    abhijātosu 5- kesarī
                       giriduggaṃ gavesanto            addasaṃ lokanāyakaṃ.
      |141.61| Ayaṃ nu kho mahāvīro             nibbāpeti mahājanaṃ
                       yannūnimaṃ 6- upāseyyaṃ      devadevaṃ narāsabhaṃ.
      |141.62| Sākhaṃ sālassa bhañjitvā      sakoṭaṃ pupphamāhariṃ
                       upagantvāna sambuddhaṃ       adāsiṃ pupphamuttamaṃ.
      |141.63| Ekanavute ito kappe         yaṃ pupphamabhiropayiṃ
                       duggatiṃ nābhijānāmi          pupphadānassidaṃ phalaṃ.
@Footnote: 1 Ma. Yu. pakkāmiṃ. 2 Ma. amittatāpano nāma. Yu. amittavāsano nāma.
@3 Ma. ekapasādaniyo. 4 Ma. Yu. sālapupphadāyakattherāpadānaṃ. 5 Yu. abhijātova.
@6 Ma. Yu. yannūnāhaṃ.
      |141.64| Ito ca navame kappe          virocanasanāmakā
                       tayo āsiṃsu rājāno         cakkavattī mahabbalā.
      |141.65| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sāladāyako thero imā gāthāyo
abhāsitthāti.
              Sāladāyakattherassa apadānaṃ samattaṃ.
               Dasamaṃ phaladāyakattherāpadānaṃ (104)
     [142] |142.66| Parodhako 1- tadā āsiṃ      paramānuparodhako
                       pabbhāre seyyaṃ kappemi     avidūre sikhisatthuno.
      |142.67| Sāyaṃ pātañca passāmi       buddhaṃ lokagganāyakaṃ
                       deyyadhammo ca me natthi      dipadindassa tādino.
      |142.68| Piyālaphalamādāya              agamaṃ buddhasantikaṃ
                       paṭiggahesi bhagavā             lokajeṭṭho narāsabho.
      |142.69| Tato paraṃ upādāya             pavāri 2- taṃ vināyakaṃ
                       tena cittappasādena          tattha kālaṃ kato ahaṃ.
      |142.70| Ekattiṃse ito kappe         yaṃ phalaṃ adadiṃ ahaṃ
                       duggatiṃ nābhijānāmi          phaladānassidaṃ phalaṃ.
@Footnote: 1 Ma. pārāvato. 2 Ma. paricāriṃ. Yu. parivāriṃ.
      |142.71| Ito paṇṇarase kappe        tayo 1- āsiṃsu mālabhi
                       sattaratanasampannā           cakkavattī mahabbalā.
      |142.72| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā phaladāyako thero imā gāthāyo
abhāsitthāti.
                                 Phaladāyakattherassa apadānaṃ samattaṃ.
                                               Uddānaṃ
                       sobhi sudassano ceva         candano pupphachadano
                       raho campakapupphī ca         atthasandassakena ca.
                       Ekaraṃsī 2- sāladado       dasamo phaladāyako
                       gāthāyo sattati dve ca    gaṇitāyo vibhāvihīti.
                                      Sobhitavaggo cuddasamo
                                         ---------------
@Footnote: 1 Ma. tayo āsuṃ piyālino. 2 Ma. ekapasādī. Yu. ekadussi.
                               Paṇṇarasamo chattavaggo
                        paṭhamaṃ adhichattiyattherāpadānaṃ (141)
     [143] |143.1| Parinibbute bhagavati        atthadassīnaruttame
                     chattātichattaṃ 1- kāretvā   thūpamhi abhiropayiṃ.
       |143.2| Kālena kālaṃ āgantvā      namassiṃ lokanāyakaṃ
                     pupphacchadanaṃ katvāna           chattamhi abhiropayiṃ.
       |143.3| Sattarase kappasate              devarajjamakārayiṃ
                     manussattaṃ na gacchāmi          thūpapūjāyidaṃ phalaṃ.
       |143.4| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā          kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā adhichattiyo 2- thero imā gāthāyo
abhāsitthāti.
               Adhichattiyattherassa apadānaṃ samattaṃ.
              Dutiyaṃ thambhāropakattherāpadānaṃ (142)
     [144] |144.5| Nibbute lokanāthamhi    dhammadassīnarāsabhe
                           āropesiṃ dhajatthambhaṃ      buddhaseṭṭhassa cetiye.
       |144.6| Nisseṇiṃ māpayitvāna          thūpaseṭṭhaṃ samāruhaṃ
                      jātipupphaṃ gahetvāna          thūpamhi abhiropayiṃ.
@Footnote: 1 Yu. chattādhichattaṃ. 2 Ma. atichattiyo.
       |144.7| Aho buddhā aho dhammā       aho no satthusampadā
                      duggatiṃ nābhijānāmi           thūpapūjāyidaṃ phalaṃ.
       |144.8| Catunavute ito kappe            thūpasikhasanāmakā
                      soḷasāsiṃsu rājāno            cakkavattī mahabbalā.
       |144.9| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                      chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā thambhāropako thero imā gāthāyo
abhāsitthāti.
              Thambhāropakattherassa apadānaṃ samattaṃ.
              Tatiyaṃ vedikārakattherāpadānaṃ (143)
     [145] |145.10| Nibbute lokanāthamhi  piyadassīnaruttame
                        pasannacitto sumano          buddhavedimakāsahaṃ.
       |145.11| Maṇīhi parivāretvā            akāsimahamuttamaṃ
                        vedikāya mahaṃ katvā          tattha kālaṃ kato ahaṃ.
       |145.12| Yaṃ yaṃ yonūpapajjāmi            devattaṃ atha mānusaṃ
                        maṇiṃ 1- dhārenti ākāse  puññakammassidaṃ phalaṃ.
       |145.13| Soḷasito kappasate           maṇippabhāsanāmakā
                        battiṃsāsiṃsu 2- rājāno    cakkavattī mahabbalā.
@Footnote: 1 Ma. Yu. maṇī. 2 Ma. chattiṃsāsiṃsu.
       |145.14| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā vedikārako thero imā gāthāyo
abhāsitthāti.
              Vedikārakattherassa apadānaṃ samattaṃ.
              Catutthaṃ saparivāriyattherāpadānaṃ (144)
     [146] |146.15| Padumuttaro nāma jino  lokajeṭṭho narāsabho
                        jalitvā aggikkhandhova       sambuddho parinibbuto.
       |146.16| Nibbute ca mahāvīre           thūpo vitthāriko ahu
                        thūpadattaṃ 1- upaṭṭhenti    dhātugehe varuttame.
       |146.17| Pasannacitto sumano          akaṃ 2- candanavedikaṃ
                        dīyati dhūpagandho ca             thūpānucchavikaṃ 3- tadā.
       |146.18| Bhave nibbattamānamhi       devatte atha mānuse
                        omattaṃ me na passāmi      pubbakammassidaṃ phalaṃ.
       |146.19| Pañcadase kappasate          ito aṭṭha janā ahuṃ
                        sabbe samattanāmā te      cakkavattī mahabbalā.
       |146.20| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. dūratova ... Yu. thūpaṃ rattaṃ. 2 Po. rattacandanaveditaṃ. 3 Ma. thūpānucchaviko.
           Itthaṃ sudaṃ āyasmā saparivāriyo thero imā gāthāyo
abhāsitthāti.
              Saparivāriyattherassa apadānaṃ samattaṃ.
             Pañcamaṃ ummāpupphiyattherāpadānaṃ (145)
     [147] |147.21| Nibbute lokamahite     āhutīnaṃ paṭiggahe
                       siddhatthamhi bhagavati            mahāthūpamaho ahu.
       |147.22| Mahe pavattamānamhi          siddhatthassa mahesino
                        ummāpupphaṃ gahetvāna      thūpamhi abhiropayiṃ.
       |147.23| Catunavute ito kappe         yaṃ pupphamabhiropayiṃ
                         duggatiṃ nābhijānāmi        pupphapūjāyidaṃ 1- phalaṃ.
       |147.24| Ito ca navame kappe          somadevasanāmakā
                         pañcāsītisu rājāno       cakkavattī mahabbalā.
       |147.25| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā ummāpupphiyo thero imā gāthāyo
abhāsitthāti.
                                     Ummāpupphiyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. thūpapūjāyidaṃ phalaṃ.
                                   Chaṭṭhaṃ anulomadāyakattherāpadānaṃ (146)
     [148] |148.26| Anomadassissa munino bodhivediṃ akāsahaṃ
                        sudhāya piṇḍaṃ datvāna       pāṇikammaṃ akāsahaṃ.
       |148.27| Disvā taṃ sukataṃ kammaṃ         anomadassī naruttamo
                         bhikkhusaṅghe ṭhito satthā     imaṃ gāthaṃ abhāsatha.
       |148.28| Iminā sudhakammena            cetanāpaṇidhīhi ca
                         sampattiṃ anubhotvāna      dukkhassantaṃ karissati.
       |148.29| Pasannamukhavaṇṇomhi        ekaggo susamāhito
                         dhāremi antimaṃ dehaṃ         sammāsambuddhasāsane.
       |148.30| Ito kappasate āsiṃ          paripuṇṇo 1- anūnako
                       rājā sampassano 2- nāma cakkavatti mahabbalo.
       |148.31| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā anulomadāyako thero imā gāthāyo
abhāsitthāti.
             Anulomadāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. paripuṇṇe anūnake. 2 Ma. Yu. sabbagghano nāma.
              Sattamaṃ maggadāyakattherāpadānaṃ (147)
     [149] |149.32| Uttaritvāna nadikaṃ      vanaṃ gacchati cakkhumā
                         tamaddasāsiṃ sambuddhaṃ       siddhatthaṃ varalakkhaṇaṃ.
       |149.33| Kuddālapiṭakamādāya        samaṃ katvāna taṃ pathaṃ
                         satthāraṃ abhivādetvā       sakaṃ cittaṃ pasādayiṃ.
       |149.34| Catunavute ito kappe         yaṃ kammamakariṃ tadā
                         duggatiṃ nābhijānāmi        maggadānassidaṃ phalaṃ.
       |149.35| Sattapaññāsakappamhi      eko āsiṃ janādhipo
                         nāmena suppabuddhoti       nāyako so narissaro.
       |149.36| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā maggadāyako thero imā gāthāyo
abhāsitthāti.
                                   Maggadāyakattherassa apadānaṃ samattaṃ.
                                  Aṭṭhamaṃ phalakadāyakattherāpadānaṃ (148)
     [150] |150.37| Yānakāro pure āsiṃ     dārukamme susikkhito
                         candanena 1- phalakaṃ katvā  adāsiṃ lokabandhuno.
@Footnote: 1 Po. candane. Ma. candanaṃ ... Yu. candanaphalakaṃ.
       |150.38| Pabhāsati idaṃ byamhaṃ         suvaṇṇassa sunimmitaṃ
                         hatthiyānaṃ assayānaṃ        dibbayānaṃ upaṭṭhitaṃ.
       |150.39| Pāsādā sivikā ceva          nibbattanti yadicchakaṃ
                         akkhumbhaṃ 1- ratanaṃ mayhaṃ    phalakassa idaṃ phalaṃ.
       |150.40| Ekanavute ito kappe        phalakaṃ yaṃ ahaṃ dadiṃ
                         duggatiṃ nābhijānāmi        phalakassa idaṃ phalaṃ.
       |150.41| Sattapaññāsakappamhi     caturo bhavanimmitā 2-
                         sattaratanasampannā         cakkavattī mahabbalā.
       |150.42| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā phalakadāyako thero imā gāthāyo
abhāsitthāti.
                                 Phalakadāyakattherassa apadānaṃ samattaṃ.
                                  Navamaṃ vaṭaṃsakiyattherāpadānaṃ (149)
     [151] |151.43| Sumedho nāma nāmena   sayambhū aparājito
                         vivekamanubrūhanto           ajjhogāhi mahāvanaṃ.
       |151.44| Salaḷaṃ pupphitaṃ disvā           ganthitvāna vaṭaṃsakaṃ
                         buddhassa abhiropesiṃ          sammukhā lokanāyakaṃ.
@Footnote: 1 Ma. akkhubbhaṃ. Yu. akkhobhaṃ. 2 Ma. nimmitāvahyā.
       |151.45| Tiṃsakappasahassamhi           yaṃ pupphamabhiropayiṃ
                         duggatiṃ nābhijānāmi        buddhapūjāyidaṃ phalaṃ.
       |151.46| Ūnavīse kappasate             soḷasāsiṃsu nimmitā
                         sattaratanasampannā         cakkavattī mahabbalā.
       |151.47| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā vaṭaṃsakiyo thero imā gāthāyo
abhāsitthāti.
                                   Vaṭaṃsakiyattherassa apadānaṃ samattaṃ.
                                Dasamaṃ pallaṅkadāyakattherāpadānaṃ (150)
     [152] |152.48| Sumedhassa bhagavato       lokajeṭṭhassa tādino
                        pallaṅko hi mayā dinno    sauttarasapacchado.
       |152.49| Sattaratanasampanno          pallaṅko āsi so tadā
                         mama saṅkappamaññāya      nibbattati sadā mama.
       |152.50| Tiṃsakappasahassamhi           yaṃ pallaṅkamadadintadā
                         duggatiṃ nābhijānāmi        pallaṅkassa idaṃ phalaṃ.
       |152.51| Vīsakappasahassamhi            suvaṇṇābhā tayo janā
                         sattaratanasampannā         cakkavattī mahabbalā.
       |152.52| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā pallaṅkadāyako thero imā gāthāyo
abhāsitthāti.
                                  Pallaṅkadāyakattherassa apadānaṃ samattaṃ.
                                                     Uddānaṃ
                               chattathambho ca vedī ca       parivārummapupphiyo
                               anulomo ca maggo ca       phalako ca vaṭaṃsako
                               pallaṅkadāyi gāthāyo     chappaññāsa pakittitā.
                                           Chattavaggo paṇṇarasamo.
                                                     -----------
                                           Soḷasamo bandhujīvakavaggo
                                    paṭhamaṃ bandhujīvakattherāpadānaṃ (151)
     [153] |153.1| Candaṃva vimalaṃ suddhaṃ          vippasannamanāvilaṃ
                      nandibhavaparikkhīṇaṃ                tiṇṇaṃ loke visattikaṃ.
       |153.2| Nibbāpayantaṃ janataṃ             tiṇṇaṃ tārayataṃ muniṃ 1-
                      vanasmiṃ 2- jhāyamānantaṃ     ekaggaṃ susamāhitaṃ.
       |153.3| Bandhujīvakapupphāni               laggitvā 3- suttake ahaṃ
                      buddhassa abhiropesiṃ             sikhino lokabandhuno.
       |153.4| Ekattiṃse ito kappe           yaṃ kammamakariṃ tadā
                      duggatiṃ nābhijānāmi            buddhapūjāyidaṃ phalaṃ.
       |153.5| Ito sattamake kappe            manujindo mahāyaso
                      samantacakkhu nāmāsiṃ           cakkavatti mahabbalo.
       |153.6| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                      chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā bandhujīvako thero imā gāthāyo
abhāsitthāti.
                                Bandhujīvakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. varaṃ .... 2 Ma. muniṃ vanamhi jhāyantaṃ. 3 Ma. laggetvā suttakenahaṃ.
                               Dutiyaṃ tambapupphiyattherāpadānaṃ (152)
     [154] |154.7| Parakammāyane yutto      aparādhaṃ akāsahaṃ
                           vanantaṃ atidhāvissaṃ 1-    bhayaverasamappito.
       |154.8| Pupphitaṃ pādapaṃ disvā           piṇḍibandhaṃ 2- sunimmitaṃ
                      tambapupphaṃ gahetvāna         bodhiyaṃ okiriṃ ahaṃ.
       |154.9| Sammajjitvāna taṃ bodhiṃ          pāṭaliṃ pādaputtamaṃ
                      pallaṅkaṃ ābhujitvāna          bodhimūlaṃ 3- upāvisiṃ.
       |154.10| Gatamaggaṃ gavesantā           āgañchuṃ mama santikaṃ
                         te ca disvānahaṃ tattha        āvajjiṃ bodhimuttamaṃ.
       |154.11| Vanditvā ca ahaṃ bodhiṃ         vippasannena cetasā
                         anekatāle papatiṃ             giridugge bhayānake.
       |154.12| Ekanavute ito kappe        yaṃ pupphamabhiropayiṃ
                         duggatiṃ nābhijānāmi        bodhipūjāyidaṃ phalaṃ.
       |154.13| Ito ca tatiye kappe          rājā sammasito 4- ahu
                         sattaratanasampanno         cakkavatti mahabbalo.
       |154.14| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā tambapupphiyo thero imā gāthāyo
abhāsitthāti.
                                  Tambapupphiyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. abhidhāvissaṃ. 2 Yu. piṇḍibaddhaṃ. 3 Ma. Yu. bodhimūle.
@4 Ma. rājā sasaññato ahaṃ. Yu. rājā samphusito ahu.
                                  Tatiyaṃ vīthisammajjakattherāpadānaṃ (153)
     [155] |155.15| Udentaṃ sataraṃsīva         pītaraṃsīva bhāṇumaṃ
                         paṇṇarase 1- yathā candaṃ  niyyantaṃ lokanāyakaṃ.
       |155.16| Aṭṭhasaṭṭhisahassāni          sabbe khīṇāsavā ahuṃ
                         parivāriṃsu sambuddhaṃ           dipadindaṃ narāsabhaṃ.
       |155.17| Sammijjitvāna taṃ vīthiṃ         niyyante lokanāyake
                         ussāpesiṃ dhajaṃ tattha         vippasannena cetasā.
       |155.18| Ekanavute ito kappe        yaṃ dhajaṃ abhiropayiṃ
                         duggatiṃ nābhijānāmi        dhajadānassidaṃ phalaṃ.
       |155.19| Ito catutthake kappe         rājāhosiṃ mahabbalo
                         sabbākārena sampanno   sudhajo iti vissuto.
       |155.20| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā vīthisammajjako thero imā gāthāyo
abhāsitthāti.
                              Vīthisammajjakattherassa apadānaṃ samattaṃ.
                             Catutthaṃ kakkārupūjakattherāpadānaṃ (154)
     [156] |156.21| Devaputto ahaṃ santo  pūjayiṃ sikhināyakaṃ
                         kakkārupupphaṃ paggayha       buddhassa abhiropayiṃ.
@Footnote: 1 Yu. pannarase va tadāhu.
       |156.22| Ekattiṃse ito kappe        yaṃ pupphamabhiropayiṃ
                         duggatiṃ nābhijānāmi        buddhapūjāyidaṃ phalaṃ.
       |156.23| Ito ca navame kappe          rājā sattuttamo ahu
                         sattaratanasampanno         cakkavatti mahabbalo.
       |156.24| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā kakkārupūjako thero imā gāthāyo
abhāsitthāti.
                            Kakkārupūjakattherassa apadānaṃ samattaṃ.
                         Pañcamaṃ mandāravapupphapūjakattherāpadānaṃ (155)
     [157] |157.25| Devaputto ahaṃ santo  pūjayiṃ sikhināyakaṃ
                        mandāravena pupphena         buddhassa abhiropayiṃ.
       |157.26| Sattāhaṃ chadanaṃ āsi           dibbamālyaṃ 1- tathāgate
                       sabbe janā samāgantvā    namassiṃsu tathāgataṃ.
       |157.27| Ekattiṃse ito kappe        yaṃ pupphamabhiropayiṃ 2-
                         duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
       |157.28| Ito ca dasame kappe          rājāhosiṃ jutindharo
                         sattaratanasampanno         cakkavatti mahabbalo.
@Footnote: 1 Ma. dibbaṃ mālaṃ. 2 Ma. pupphamabhipūjayiṃ.
       |157.29| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā mandāravapupphapūjako thero imā gāthāyo
abhāsitthāti.
                          Mandāravapupphapūjakattherassa apadānaṃ samattaṃ.
                            Chaṭṭhaṃ kadambapupphiyattherāpadānaṃ (156)
     [158] |158.30| Himavantassavidūre        kukkuṭo nāma pabbato
                         tamhi pabbatapādamhi      satta buddhā vasanti te.
       |158.31| Kadambaṃ pupphitaṃ disvā       dīparājaṃva uggataṃ
                         ubhohatthehi paggayha       satta buddhe samokiriṃ.
       |158.32| Catunavute ito kappe         yaṃ pupphamabhiropayiṃ
                         duggatiṃ nābhijānāmi        buddhapūjāyidaṃ phalaṃ.
       |158.33| Dvenavute ito kappe        sattāsuṃ 1- pupphanāmakā
                         sattaratanasampannā         cakkavattī mahabbalā.
       |158.34| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā kadambapupphiyo thero imā gāthāyo
abhāsitthāti.
                            Kadambapupphiyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Yu. sattāhuṃ phullanāyakā.
                             Sattamaṃ tiṇasūlakattherāpadānaṃ (157)
     [159] |159.35| Himavantassavidūre        bhūtagaṇo nāma pabbato
                       vasateko jino tattha            sayambhū lokanissaṭo.
      |159.36| Tiṇasūle gahetvāna            buddhassa abhiropayiṃ
                       ekūnasatasahassakappaṃ          na vinipātako.
      |159.37| Ito ekādase kappe         ekosiṃ 1- dharaṇīruho
                       sattaratanasampanno           cakkavatti mahabbalo.
      |159.38| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā tiṇasūlako thero imā gāthāyo
abhāsitthāti.
                             Tiṇasūlakattherassa apadānaṃ samattaṃ.
                            Aṭṭhamaṃ nāgapupphiyattherāpadānaṃ (158)
     [160] |160.39| Suvaccho nāma nāmena   brāhmaṇo mantapāragū
                       purakkhato sasissehi             vasati 2- pabbatantare.
      |160.40| Padumuttaro nāma jino         āhutīnaṃ paṭiggaho
                       mamuddharitukāmo so            āgañchi mama santikaṃ 3-.
@Footnote: 1 Yu. ekosi. 2 Ma. vasate. 3 Po. Yu. santike.
      |160.41| Vehāyase caṅkamati              dīpo 1- pajjalite tathā
                       hāsaṃ 2- mamaṃ viditvāna       pakkāmi pācināmukho.
      |160.42| Tañca acchariyaṃ disvā          abbhūtaṃ lomahaṃsanaṃ
                       nāgapupphaṃ gahetvāna         gatamaggamhi okiriṃ.
      |160.43| Satasahasse ito kappe        yaṃ pupphaṃ okiriṃ 3- ahaṃ
                       tena cittappasādena          duggatiṃ nūpapajjahaṃ.
      |160.44| Ekattiṃse 4- ito kappe    rājā āsiṃ mahāratho
                       sattaratanasampanno           cakkavatti mahabbalo.
      |160.45| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā nāgapupphiyo thero imā gāthāyo
abhāsitthāti.
                            Nāgapupphiyattherassa apadānaṃ samattaṃ.
                           Navamaṃ punnāgapupphiyattherāpadānaṃ (159)
     [161] |161.46| Kānanaṃ vanamoggayha   vasāmi luddako ahaṃ
                       punnāgaṃ pupphitaṃ disvā      buddhaseṭṭhaṃ anussariṃ.
      |161.47| Taṃ pupphaṃ ocinitvāna          sugandhaṃ gandhagandhikaṃ 5-
                       thūpaṃ karitvāna puḷine          buddhassa abhiropayiṃ.
@Footnote: 1 Ma. dhūpāyati .... Yu. dhūpoti jalate tathā. 2 Yu. vehāsaṃ mama ditvāna.
@3 Yu. abhiropayiṃ. 4 Ma. ekatiṃse kappasate rājā āsi mahāraho. yu ... āsiṃ maharatho.
@5 Ma. gandhitaṃ subhaṃ.
      |161.48| Dvenavute ito kappe         yaṃ pupphaṃ abhipūjayiṃ
                       duggatiṃ nābhijānāmi          buddhapūjāyidaṃ phalaṃ.
      |161.49| Ekamhi navute kappe          eko āsiṃ tamonudo
                       sattaratanasampanno           cakkavatti mahabbalo.
      |161.50| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
         Itthaṃ sudaṃ āyasmā punnāgapupphiyo thero imā gāthāyo
abhāsitthāti.
                           Punnāgapupphiyattherassa apadānaṃ samattaṃ.
                            Dasamaṃ kumudadāyakattherāpadānaṃ (160)
     [162] |162.51| Himavantassavidūre        mahājātassaro ahu
                       padumuppalasañchanno         puṇḍarīkasamohito 1-.
      |162.52| Kukkuṭo nāma nāmena         tatthāsiṃ sakuṇo tadā
                       sīlavā vattasampanno         puññāpuññesu kovido.
      |162.53| Padumuttaro lokavidū            āhutīnaṃ paṭiggaho
                       jātassarassavidūre              sañcarittha mahāmuni.
      |162.54| Jalajaṃ kumudaṃ bhitvā 2-         upanesiṃ mahesino
                       mama saṅkappamaññāya        paṭiggahi mahāmuni.
@Footnote: 1 Ma. puṇḍarīkasamotthaṭo. 2 Ma. chetvā. Yu. gahetvā.
      |162.55| Tañca dānaṃ daditvāhaṃ 1-    sukkamūlena codito
                       kappānaṃ satasahassaṃ            duggatiṃ nūpapajjahaṃ.
      |162.56| Soḷaseto kappasate           āsuṃ varuṇanāmakā
                       aṭṭha ete janā tattha        cakkavattī mahabbalā.
      |162.57| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā kumudadāyako thero imā gāthāyo
abhāsitthāti.
                            Kumudadāyakattherassa apadānaṃ samattaṃ.
                                       Uddānaṃ
                      bandhujīvatambapupphi             vīthi kakkārupupphiyo
                      mandāravo kadambi ca           sūlako 2- nāgapupphiyo
                      punnāgo komudī gāthā       chappaññāsa pakittitā.
                                Bandhujīvakavaggo soḷasamo.
                                        --------------
@Footnote: 1 Ma. ... daditvāna. Yu. taṃ dānaṃ adaditvāhaṃ. 2 Yu. suliko.
                                Sattarasamo supāricariyavaggo
                            paṭhamaṃ supāricariyattherāpadānaṃ (161)
     [163] |163.1| Padumo nāma nāmena     dipadindo narāsabho
                     pavanā abhinikkhamma              dhammaṃ deseti cakkhumā.
      |163.2| Yakkhānaṃ samayo āsi             avidūre mahesino
                     yena kiccena sampattā         ajjhāpekkhiṃsu tāvade.
      |163.3| Buddhassa giramaññāya           amatassava 1- desanaṃ
                     pasannacitto sumano            appoṭhetvā 2- upaṭṭhahiṃ.
      |163.4| Suciṇṇassa phalaṃ passaṃ 3-       upaṭṭhānassa satthuno
                     tiṃsakappasahassesu                duggatiṃ nopapajjahaṃ.
      |163.5| Ūnatiṃse kappasate                 samalaṅkatanāmako
                     sattaratanasampanno             cakkavatti mahabbalo.
      |163.6| Paṭisambhidā catasso             vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā          kataṃ buddhassa sāsananti
        itthaṃ sudaṃ āyasmā supāricariyo thero imā gāthāyo
abhāsitthāti.
                                  Supāricariyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. amatassa ca. 2 ma apphoṭetvā. 3 Ma. Yu. passa.
                                  Dutiyaṃ kaṇaverapupphiyattherāpadānaṃ (162)
     [164] |164.7| Siddhattho nāma bhagavā    lokajeṭṭho narāsabho
                     purakkhato sāvakehi               nagaraṃ paṭipajjatha.
      |164.8| Rañño antepure āsiṃ         gopako abhisammato
                     pāsāde upaviṭṭhohaṃ            addasaṃ lokanāyakaṃ.
      |164.9| Kaṇaveraṃ gahetvāna                bhikkhusaṅghe samokiriṃ
                     buddhassa visuṃ katvāna            tato bhiyyo samokiriṃ.
      |164.10| Catunavute ito kappe          yaṃ pupphamabhiropayiṃ 1-
                       duggatiṃ nābhijānāmi          buddhapūjāyidaṃ phalaṃ.
      |164.11| Sattāsītimhito kappe       caturāsuṃ mahiddhikā
                       sattaratanasampannā           cakkavattī mahabbalā.
      |164.12| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā kaṇaverapupphiyo thero imā gāthāyo
abhāsitthāti.
                           Kaṇaverapupphiyattherassa apadānaṃ samattaṃ.
                            Tatiyaṃ khajjadāyakattherāpadānaṃ (163)
     [165] |165.13| Tissassa 2- kho bhagavato     pubbe phalamadāsahaṃ
                             nāḷikerañca pādāsiṃ        khajjakaṃ abhisammataṃ.
@Footnote: 1 Ma. pupphamabhipūjayiṃ. 2 Po. Yu. tissassāhaṃ bhagavato.
      |165.14| Buddhassa tamahaṃ datvā         tissassa tu mahesino
                       modāmahaṃ kāmakāmī           upapajjiṃ yamicchakaṃ.
      |165.15| Dvenavute ito kappe         yaṃ dānamadadiṃ tadā
                       duggatiṃ nābhijānāmi           phaladānassidaṃ phalaṃ.
      |165.16| Ito terasakappamhi            rājā indasamo ahu
                       sattaratanasampanno            cakkavatti mahabbalo.
      |165.17| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā  khajjadāyako thero imā gāthāyo
abhāsitthāti.
                            Khajjadāyakattherassa apadānaṃ samattaṃ.
                            Catutthaṃ desapūjakattherāpadānaṃ (164)
     [166] |166.18| Atthadassī tu bhagavā     lokajeṭṭho narāsabho
                       abbhuggantvāna vehāsaṃ     gacchanto 1- anilañjase.
      |166.19| Yamhi dese ṭhito satthā       abbhuggacchi mahāmuni
                       tāhaṃ desaṃ apūjesiṃ             pasanno sehi pāṇihi.
      |166.20| Aṭṭhārase kappasate           addasaṃ yaṃ mahāmuniṃ
                       duggatiṃ nābhijānāmi          desapūjāyidaṃ phalaṃ.
@Footnote: 1 Ma. Yu. gacchate.
      |166.21| Ekādase kappasate           gosujātasanāmako
                       sattaratanasampanno           cakkavatti mahabbalo.
      |166.22| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā desapūjako thero imā gāthāyo
abhāsitthāti.
                             Desapūjakattherassa apadānaṃ samattaṃ.
                           Pañcamaṃ kaṇikārachadaniyattherāpadānaṃ (165)
     [167] |167.23| Vessabhū nāma sambuddho     lokajeṭṭho narāsabho
                              divāvihārāya muni            ogāhayi 1- mahāvanaṃ.
      |167.24| Kaṇikāraṃ ocinitvā           chattaṃ katvānahantadā
                       pupphacchadanaṃ katvāna         buddhassa abhiropayiṃ.
      |167.25| Ekattiṃse ito kappe        yaṃ pupphaṃ abhiropayiṃ
                       duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
      |167.26| Ito vīsatikappamhi            soṇṇābhā aṭṭha khattiyā
                       sattaratanasampannā          cakkavattī mahabbalā.
      |167.27| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
@Footnote: 1 Po. orohitvā. Yu. ogāhitvā.
        Itthaṃ sudaṃ āyasmā kaṇikārachadaniyo thero imā gāthāyo
abhāsitthāti.
                           Kaṇikārachadaniyattherassa apadānaṃ samattaṃ.
                            Chaṭṭhaṃ sappidāyakattherāpadānaṃ (166)
     [168] |168.28| Phusso nāmāsi bhagavā  āhutīnaṃ paṭiggaho
                             gacchate vīthiyā vīro       nibbāpento mahājanaṃ.
      |168.29| Anupubbena bhagavā             āgañchi mama santikaṃ
                       tatohaṃ patta paggayha         sappitelaṃ adāsahaṃ.
      |168.30| Dvenavute ito kappe          yaṃ sappimadadiṃ tadā
                       duggatiṃ nābhijānāmi           sappidānassidaṃ phalaṃ.
      |168.31| Chappaññāse ito kappe    eko āsiṃ samodako
                       sattaratanasampanno            cakkavatti mahabbalo.
      |168.32| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sappidāyako thero imā gāthāyo
abhāsitthāti.
                             Sappidāyattherassa apadānaṃ samattaṃ.
                            Sattamaṃ yudhikapupphiyattherāpadānaṃ (167)
     [169] |169.33| Candabhāgānadītīre     anusotaṃ vajāmahaṃ
                       sayambhuṃ addasaṃ tattha          sālarājaṃva phullitaṃ 1-.
      |169.34| Pupphaṃ yudhikamādāya            upagacchiṃ mahāmuniṃ
                       pasannacitto sumano          buddhassa abhiropayiṃ.
      |169.35| Catunavute ito  kappe         yaṃ pupphaṃ abhiropayiṃ
                       duggatiṃ nābhijānāmi          buddhapūjāyidaṃ phalaṃ.
      |169.36| Sattasaṭṭhimhito kappe       eko sāmuddharo ahu 2-
                       sattaratanasampanno           cakkavatti mahabbalo.
      |169.37| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā yudhikapupphiyo thero imā gāthāyo
abhāsitthāti.
                            Yudhikapupphiyattherassa apadānaṃ samattaṃ.
                            Aṭṭhamaṃ dussadāyakattherāpadānaṃ (168)
     [170] |170.38| Tivarāyaṃ pure ramme      rājaputto ahaṃ 3- tadā
                       paṇṇākāraṃ labhitvāna       upasantassadāsahaṃ.
@Footnote: 1 Yu. pupphitaṃ. 2 Ma. ahuṃ. 3 Ma. sahaṃ.
      |170.39| Adhivāsesi bhagavā               vatthaṃ hatthena āmasi
                       siddhattho adhivāsetvā       vehāsaṃ nabhamuggami.
      |170.40| Buddhassa gacchamānassa        dussā dhāvanti pacchato
                       tattha cittaṃ pasādesiṃ          buddho no aggapuggalo.
      |170.41| Catunavute ito kappe          yaṃ dussamadadiṃ tadā
                       duggatiṃ nābhijānāmi          dussadānassidaṃ phalaṃ.
      |170.42| Sattasaṭṭhimhito kappe       cakkavatti tadā ahu
                       parisuddhoti nāmena            manujindo mahabbalo.
      |170.43| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā dussadāyako thero imā gāthāyo
abhāsitthāti.
                            Dussadāyakattherassa apadānaṃ samattaṃ.
                             Navamaṃ samādapakattherāpadānaṃ (169)
     [171] |171.44| Bandhumatiyā nagare     mahāpūgagaṇo ahu
                       tesāhaṃ pavaro āsiṃ            mama paṭṭhacarā 1- va te.
      |171.45| Te sabbe sannipātetvā    puññakamme samādayiṃ
                       māḷaṃ karissāma saṅghassa      puññakkhettamanuttaraṃ.
@Footnote: 1 Ma. Yu. mama baddhacarā ca te.
      |171.46| Sādhūti te paṭissutvā         mama chandavasānugā
                       niṭṭhāpetvāva 1- taṃ māḷaṃ vipassissa adamhase.
      |171.47| Ekanavute ito kappe         yaṃ māḷamadadiṃ tadā
                       duggatiṃ nābhijānāmi          māḷadānassidaṃ phalaṃ.
      |171.48| Ekūnasaṭṭhikappamhi           eko āsi janādhipo
                       āvelo 2- nāma nāmena   cakkavatti mahabbalo.
      |171.49| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā samādapako thero imā gāthāyo
abhāsitthāti.
                       Samādapakattherassa apadānaṃ samattaṃ.
                       Dasamaṃ pañcaṅguliyattherāpadānaṃ (170)
     [172] |172.50| Tisso nāmāsi bhagavā  lokanātho 3- narāsabho
                             pavisantaṃ 4- gandhakuṭiṃ    vihārakusalaṃ 5- muniṃ.
      |172.51| Sugandhamālyamādāya          agamāsiṃ jinantikaṃ
                      appasaddho 6- ca sambuddhe  pañcaṅgulimadāsahaṃ.
      |172.52| Dvenavute ito kappe          yaṃ gandhamabhiropayiṃ
                      duggatiṃ nābhijānāmi           pañcaṅgulissidaṃ phalaṃ.
@Footnote: 1 Ma. Yu. ... ca. 2 Ma. ādeyyo. Yu. āveyyo. 3 Ma. Yu. lokajeṭṭho.
@4 Ma. pavisati. 5 Ma. vihārakusalo muni. 6 Yu. appasādova sambuddhe.
      |172.53| Dvesattatimhito kappe      rājā āsiṃ sayampako 1-
                       sattaratanasampanno           cakkavatti mahabbalo.
      |172.54| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā pañcaṅguliyo thero imā gāthāyo
abhāsitthāti.
                            Pañcaṅguliyattherassa apadānaṃ samattaṃ.
                                           Uddānaṃ
                      supācarikaṇaverī               khajjako desapūjako
                      kaṇikāro sappidado        yudhiko dussadāyako
                      māḷo ca pañcaṅguliko     catupaññāsagāthakāti.
                               Supāricariyavaggo sattarasamo.
                                           ---------
@Footnote: 1 Yu. sayampabho.
                                 Aṭṭhārasamo kumudavaggo
                            paṭhamaṃ kumudamāliyattherāpadānaṃ (171)
     [173] |173.1| Pabbate himavantamhi      mahājātassaro ahu
                           tatthajo rakkhaso āsiṃ      ghorarūpo mahabbalo.
      |173.2| Kumudaṃ pupphitaṃ 1- tattha           cakkamattāni jāyare
                     ocināmi cahaṃ 2- pupphaṃ         phalino samitaṃ 3- tadā.
      |173.3| Atthadassī tu bhagavā              dipadindo narāsabho
                     pupphaṃ saṅkocitaṃ disvā           āgacchi mama santike 4-.
      |173.4| Upāgatañca sambuddhaṃ            devadevaṃ narāsabhaṃ
                     sabbañca pupphaṃ paggayha       buddhassa abhiropayiṃ.
      |173.5| Yāvatā himavantasmiṃ 5-         yāva 6- mālā tadā ahu
                     tāvacchadanasampanno 7-       agamāsi tathāgato.
      |173.6| Aṭṭhārase kappasate             yaṃ pupphamabhiropayiṃ
                     duggatiṃ nābhijānāmi            buddhapūjāyidaṃ phalaṃ.
      |173.7| Ito paṇṇarase kappe           sattāhesuṃ janādhipā
                     sahassarathanāmā te              cakkavattī mahabbalā.
      |173.8| Paṭisambhidā catasso              vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā          kataṃ buddhassa sāsananti.
@Footnote: 1 Po. Ma. Yu. pupphate. 2 Ma. cataṃ. 3 Po. Ma. Yu. samitiṃ.
@4 Ma. Yu. sabbattha santikaṃ. 5 Ma. himavantantā. Yu. himavantato.
@6 Ma. parisā sā tadā ahu. Yu. yāva sammantato ahu. 7 Yu. aggacchadanasampanno.
        Itthaṃ sudaṃ āyasmā kumudamāliyo thero imā gāthāyo
abhāsitthāti.
                            Kumudamāliyattherassa apadānaṃ samattaṃ.
                           Dutiyaṃ nisseṇīdāyakattherāpadānaṃ (172)
     [174] |174.9| Koṇḍaññassa bhagavato  lokanāthassa 1- tādino
                           ārohatthāya pāsādaṃ    nisseṇī kāritā mayā.
      |174.10| Tena cittappasādena          anubhotvāna sampadā
                       dhāremi antimaṃ dehaṃ           sammāsambuddhasāsane.
      |174.11| Ekatiṃsamhi kappānaṃ           sahassamhi tayo mahā 2-
                       sambahulā nāma rājāno    cakkavattī mahabbalā.
      |174.12| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā nisseṇīdāyako thero imā gāthāyo
abhāsitthāti.
                           Nisseṇīdāyakattherassa apadānaṃ samattaṃ.
                            Tatiyaṃ rattiyapupphiyattherāpadānaṃ (173)
     [175] |175.13| Migaluddo pure āsiṃ    araññe kānane ahaṃ
                             vipassiṃ addasaṃ buddhaṃ    devadevaṃ narāsabhaṃ.
@Footnote: 1 Ma. Yu. lokajeṭṭhassa. 2 Ma. ahuṃ. Yu. tadā.
      |175.14| Rattikaṃ pupphitaṃ disvā          kuṭajaṃ dharaṇīruhaṃ
                       samūlaṃ paggahetvāna           upanesiṃ mahesino.
      |175.15| Ekanavute ito kappe         yaṃ pupphamabhiropayiṃ
                       duggatiṃ nābhijānāmi          pupphadānassidaṃ phalaṃ.
      |175.16| Ito ca aṭṭhame kappe         suppasannasanāmako
                       sattaratanasampanno           cakkavatti 1- mahabbalo.
      |175.17| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā rattiyapupphiyo 2- thero imā gāthāyo
abhāsitthāti.
                            Rattiyapupphiyattherassa apadānaṃ samattaṃ.
                           Catutthaṃ udapānadāyakattherāpadānaṃ (174)
     [176] |176.18| Vipassino bhagavato       udapāno kato mayā
                       piṇḍapātaṃ 3- gahetvāna   niyyādesiṃ ahaṃ tadā.
      |176.19| Ekanavute ito kappe         yaṃ kammamakariṃ tadā
                       duggatiṃ nābhijānāmi          udapānassidaṃ phalaṃ.
      |176.20| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. rājāhosiṃ mahabbalo. Yu. rājāhosi .... 2 Ma. Yu. rattipupphiyo.
@3 Ma. piṇḍapātañca datvāna. Yu. piṇḍapātañca daditvāna.
        Itthaṃ sudaṃ āyasmā udadānadāyako thero imā gāthāyo
abhāsitthāti.
                           Udapānadāyakattherassa apadānaṃ samattaṃ.
                           Pañcamaṃ sīhāsanadāyakattherāpadānaṃ (175)
     [177] |177.21| Nibbute lokanāthamhi   padumuttaranāyake
                      pasannacitto sumano            sīhāsanamadāsahaṃ.
      |177.22| Bahūhi gandhamālehi 1-        paralokasukhāvaho 2-
                       tattha pūjaṃ karitvāna            nibbāyati bahujjano.
      |177.23| Pasannacitto sumano           vanditvā bodhimuttamaṃ
                       kappānaṃ satasahassaṃ            duggatiṃ nūpapajjahaṃ.
      |177.24| Paṇṇarasasahassamhi            kappānaṃ aṭṭha āsu te
                       siluccayasanāmā ca 3-         rājāno cakkavattino.
      |177.25| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sīhāsanadāyako thero imā gāthāyo
abhāsitthāti.
                           Sīhāsanadāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Yu. pahūtagandhamālehi. 2 Ma. diṭṭhadhammasukhāvahe. 3 Yu. va.
                            Chaṭṭhaṃ maggadattikattherāpadānaṃ (176)
     [178] |178.26| Anomadassi bhagavā      dipadindo narāsabho
                       diṭṭhadhammasukhatthāya           abbhokāsamhi caṅkami.
      |178.27| Uddhate pāde pupphāni       sobhaṃ 1- muddhani tiṭṭhare
                       pasannacitto sumano           vanditvā pupphamokiriṃ.
      |178.28| Vīsakappasahassamhi             ito pañca janā ahuṃ
                       pupphacchadaniyā nāma          cakkavattī mahabbalā.
      |178.29| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā maggadattiko thero imā gāthāyo
abhāsitthāti.
                            Maggadattikattherassa apadānaṃ samattaṃ.
                            Sattamaṃ ekadīpiyattherāpadānaṃ (177)
     [179] |179.30| Padumuttarassa munino   salaḷe bodhimuttame
                              pasannacitto sumano    ekadīpaṃ adāsahaṃ.
      |179.31| Bhave nibbattamānamhi        nibbatte puññasañcaye
                       duggatiṃ nābhijānāmi          dīpadānassidaṃ phalaṃ.
@Footnote: 1 Yu. rāsaṃ.
      |179.32| Soḷase kappasahasse          ito 1- te caturo janā
                       candābhā nāma nāmena      cakkavattī mahabbalā.
      |179.33| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā ekadīpiyo thero imā gāthāyo
abhāsitthāti.
                             Ekadīpiyattherassa apadānaṃ samattaṃ.
                                   Navamaṃ bhāṇavāraṃ.
                             Aṭṭhamaṃ maṇipūjakattherāpadānaṃ (178)
     [180] |180.34| Orena himavantassa     nadikā sampavattatha
                       tassā cānūpakhettamhi       sayambhū vasate tadā.
      |180.35| Maṇiṃ paggayha pallaṅkaṃ        sādhucittaṃ manoramaṃ
                       pasannacitto sumano           buddhassa abhiropayiṃ.
      |180.36| Catunavute ito kappe          yaṃ maṇiṃ abhiropayiṃ
                       duggatiṃ nābhijānāmi          buddhapūjāyidaṃ phalaṃ.
      |180.37| Ito ca dvādase kappe       sataraṃsīsanāmakā
                      aṭṭha 2- te rājāno āsuṃ   cakkavattī mahabbalā.
      |180.38| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
@Footnote: 1 Yu. kappasahasseto me .... 2 Yu. aṭṭhete.
        Itthaṃ sudaṃ āyasmā maṇipūjako thero imā gāthāyo
abhāsitthāti.
                             Maṇipūjakattherassa apadānaṃ samattaṃ.
                             Navamaṃ tikicchakattherāpadānaṃ (179)
     [181] |181.39| Nagare bandhumatiyā      vejjo āsiṃ susikkhito
                       āturānaṃ sudukkhīnaṃ 1-        mahājanasukhāvaho.
      |181.40| Byādhitaṃ samaṇaṃ disvā         sīlavantaṃ mahājutiṃ
                       pasannacitto sumano           bhesajjamadadiṃ tadā.
      |181.41| Arogo āsi teneva            samaṇo saṃvutindriyo
                       asoko nāma nāmena         upaṭṭhāko vipassino.
      |181.42| Ekanavute ito kappe         yaṃ osathamadāsahaṃ
                       duggatiṃ nābhijānāmi          bhesajjassa idaṃ phalaṃ.
      |181.43| Ito ca aṭṭhame kappe        sabbosathasanāmako
                       sattaratanasampanno           cakkavatti mahabbalo.
      |181.44| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā tikicchako thero imā gāthāyo
abhāsitthāti.
                             Tikicchakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. sadukkhānaṃ.
                            Dasamaṃ saṅghupaṭṭhākattherāpadānaṃ (180)
     [182] |182.45| Vessabhumhi bhagavati      āsiṃ 1- ārāmiko ahaṃ
                        pasannacitto sumano         upaṭṭhiṃ saṅghamuttamaṃ.
      |182.46| Ekattiṃse ito kappe         yaṃ kammamakariṃ tadā
                       duggatiṃ nābhijānāmi          upaṭṭhānassidaṃ phalaṃ.
      |182.47| Ito te sattame kappe       sattevāsuṃ samotthakā 2-
                        sattaratanasampannā         cakkavattī mahabbalā.
      |182.48| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā saṅghupaṭṭhāko thero imā gāthāyo
abhāsitthāti.
                                Saṅghupaṭṭhākattherassa apadānaṃ samattaṃ.
                                                Uddānaṃ
                      kumudo atha nisseṇī             rattiko udapānado
                      sīhāsanī maggappado 3-      ekadīpī maṇippado
                      tikicchako upaṭṭhāko           ekūnapaññāsagāthakāti.
                                    Kumudavaggo aṭṭhārasamo.
                                               ---------
@Footnote: 1 Ma. Yu. ahosārāmiko ahaṃ. 2 Ma. samodakā. Yu. samotthatā.
@3 Po. māḷappado. Ma. maggadado. Yu. maggavado .  4 Ma. ekapaññāsagāthakāti.
                               Ekūnavīsatimo kuṭajapupphiyavaggo
                            paṭhamaṃ kuṭajapupphiyattherāpadānaṃ (181)
     [183] |183.1| Suvaṇṇavaṇṇaṃ sambuddhaṃ  sataraṃsīva uttamaṃ 1-
                    disaṃ anuvilokentaṃ                 gacchantaṃ anilañjase.
      |183.2| Kuṭajaṃ pupphitaṃ disvā              saṃvitthakasamotthakaṃ 2-
                    rukkhato ocinitvāna              phussassa abhiropayiṃ.
      |183.3| Dvenavute ito kappe            yaṃ pupphaṃ abhiropayiṃ
                    duggatiṃ nābhijānāmi             buddhapūjāyidaṃ phalaṃ.
      |183.4| Ito sattarase kappe             tayo āsiṃsu 3- pupphitā
                    sattaratanasampannā              cakkavattī mahabbalā.
      |183.5| Paṭisambhidā catasso             vimokkhāpica aṭṭhime
                    chaḷabhiññā sacchikatā           kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā kuṭajapupphiyo thero imā gāthāyo
abhāsitthāti.
                            Kuṭajapupphiyattherassa apadānaṃ samattaṃ.
                             Dutiyaṃ bandhujīvakattherāpadānaṃ (182)
     [184] |184.6| Sobhito 4- nāma sambuddho   sayambhū sabbhivaṇṇito
                    samādhiṃ so samāpanno           nisīdi pabbatantare.
@Footnote: 1 Ma. Yu. uggataṃ. 2 Ma. saṃvitathatasamotthataṃ. Yu. haṃ vitthatasamotthaṭaṃ.
@3 Ma. tayo āsuṃ supupphitā. 4 Ma. Yu. siddhattho.
      |184.7| Jātassare gavesanto             dakajaṃ pupphamuttamaṃ
                    bandhujīvakapupphāni                addasaṃ samanantaraṃ.
      |184.8| Ubhohatthehi paggayha            upagacchiṃ mahāmuniṃ
                    pasannacitto sumano              sobhitassābhiropayiṃ 1-.
      |184.9| Catunavute ito kappe             yaṃ pupphamabhiropayiṃ
                    duggatiṃ nābhijānāmi             buddhapūjāyidaṃ phalaṃ.
      |184.10| Ito catuddase kappe          eko āsiṃ janādhipo
                        samuddakappo nāmena       cakkavatti mahabbalo.
      |184.11| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā bandhujīvako thero imā gāthāyo
abhāsitthāti.
                             Bandhujīvakattherassa apadānaṃ samattaṃ.
                            Tatiyaṃ kotumbariyattherāpadānaṃ (183)
     [185] |185.12| Kaṇikāraṃva jotantaṃ       nisinnaṃ pabbatantare
                             appameyyaṃva udadhiṃ       uddhataṃ 2- dharaṇiṃ yathā.
      |185.13| Puretaṃ 3- devasaṅghena          nisabhājāniyaṃ yathā.
                        Haṭṭho haṭṭhena cittena      upagañchiṃ naruttamaṃ.
@Footnote: 1 Ma. Yu. siddhatthassābhiropayiṃ. 2 Ma. vitthataṃ. 3 Ma. pūjitaṃ. Yu. paretaṃ.
      |185.14| Satta pupphāni paggayha      kotumbaraṃ samākulaṃ
                       buddhassa abhiropesiṃ           sikhino lokabandhuno.
      |185.15| Ekattiṃse ito kappe         yaṃ pupphamabhiropayiṃ
                       duggatiṃ nābhijānāmi          buddhapūjāyidaṃ phalaṃ.
      |185.16| Ito vīsatikappamhi             mahānelasanāmako
                       eko āsiṃ mahātejo         cakkavatti mahabbalo.
      |185.17| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā kotumbariyo thero imā gāthāyo
abhāsitthāti.
                            Kotumbariyattherassa apadānaṃ samattaṃ.
                            Catutthaṃ pañcahatthiyattherāpadānaṃ (184)
     [186] |186.18| Tisso nāmāsi bhagavā  lokajeṭṭho narāsabho
                       purakkhato sāvakehi             rathiyaṃ paṭipajjatha.
      |186.19| Pañca uppalahatthā ca        catuoṭṭhapitā 1- mayā
                       āhutiṃ dātukāmohaṃ           puttomhi 2- hitasiddhiyā.
      |186.20| Suvaṇṇavaṇṇaṃ sambuddhaṃ       gacchantaṃ antarāpaṇe
                       buddharaṃsīhi 3- phuṭṭhomhi 4- pūjesiṃ dipaduttamaṃ.
@Footnote: 1 Ma. cāturā ṭhapitā mayā. Yu. caturoṭṭhapitā mayā. 2 Ma. paggaṇhiṃ vatasiddhiyā.
@Yu. mūgomhi .... 3 Yu. buddharaṃsābhi ghuṭṭhomhi. 4 Ma. phuṭṭhosmi.
      |186.21| Dvenavute ito kappe         yaṃ pupphamabhiropayiṃ
                       duggatiṃ nābhijānāmi          buddhapūjāyidaṃ phalaṃ.
      |186.22| Ito terasakappamhi            pañca sulabhasammatā 1-
                       sattaratanasampannā           cakkavattī mahabbalā.
      |186.23| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā pañcahatthiyo thero imā gāthāyo
abhāsitthāti.
                            Pañcahatthiyattherassa apadānaṃ samattaṃ.
                           Pañcamaṃ isimuggadāyakattherāpadānaṃ (185)
     [187] |187.24| Udentaṃ sataraṃsīva         pītaraṃsīva 2- bhāṇumaṃ
                       kakudhaṃ vilasantaṃva                 padumuttaranāyakaṃ.
      |187.25| Isimuggaṃ 3- nimantetvā     madhukhudde anīlake
                       pāsādepi 4- ṭhito santo   adāsiṃ lokabandhuno.
      |187.26| Aṭṭhasatasahassāni              ahesuṃ buddhasāvakā
                       sabbesaṃ patta pūrentaṃ         tato vāpi 5- bahūtaraṃ.
      |187.27| Tena cittappasādena          sukkamūlena codito
                       kappānaṃ satasahassaṃ            duggatiṃ nūpapajjahaṃ.
@Footnote: 1 Ma. pañca susabhasammatā. Yu. pañcāsu sabhāsammatā. 2 Yu. uggataṃ iva ....
@3 Ma. isimuggāni pisitvā. Yu. isimuggā nisandetvā. 4 Ma. Yu. ... va.
@5 Ma. Yu. cāpi.
      |187.28| Cattāḷīsamhi sahasse         kappānaṃ aṭṭhatiṃsate
                       mahisamantanāmā 1- te      cakkavattī mahabbalā.
      |187.29| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā isimuggadāyako thero imā gāthāyo
abhāsitthāti.
                           Isimuggadāyakattherassa apadānaṃ samattaṃ.
                           Chaṭṭhaṃ bodhiupaṭṭhāyakattherāpadānaṃ (186)
     [188] |188.30| Nagare rammavatiyā       āsiṃ murajavādako 2-
                        niccupaṭṭhānayuttomhi      gatohaṃ bodhimuttamaṃ.
      |188.31| Sāyaṃ pātaṃ upaṭṭhitvā        sukkamūlena codito
                       aṭṭhārase kappasate          duggatiṃ nūpapajjahaṃ.
      |188.32| Pañcadase kappasate           itohosiṃ 3- janādhipo
                       damatho 4- nāma nāmena     cakkavatti mahabbalo.
      |188.33| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā bodhiupaṭṭhāyako 5- thero imā gāthāyo
abhāsitthāti.
                           Bodhiupaṭṭhāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. isimuggasanāmā te. 2 Yu. murajanāmako. 3 Yu. rājāhosiṃ.
@4 Ma. murajo .... 5 Ma. bodhiupaṭṭhāko.
                            Sattamaṃ ekacintikattherāpadānaṃ (187)
     [189] |189.34| Yadā devo devakāyā  cavate āyusaṅkhayā
                       tayo saddā niccharanti        devānaṃ anumodataṃ.
      |189.35| Ito bho sugatiṃ gaccha            manussānaṃ sahabyataṃ
                       manussabhūto saddhamme         labha saddhaṃ anuttaraṃ.
      |189.36| Sā te saddhā niviṭṭhassa 1-  mūlajātā patiṭṭhitā
                       yāvajīvaṃ asaṃhirā                 saddhamme supavedite.
      |189.37| Kāyena kusalaṃ katvā            vācāya kusalaṃ bahuṃ
                       manasā kusalaṃ katvā            abyāpajjhaṃ nirūpadhiṃ.
      |189.38| Tato upacitaṃ puññaṃ            katvā dānena taṃ bahuṃ
                       aññepi macce saddhamme   brahmacariye nivesaya.
      |189.39| Imāya anukampāya            devadevaṃ 2- yathāvidū
                       bhavantaṃ anumodanti            ehi deva punappunaṃ.
      |189.40| Saṃviggohaṃ 3- tadā āsiṃ      devasaṅghe samāgate
                       kaṃsu nāma ahaṃ yoniṃ             gamissāmi ito cuto.
      |189.41| Mama saṃvegamaññāya            samaṇo bhāvitindriyo
                       mamuddharitukāmo so            āgacchi mama santike.
      |189.42| Sumano nāma nāmena           padumuttarasāvako
                       atthadhammānusāsitvā        saṃvejesi mamaṃ tadā.
@Footnote: 1 Ma. niviṭṭhāssa. Yu. naviṭṭhāya. 2 Ma. devādevaṃ. 3 Ma. saṃvego me tadā āsi.
@Yu. saṃviggomhi tadā āsiṃ.
      |189.43| Tassāhaṃ vacanaṃ sutvā           buddhe cittaṃ pasādayiṃ
                  abhivādetvāpi 1- sambuddhaṃ     tattha kālaṃ kato ahaṃ.
      |189.44| Upapajjiṃ sa tattheva             sukkamūlena codito
                       kappānaṃ satasahassaṃ            duggatiṃ nūpapajjahaṃ.
      |189.45| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā ekacintiko thero imā gāthāyo
abhāsitthāti.
                            Ekacintikattherassa apadānaṃ samattaṃ.
                           Aṭṭhamaṃ tikaṇṇipupphiyattherāpadānaṃ (188)
     [190] |190.46| Devabhūto ahaṃ santo    accharāhi purakkhato
                       pubbakammaṃ saritvāna         buddhaseṭṭhaṃ anussariṃ.
      |190.47| Tikaṇṇipupphaṃ paggayha       sakaṃ cittaṃ pasādayiṃ
                       buddhamhi 2- abhiropesiṃ      vipassimhi narāsabhe.
      |190.48| Ekanavute ito kappe         yaṃ pupphaṃ abhiropayiṃ
                       duggatiṃ nābhijānāmi          buddhapūjāyidaṃ phalaṃ.
      |190.49| Tesattatimhito kappe        caturosuṃ 3- ramuttamā
                       sattaratanasampannā           cakkavattī mahabbalā.
@Footnote: 1 Ma. Yu. taṃ dhīraṃ abhivādetvā. 2 Yu. buddhassa. 3 Yu. caturāsuṃ naruttamā.
@Ma. caturāsuṃ ramuttamā.
      |190.50| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā tikaṇṇipupphiyo thero imā gāthāyo
abhāsitthāti.
                            Tikaṇṇipupphiyattherassa apadānaṃ samattaṃ.
                            Navamaṃ ekacāriyattherāpadānaṃ (189)
     [191] |191.51| Tāvatiṃsesu devesu        mahāghoso tadā ahu
                       buddho ca loke nibbāti      mayañcamha sarāgino.
      |191.52| Tesaṃ saṃvegajātānaṃ              sokasallasamaṅginaṃ
                       sabalena upatthaddho           agamaṃ buddhasantike.
      |191.53| Mandāravaṃ gahetvāna           saṅgīti 1- abhinimmitaṃ
                       parinibbānakālamhi 2-      buddhassa abhiropayiṃ.
      |191.54| Sabbe devānumodiṃsu          accharāyo ca me tadā
                       kappānaṃ satasahassaṃ           duggatiṃ nūpapajjahaṃ.
      |191.55| Saṭṭhikappasahassamhi          ito soḷasa te janā
                       mahāmallajanā nāma          cakkavattī mahabbalā.
      |191.56| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
@Footnote: 1 Yu. saṃhitaṃ. 2 Ma. parinibbutakālamhi.
        Itthaṃ sudaṃ āyasmā ekacāriyo thero imā gāthāyo
abhāsitthāti.
                            Ekacāriyattherassa apadānaṃ samattaṃ.
                            Dasamaṃ tivaṇṭipupphiyattherāpadānaṃ (190)
     [192] |192.57| Abhibhuṃ 1- theraṃ panijjhāma    sabbe saṅgamma te mayaṃ 2-
                       tesaṃ nijjhāyamānānaṃ         pariḷāho ajāyatha.
      |192.58| Sunando nāma nāmena         buddhassa sāvako tadā
                       dhammadassissa munino          āgañchi mama santike.
      |192.59| Ye me paṭṭhacarā āsuṃ          te me pupphaṃ aduṃ tadā
                       tāhaṃ pupphaṃ gahetvāna        sāvake abhiropayiṃ .
      |192.60| Sohaṃ kālaṃ kato tattha          punāpi upapajjahaṃ
                       aṭṭhārase kappasate           vinipātaṃ na gañchahaṃ.
      |192.61| Teraseto kappasate            aṭṭhāsuṃ dhūmaketuno
                       sattaratanasampannā          cakkavattī mahabbalā.
      |192.62| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā tivaṇṭipupphiyo thero imā gāthāyo
abhāsitthāti.
                            Tivaṇṭipupphiyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. abhibhūtaṃ panijjhanti. Yu. abhibhuṃ vo panijjhanti. 2 Ma. ... mamaṃ.
                                       Uddānaṃ
                      kuṭajā 1- bandhujīvī ca         kotumbarikahatthiyo
                      isimuggo ca bodhi ca           ekacintī tikaṇṇiko
                      ekacārī tivaṇṭī ca            gāthā saṭṭhī 2- pakittitāti.
                              Kuṭajapupphiyavaggo ekūnavīsatimo.
                                      ------------------
                                Vīsatimo tamālapupphiyavaggo
                            paṭhamaṃ tamālapupphiyattherāpadānaṃ (191)
     [193] |193.1| Cullāsītisahassāni       thambho sovaṇṇayo ahu
                           devalaṭṭhipaṭibhāgaṃ          vimānaṃ me sunimmitaṃ.
      |193.2| Tamālapupphaṃ paggayha            vippasannena cetasā
                     buddhassa abhiropesiṃ             sikhino lokabandhuno.
      |193.3| Ekattiṃse ito kappe           yaṃ kammamakariṃ tadā
                     duggatiṃ nābhijānāmi            buddhapūjāyidaṃ phalaṃ.
      |193.4| Ito vīsatime kappe              candatittoti ekako
                     sattaratanasampanno             cakkavatti mahabbalo.
      |193.5| Paṭisambhidā catasso             vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā          kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. Yu. ekajo. 2 Ma. dvāsaṭṭhī kittitāti. Yu. bāsaṭṭhī.
        Itthaṃ sudaṃ āyasmā tamālapupphiyo thero imā gāthāyo
abhāsitthāti.
                                    Tamālapupphiyattherassa apadānaṃ samattaṃ.
                                  Dutiyaṃ tiṇasanthāradāyakattherāpadānaṃ (192)
     [194] |194.6| Yadā 1- vanavāsiko isi     tiṇaṃ lāyāmi satthuno
                    sabbe padakkhiṇāvattā         paṭhabyā nipatiṃsu te.
      |194.7| Tamahaṃ tiṇamādāya                santhariṃ dharaṇimuttame
                     tīṇeva 2- tālapattāni        āharitvānahaṃ tadā.
      |194.8| Tidaṇḍe 3- chadanaṃ katvā      siddhatthassa adāsahaṃ
                     sattāhaṃ dhārayuṃ tattha 4-       devamānusa satthuno.
      |194.9| Catunavute ito kappe            yaṃ tiṇaṃ adadiṃ tadā
                     duggatiṃ nābhijānāmi            tiṇadānassidaṃ phalaṃ.
      |194.10| Pañcasaṭṭhimhito kappe      cattārosuṃ mahaddhanā
                       sattaratanasampannā           cakkavattī mahabbalā.
      |194.11| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā tiṇasanthāradāyako thero imā gāthāyo
abhāsitthāti.
                          Tiṇasanthāradāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. yadā vanavāsiṃ isi tiṇaṃ lāyati satthuno. Yu. yaṃ ....
@2 Yu. tīṇe ca. 3 Ma. tiṇesu .... Yu. taṃ tiṇaṃ .... 4 Ma. tassa.
                           Tatiyaṃ khaṇḍaphulliyattherāpadānaṃ 1- (193)
     [195] |195.12| Phussassa kho bhagavato    thūpo āsi mahāvane
                       kuñjarehi tadā bhinno        saṃrūḷho 2- pādapo tahiṃ.
      |195.13| Visamañca samaṃ katvā           sudhāpiṇḍaṃ adāsahaṃ
                       tilokagaruno tassa              guṇehi paritosito.
      |195.14| Dvenavute ito kappe         yaṃ kammamakariṃ tadā
                       duggatiṃ nābhijānāmi          sudhāpiṇḍassidaṃ phalaṃ.
      |195.15| Sattasattatikappamhi          jitasenāsuṃ soḷasa
                       sattaratanasampannā          cakkavattī mahabbalā.
      |195.16| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā khaṇḍaphulliyo thero imā gāthāyo
abhāsitthāti.
                            Khaṇḍaphulliyattherassa apadānaṃ samattaṃ.
                            Catutthaṃ asokapūjakattherāpadānaṃ (194)
     [196] |196.17| Tipurāyaṃ 3- pure ramme rājuyyānaṃ ahu tadā
                       uyyānapālo tatthāsiṃ       rañño paṭṭhacaro ahaṃ.
@Footnote: 1 Ma. khaṇuḍapulliyattherāpadānaṃ. 2 Ma. paruṭṭho. 3 Ma. Yu. tivarāyaṃ.
      |196.18| Padumo nāma nāmena          sayambhū sappato 1- ahu
                       nisinnaṃ puṇḍarīkamhi          chāyā na jahitaṃ muniṃ.
      |196.19| Asokaṃ pupphitaṃ disvā          piṇḍibhāraṃ sudassanaṃ
                       buddhassa abhiropesiṃ            jalajuttamanāmino.
      |196.20| Catunavute ito kappe          yaṃ pupphaṃ abhiropayiṃ
                       duggatiṃ nābhijānāmi          buddhapūjāyidaṃ phalaṃ.
      |196.21| Sattatimhi ito kappe        soḷasa araṇañjahā
                       sattaratanasampannā          cakkavattī mahabbalā.
      |196.22| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā asokapūjako thero imā gāthāyo
abhāsitthāti.
                            Asokapūjakattherassa apadānaṃ samattaṃ.
                            Pañcamaṃ aṅkolakattherāpadānaṃ (195)
     [197] |197.23| Aṅkolaṃ pupphitaṃ disvā mālāvarasamogataṃ 2-
                       ocinitvāna taṃ pupphaṃ          agamaṃ buddhasantike.
      |197.24| Siddhattho tamhi samaye        paṭilīno mahāmuni
                       muhuttaṃ paṭimānetvā         guhāyaṃ pupphamokiriṃ.
@Footnote: 1 Po. Ma. Yu. sappabho. 2 Ma. mālāvaraṃ sakosakaṃ.
      |197.25| Catunavute ito kappe          yaṃ pupphaṃ abhiropayiṃ
                       duggatiṃ nābhijānāmi          buddhapūjāyidaṃ 1- phalaṃ.
      |197.26| Chattiṃsamhi ito kappe        āseko devagajjito
                       sattaratanasampanno           cakkavatti mahabbalo.
      |197.27| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā aṅkolako thero imā gāthāyo
abhāsitthāti.
                             Aṅkolakattherassa apadānaṃ samattaṃ.
                            Chaṭṭhaṃ kisalayapūjakattherāpadānaṃ (196)
     [198] |198.28| Nagare dvāravatiyā      mālāvaccho mamaṃ ahu
                       udapāno ca tattheva          pādapānaṃ virohano.
      |198.29| Sabalena upatthaddho           siddhattho aparājito
                       mamānukampamāno so        gacchate anilañjase.
      |198.30| Aññaṃ kiñci na passāmi    pūjāyoggaṃ mahesino
                       asokapallavaṃ disvā           ākāse ukkhipiṃ ahaṃ.
      |198.31| Buddhassa te kisalayā          gacchato yanti pacchato
                       tāhaṃ 2- disvāna saṃvijiṃ       aho buddhassuḷāratā.
@Footnote: 1 Ma. pupphadānassidaṃ phalaṃ. 2 Yu. sohaṃ ... taṃ iddhiṃ. aho buddhassa pūjakā.
      |198.32| Catunavute ito kappe          pallavaṃ abhiropayiṃ
                       duggatiṃ nābhijānāmi          buddhapūjāyidaṃ phalaṃ.
      |198.33| Sattavīse 1- ito kappe     eko ekissaro ahu
                       sattaratanasampanno           cakkavatti mahabbalo.
      |198.34| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā kisalayapūjako thero imā gāthāyo
abhāsitthāti.
                            Kisalayapūjakattherassa apadānaṃ samattaṃ.
                           Sattamaṃ tindukadāyakattherāpadānaṃ (197)
     [199] |199.35| Giriduggacaro āsiṃ       makkaṭo thāmavegiko
                       phalinaṃ tindukaṃ disvā           buddhaseṭṭhaṃ anussariṃ.
      |199.36| Nikkhamitvā katipāhaṃ          viciniṃ lokanāyakaṃ
                       pasannacitto sumano          siddhatthaṃ tibhavantaguṃ.
      |199.37| Mama saṅkappamaññāya        satthā loke anuttaro
                       khīṇāsavasahassehi             āgañchi mama santike.
      |199.38| Pāmujjaṃ janayitvāna           phalahattho upāgamiṃ
                       paṭiggahesi bhagavā             sabbaññū vadataṃ varo.
@Footnote: 1 Ma. sattatiṃse.
      |199.39| Catunavute ito kappe          yaṃ phalaṃ adadiṃ tadā
                       duggatiṃ nābhijānāmi          phaladānassidaṃ phalaṃ.
      |199.40| Sattapaññāsakappamhi      upanandasanāmako
                       sattaratanasampanno          cakkavatti mahabbalo.
      |199.41| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā tindukadāyako thero imā gāthāyo
abhāsitthāti.
                            Tindukadāyakattherassa apadānaṃ samattaṃ.
                        Aṭṭhamaṃ girinelamuṭṭhipūjakattherāpadānaṃ 1- (198)
     [200] |200.42| Sumedho nāma bhagavā    lokajeṭṭho narāsabho
                       pacchime anukampāya          padhānaṃ padahi jino.
      |200.43| Tassa caṅkamamānassa          dipadindassa tādino
                       girinelassa pupphānaṃ           muṭṭhiṃ buddhassa ropayiṃ.
      |200.44| Tena cittappasādena          sukkamūlena codito
                       tiṃsakappasahassāni            duggatiṃ nūpapajjahaṃ.
      |200.45| Tevīsatikappasate               sunelo nāma khattiyo
                       sattaratanasampanno           eko āsiṃ mahabbalo.
@Footnote: 1 Ma. Yu. muṭṭhipūjakattherāpadānaṃ.
      |200.46| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā girinelamuṭṭhipūjako thero imā gāthāyo
abhāsitthāti.
                          Girinelamuṭṭhipūjakattherassa apadānaṃ samattaṃ.
                          Navamaṃ tikaṇḍipupphiyattherāpadānaṃ 1- (199)
     [201] |201.47| Sumaṅgaloti nāmena     sayambhū aparājito
                       pavanā nikkhamitvāna           nagaraṃ pāvisi jino.
      |201.48| Piṇḍacāraṃ caritvāna           nikkhamma nagarā muni
                       katakiccova sambuddho         so vasi vanamantare.
      |201.49| Tikaṇḍipupphaṃ 2- paggayha   buddhassa abhiropayiṃ
                       pasannacitto sumano          sayambhussa mahesino.
      |201.50| Catunavute ito kappe          yaṃ pupphamabhiropayiṃ
                       duggatiṃ nābhijānāmi          buddhapūjāyidaṃ phalaṃ.
      |201.51| Chaḷāsītimhito kappe         apaselāsanāmako 3-
                       sattaratanasampanno           cakkavatti mahabbalo.
      |201.52| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. kiṃkaṇikapupphiyat .... 2 Ma. kiṃkaṇipupphaṃ. 3 Ma. apilāsisanāmako.
@Yu. apilāpiyanāmako.
        Itthaṃ sudaṃ āyasmā tikaṇḍipupphiyo thero imā gāthāyo
abhāsitthāti.
                            Tikaṇḍipupphiyattherassa apadānaṃ samattaṃ.
                            Dasamaṃ yūthikapupphiyattherāpadānaṃ (200)
     [202] |202.53| Padumuttaro nāma jino āhutīnaṃ paṭiggaho
                       pavanā nikkhamitvāna           vihāraṃ yāti cakkhumā.
      |202.54| Ubhohatthehi paggayha         yūthikaṃ pupphamuttamaṃ
                       buddhassa abhiropesiṃ            mettacittassa tādino.
      |202.55| Tena cittappasādena          anubhotvāna sampadā
                       kappānaṃ satasahassaṃ           duggatiṃ nūpapajjahaṃ.
      |202.56| Ito paññāsakappesu        eko āsi 1- janādhipo
                       samitanandano nāma            cakkavatti mahabbalo.
      |202.57| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā yūthikapupphiyo thero imā gāthāyo
abhāsitthāti.
                                 Yūthikapupphiyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Po. Ma. āsiṃ.
                                                 Uddānaṃ
                      tamāli tiṇasanthāro          khaṇḍaphulli asokiyo
                      aṅkolako kisalayo             tinduko nelapupphiyo
                      tikaṇḍiko ca yūthiko           gāthā paññāsa aṭṭha ca.
                                   Tamālapupphiyavaggo vīsatimo.
                                            Atha vagguddānaṃ
                      bhikkhadāyi parivāro             sereyyo sobhito tathā
                      chatto ca bandhujīvi ca            supāricariyopica
                      kumudo kuṭajo ceva               tamāli dasamo kato
                      cha satāni ca gāthānaṃ           chasaṭṭhi ca tatuttari.
                              Bhikkhavaggadasakaṃ dutiyasatakaṃ samattaṃ.
                              Ekavīsatimo kaṇikārapupphiyavaggo
                           paṭhamaṃ kaṇikārapupphiyattherāpadānaṃ (201)
     [203] |203.1| Kaṇikāraṃ pupphitaṃ disvā  ocinitvānahaṃ tadā
                    tissassa abhiropesiṃ           oghatiṇṇassa tādino.
      |203.2| Dvenavute ito kappe        yaṃ pupphamabhiropayiṃ
                    duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
      |203.3| Pañcatiṃse ito kappe       aruṇapāloti 1- vissuto
                    sattaratanasampanno          cakkavatti mahabbalo.
      |203.4| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                    chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā kaṇikārapupphiyo thero imā gāthāyo
abhāsitthāti.
                           Kaṇikārapupphiyattherassa apadānaṃ samattaṃ.
                          Dutiyaṃ minelapupphiyattherāpadānaṃ 2- (202)
     [204] |204.5| Suvaṇṇavaṇṇo bhagavā   sataraṃsī pabhāvaro 3-
                           caṅkamanaṃ samārūḷho   mettacitto sikhi 4- sato.
      |204.6| Pasannacitto sumano          thometvā 5- ñāṇamuttamaṃ
                     minelapupphaṃ paggayha        buddhassa abhiropayiṃ.
@Footnote: 1 Ma. aruṇapālīti. 2 Yu. vinela .... 3 Ma. Yu. patāpavā. 4 Yu. sikhī sito.
@5 Ma. Yu. vanditvā.
      |204.7| Ekattiṃse ito kappe       yaṃ pupphamabhipūjayiṃ
                     duggatiṃ nābhijānāmi        buddhapūjāyidaṃ phalaṃ.
      |204.8| Ekūnatiṃse kappamhi          sumeghaghananāmako
                     sattaratanasampanno         cakkavatti mahabbalo.
      |204.9| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā minelapupphiyo thero imā gāthāyo
abhāsitthāti.
                            Minelapupphiyattherassa apadānaṃ samattaṃ.
                            Tatiyaṃ kiṃkaṇikapupphiyattherāpadānaṃ (203)
     [205] |205.10| Kañcanagghiyasaṅkāso    sabbaññū lokanāyako
                             odakaṃ dahamoggayha      sināyi lokanāyako.
      |205.11| Paggayha kiṃkaṇipupphaṃ      vipassissābhiropayiṃ
                     udaggacitto sumano         dipadindassa tādino.
      |205.12| Ekanavute ito kappe     yaṃ pupphamabhiropayiṃ
                     duggatiṃ nābhijānāmi        buddhapūjāyidaṃ phalaṃ.
      |205.13| Sattavīsatikappamhi         rājā bhimaratho ahu
                     sattaratanasampanno         cakkavatti mahabbalo.
      |205.14| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā kiṃkaṇikapupphiyo thero imā gāthāyo
abhāsitthāti.
                            Kiṃkaṇikapupphiyattherassa apadānaṃ samattaṃ.
                             Catutthaṃ taraṇiyattherāpadānaṃ (204)
     [206] |206.15| Atthadassī tu bhagavā      dipadindo narāsabho
                       purakkhato sāvakehi         gaṅgātīraṃ upāgami.
      |206.16| Samatitti kākapeyyā     gaṅgā āsi duruttarā
                       uttārayiṃ bhikkhusaṅghaṃ       buddhañca dipaduttamaṃ.
      |206.17| Aṭṭhārase kappasate       yaṃ kammamakariṃ tadā
                       duggatiṃ nābhijānāmi      taraṇāya idaṃ phalaṃ.
      |206.18| Terasito kappasate         pañca sabbobhavā ahuṃ
                       sattaratanasampannā [1]-     cakkavattī mahabbalā.
      |206.19| Paṭisambhidā catasso      vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā taraṇiyo thero imā gāthāyo
abhāsitthāti.
                              Taraṇiyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma.   pacchime ca bhave asmiṃ       jhātohaṃ brāhmaṇe kule
@       saddhiṃ tīhi sahāyehi         pabbajiṃ satathusāsane.
                           Pañcamaṃ nigguṇḍipupphiyattherāpadānaṃ (205)
     [207] |207.20| Vipassissa bhagavato  āsiṃ ārāmiko ahaṃ
                       nigguṇḍipupphaṃ paggayha buddhassa abhiropayiṃ.
      |207.21| Ekanavute ito kappe     yaṃ pupphamabhiropayiṃ.
                       Duggatiṃ nābhijānāmi      buddhapūjāyidaṃ phalaṃ.
      |207.22| Pañcattiṃse 1- ito kappe    eko āsiṃ janādhipo
                       mahāpatāpo nāmena     cakkavatti mahabbalo.
      |207.23| Paṭisambhidā catasso      vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā nigguṇḍipupphiyo thero imā gāthāyo
abhāsitthāti.
                           Nigguṇḍipupphiyattherassa apadānaṃ samattaṃ.
                            Chaṭṭhaṃ udakadāyakattherāpadānaṃ [206]
     [208] |208.24| Bhuñjantaṃ samaṇaṃ disvā    vippasannamanāvilaṃ
                       ghaṭenodakamādāya        siddhatthassa adāsahaṃ.
      |208.25| Nimmalo homahaṃ ajja      vimalo khīṇasaṃsayo
                       bhave nibbattamānamhi    phalaṃ nibbattate mama.
@Footnote: 1 Ma. pañcavīse.
      |208.26| Catunavute ito kappe      udakaṃ 1- adadiṃ tadā
                       duggatiṃ nābhijānāmi      udakadānassidaṃ phalaṃ.
      |208.27| Ekasaṭṭhimhito kappe    ekova vimalo ahu
                        sattaratanasampanno      cakkavatti mahabbalo
      |208.28| paṭisambhidā catasso      vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā   kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā udakadāyako thero imā gāthāyo
abhāsitthāti.
                            Udakadāyakattherassa apadānaṃ samattaṃ.
                            Sattamaṃ salaḷamāliyattherāpadānaṃ (207)
     [209] |209.29| Kaṇikāraṃva jotantaṃ     nisinnaṃ pabbatantare
                        obhāsentaṃ disā sabbā  siddhatthaṃ narasārathiṃ.
      |209.30| Dhanuṃ abejjhaṃ 2- katvāna    usuṃ sandhāyahaṃ 3- tadā
                        pupphaṃ savaṇṭaṃ chetvāna     buddhassa abhiropayiṃ.
      |209.31| Catunavute ito kappe         yaṃ pupphamabhiropayiṃ
                        duggatiṃ nābhijānāmi        buddhapūjāyidaṃ phalaṃ.
      |209.32| Ekapaññāsito kappe      eko āsi jutindharo
                        sattaratanasampanno         cakkavatti mahabbalo.
@Footnote: 1 Ma. udakaṃ yamadāsahaṃ. Yu. udakaṃ yaṃ tadā ahaṃ. 2 Ma. advejjhaṃ. Yu. adejjhaṃ.
@3 Ma. sannayhahaṃ.
      |209.33| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā salaḷamāliyo thero imā gāthāyo
abhāsitthāti.
                            Salaḷamāliyattherassa apadānaṃ samattaṃ.
                           Aṭṭhamaṃ koraṇḍapupphiyattherāpadānaṃ (208)
     [210] |210.34| Akkantañca padaṃ disvā   cakkālaṅkārabhūsitaṃ
                             padenānupadaṃ yanto    vipassissa mahesino.
      |210.35| Koraṇḍaṃ pupphitaṃ disvā      samūlaṃ pūjitaṃ mayā
                        haṭṭho haṭṭhena cittena     avandiṃ padamuttamaṃ.
      |210.36| Ekanavute ito kappe        yaṃ pupphamabhipūjayiṃ
                        duggatiṃ nābhijānāmi        buddhapūjāyidaṃ 1- phalaṃ.
      |210.37| Sattapaññāsakappamhi     eko vītamalo ahu
                        sattaratanasampanno         cakkavatti mahabbalo.
      |210.38| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā koraṇḍapupphiyo thero imā gāthāyo
abhāsitthāti.
                           Koraṇḍapupphiyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Yu. padapūjāyidaṃ phalaṃ.
                           Navamaṃ ādhāradāyakattherāpadānaṃ (209)
     [211] |211.39| Ādhārakaṃ mayā dinnaṃ  sikhino lokabandhuno
                              dhāremi paṭhaviṃ sabbaṃ     kevalaṃ vasudhaṃ imaṃ.
      |211.40| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                        dhāremi antimaṃ dehaṃ          sammāsambuddhasāsane.
      |211.41| Sattavīse ito kappe         ahesuṃ caturo janā
                        samantavaruṇā 1- nāma     cakkavattī mahabbalā.
      |211.42| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā ādhāradāyako thero imā gāthāyo
abhāsitthāti.
                           Ādhāradāyakattherassa apadānaṃ samattaṃ.
                          Dasamaṃ pāpanivāriyattherāpadānaṃ 2- (210)
     [212] |212.43| Tissassa 3- hi 4- bhagavato    devadevassa tādino.
                       Ekacchattaṃ mayā dinnaṃ      vippasannena cetasā.
      |212.44| Nivutaṃ hoti me pāpaṃ           kusalassūpasampadā
                       ākāse chattaṃ dhārenti     pubbakammassidaṃ phalaṃ.
@Footnote: 1 Ma. samantavaraṇā nāma. 2 Yu. vātātapanivāriya .... 3 Yu. tissassāhaṃ.
@4 Ma. tu.
      |212.45| Carimaṃ vattate mayhaṃ           bhavā sabbe samūhatā
                        dhāremi antimaṃ dehaṃ        sammāsambuddhasāsane.
      |212.46| Dvenavute ito kappe       yaṃ chattamadadiṃ tadā
                        duggatiṃ nābhijānāmi       chattadānassidaṃ phalaṃ.
      |212.47| Dvesattati ito kappe     aṭṭhāsiṃsu janādhipā
                        mahānidānanāmena        rājāno cakkavattino.
      |212.48| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā pāpanivāriyo thero imā gāthāyo
abhāsitthāti.
                            Pāpanivāriyattherassa apadānaṃ samattaṃ.
                                       Uddānaṃ
                      kaṇikāro minelañca        kiṃkaṇi tāraṇena ca
                      nigguṇḍipupphaṃ dakado      salaḷo ca kuraṇḍako
                      ādhāradānaṃ pāpañca      aṭṭhatāḷīsa gāthakā.
                             Kaṇikārapupphiyavaggo ekavīsatimo.
                                 -----------------
                                  Bāvīsatimo hatthivaggo
                            paṭhamaṃ hatthidāyakattherāpadānaṃ (211)
     [213] |213.1| Siddhatthassa bhagavato         dipadindassa tādino
                    nāgaseṭṭho mayā dinno      īsādanto urūḷhavo.
      |213.2| Uttamatthaṃ anubhomi             santipadamanuttaraṃ
                     nāgadānaṃ mayā dinnaṃ         sabbalokahitesino.
      |213.3| Catunavute ito kappe           yaṃ nāgamadadiṃ tadā
                     duggatiṃ nābhijānāmi           nāgadānassidaṃ phalaṃ.
      |213.4| Aṭṭhasattatikappamhi           soḷasāsiṃsu khattiyā
                     samantapāsādikā nāma      cakkavattī mahabbalā.
      |213.5| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā hatthidāyako thero imā gāthāyo
abhāsitthāti.
                            Hatthidāyakattherassa apadānaṃ samattaṃ.
                            Dutiyaṃ pānadhidāyakattherāpadānaṃ (212)
     [214] |214.6| Araññikassa jhāyino       mettacittatapassino 1-
                     dhammassa 2- bhāvitattassa        adāsiṃ pānadhiṃ ahaṃ.
@Footnote: 1 Ma. Yu. araññikassa isino cirarattatapassino. 2 Ma. vuddhassa. Yu. vaddhassa.
      |214.7| Tena kammena dipadinda        lokajeṭṭha narāsabha
                     dibbayānaṃ anubhomi            pubbakammassidaṃ phalaṃ.
      |214.8| Catunavute 1- ito kappe      yaṃ kammamakariṃ tadā
                     duggatiṃ nābhijānāmi           pānadhissa idaṃ phalaṃ.
      |214.9| Sattasattatimhito kappe      aṭṭha āsiṃsu khattiyā
                     suyānā nāma nāmena         cakkavattī mahabbalā.
      |214.10| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā pānadhidāyako thero imā gāthāyo
abhāsitthāti.
                            Pānadhidāyakattherassa apadānaṃ samattaṃ.
                            Tatiyaṃ saccasaññakattherāpadānaṃ (213)
     [215] |215.11| Vessabhū nāma bhagavā 2-     bhikkhusaṅghapurakkhato
                              deseti ariyasaccāni         nibbāpento mahājanaṃ.
      |215.12| Paramakāruññapattomhi    samitiṃ agamāsahaṃ
                       sohaṃ nisinnako santo      dhammaṃ assosi satthuno
      |215.13| tassāhaṃ dhammaṃ sutvāna      devalokaṃ agacchahaṃ
                       tiṃsa kappāni devesu         avasiṃ tatthahaṃ pure.
@Footnote: 1 Yu. ekūnavute. 2 Ma. Yu. vessabhū tamhi samaye.
      |215.14| Ekattiṃse ito kappe       yaṃ saññamalabhiṃ tadā
                       duggatiṃ nābhijānāmi        saccasaññāyidaṃ phalaṃ.
      |215.15| Chabbīsamhi ito kappe     eko āsiṃ janādhipo
                       ekaphussitanāmova           cakkavatti mahabbalo.
      |215.16| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā saccasaññako thero imā gāthāyo
abhāsitthāti.
                            Saccasaññakattherassa apadānaṃ samattaṃ.
                            Catutthaṃ ekasaññakattherāpadānaṃ (214)
     [216] |216.17| Dumagge paṃsukūlikaṃ      laggaṃ disvāna satthuno
                       añjaliṃ paggahetvāna      paṃsukūlaṃ avandihaṃ.
      |216.18| Ekattiṃse ito kappe       yaṃ saññamalabhiṃ tadā
                       duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
      |216.19| Pañcavīse ito kappe        eko āsiṃ janādhipo
                       amitābhoti nāmena          cakkavatti mahabbalo.
      |216.20| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā ekasaññako thero imā gāthāyo
abhāsitthāti.
                            Ekasaññakattherassa apadānaṃ samattaṃ.
                            Pañcamaṃ raṃsisaññakattherāpadānaṃ (215)
     [217] |217.21| Udentaṃ sataraṃsīva      pītaraṃsīva 1- bhāṇumaṃ
                       byagghusabhaṃva pavaraṃ            sujātaṃ pabbatantare.
      |217.22| Buddhassa ānubhāvo so    jalate pabbatantare
                       raṃse cittaṃ pasādetvā     kappaṃ saggamhi modahaṃ.
      |217.23| Avasesesu kappesu           kusalaṃ karitaṃ 2- mayā
                       tena cittappasādena       buddhānussatiyāpica.
      |217.24| Tiṃsakappasahasseto          yaṃ saññamalabhiṃ tadā
                       duggatiṃ nābhijānāmi        buddhasaññāyidaṃ phalaṃ.
      |217.25| Sattapaññāsakappamhi    eko āsiṃ janādhipo
                       sujāto nāma nāmena      cakkavatti mahabbalo.
      |217.26| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā raṃsisaññako thero imā gāthāyo
abhāsitthāti.
                             Raṃsisaññakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Yu. vītaraṃsīva. 2 Ma. caritaṃ. Yu. tīritaṃ.
                              Chaṭṭhaṃ sandhitattherāpadānaṃ (216)
     [218] |218.27| Assatthe haritobhāse    saṃvirūḷhamhi pādape
                      ekaṃ buddhagataṃ saññaṃ          alabhitthaṃ 1- paṭissato.
      |218.28| Ekattiṃse ito kappe        yaṃ saññamalabhiṃ tadā [2]-
                       tassā saññāya vāhasā   patto me āsavakkhayo.
      |218.29| Ito terasakappamhi           vaniddho 3- nāma khattiyo
                       sattaratanasampanno          cakkavatti mahabbalo.
      |218.30| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sandhito thero imā gāthāyo
abhāsitthāti.
                              Sandhitattherassa apadānaṃ samattaṃ.
                          Sattamaṃ tālavaṇṭadāyakattherāpadānaṃ (217)
     [219] |219.31| Tālavaṇṭaṃ mayā dinnaṃ        tissassa dibbacakkhuno 4-
                       gimhaṃ nibbāpanatthāya     pariḷāhopasantiyā.
      |219.32| Sannibbāpemi rāgaggiṃ     dosaggiñca taduttariṃ
                       nibbāpemi ca mohaggiṃ      tālavaṇṭassidaṃ phalaṃ.
@Footnote: 1 Ma. alabhiṃhaṃ. 2 Yu. duggatiṃ nābhijānāmi buddhasaññāyidaṃ phalaṃ.
@3 Ma. Yu. dhaniṭṭho. 4 Po. Ma. Yu. tissassādiccabandhuno.
      |219.33| Kilesā jhāpitā mayhaṃ  bhavā sabbe samūhatā
                       dhāremi antimaṃ dehaṃ      sammāsambuddhasāsane.
      |219.34| Dvenavute ito kappe    yaṃ kammamakariṃ tadā
                       duggatiṃ nābhijānāmi     tālavaṇṭassidaṃ phalaṃ.
      |219.35| Tesaṭṭhimhi ito kappe  mahārāmasanāmako 1-
                       sattaratanasampanno      cakkavatti mahabbalo.
      |219.36| Paṭisambhidā catasso     vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā   kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā tālavaṇṭadāyako thero imā gāthāyo
abhāsitthāti.
                           Tālavaṇṭadāyakattherassa apadānaṃ samattaṃ.
                           Aṭṭhamaṃ akkantasaññakattherāpadānaṃ (218)
     [220] |220.37| Kusāṭakaṃ gahetvāna   upajjhāyassa pārupe 2-
                       mantañca anusikkhāmi    gaṇḍabhedassa 3- pattiyā.
      |220.38| Addasaṃ virajaṃ buddhaṃ         āhutīnaṃ paṭiggahaṃ
                       usabhaṃ pavaraṃ aggaṃ           tissaṃ buddhaṃ gajuttamaṃ 4-.
      |220.39| Kusāṭakaṃ pattharitaṃ          akkamantaṃ naruttamaṃ
                       samuggataṃ mahāvīraṃ          lokajeṭṭhaṃ narāsabhaṃ.
@Footnote: 1 Yu. mahārāmāsunāmakā. 2 Ma. Yu. upajjhāyassahaṃ pure. ... mahabbalā
@3 Ma. ganthādosassa. 4 Ma. gaṇuttamaṃ.
      |220.40| Disvā taṃ lokapajjotaṃ      vimalaṃ candasannibhaṃ
                       avandiṃ satthuno pāde     vippasannena cetasā.
      |220.41| Catunavute ito kappe       yaṃ adāsiṃ kusāṭakaṃ
                       duggatiṃ nābhijānāmi       kusāṭakassidaṃ phalaṃ.
      |220.42| Sattatiṃse ito kappe       eko āsiṃ janādhipo
                       sunando nāma nāmena     cakkavatti mahabbalo.
      |220.43| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā akkantasaññako thero imā gāthāyo
abhāsitthāti.
                           Akkantasaññakattherassa apadānaṃ samattaṃ.
                            Navamaṃ sappidāyakattherāpadānaṃ (219)
     [221] |221.44| Nisinno pāsādavare  nārīgaṇapurakkhato
                       byādhitaṃ samaṇaṃ disvā       atināmesahaṃ gharaṃ.
      |221.45| Upaviṭṭhaṃ mahāvīraṃ               devadevaṃ narāsabhaṃ
                       sappitelaṃ mayā dinnaṃ        siddhatthassa mahesino.
      |221.46| Passaddhadarathaṃ disvā          vippasannamukhindriyaṃ
                       vanditvā satthuno pāde   anusaṃsāvayiṃ pure.
      |221.47| Disvā maṃ supasannantaṃ       iddhiyā pāramiṃ gato
                       nabhaṃ abbhuggami vīro          haṃsarājāva ambare.
      |221.48| Catunavute ito kappe         yaṃ dānamadadiṃ tadā
                       duggatiṃ nābhijānāmi         sappitelassidaṃ phalaṃ.
      |221.49| Ito sattarase kappe         dutidevasanāmako
                       sattaratanasampanno          cakkavatti mahabbalo.
      |221.50| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sappidāyako thero imā gāthāyo
abhāsitthāti.
                            Sappidāyakattherassa apadānaṃ samattaṃ.
                            Dasamaṃ pāpanivāriyattherāpadānaṃ (220)
     [222] |222.51| Piyadassissa bhagavato  caṅkamaṃ sodhitaṃ mayā
                       naḷakehi paṭicchannaṃ          vātātapanivāraṇaṃ.
      |222.52| Pāpaṃ vivajjanatthāya          kusalassūpasampadā
                       kilesānaṃ pahānāya          padahiṃ satthusāsane.
      |222.53| Ito ekādase kappe       aggitejoti 1- vissuto
                       sattaratanasampanno          cakkavatti mahabbalo.
@Footnote: 1 Ma. Yu. aggidevoti.
      |222.54| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā pāpanivāriyo thero imā gāthāyo
abhāsitthāti.
                            Pāpanivāriyattherassa apadānaṃ samattaṃ.
                                                Uddānaṃ
                      hatthi pānadhi saccañca       ekasaññi ca raṃsiyo
                      sandhito tālavaṇṭi ca        tathā akkantasaññako
                        sappi pāpanivārī ca        catupaññāsa gāthakāti.
                                 Hatthivaggo bāvīsatimo.
                                               ---------
                              Tevīsatimo ālambanadāyakavaggo
                           paṭhamaṃ ālambanadāyakattherāpadānaṃ (221)
     [223] |223.1| Atthadassissa bhagavato   lokajeṭṭhassa tādino
                          ālambanaṃ mayā dinnaṃ    dipadindassa tādino.
      |223.2| Dharaṇiṃ paṭipajjāmi                vipulaṃ sāgarapparaṃ 1-
                     pāṇesu ca issariyaṃ             vattemi vasudhāya ca.
      |223.3| Kilesā jhāpitā mayhaṃ         bhavā sabbe samūhatā
                     tisso vijjā anuppattā     kataṃ buddhassa sāsanaṃ.
      |223.4| Ito dvesaṭṭhikappamhi        tayo āsiṃsu khattiyā
                     ekādassitanāmā 2- te    cakkavattī mahabbalā.
      |223.5| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā ālambanadāyako thero imā gāthāyo
abhāsitthāti.
                           Ālambanadāyakattherassa apadānaṃ samattaṃ.
                            Dutiyaṃ ajinadāyakattherāpadānaṃ (222)
     [224] |224.6| Ekattiṃse ito kappe      gaṇasanthārako ahaṃ
                           addasaṃ virajaṃ buddhaṃ           āhutīnaṃ paṭiggahaṃ.
@Footnote: 1 Po. sāgarambuddhaṃ. Yu. sāgarambaraṃ. 2 Ma. Yu. ekāpassitanāmā.
      |224.7| Cammakhaṇḍaṃ mayā dinnaṃ        sikhino lokabandhuno
                     tena kammena dipadinda        lokajeṭṭha narāsabha.
      |224.8| Sampattiṃ anubhotvāna          kilese jhāpayiṃ ahaṃ
                     dhāremi antimaṃ dehaṃ            sammāsambuddhasāsane.
      |224.9| Ekattiṃse ito kappe          ajinaṃ yaṃ adāsahaṃ
                     duggatiṃ nābhijānāmi          ajinassa idaṃ phalaṃ.
      |224.10| Ito paññāsake 1- kappe     rājā āsiṃ sudāyako
                       sattaratanasampanno          cakkavatti mahabbalo.
      |224.11| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā ajinadāyako thero imā gāthāyo
abhāsitthāti.
                            Ajinadāyakattherassa apadānaṃ samattaṃ.
                            Tatiyaṃ dverataniyattherāpadānaṃ (223)
     [225] |225.12| Migaluddho 2- pure āsiṃ     araññe kānane ahaṃ
                       addasaṃ virajaṃ buddhaṃ            āhutīnaṃ paṭiggahaṃ.
      |225.13| Maṃsapesi mayā dinnā        vipassissa mahesino
                       sadevakasmi lokasmiṃ          issaraṃ kārayāmahaṃ.
@Footnote: 1 Ma. Yu. pañcamake. 2 Ma. Yu. migaluddo. ito paraṃ īdisameva.
      |225.14| Iminā maṃsadānena           ratanaṃ nibbattate mama
                       duve me ratanā loke        diṭṭhadhammassa pattiyā.
      |225.15| Tehaṃ sabbe atibhomi         maṃsadānassa pattiyā
                       gattañca mudukaṃ mayhaṃ       paññā nipuṇavedinī.
      |225.16| Ekanavute ito kappe      yaṃ maṃsamadadiṃ tadā
                       duggatiṃ nābhijānāmi        maṃsadānassidaṃ phalaṃ.
      |225.17| Ito catutthake kappe        eko āsiṃ janādhipo
                       mahārohitanāmo so        cakkavatti mahabbalo.
      |225.18| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā dverataniyo thero imā gāthāyo
abhāsitthāti.
                            Dverataniyattherassa apadānaṃ samattaṃ.
                                   Dasamaṃ bhāṇavāraṃ.
                           Catutthaṃ ārakkhadāyakattherāpadānaṃ (224)
     [226] |226.19| Siddhatthassa bhagavato   vedikā kāritā mayā 1-
                      ārakkho ca mayā dinno      sugatassa mahesino.
      |226.20| Tena kammavisesena            na passe bhayabheravaṃ
                      kuhiñci upapannassa          tāso mayhaṃ na vijjati.
@Footnote: 1 Ma. Yu. vedi kārāpitā mayā.
      |226.21| Catunavute ito kappe        yaṃ vediṃ kārayiṃ pure
                        duggatiṃ nābhijānāmi       vedikāya idaṃ phalaṃ.
      |226.22| Ito chaṭṭhamhi kappamhi    apassenasanāmako
                        sattaratanasampanno        cakkavatti mahabbalo.
      |226.23| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā ārakkhadāyako thero imā gāthāyo
abhāsitthāti.
                           Ārakkhadāyakattherassa apadānaṃ samattaṃ.
                            Pañcamaṃ abyādhikattherāpadānaṃ (225)
     [227] |227.24| Vipassissa bhagavato    aggisālaṃ adāsahaṃ
                        byādhikānañca āvāsaṃ   uṇhodakapaṭiggahaṃ.
      |227.25| Tena kammenayaṃ mayhaṃ        attabhāvo sunimmito
                        byādhāhaṃ nābhijānāmi   puññakammassidaṃ phalaṃ.
      |227.26| Ekanavute ito kappe       yaṃ sālamadadiṃ tadā
                        duggatiṃ nābhijānāmi       aggisālāyidaṃ phalaṃ.
      |227.27| Ito ca sattame kappe      eko āsiṃ narādhipo 1-
                        sattaratanasampanno        cakkavatti mahabbalo.
@Footnote: 1 Ma. Yu. ekosiṃ aparājito.
      |227.28| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā abyādhiko thero imā gāthāyo
abhāsitthāti.
                             Abyādhikattherassa apadānaṃ samattaṃ.
                            Chaṭṭhaṃ vakulapupphiyattherāpadānaṃ (226)
     [228] |228.29| Nārado iti me nāmaṃ       kassapo iti maṃ vidū
                       addasaṃ samaṇānaggaṃ       vipassiṃ devasakkataṃ.
      |228.30| Anubyañjanadharaṃ buddhaṃ      āhutīnaṃ paṭiggahaṃ
                        vakulapupphaṃ 1- paggayha   buddhassa abhiropayiṃ.
      |228.31| Ekanavute ito kappe       yaṃ pupphamabhiropayiṃ 2-
                        duggatiṃ nābhijānāmi       buddhapūjāyidaṃ phalaṃ.
      |228.32| Catusattatito kappe          romaso nāma khattiyo
                        āmuttamālābharaṇo      sayoggabalavāhano.
      |228.33| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā vakulapupphiyo thero imā gāthāyo
abhāsitthāti.
                            Vakulapupphiyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. aṅkolapupphaṃ. Yu. caṅkolapupphaṃ. 2 Ma. Yu. pupphamabhipūjayiṃ.
@ito paraṃ evaṃ ñātabbaṃ.
                          Sattamaṃ sovaṇṇavaṭaṃsakiyattherāpadānaṃ (227)
     [229] |229.34| Uyyānabhūmiṃ niyyanto     addasaṃ lokanāyakaṃ
                               vaṭaṃsakaṃ gahetvāna           sovaṇṇaṃ sādhunimmitaṃ.
      |229.35| Sīghaṃ gato 1- samāruyha     hatthikkhandhagato ahaṃ
                        buddhassa abhiropesiṃ        sikhino lokabandhuno.
      |229.36| Ekattiṃse ito kappe      yaṃ pupphamabhiropayiṃ
                        duggatiṃ nābhijānāmi      buddhapūjāyidaṃ phalaṃ.
      |229.37| Sattavīse ito kappe       eko āsiṃ janādhipo
                        mahāpatāpo nāmena      cakkavatti mahabbalo.
      |229.38| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sovaṇṇavaṭaṃsakiyo thero imā gāthāyo
abhāsitthāti.
                           Sovaṇṇavaṭaṃsakiyattherassa apadānaṃ samattaṃ.
                           Aṭṭhamaṃ miñjavaṭaṃsakiyattherāpadānaṃ (228)
     [230] |230.39| Nibbute lokanāthamhi        sikhimhi vadataṃ vare
                               vaṭaṃsakehi ākiṇṇaṃ        bodhipūjaṃ akāsahaṃ.
@Footnote: 1 Ma. tato. yu ... samārūḷho.
      |230.40| Ekattiṃse ito kappe      yaṃ pūjamakariṃ tadā
                        duggatiṃ nābhijānāmi      bodhipūjāyidaṃ phalaṃ.
      |230.41| Ito chabbīsatikappe        ahu meghabbhanāmako
                        sattaratanasampanno       cakkavatti mahabbalo.
      |230.42| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā miñjavaṭaṃsakiyo thero imā gāthāyo
abhāsitthāti.
                            Miñjavaṭaṃsakiyattherassa apadānaṃ samattaṃ.
                            Navamaṃ sukatāveḷiyattherāpadānaṃ (229)
     [231] |231.43| Asito nāma nāmena        mālākāro ahaṃ tadā
                             āveḷaṃ paggahetvāna      rañño dātuṃ vajāmahaṃ.
      |231.44| Asampattomhi rājānaṃ     addasaṃ sikhināyakaṃ
                        haṭṭho haṭṭhena cittena    buddhassa abhiropayiṃ.
      |231.45| Ekattiṃse ito kappe      yaṃ pupphamabhiropayiṃ
                        duggatiṃ nābhijānāmi      buddhapūjāyidaṃ phalaṃ.
      |231.46| Pañcavīse ito kappe      rājā homi mahabbalo
                        vebhāro nāma nāmena     cakkavatti mahabbalo.
      |231.47| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sukatāveḷiyo thero imā gāthāyo
abhāsitthāti.
                            Sukatāveḷiyattherassa apadānaṃ samattaṃ.
                            Dasamaṃ ekavandaniyattherāpadānaṃ (230)
     [232] |232.48| Usabhaṃ pavaraṃ vīraṃ          vessabhuṃ vijitāvinaṃ
                        pasannacitto sumano       buddhaseṭṭhaṃ avandahaṃ.
      |232.49| Ekattiṃse ito kappe      yaṃ kammamakariṃ tadā
                        duggatiṃ nābhijānāmi      vandanāya idaṃ phalaṃ.
      |232.50| Catuvīsamhi kappamhi         vigatānandanāmako 1-
                        sattaratanasampanno        cakkavatti mahabbalo.
      |232.51| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā ekavandaniyo thero imā gāthāyo
abhāsitthāti.
                            Ekavandaniyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. vikatānandanāmako.
                                        Uddānaṃ
              ālambanañca ajinaṃ            maṃsadārakkhadāyako
              abyādhivakulasoṇṇaṃ           miñjaṃ āveḷa vandanaṃ
              pañcapaññāsa gāthāyo    gaṇitā atthadassihīti.
                        Ālambanadāyakavaggo tevīsatimo.
                                      ----------
                       Catubbīso udakāsanadāyivaggo
              paṭhamaṃ udakāsanadāyakattherāpadānaṃ (231)
     [233] |233.1| Ārāmadvārā nikkhamma    phalakaṃ santhariṃ ahaṃ
                          udakañca upaṭṭhāsiṃ      uttamatthassa pattiyā.
      |233.2| Ekattiṃse ito kappe         yaṃ kammamakariṃ tadā
                     duggatiṃ nābhijānāmi         āsane codake phalaṃ.
      |233.3| Ito paṇṇarase kappe        abhisāmasamavhayo
                     sattaratanasampanno          cakkavatti mahabbalo.
      |233.4| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā udakāsanadāyabho thero imā gāthāyo
abhāsitthāti.
                             Udakāsanadāyakattherassa apadānaṃ samattaṃ.
                               Dutiyaṃ bhājanadāyakattherāpadānaṃ (232)
     [234] |234.5| Nagare bandhumatiyā      kumbhakāro ahaṃ tadā
                           bhājanaṃ anupālesiṃ      bhikkhusaṅghassa tāvade.
      |234.6| Ekanavutito kappe             bhājanaṃ anupālayiṃ
                     duggatiṃ nābhijānāmi         bhājanassa idaṃ phalaṃ.
      |234.7| Tepaññāse ito kappe     anantajalināmako
                     sattaratanasampanno           cakkavatti mahabbalo.
      |234.8| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā bhājanadāyako 1- thero imā gāthāyo
abhāsitthāti.
                              Bhājanadāyakattherassa apadānaṃ samattaṃ.
                              Tatiyaṃ sālapupphiyattherāpadānaṃ (233)
     [235] |235.9| Aruṇavatiyā nagare       ahosiṃ puviko 2- tadā
                     mama dvārena gacchantaṃ        sikhinaṃ addasaṃ jinaṃ.
      |235.10| Buddhassa pattaṃ paggayha    sālapupphaṃ adāsahaṃ
                         sammaggatassa buddhassa   vippasannena cetasā.
@Footnote: 1 Ma. bhājanapālako. 2 Ma. pūpiko. Yu. pūviko.
      |235.11| Ekattiṃse ito kappe      yaṃ pupphamabhidāsahaṃ
                        duggatiṃ nābhijānāmi      sālapupphassidaṃ phalaṃ.
      |235.12| Ito cuddasakappamhi       ahosiṃ amitañjalo
                        sattaratanasampanno       cakkavatti mahabbalo.
      |235.13| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sālapupphiyo thero imā gāthāyo
abhāsitthāti.
                            Sālapupphiyattherassa apadānaṃ samattaṃ.
                           Catutthaṃ kilañjadāyakattherāpadānaṃ (234)
     [236] |236.14| Tivarāyaṃ pure ramme    naḷakāro ahaṃ tadā
                        siddhatthe lokapajjote    pasannā janatā tahiṃ.
      |236.15| Pūjatthaṃ lokanāthassa        kilañjaṃ pariyesati
                        buddhapūjaṃ karontānaṃ       kilañjaṃ adadaṃ 1- ahaṃ.
      |236.16| Catunavute ito kappe       yaṃ kammamakariṃ tadā
                        duggatiṃ nābhijānāmi      kilañjassa idaṃ phalaṃ.
      |236.17| Sattasattatikappamhi       rājā āsi jalandharo 2-
                        sattaratanasampanno       cakkavatti mahabbalo.
@Footnote: 1 Ma. adadiṃ. 2 Yu. jutindharo.
      |236.18| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā kilañjadāyako thero imā gāthāyo
abhāsitthāti.
                            Kilañjadāyakattherassa apadānaṃ samattaṃ.
                            Pañcamaṃ vedidāyakattherāpadānaṃ (235)
     [237] |237.19| Vipassino bhagavato   bodhiyā pādaputtame
                        pasannacitto sumano       kāresiṃ vedikaṃ ahaṃ.
      |237.20| Ekanavute ito kappe      kāresiṃ vedikaṃ ahaṃ
                        duggatiṃ nābhijānāmi       vedikāya idaṃ phalaṃ.
      |237.21| Ito ekādase kappe      ahosiṃ sūriyassamo
                        sattaratanasampanno       cakkavatti mahabbalo.
      |237.22| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā vedidāyako thero imā gāthāyo
abhāsitthāti.
                            Vedidāyakattherassa apadānaṃ samattaṃ.
                            Chaṭṭhaṃ vaṇṇakārakattherāpadānaṃ (236)
     [238] |238.23| Nagare aruṇavatiyā    vaṇṇakāro ahaṃ tadā
                        cetiye dussabhaṇḍāni     nānāvaṇṇaṃ rajemahaṃ 1-.
      |238.24| Ekattiṃse ito kappe      yaṃ vaṇṇaṃ rajayiṃ tadā
                        duggatiṃ nābhijānāmi      vaṇṇadānassidaṃ phalaṃ.
      |238.25| Ito tevīsatikappe           candasamasanāmako 2-
                        sattaratanasampanno        cakkavatti mahabbalo.
      |238.26| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā vaṇṇakārako thero imā gāthāyo
abhāsitthāti.
                            Vaṇṇakārakattherassa apadānaṃ samattaṃ.
                           Sattamaṃ piyālapupphiyattherāpadānaṃ (237)
     [239] |239.27| Migaluddho pure āsiṃ  araññe kānane ahaṃ
                       piyālaṃ pupphitaṃ disvā      gatamagge khipiṃ ahaṃ.
      |239.28| Buddhassa pattaṃ paggayha   piyālapupphamadāsahaṃ
                        magge gatassa buddhassa   vippasannena cetasā.
@Footnote: 1 Ma. Yu. rajesahaṃ. 2 Ma. vaṇṇasamasanāmako. Yu. candūpamasanāmako.
      |239.29| Ekanavute ito kappe       yaṃ pupphamabhipūjayiṃ
                        duggatiṃ nābhijānāmi       buddhapūjāyidaṃ phalaṃ.
      |239.30| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā piyālapupphiyo thero imā gāthāyo
abhāsitthāti.
                            Piyālapupphiyattherassa apadānaṃ samattaṃ.
                          Aṭṭhamaṃ ambayāgadāyakattherāpadānaṃ (238)
     [240] |240.31| Sake sippe apatthaddho 1-      agamaṃ kānanaṃ ahaṃ
                       sambuddhaṃ yantaṃ 2- disvāna     ambayāgaṃ 3- adāsahaṃ.
      |240.32| Ekanavute ito kappe      yaṃ dānamadadiṃ tadā
                       duggatiṃ nābhijānāmi       ambayāgassidaṃ phalaṃ.
      |240.33| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā ambayāgadāyako thero imā gāthāyo
abhāsitthāti.
                           Ambayāgadāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Yu. avatthaddho. 2 Yu. santaṃ. 3 Po. ambayāguṃ.
                            Navamaṃ jagatikārakattherāpadānaṃ (239)
     [241] |241.34| Nibbute lokanāthamhi     atthadassīnaruttame
                              jagatī kāritā mayhaṃ         buddhassa thūpamuttame.
      |241.35| Aṭṭhārase kappasate         yaṃ kammamakariṃ tadā
                        duggatiṃ nābhijānāmi       jagatiyā idaṃ phalaṃ.
      |241.36| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā jagatikārako thero imā gāthāyo
abhāsitthāti.
                            Jagatikārakattherassa apadānaṃ samattaṃ.
                            Dasamaṃ vāsidāyakattherāpadānaṃ (240)
     [242] |242.37| Kammārohaṃ pure āsiṃ       tivarāyaṃ puruttame
                              ekā vāsi mayā dinnā   sayambhuṃ aparājitaṃ.
      |242.38| Catunavute ito kappe        yaṃ vāsimadadiṃ tadā
                        duggatiṃ nābhijānāmi       vāsidānassidaṃ phalaṃ.
      |242.39| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā vāsidāyako thero imā gāthāyo
abhāsitthāti.
                            Vāsidāyakattherassa apadānaṃ samattaṃ.
                                       Uddānaṃ
                      udakāsani bhājaniyo         sālapupphī kilañjado
                      vedikā vaṇṇakāro ca       piyālaambayāgado
                      jagatī vāsidāyī ca             gāthā tiṃsa ca aṭṭha cāti.
                              Udakāsanadāyivaggo catubbīso.
                                             ----------
                                 Pañcavīso tuvaradāyivaggo
                           paṭhamaṃ tuvaraṭṭhidāyakattherāpadānaṃ (241)
     [243] |243.1| Migaluddho pure āsiṃ    araññe kānane mahā 1-
                     taṃ disvā rudhiramādāya 2-    saṅghassa adadiṃ ahaṃ.
      |243.2| Ekanavute ito kappe         yaṃ dānamadadiṃ tadā
                     duggatiṃ nābhijānāmi          tuvaraṭṭhissidaṃ phalaṃ.
      |243.3| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā tuvaraṭṭhidāyako thero imā gāthāyo
abhāsitthāti.
                           Tuvaraṭṭhidāyakattherassa apadānaṃ samattaṃ.
                            Dutiyaṃ nāgakesariyattherāpadānaṃ (242)
     [244] |244.4| Dhanuṃ avejjhaṃ 3- katvāna     vanamajjhogahiṃ ahaṃ
                    kesaraṃ osaraṃ 4- disvā        pabbamaggaṃ 5- samuṭṭhitaṃ.
      |244.5| Ubhohatthehi paggayha         sire katvāna añjaliṃ
                     buddhassa abhiropesiṃ           tissassa lokabandhuno.
      |244.6| Dvenavute ito kappe         yaṃ pupphamabhiropayiṃ
                     duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
@Footnote: 1 Ma. Yu. ahaṃ. 2 Ma. pharitvā tūvaramādāya. Yu. haritvā .... 3 Ma. advejjhaṃ.
@Yu. adejjhaṃ. 4 Ma. ogataṃ. 5 Ma. patapattaṃ. Yu. sabbamattaṃ supupphitaṃ.
      |244.7| Sattasattatime kappe         samokkharaṇanāmako 1-
                     sattaratanasampanno          cakkavatti mahabbalo.
      |244.8| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā nāgakesariyo thero imā gāthāyo
abhāsitthāti.
                            Nāgakesariyattherassa apadānaṃ samattaṃ.
                            Tatiyaṃ naḷinakesariyattherāpadānaṃ (243)
     [245] |245.9| Jātassarassa vemajjhe       vasāmi jalakukkuṭo
                           athaddasaṃ devadevaṃ               gacchantaṃ anilañjase.
      |245.10| Tuṇḍena kesaraṃ 2- gayha   vippasannena cetasā
                       buddhassa abhiropesiṃ         tissassa lokabandhuno.
      |245.11| Dvenavute ito kappe       yaṃ pupphamabhipūjayiṃ
                       duggatiṃ nābhijānāmi       buddhapūjāyidaṃ phalaṃ.
      |245.12| Tesattatimhi kappamhi     sattapattasanāmako 3-
                       sattaratanasampanno         cakkavatti mahabbalo.
      |245.13| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. tesattatimhi kappamhi sattakesaranāmakā. Yu. pamokkharaṇanāmako.
@2 Ma. Yu. kesariṃ. 3 Ma. sattakesaranāmakā ... mahabbalā.
        Itthaṃ sudaṃ āyasmā naḷinakesariyo thero imā gāthāyo
abhāsitthāti.
                            Naḷinakesariyattherassa apadānaṃ samattaṃ.
                            Catutthaṃ viravipupphiyattherāpadānaṃ (244)
     [246] |246.14| Khīṇāsavasahassehi    niyyāti lokanāyako
                       viravipupphaṃ paggayha 1-     buddhassa abhiropayiṃ.
      |246.15| Ekanavute ito kappe      yaṃ pupphamabhipūjayiṃ
                       duggatiṃ nābhijānāmi        buddhapūjāyidaṃ phalaṃ.
      |246.16| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā viravipupphiyo thero imā gāthāyo
abhāsitthāti.
                            Viravipupphiyattherassa apadānaṃ samattaṃ.
                             Pañcamaṃ kuṭidhūpakattherāpadānaṃ (245)
     [247] |247.17| Siddhatthassa bhagavato    ahosiṃ kuṭigopako
                              kālena kālaṃ dhūpesiṃ     pasanno sehi pāṇibhi.
      |247.18| Catunavute ito kappe        yaṃ kammamakariṃ tadā
                       duggatiṃ nābhijānāmi        dhūpadānassidaṃ 2- phalaṃ.
@Footnote: 1 Ma. viravapupphamādāya. Po. Yu. viravapupphaṃ paggayha. 2 Yu. buddhapūjāyidaṃ.
      |247.19| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā kuṭidhūpako thero imā gāthāyo
abhāsitthāti.
                             Kuṭidhūpakattherassa apadānaṃ samattaṃ.
                            Chaṭṭhaṃ pattadāyakattherāpadānaṃ (246)
     [248] |248.20| Paramena damathena      siddhatthassa mahesino
                       pattadānaṃ mayā dinnaṃ      ujubhūtassa tādino.
      |248.21| Catunavute ito kappe       yaṃ dānamadadiṃ tadā
                       duggatiṃ nābhijānāmi        pattadānassidaṃ phalaṃ.
      |248.22| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā pattadāyako thero imā gāthāyo
abhāsitthāti.
                            Pattadāyakattherassa apadānaṃ samattaṃ.
                            Sattamaṃ dhātupūjakattherāpadānaṃ (247)
     [249] |249.23| Nibbute lokanāthamhi     siddhatthamhi naruttame
                             ekadhātu mayā laddhā      dipadindassa tādino.
      |249.24| Tāhaṃ dhātuṃ gahetvāna       buddhassādiccabandhuno
                       pañcavasse paricariṃ           tiṭṭhantaṃva naruttamaṃ.
      |249.25| Catunavute ito kappe       yaṃ dhātumabhipūjayiṃ
                       duggatiṃ nābhijānāmi        dhātupaṭṭhahane phalaṃ.
      |249.26| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā dhātupūjako thero imā gāthāyo
abhāsitthāti.
                             Dhātupūjakattherassa apadānaṃ samattaṃ.
                         Aṭṭhamaṃ sattasattalipupphapūjakattherāpadānaṃ (248)
     [250] |250.27| Satta sattalipupphāni 1-      sīse katvānahantadā
                       buddhassa abhiropesiṃ         vessabhumhi naruttame.
      |250.28| Ekattiṃse ito kappe      yaṃ pupphamabhipūjayiṃ
                       duggatiṃ nābhijānāmi        pupphapūjāyidaṃ phalaṃ.
      |250.29| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sattasattalipupphapūjako thero imā gāthāyo
abhāsitthāti.
                             Sattasattalipupphapūjakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Yu. pāṭalipupphāni.
                              Navamaṃ bimbijālapupphiyattherāpadānaṃ (249)
     [251] |251.30| Padumuttaro nāma jino       sayambhū aggapuggalo
                       catusaccaṃ pakāseti           deseti amataṃ padaṃ.
      |251.31| Bimbijālakapupphāni 1-   puthu katvānahaṃ tadā
                       buddhassa abhiropesiṃ         dipadindassa tādino.
      |251.32| Aṭṭhasaṭṭhimhito kappe    caturo kiñjakesarā
                       sattaratanasampannā        cakkavattī mahabbalā.
      |251.33| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā bimbijālapupphiyo thero imā gāthāyo
abhāsitthāti.
                           Bimbijālapupphiyattherassa apadānaṃ samattaṃ.
                           Dasamaṃ uddāladāyakattherāpadānaṃ (250)
     [252] |252.34| Kukkudho 2- nāma nāmena    sayambhū aparājito
                       pavanā nikkhamitvāna       anuppatto mahānadiṃ.
      |252.35| Uddālakaṃ gahetvāna      sayambhussa adāsahaṃ
                       saṃyatassujubhūtassa            pasannamanaso tadā.
@Footnote: 1 Po. bimbajālakapupphāni. Yu. bimbijālikapupphāni. 2 Ma. kakudho. Yu. kakuddho.
      |252.36| Ekattiṃse ito kappe    yaṃ pupphamabhiropayiṃ
                       duggatiṃ nābhijānāmi       pupphadānassidaṃ phalaṃ.
      |252.37| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā uddāladāyako thero imā gāthāyo
abhāsitthāti.
                           Uddāladāyakattherassa apadānaṃ samattaṃ.
                                           Uddānaṃ
                      tuvaraṭṭhināgapuḷinā         viravikuṭidhūpako
                      patto dhātusattaliyo      bimbi uddālakena ca
                      sattatiṃsati gāthāyo         gaṇitāyo vibhāvihīti.
                                Tuvaradāyivaggo pañcavīso.
                                 Chabbīsatimo thomakavaggo
                              paṭhamaṃ thomakattherāpadānaṃ (251)
     [253] |253.1| Devaloke ṭhito santo  vipassissa mahesino
                   dhammaṃ sutvāna mudito           imaṃ vācaṃ abhāsahaṃ.
      |253.2| Namo te purisājañña          namo te purisuttama
                     bahujjanaṃ tārayasi              desento amataṃ padaṃ.
      |253.3| Ekanavute ito kappe         yaṃ vācaṃ abhaṇiṃ tadā
                      duggatiṃ nābhijānāmi        thomanāya idaṃ phalaṃ.
      |253.4| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā thomako thero imā gāthāyo
abhāsitthāti.
                              Thomakattherassa apadānaṃ samattaṃ.
                           Dutiyaṃ ekāsanadāyakattherāpadānaṃ (252)
     [254] |254.5| Vijahitvā devavaṇṇaṃ    sabhariyo idhāgamiṃ
                           adhikāraṃ kattukāmo     buddhaseṭṭhassa sāsane.
      |254.6| Devalo nāma nāmena         padumuttarasāvako
                     tassa bhikkhā mayā dinnā  vippasannena cetasā.
      |254.7| Satasahasse ito kappe       yaṃ kammamakariṃ tadā
                     duggatiṃ nābhijānāmi         piṇḍapātassidaṃ phalaṃ.
      |254.8| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā ekāsanadāyako thero imā gāthāyo
abhāsitthāti.
                           Ekāsanadāyakattherassa apadānaṃ samattaṃ.
                             Tatiyaṃ citakapūjakattherāpadānaṃ (253)
     [255] |255.9| Ānando nāma sambuddho     sayambhū aparājito
                            araññe parinibbāyi          amanussamhi kānane.
      |255.10| Devalokā idhāgantvā     citaṃ katvānahaṃ tadā
                       sarīraṃ tattha jhāpesiṃ          sakkārañca akāsahaṃ.
      |255.11| Ekanavute ito kappe      yaṃ kammamakariṃ tadā
                       duggatiṃ nābhijānāmi       buddhapūjāyidaṃ phalaṃ.
      |255.12| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā citakapūjako thero imā gāthāyo
abhāsitthāti.
                                Citakapūjakattherassa apadānaṃ samattaṃ.
                           Catutthaṃ campakapupphiyattherāpadānaṃ (254)
     [256] |256.13| Himavantaavidūre       vikano 1- nāma pabbato
                       tassa vemajjhe vasati        samaṇo bhāvitindriyo.
      |256.14| Disvāna tassopasamaṃ        vippasannena cetasā
                       tīṇi campakapupphāni       gahetvāna samokiriṃ.
      |256.15| Ekanavute ito kappe      yaṃ pupphamabhiropayiṃ
                       duggatiṃ nābhijānāmi       buddhapūjāyidaṃ phalaṃ.
      |256.16| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā campakapupphiyo 2- thero imā gāthāyo
abhāsitthāti.
                            Campakapupphiyattherassa apadānaṃ samattaṃ.
                           Pañcamaṃ sattapāṭaliyattherāpadānaṃ (255)
     [257] |257.17| Kaṇikāraṃva jotantaṃ    nisinnaṃ pabbatantare
                        satta pāṭalipupphāni      buddhassa abhiropayiṃ.
      |257.18| Catunavute ito kappe        yaṃ pupphamabhiropayiṃ
                        duggatiṃ nābhijānāmi      buddhapūjāyidaṃ phalaṃ.
@Footnote: 1 Ma. Yu. vikato. 2 Ma. Yu. ticampakapupphiyo.
      |257.19| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sattapāṭaliyo thero imā gāthāyo
abhāsitthāti.
                            Sattapāṭaliyattherassa apadānaṃ samattaṃ.
                           Chaṭṭhaṃ upāhanadāyakattherāpadānaṃ (256)
     [258] |258.20| Ahosiṃ candano nāma  sambuddhassatrajo tadā
                       ekopāhano mayā dinno  bodhi 1- sampajja me tuvaṃ.
      |258.21| Ekanavute ito kappe        yaṃ pāduṃ 2- adadiṃ tadā
                        duggatiṃ nābhijānāmi         upāhanassidaṃ phalaṃ.
      |258.22| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā upāhanadāyako thero imā gāthāyo
abhāsitthāti.
                            Upāhanadāyakattherassa apadānaṃ samattaṃ.
                            Sattamaṃ mañjaripūjakattherāpadānaṃ (257)
     [259] |259.23| Mañjarikaṃ karitvāna     rathiyaṃ paṭipajjahaṃ
                        addasaṃ samaṇānaggaṃ         bhikkhusaṅghapurakkhataṃ.
@Footnote: 1 Ma. bodhiṃ. 2 Ma. pānadhiṃ. Yu. pāhanaṃ.
      |259.24| Pasannacitto sumano          paramāya ca pītiyā
                        ubhohatthehi paggayha       buddhassa abhiropayiṃ.
      |259.25| Dvenavute ito kappe         yaṃ pupphamabhipūjayiṃ
                        duggatiṃ nābhijānāmi         pupphapūjāyidaṃ phalaṃ.
      |259.26| Ito tesattatikappe          eko āsiṃ mahīpati
                        jotiyo nāma nāmena        cakkavatti mahabbalo.
      |259.27| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā mañjaripūjako thero imā gāthāyo
abhāsitthāti.
                            Mañjaripūjakattherassa apadānaṃ samattaṃ.
                            Aṭṭhamaṃ paṇṇadāyakattherāpadānaṃ (258)
     [260] |260.28| Pabbate himavantamhi  vākacīradharo ahaṃ
                        aloṇapaṇṇabhakkhomhi     niyamesu ca saṃvuto.
      |260.29| Pātarāse anuppatte        siddhattho upagañchi maṃ
                        tāhaṃ buddhassa pādāsiṃ     pasanno sehi pāṇihi.
      |260.30| Catunavute ito kappe          yaṃ paṇṇamadadiṃ tadā
                        duggatiṃ nābhijānāmi         paṇṇadānassidaṃ phalaṃ.
      |260.31| Sattavīsamhi kappamhi         rājā āsiṃ yadatthiyo 1-
                        sattaratanasampanno          cakkavatti mahabbalo.
      |260.32| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā paṇṇadāyako thero imā gāthāyo
abhāsitthāti.
                            Paṇṇadāyakattherassa apadānaṃ samattaṃ.
                             Navamaṃ kuṭidāyakattherāpadānaṃ (259)
     [261] |261.33| Vipinaṃ cāri sambuddho   rukkhamūle vasi tadā
                       paṇṇasālaṃ karitvāna         adāsiṃ aparājite.
      |261.34| Ekanavute ito kappe         yaṃ paṇṇakuṭikaṃ dadā
                       duggatiṃ nābhijānāmi          kuṭidānassidaṃ phalaṃ.
      |261.35| Aṭṭhatiṃse 2- ito kappe     soḷasāsiṃsu rājino
                       sabbattha abhivassīti           vuccare cakkavattino.
      |261.36| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā kuṭidāyako thero imā gāthāyo
abhāsitthāti.
                             Kuṭidāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. sadatthiyo. 2 Ma. aṭṭhavīse.
                            Dasamaṃ aggapupphiyattherāpadānaṃ (260)
     [262] |262.37| Suvaṇṇavaṇṇaṃ sambuddhaṃ      nisinnaṃ pabbatantare
                              obhāsayantaṃ raṃsiyā 1-       sikhinaṃ sikhinaṃ yathā.
      |262.38| Aggajaṃ pupphamādāya          upagañchiṃ naruttamaṃ
                       pasannacitto sumano          buddhassa abhiropayiṃ.
      |262.39| Ekattiṃse ito kappe        yaṃ pupphamabhipūjayiṃ
                       duggatiṃ nābhijānāmi          buddhapūjāyidaṃ phalaṃ.
      |262.40| Pañcavīsatikappamhi           ahosiṃ mittaghātako 2-
                       sattaratanasampanno           cakkavatti mahabbalo.
      |262.41| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā aggapupphiyo thero imā gāthāyo
abhāsitthāti.
                            Aggapupphiyattherassa apadānaṃ samattaṃ.
                                       Uddānaṃ
                      thomako bhikkhacitakaṃ               campako sattapāṭali
@Footnote: 1 Ma. Yu. raṃsena. 2 Ma. ahosi amito gato. Yu. ahosiṃ amitavhayo.
                      Pādumañjari paṇṇañca       kuṭido aggapupphiyo
                      gāthāyo gaṇitā cettha       ekatāḷīsameva ca.
                                Thomakavaggo chabbīsatimo.
                                         ---------
                                Sattavīso padumukkhepavaggo
                           paṭhamaṃ ākāsukkhipiyattherāpadānaṃ (261)
     [263] |263.1| Suvaṇṇavaṇṇaṃ siddhatthaṃ  gacchantaṃ antarāpaṇe
                           jalajagge duve gayha       upagañchiṃ narāsabhaṃ.
      |263.2| Ekañca pupphaṃ pādesu          buddhaseṭṭhassa nikkhipiṃ
                     ekañca pupphaṃ paggayha        ākāse ukkhipiṃ ahaṃ.
      |263.3| Catunavute ito kappe             yaṃ pupphamabhipūjayiṃ
                     duggatiṃ nābhijānāmi            pupphadānassidaṃ phalaṃ.
      |263.4| Ito battiṃsakappamhi 1-       eko āsiṃ mahippati
                     antalikkhakaro nāma             cakkavatti mahabbalo.
      |263.5| Paṭisambhidā catasso             vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā ākāsukkhipiyo thero imā gāthāyo
abhāsitthāti.
                           Ākāsukkhipiyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. chattiṃsakappamhi.
                                Dutiyaṃ telamakkhiyattherāpadānaṃ (262)
     [264] |264.6| Siddhatthamhi bhagavati       nibbutamhi narāsabhe
                     bodhiyā vedikāyāhaṃ            telaṃ makkhesi tāvade.
      |264.7| Catunavute ito kappe            yaṃ telaṃ makkhayiṃ tadā
                     duggatiṃ nābhijānāmi            makkhanāya idaṃ phalaṃ.
      |264.8| Catuvīse 1- ito kappe          succhavi nāma khattiyo
                     sattaratanasampanno             cakkavatti mahabbalo.
      |264.9| Paṭisambhidā catasso             vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā telamakkhiyo thero imā gāthāyo
abhāsitthāti.
                            Telamakkhiyattherassa apadānaṃ samattaṃ.
                            Tatiyaṃ aḍḍhacandiyattherāpadānaṃ (263)
     [265] |265.10| Tissassa kho bhagavato   bodhiyā pādaputtame 2-
                       aḍḍhacandaṃ mayā dinnaṃ      dharaṇīruhapādape.
      |265.11| Dvenavute ito kappe         yaṃ candamabhiropayiṃ
                       duggatiṃ nābhijānāmi          bodhipūjāyidaṃ phalaṃ.
@Footnote: 1 Po. catunavute. 2 Yu. sabbattha pādamuttame.
      |265.12| Pañcavīse ito kappe        devalo nāma khattiyo
                       sattaratanasampanno          cakkavatti mahabbalo.
      |265.13| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā aḍḍhacandiyo thero imā gāthāyo
abhāsitthāti.
                            Aḍḍhacandiyattherassa apadānaṃ samattaṃ.
                            Catutthaṃ dīpadāyakattherāpadānaṃ (264)
     [266] |266.14| Devabhūto ahaṃ santo    oruyha paṭhaviṃ tadā
                       padīpe pañca pādāsiṃ         pasanno sehi pāṇihi.
      |266.15| Catunavute ito kappe          yaṃ dīpamadadiṃ tadā
                       duggatiṃ nābhijānāmi          dīpadānassidaṃ phalaṃ.
      |266.16| Pañcapaññāsake kappe     eko āsiṃ mahīpati
                       samantacakkhu nāmena           cakkavatti mahabbalo.
      |266.17| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā dīpadāyako 1- thero imā gāthāyo
abhāsitthāti.
                             Dīpadāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. padīpadāyako. Yu. araṇadīpiyo.
                           Pañcamaṃ viḷālidāyakattherāpadānaṃ (265)
     [267] |267.18| Himavantassa avidūre    romaso nāma pabbato
                       tamhi pabbatapādamhi        samaṇo bhāvitindriyo.
      |267.19| Viḷāliyo gahetvāna          samaṇassa adāsahaṃ
                       anumodi mahāvīro              sayambhū aparājito.
      |267.20| Viḷāli te mama 1- dinnā    vippasannena cetasā
                       bhave nibbattamānamhi       phalaṃ nibbattataṃ tava.
      |267.21| Catunavute ito kappe         yaṃ viḷālimadāsahaṃ
                       duggatiṃ nābhijānāmi          viḷāliyā idaṃ phalaṃ.
      |267.22| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā viḷālidāyako thero imā gāthāyo
abhāsitthāti.
                            Viḷālidāyakattherassa apadānaṃ samattaṃ.
                            Chaṭṭhaṃ macchadāyakattherāpadānaṃ (266)
     [268] |268.23| Candabhāgānadītīre     ahosiṃ 2- ukkuso tadā
                       mahantaṃ macchaṃ paggayha       siddhatthassa munino adaṃ.
@Footnote: 1 Po. mayhaṃ dinnaṃ. Yu. mamaṃ dinnā. 2 Ma. Yu. ukkuso āsahaṃ tadā.
      |268.24| Catunavute ito kappe         yaṃ macchamadadiṃ tadā
                       duggatiṃ nābhijānāmi         macchadānassidaṃ phalaṃ.
      |268.25| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā macchadāyako thero imā gāthāyo
abhāsitthāti.
                            Macchadāyakattherassa apadānaṃ samattaṃ.
                             Sattamaṃ javahaṃsakattherāpadānaṃ (267)
     [269] |269.26| Candabhāgānadītīre    āsiṃ vanacaro tadā
                       siddhatthaṃ addasaṃ buddhaṃ       gacchantaṃ anilañjase.
      |269.27| Añjaliṃ paggahetvāna       olokento 1- mahāmuniṃ
                       sakaṃ cittaṃ pasādetvā        abhivandiṃ 2- lokanāyakaṃ.
      |269.28| Catunavute ito kappe         yaṃ avandiṃ narāsabhaṃ
                       duggatiṃ nābhijānāmi         vandanāya idaṃ phalaṃ.
      |269.29| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā javahaṃsako thero imā gāthāyo
abhāsitthāti.
                             Javahaṃsakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. ullokento. 2 Ma. Yu. avandiṃ nāyakaṃ ahaṃ.
                            Aṭṭhamaṃ salaḷapupphiyattherāpadānaṃ (268)
     [270] |270.30| Candabhāgānadītīre     ahosiṃ kinnaro tadā
                       vipassiṃ addasaṃ buddhaṃ          raṃsijālasamākulaṃ.
      |270.31| Pasannacitto sumano          paramāya ca pītiyā
                       paggayha salaḷaṃ pupphaṃ         vipassissa 1- okiriṃ ahaṃ.
      |270.32| Ekanavute ito kappe        yaṃ pupphamabhipūjayiṃ
                       duggatiṃ nābhijānāmi          buddhapūjāyidaṃ phalaṃ.
      |270.33| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā salaḷapupphiyo thero imā gāthāyo
abhāsitthāti.
                            Salaḷapupphiyattherassa apadānaṃ samattaṃ.
                           Navamaṃ upāgatahāsaniyattherāpadānaṃ (269)
     [271] |271.34| Himavantassa vemajjhe  saro āsi sunimmito
                       tatthāhaṃ rakkhaso āsiṃ        heṭṭhasīso 2- bhayānako.
      |271.35| Anukampako kāruṇiko        vipassī lokanāyako
                       mamuddharitukāmo so           āgañchi mama santike.
@Footnote: 1 Ma. Yu. vipassiṃ. 2 Yu. poṭṭhasīso.
      |271.36| Upāgataṃ mahāvīraṃ               devadevaṃ narāsabhaṃ
                       āsayā abhinikkhamma         avandiṃ satthuno ahaṃ.
      |271.37| Ekanavute ito kappe        yaṃ vandiṃ purisuttamaṃ
                       duggatiṃ nābhijānāmi         vandanāya idaṃ phalaṃ.
      |271.38| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā upāgatahāsaniyo 1- thero imā gāthāyo
abhāsitthāti.
                           Upāgatahāsaniyattherassa apadānaṃ samattaṃ.
                              Dasamaṃ taraṇiyattherāpadānaṃ (270)
     [272] |272.39| Suvaṇṇavaṇṇo sambuddho    vipassī 2- nāma nāyako
                               nadītīre ṭhito satthā   bhikkhusaṅghapurakkhato.
      |272.40| Nāvā na vijjate tattha        santāraṇī mahaṇṇave
                       nadiyā abhinikkhamma           tāresiṃ lokanāyakaṃ.
      |272.41| Ekanavute ito kappe        yaṃ tāresiṃ  naruttamaṃ
                       duggatiṃ nābhijānāmi          tāraṇāya idaṃ phalaṃ.
      |272.42| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. upāgatāsayo. Yu. upāgatabhāsaniyo. 2 Ma. Yu. vipassī dakkhiṇāraho.
        Itthaṃ sudaṃ āyasmā taraṇiyo thero imā gāthāyo
abhāsitthāti.
                              Taraṇiyattherassa apadānaṃ samattaṃ.
                                       Uddānaṃ
                      ukkhepī telacandī ca           dīpado ca viḷālido
                      maccho javo salaḷado           rakkhaso taraṇo dasa
                      gāthāyo cettha saṅkhātā    tāḷīsamekameva ca.
                                  Padumukkhepavaggo sattavīso.
                                         ---------
                              Aṭṭhavīsatimo suvaṇṇabibbohanavaggo
                          paṭhamaṃ suvaṇṇabibbohaniyattherāpadānaṃ (271)
     [273] |273.1| Ekāsanaṃ ahamadaṃ         pasanno sehi pāṇihi
                     bibbohanañca pādāsiṃ       uttamatthassa pattiyā.
      |273.2| Ekanavute ito kappe          bibbohanamadāsahaṃ
                     duggatiṃ nābhijānāmi           bibbohanassidaṃ phalaṃ.
      |273.3| Ito tesaṭṭhime kappe          asamo nāma khattiyo
                     sattaratanasampanno            cakkavatti mahabbalo.
      |273.4| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā suvaṇṇabibbohaniyo thero imā gāthāyo
abhāsitthāti.
            Suvaṇṇabibbohaniyattherassa apadānaṃ samattaṃ.
               Dutiyaṃ tilamuṭṭhiyattherāpadānaṃ (272)
     [274] |274.5| Mama saṅkappamaññāya   satthā lokagganāyako
                            manomayena kāyena       iddhiyā upasaṅkami.
      |274.6| Satthāraṃ upasaṅkantaṃ             vanditvā purisuttamaṃ
                     pasannacitto sumano            tilamuṭṭhimadāsahaṃ.
      |274.7| Ekanavute ito kappe          yaṃ dānamadadiṃ tadā
                     duggatiṃ nābhijānāmi           tilamuṭṭhiyidaṃ 1- phalaṃ.
      |274.8| Ito soḷasakappamhi            gandhiyo 2- nāma khattiyo
                     sattaratanasampanno            cakkavatti mahabbalo.
      |274.9| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā tilamuṭṭhiyo 3- thero imā gāthāyo
abhāsitthāti.
                                 Tilamuṭṭhiyattherassa apadānaṃ samattaṃ.
                            Tatiyaṃ caṅkoṭakiyattherāpadānaṃ (273)
     [275] |275.10| Mahāsamuddaṃ nissāya    vasati pabbatantare
                       paccuggantvāna kāmahaṃ 4-   caṅkoṭakamadāsahaṃ.
      |275.11| Siddhatthassa mahesino           sayambhussānukampino 5-
                       pupphacaṅkoṭakaṃ datvā           kappaṃ saggamhi modahaṃ.
      |275.12| Catunavute ito kappe            caṅkoṭakamadaṃ tadā
                       duggatiṃ nābhijānāmi            caṅkoṭakassidaṃ phalaṃ.
      |275.13| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā          kataṃ buddhassa sāsananti.
@Footnote: 1 Yu. tilamuṭṭhe idaṃ phalaṃ. 2 Ma. tantiso. Yu. nandiyo. 3 Ma. Yu.
@tilamuṭṭhidāyako. 4 Ma. katvāna. 5 Ma. sabbasattānukampino. Yu.
@sabbabhūtānukampino.
        Itthaṃ sudaṃ āyasmā caṅkoṭakiyo thero imā gāthāyo
abhāsitthāti.
                            Caṅkoṭakiyattherassa apadānaṃ samattaṃ.
                          Catutthaṃ abbhañjanadāyakattherāpadānaṃ (274)
     [276] |276.14| Koṇḍaññassa bhagavato      vītarāgassa tādino
                       akakkasassa 1- cittassa      nipapañcassa jhāyino.
      |276.15| Sabbamohātivattassa          sabbalokahitesino
                       abbhañjanaṃ mayā dinnaṃ        dipadindassa tādino.
      |276.16| Aparimeyye ito kappe       abbhañjanamadāsahaṃ 2-
                       duggatiṃ nābhijānāmi           abbhañjanassidaṃ phalaṃ.
      |276.17| Ito paṇṇarase kappe         virappo 3- nāma khattiyo
                       sattaratanasampanno           cakkavatti mahabbalo.
      |276.18| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā abbhañjanadāyako thero imā gāthāyo
abhāsitthāti.
                           Abbhañjanadāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. ākāsasamacittassa. 2 Ma. Yu. abbhuñjanamadaṃ tadā. 3 Ma. Yu. cirappo.
                            Pañcamaṃ ekañjaliyattherāpadānaṃ (275)
     [277] |277.19| Udumbare vasantassa   niyate paṇṇasanthare
                       vutthokāso mayā dinno    samaṇassa mahesino.
      |277.20| Tissassa dipadindassa        lokanāthassa tādino
                       añjaliṃ paggahetvāna       santhariṃ pupphasantharaṃ.
      |277.21| Dvenavute ito kappe        yaṃ kariṃ pupphasantharaṃ
                       duggatiṃ nābhijānāmi         santharassa idaṃ phalaṃ.
      |277.22| Ito cuddasakappamhi         ahosiṃ manujādhipo
                       ekaañjaliko nāma          cakkavatti mahabbalo.
      |277.23| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā ekañjaliyo 1- thero imā gāthāyo
abhāsitthāti.
                            Ekañjaliyattherassa apadānaṃ samattaṃ.
                            Chaṭṭhaṃ potthadāyakattherāpadānaṃ (276)
     [278] |278.24| Satthāraṃ dhammamārabbha    saṅghañcāpi mahesino 2-
                      potthadānaṃ mayā dinnaṃ      dakkhiṇeyye anuttare.
@Footnote: 1 Ma. ekañjaliko. 2 Ma. mahesinaṃ.
      |278.25| Ekanavute ito kappe        yaṃ kammamakariṃ tadā
                       duggatiṃ nābhijānāmi         potthadānassidaṃ phalaṃ.
      |278.26| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā potthadāyako thero imā gāthāyo
abhāsitthāti.
                            Potthadāyakattherassa apadānaṃ samattaṃ.
                            Sattamaṃ citakapūjakattherāpadānaṃ (277)
     [279] |279.27| Candabhāgānadītīre     anusotaṃ vajāmahaṃ
                       satta māluvapupphāni          citakāropayiṃ 1- ahaṃ.
      |279.28| Catunavute ito kappe          citakaṃ yaṃ apūjayiṃ
                       duggatiṃ nābhijānāmi          citapūjāyidaṃ phalaṃ.
      |279.29| Sattasaṭṭhimhito kappe       paṭijaggasanāmako 2-
                       sattaratanasampanno 3-      cakkavatti mahabbalo.
      |279.30| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā citakapūjako thero imā gāthāyo
abhāsitthāti.
                             Citakapūjakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. citamāropayiṃ ahaṃ. 2 Ma. Yu. paṭijaggasanāmakā. 3 Ma. Yu.
@sattaratasampannā sattāsuṃ cakkavattino.
                           Aṭṭhamaṃ āluvadāyakattherāpadānaṃ (278)
     [280] |280.31| Pabbate himavantamhi  mahāsindhu sudassano 1-
                       tatthaddasaṃ vītarāgaṃ             sampabhāsaṃ sudassanaṃ.
      |280.32| Paramopasame yuttaṃ              disvā vimhitamānaso 2-
                        āluvaṃ tassa pādāsiṃ         pasanno sehi pāṇihi.
      |280.33| Ekattiṃse ito kappe         yaṃ āluvamadāsahaṃ 3-
                        duggatiṃ nābhijānāmi         āluvassa idaṃ phalaṃ.
      |280.34| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā āluvadāyako thero imā gāthāyo
abhāsitthāti.
                            Āluvadāyakattherassa apadānaṃ samattaṃ.
                             Navamaṃ puṇḍarīkattherāpadānaṃ (279)
     [281] |281.35| Romaso nāma nāmena  sayambhū sappabho 4- tadā
                       puṇḍarīkaṃ mayā dinnaṃ         vippasannena cetasā.
      |281.36| Catunavute ito kappe          puṇḍarīkamadadiṃ tadā
                       duggatiṃ nābhijānāmi         puṇḍarīkassidaṃ phalaṃ.
@Footnote: 1 Ma. sudassanā. 2 Yu. ... taṃ vimhitāsayo. 3 Ma. yaṃ phalamadadiṃ tadā.
@Yu. ... āluvamadaṃ tadā. 4 Ma. subbato.
      |281.37| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā puṇḍarīko 1- thero imā gāthāyo
abhāsitthāti.
                             Puṇḍarīkattherassa apadānaṃ samattaṃ.
                              Dasamaṃ taraṇiyattherāpadānaṃ (280)
     [282] |282.38| Mahāpathamhi visame     setu kārāpitaṃ 2- mayā
                        taraṇatthāya lokassa         pasanno sehi pāṇibhi.
      |282.39| Ekanavute ito kappe         yaṃ setu 3- kāritaṃ mayā
                        duggatiṃ nābhijānāmi         setudānassidaṃ phalaṃ.
      |282.40| Pañcapaññāsito kappe    eko āsiṃ samogato 4-
                        sattaratanasampanno          cakkavatti mahabbalo.
      |282.41| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā taraṇiyo thero imā gāthāyo
abhāsitthāti.
                              Taraṇiyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. ekapuṇḍarīko. 2 Ma. Yu. kārāpito. 3 Ma. yo setu kārito mayā.
@4 Ma. Yu. samogadho.
                                               Uddānaṃ
                      sovaṇṇaṃ tilamuṭṭhi ca           caṅkoṭakabbhañjamañjali
                      potthako citamāluvo           ekapuṇḍari setunā
                      dvecattāḷīsa gāthāyo       gaṇitāyo vibhāvihi .
                             Suvaṇṇabibbohanavaggo aṭṭhavīsatimo.
                                  Ekādasamaṃ bhāṇavāraṃ
                                               -------
                                ekūnatiṃso paṇṇadāyakavaggo
                            paṭhamaṃ paṇṇadāyakattherāpadānaṃ (281)
     [283] |283.1| Paṇṇasāle nisinnomhi       paṇṇabhojanabhojano
                    upaviṭṭhañca maṃ santaṃ            upagañchi mahāisi.
      |283.2| Siddhattho lokapajjoto         sabbalokatikicchako
                     tassa paṇṇaṃ mayā dinnaṃ       nisinnassa 1- paṇṇasanthare.
      |283.3| Catunavute ito kappe            yaṃ paṇṇamadadiṃ tadā
                     duggatiṃ nābhijānāmi            paṇṇadānassidaṃ phalaṃ.
      |283.4| Paṭisambhidā catasso             vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā          kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā paṇṇadāyako thero imā gāthāyo
abhāsitthāti.
                            Paṇṇadāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. nisinnaṃ.
                                 Dutiyaṃ phaladāyakattherāpadānaṃ (282)
     [284] |284.5| Sinerusamasantoso        dharaṇīdharasādiso 1-
                     vuṭṭhahitvā samādhimhā        bhikkhāya mamupaṭṭhito.
      |284.6| Harītakiṃ 2- āmalakaṃ              ambaṃ 3- jambuṃ vibhedakaṃ
                     kolaṃ bhallātakaṃ bellaṃ 4-     phārusakaphalāni ca.
      |284.7| Siddhatthassa mahesissa           sabbalokānukampino
                     tañca sabbaṃ mayā dinnaṃ        vippasannena cetasā.
      |284.8| Catunavute ito kappe            yaṃ phalaṃ adadiṃ tadā
                     duggatiṃ nābhijānāmi            phaladānassidaṃ phalaṃ.
      |284.9| Sattapaññāsito kappe        ekajjho nāma khattiyo
                     sattaratanasampanno             cakkavatti mahabbalo.
      |284.10| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā phaladāyako thero imā gāthāyo
abhāsitthāti.
                             Phaladāyakattherassa apadānaṃ samattaṃ.
                            Tatiyaṃ paccuggamaniyattherāpadānaṃ (283)
     [285] |285.11| Sīhaṃ yathā vanacaraṃ          nisabhājāniyaṃ yathā
                        kakudhaṃ vilasantaṃva                āgacchantaṃ narāsabhaṃ.
@Footnote: 1 Ma. dharaṇīsamasādiso. Yu. dharaṇīdhārisādiso. 2 Po. Ma. Yu. harītakaṃ.
@3 Ma. Yu. ambajambuvibhītakaṃ. 4 Ma. billaṃ.
      |285.12| Siddhatthaṃ lokapajjotaṃ         sabbalokatikicchakaṃ
                        akāsiṃ paccuggamanaṃ           vippasannena cetasā.
      |285.13| Catunavute ito kappe          paccuggañchiṃ narāsabhaṃ
                        duggatiṃ nābhijānāmi         paccuggamanidaṃ 1- phalaṃ.
      |285.14| Sattavīse 2- ito kappe     eko āsiṃ janādhipo
                        parivāroti 3- nāmena       cakkavatti mahabbalo.
      |285.15| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā paccuggamaniyo thero imā gāthāyo
abhāsitthāti.
                            Paccuggamaniyattherassa apadānaṃ samattaṃ.
                            Catutthaṃ ekapupphiyattherāpadānaṃ (284)
     [286] |286.16| Dakkhiṇamhi duvāramhi  pisāco āsahantadā
                        addasaṃ virajaṃ buddhaṃ            pītaraṃsīva bhāṇumaṃ.
      |286.17| Vipassissa naraggassa          sabbalokahitesino
                        ekapupphaṃ mayā dinnaṃ        dipadindassa tādino.
      |286.18| Ekanavute ito kappe         yaṃ pupphamadadiṃ tadā
                        duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
@Footnote: 1 Ma. paccuggamane idaṃ phalaṃ. 2 sattatiṃse. 3 Ma. Yu. saparivāroti.
      |286.19| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā ekapupphiyo thero imā gāthāyo
abhāsitthāti.
                            Ekapupphiyattherassa apadānaṃ samattaṃ.
                            Pañcamaṃ maghavapupphiyattherāpadānaṃ (285)
     [287] |287.20| Nammadānadiyā tīre    sayambhū aparājito
                        samādhiṃ so samāpanno       vippasanno anāvilo.
      |287.21| Disvā pasanno sumano        sambuddhaṃ aparājitaṃ
                        tāhaṃ maghavapupphena           sayambhuṃ pūjayiṃ tadā.
      |287.22| Ekanavute ito kappe         yaṃ pupphamabhipūjayiṃ
                        duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
      |287.23| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā maghavapupphiyo thero imā gāthāyo
abhāsitthāti.
                            Maghavapupphiyattherassa apadānaṃ samattaṃ.
                            Chaṭṭhaṃ upaṭṭhāyikattherāpadānaṃ (286)
     [288] |288.24| Rathiyaṃ paṭipajjantaṃ       āhutīnaṃ paṭiggahaṃ
                        dipadindaṃ mahānāgaṃ          lokajeṭṭhaṃ narāsabhaṃ.
      |288.25| Pakkosāpiyatassāhaṃ          sabbalokahitesino
                        upaṭṭhāko mayā dinno     siddhatthassa mahesino.
      |288.26| Paṭiggahetvāna sambuddho   niyyātesi 1- mahāmuni
                        uṭṭhāya āsanā tamhā     pakkāmi pācināmukho.
      |288.27| Catunavute ito kappe          upaṭṭhākamadaṃ tadā
                        duggatiṃ nābhijānāmi         upaṭṭhānassidaṃ phalaṃ.
      |288.28| Sattapaññāsito kappe     balasenasanāmako
                        sattaratanasampanno          cakkavatti mahabbalo.
      |288.29| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā upaṭṭhāyiko thero imā gāthāyo
abhāsitthāti.
                            Upaṭṭhāyikattherassa apadānaṃ samattaṃ.
                            Sattamaṃ apadāniyattherāpadānaṃ (287)
     [289] |289.30| Apadānaṃ sugatānaṃ       kittayiṃhaṃ 2- mahesinaṃ
                        pāde ca sirasā vandiṃ         pasanno sehi pāṇihi.
@Footnote: 1 Ma. niyyādesi. 2 Po. Yu. kittayissaṃ.
      |289.31| Dvenavute ito kappe         apadānaṃ pakittayiṃ
                        duggatiṃ nābhijānāmi         kittanāya idaṃ phalaṃ.
      |289.32| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā apadāniyo thero imā gāthāyo
abhāsitthāti.
                             Apadāniyattherassa apadānaṃ samattaṃ.
                          Aṭṭhamaṃ sattāhapabbajitattherāpadānaṃ (288)
     [290] |290.33| Vipassissa bhagavato      saṅgho sakkatamānito
                        byasanaṃ me anuppattaṃ       ñātibhedo pure ahu.
      |290.34| Pabbajjaṃ upagantvāna       byasanupasamāyahaṃ
                        sattāhābhirato tattha        satthusāsanakamyatā.
      |290.35| Ekanavute ito kappe        yamahaṃ pabbajiṃ tadā
                        duggatiṃ nābhijānāmi         pabbajjāya idaṃ phalaṃ.
      |290.36| Sattasaṭṭhimhito kappe       satta āsuṃ mahīpatī
                        sunekkhammāti ñāyanti     cakkavattī mahabbalā.
      |290.37| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sattāhapabbajito thero imā gāthāyo
abhāsitthāti.
                           Sattāhapabbajitattherassa apadānaṃ samattaṃ.
                           Navamaṃ buddhupaṭṭhāyikattherāpadānaṃ (289)
     [291] |291.38| Vedhambhinīti 1- me nāmaṃ     pitu santaṃ mamaṃ tadā
                       mama hatthaṃ gahetvāna         upānayi mahāmuniṃ.
      |291.39| Ime maṃ uddisiyanti           buddhā lokagganāyakā
                        tehaṃ upaṭṭhi 2- sakkaccaṃ    pasanno sehi pāṇihi.
      |291.40| Ekattiṃse ito kappe        buddhe paricariṃ 3- tadā
                        duggatiṃ nābhijānāmi         upaṭṭhānassidaṃ phalaṃ.
      |291.41| Tevīsamhi ito kappe         caturo āsu khattiyā
                        samaṇupaṭṭhakā nāma          cakkavattī mahabbalā.
      |291.42| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā buddhupaṭṭhāyiko thero imā gāthāyo
abhāsitthāti.
                           Buddhupaṭṭhāyikattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. veṭambhinīti ---. Yu. veṭambarīti me nāma. 2 Po. Ma. upaṭṭhiṃ.
@Yu. upaṭṭhahiṃ. 3 Ma. upaṭṭhahiṃ.
                            Dasamaṃ pubbaṅgamaniyattherāpadānaṃ (290)
     [292] |292.43| Cullāsītisahassāni    pabbajimha akiñcanā
                        tesaṃ pubbaṅgamo āsiṃ       uttamatthassa pattiyā.
      |292.44| Sarāgā samohā 1- cete    vippasannamanāvilaṃ 2-
                        upaṭṭhahiṃsu sakkaccaṃ           pasannā sehi pāṇihi.
      |292.45| Khīṇāsavā vantadosā         katakiccā anāsavā
                        phariṃsu mettacittena           sayambhū aparājitā.
      |292.46| Tesaṃ upaṭṭhahitvāna           sambuddhānaṃ paṭissato
                        maraṇañca anuppattā 3-  devattañca agamhase.
      |292.47| Catunavute ito kappe          yaṃ sīlamanupālayiṃ
                        duggatiṃ nābhijānāmi         saññamassa idaṃ phalaṃ.
      |292.48| Paṭisambhidā catasso           vimokkhāpica aṭṭhime.
                        Chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā pubbaṅgamaniyo thero imā gāthāyo
abhāsitthāti.
                            Pubbaṅgamaniyattherassa apadānaṃ samattaṃ.
                                                   Uddānaṃ
                      paṇṇaṃ phalaṃ uggamiyo          ekapupphī ca māghavo
@Footnote: 1 Ma. -- sabhavā ---. Yu. --- sabhavā loke. 2 Ma. vippasannamanāvilā.
@3 Ma. Yu. anupatto.
                      Upaṭṭhākopadānañca         pabbajjā ca upaṭṭhitaṃ.
                      Pubbaṅgamo ca gāthāyo       aṭṭhatāḷīsa kittitā.
                               Paṇṇadāyakavaggo ekūnatiṃso.
                                      ------
                                  Tiṃso citakapūjakavaggo
                             paṭhamaṃ citakapūjakattherāpadānaṃ (291)
     [293] |293.1| Ajito nāma nāmena      ahosiṃ brāhmaṇo tadā
                     āhutiṃ yiṭṭhukāmohaṃ             nānāpupphaṃ samānayiṃ.
      |293.2| Jalantaṃ citakaṃ disvā 1-          sikhino lokabandhuno
                     tañca pupphaṃ samānetvā       citake okiriṃ ahaṃ.
      |293.3| Ekattiṃse 2- ito kappe      yaṃ pupphamabhipūjayiṃ
                     duggatiṃ nābhijānāmi            buddhapūjāyidaṃ phalaṃ.
      |293.4| Sattavīse ito kappe            sattāsuṃ manujādhipā
                     supajjalitanāmā te             cakkavattī mahabbalā.
      |293.5| Paṭisambhidā catasso             vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā          kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā citakapūjako thero imā gāthāyo
abhāsitthāti.
                             Citakapūjakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Yu. katvā. 2 Po. ekanavute.
                            Dutiyaṃ pupphadhārakattherāpadānaṃ (292)
     [294] |294.6| Vākacīradharo āsiṃ           ajinuttaravāsano
                     abhiññā pañca nibbatto 1-  candassa parimajjako.
      |294.7| Vipassiṃ lokapajjotaṃ              disvā abhigataṃ mamaṃ
                     pārichattakapupphāni             dhāresiṃ satthuno ahaṃ.
      |294.8| Ekanavute ito kappe           yaṃ pupphamabhidhārayiṃ 2-
                     duggatiṃ nābhijānāmi            dhāraṇāya idaṃ phalaṃ.
      |294.9| Sattāsītimhito kappe         eko āsiṃ mahīpati
                     samantadharaṇo nāma             cakkavatti mahabbalo.
      |294.10| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā pupphadhārako thero imā gāthāyo
abhāsitthāti.
                            Pupphadhārakattherassa apadānaṃ samattaṃ.
                            Tatiyaṃ chattadāyakattherāpadānaṃ (293)
     [295] |295.11| Putto mama pabbajito  kāsāyavasano tadā
                        so ca buddhattasampatto    nibbuto lokapūjito.
@Footnote: 1 Ma. Yu. nibbattā. 2 --- abhipūjayiṃ.
      |295.12| Vicinanto sakaṃ puttaṃ            ārāmaṃ 1- pacchato mamaṃ
                        nibbutassa mahantassa       citakaṃ agamāsahaṃ.
      |295.13| Paggayha añjaliṃ tattha       vanditvā citakaṃ ahaṃ
                        setacchattañca paggayha    āropesiṃ ahaṃ tadā.
      |295.14| Catunavute ito kappe          yaṃ chattamabhiropayiṃ
                        duggatiṃ nābhijānāmi         chattadānassidaṃ phalaṃ.
      |295.15| Pañcavīse ito kappe         satta āsuṃ janādhipā
                        mahārahasanāmā te           cakkavattī mahabbalā.
      |295.16| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā chattadāyako thero imā gāthāyo
abhāsitthāti.
                            Chattadāyakattherassa apadānaṃ samattaṃ.
                            Catutthaṃ saddasaññakattherāpadānaṃ (294)
     [296] |296.17| Anuggatamhi ādicce  pasādo 2- vipulo ahu
                        buddhaseṭṭhassa lokamhi     pātubhāvo mahesino.
      |296.18| Saddamassosahaṃ 3- tattha     na ca passāmi taṃ jinaṃ
                        maraṇañca anuppatto       buddhasaññamanussariṃ.
@Footnote: 1 Ma. Yu. āgamaṃ. 2 Ma. panādo. 3 Ma. ghosamasosahaṃ ---. Po. na ca
@assosahaṃ saddaṃ.
      |296.19| Catunavute ito kappe          yaṃ saññamalabhiṃ tadā
                        duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
      |296.20| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā saddasaññako thero imā gāthāyo
abhāsitthāti.
                            Saddasaññakattherassa apadānaṃ samattaṃ.
                          Pañcamaṃ gosīsanikkhepakattherāpadānaṃ (295)
     [297] |297.21| Ārāmadvārā nikkhamma      gosīsaṃ santhataṃ mayā
                       anubhomi sakaṃ kammaṃ            pubbakammassidaṃ phalaṃ.
      |297.22| Ājāniyā vātajavā          sindhavā sīghabāhanā
                        anubhomi sabbametaṃ           gosīsassa idaṃ phalaṃ.
      |297.23| Aho kāraṃ paramakāraṃ           sukhette sukataṃ mayā
                        saṅghe katassa kārassa        na aññaṃ kalamagghati.
      |297.24| Catunavute ito kappe          yaṃ sīsaṃ santhariṃ ahaṃ
                        duggatiṃ nābhijānāmi         santharassa idaṃ phalaṃ.
      |297.25| Pañcasattatikappamhi         supatiṭṭhitanāmako
                        eko āsiṃ mahātejo        cakkavatti mahabbalo.
      |297.26| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā gosīsanikkhepako thero imā gāthāyo
abhāsitthāti.
                           Gosīsanikkhepakattherassa apadānaṃ samattaṃ.
                             Chaṭṭhaṃ padapūjakattherāpadānaṃ (296)
     [298] |298.27| Pabbate himavantamhi  ahosiṃ kinnaro tadā
                       addasaṃ virajaṃ buddhaṃ             pitaraṃsīva bhāṇumaṃ.
      |298.28| Upetopi 1- tadā buddhaṃ     vipassiṃ lokanāyakaṃ
                        candanaṃ tagaraṃ vāpi             pāde osiñcahaṃ tadā.
      |298.29| Ekanavute ito kappe         yaṃ padaṃ 2- abhipūjayiṃ
                        duggatiṃ nābhijānāmi         padapūjāyidaṃ phalaṃ.
      |298.30| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā padapūjako 3- thero imā gāthāyo
abhāsitthāti.
                             Padapūjakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. upetaṃ tamahaṃ buddhaṃ. Yu. upetaṃ maṃ tadā buddhaṃ. 2 Ma. Yu. --- pādaṃ ---.
@3 Ma. Yu. pādapūjako.
                            Sattamaṃ desakittikattherāpadānaṃ (297)
     [299] |299.31| Upasālhakanāmohaṃ 1-       ahosiṃ brāhmaṇo tadā
                       kānanaṃ vanamogayh2-        lokanāthaṃ 3- narāsabhaṃ.
      |299.32| Disvāna vandi 4- pādesu   lokāhutipaṭiggahaṃ
                       pasannacittaṃ maṃ ñatvā       buddho antaradhāyatha.
      |299.33| Kānanā abhinikkhamma         buddhaseṭṭhaṃ anussariṃ
                       tandesaṃ kittayitvāna        kappaṃ saggamhi modahaṃ.
      |299.34| Dvenavute ito kappe         yaṃ desamabhikittayiṃ
                       duggatiṃ nābhijānāmi         kittanāya idaṃ phalaṃ.
      |299.35| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā desakittiko thero imā gāthāyo
abhāsitthāti.
                            Desakittikattherassa apadānaṃ samattaṃ.
                            Aṭṭhamaṃ saraṇagamaniyattherāpadānaṃ (298)
     [300] |300.36| Pabbate himavantamhi   ahosiṃ luddako tadā
                        vipassiṃ addasaṃ buddhaṃ          lokajeṭṭhaṃ narāsabhaṃ.
@Footnote: 1 Ma. Yu. upasālakanāmohaṃ. 2 Ma. Yu. vanamogāḷhaṃ. 3 Ma. Yu. lokajeṭṭhaṃ.
@4 Po. Ma. Yu. vandiṃ.
      |300.37| Upāsitvāna sambuddhaṃ        veyyāvaccamakāsahaṃ
                        saraṇañca upāgañchiṃ         dipadindassa tādino.
      |300.38| Ekanavute ito kappe         yaṃ saraṇaṃ agañchahaṃ
                        duggatiṃ nābhijānāmi         saraṇāya 1- idaṃ phalaṃ.
      |300.39| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā saraṇagamaniyo thero imā gāthāyo
abhāsitthāti.
                            Saraṇagamaniyattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 1-377. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=1&items=412              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=1&items=412&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=1&items=412              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=1&items=412              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=49&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=1              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :