ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
     [85]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  thullanandā
bhikkhunī   saṅghena   samanubhaṭṭhā   bhikkhuniyo   evaṃ   vadeti   saṃsaṭṭhā  va
ayye   tumhe   viharatha   mā   tumhe   nānā  viharittha  santi  saṅghe
aññāpi   bhikkhuniyo   evācārā  evaṃsaddā  evaṃsilokā  bhikkhunīsaṅghassa
@Footnote: 1 Ma. Yu. khittacittānaṃ vedanaṭṭānanti pāṭhadvayaṃ na dissati.
Vihesikā    aññamaññissā   vajjapaṭicchādikā   tā   saṅgho   na   kiñci
āha   tumheyeva  saṅgho  uññāya  paribhavena  akkhantiyā  vebhassā  1-
dubbalyā   evamāha   bhaginiyo   kho   saṃsaṭṭhā   viharanti   pāpācārā
pāpasaddā    pāpasilokā    bhikkhunīsaṅghassa    vihesikā    aññamaññissā
vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṅgho vaṇṇetīti.
     {85.1}   Yā  tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti
khīyanti    vipācenti    kathaṃ   hi   nāma   ayyā   thullanandā   [2]-
saṅghena   samanubhaṭṭhā   bhikkhuniyo   evaṃ   vakkhati   saṃsaṭṭhā   va  ayye
tumhe   viharatha   mā   tumhe   nānā   viharittha   .pe.  viviccathayye
vivekaññeva   bhaginīnaṃ   saṅgho   vaṇṇetīti   .pe.   saccaṃ  kira  bhikkhave
thullanandā    bhikkhunī   saṅghena   samanubhaṭṭhā   bhikkhuniyo   evaṃ   vadeti
saṃsaṭṭhā   va   ayye   tumhe   viharatha   mā   tumhe  nānā  viharittha
.pe.    viviccathayye    vivekaññeva   bhaginīnaṃ   saṅgho   vaṇṇetīti  .
Saccaṃ   bhagavāti   .   vigarahi   buddho   bhagavā  kathaṃ  hi  nāma  bhikkhave
thullanandā    bhikkhunī   saṅghena   samanubhaṭṭhā   bhikkhuniyo   evaṃ   vakkhati
saṃsaṭṭhā   va   ayye   tumhe   viharatha   mā   tumhe  nānā  viharittha
.pe.   viviccathayye   vivekaññeva   bhaginīnaṃ   saṅgho   vaṇṇetīti   netaṃ
bhikkhave   appasannānaṃ   vā   pasādāya   .pe.  evañca  pana  bhikkhave
bhikkhuniyo    imaṃ    sikkhāpadaṃ   uddisantu    yā   pana   bhikkhunī   evaṃ
@Footnote: 1 Ma. Yu. vebhassiyā. evaṃ sabbattha ñātabbaṃ. 2 Ma. bhikkhunī.
Vadeyya   saṃsaṭṭhā   va   ayye   tumhe   viharatha   mā  tumhe  nānā
viharittha   santi   saṅghe   aññāpi   bhikkhuniyo   evācārā  evaṃsaddā
evaṃsilokā   bhikkhunīsaṅghassa   vihesikā   aññamaññissā   vajjapaṭicchādikā
tā   saṅgho   na   kiñci   āha  tumheyeva  saṅgho  uññāya  paribhavena
akkhantiyā   vebhassā   1-  dubbalyā  evamāha  bhaginiyo  kho  saṃsaṭṭhā
viharanti   pāpācārā   pāpasaddā  pāpasilokā  bhikkhunīsaṅghassa  vihesikā
aññamaññissā       vajjapaṭicchādikā      viviccathayye      vivekaññeva
bhaginīnaṃ saṅgho vaṇṇetīti.
     {85.2}  Sā  bhikkhunī  bhikkhunīhi  evamassa  vacanīyā  māyye  evaṃ
avaca   saṃsaṭṭhā  va  ayye  tumhe  viharatha  mā  tumhe  nānā  viharittha
santi   saṅghe   aññāpi  bhikkhuniyo  evācārā  evaṃsaddā  evaṃsilokā
bhikkhunīsaṅghassa       vihesikā       aññamaññissā      vajjapaṭicchādikā
tā   saṅgho   na   kiñci   āha  tumheyeva  saṅgho  uññāya  paribhavena
akkhantiyā   vebhassā   dubbalyā   evamāha   bhaginiyo   kho   saṃsaṭṭhā
viharanti     pāpācārā     pāpasaddā    pāpasilokā    bhikkhunīsaṅghassa
vihesikā    aññamaññissā   vajjapaṭicchādikā   viviccathayye   vivekaññeva
bhaginīnaṃ    saṅgho    vaṇṇetīti    .   evañca   sā   bhikkhunī   bhikkhunīhi
vuccamānā    tatheva   paggaṇheyya   sā   bhikkhunī   bhikkhunīhi   yāvatatiyaṃ
samanubhāsitabbā   tassa   paṭinissaggāya  .  yāvatatiyañce  samanubhāsiyamānā
taṃ   paṭinissajjeyya   iccetaṃ   kusalaṃ   no  ce  paṭinissajjeyya  ayampi
bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesanti.
@Footnote: 1 Ma. Yu. vebhassiyā. evaṃ sabbattha ñātabbaṃ.
     [86]   Yā   panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe   adhippetā  bhikkhunīti  .  evaṃ  vadeyyāti  saṃsaṭṭhā  va
ayye   tumhe   viharatha   mā   tumhe   nānā  viharittha  santi  saṅghe
aññāpi   bhikkhuniyo   evācārā  evaṃsaddā  evaṃsilokā  bhikkhunīsaṅghassa
vihesikā    aññamaññissā   vajjapaṭicchādikā   tā   saṅgho   na   kiñci
āha    tumheyeva   saṅgho   uññāyāti   avaññāya   .   paribhavenāti
paribhabyatā  1-  .  akkhantiyāti  kopena  .  vebhassāti  vibhassīkatā .
Dubbalyāti   apakkhatā   .   evamāha   bhaginiyo  kho  saṃsaṭṭhā  viharanti
pāpācārā     pāpasaddā    pāpasilokā    bhikkhunīsaṅghassa    vihesikā
aññamaññissā    vajjapaṭicchādikā    viviccathayye    vivekaññeva   bhaginīnaṃ
saṅgho   vaṇṇetīti   .   sā  bhikkhunīti  yā  sā  evaṃvādinī  bhikkhunī .
Bhikkhunīhīti   aññāhi   bhikkhunīhi   .   yā   passanti   yā  suṇanti  tāhi
vattabbā   māyye   evaṃ   avaca   saṃsaṭṭhā  va  ayye  tumhe  viharatha
mā    tumhe    nānā   viharittha   .pe.   viviccathayye   vivekaññeva
bhaginīnaṃ   saṅgho  vaṇṇetīti  .  dutiyampi  vattabbā  tatiyampi  vattabbā .
Sace   paṭinissajjati   iccetaṃ   kusalaṃ   no   ce  paṭinissajjati  āpatti
dukkaṭassa    .   sutvā   na   vadanti   āpatti   dukkaṭassa   .   sā
bhikkhunī    saṅghamajjhaṃpi   ākaḍḍhitvā   vattabbā   māyye   evaṃ   avaca
saṃsaṭṭhā   va   ayye   tumhe   viharatha   mā   tumhe  nānā  viharittha
.pe.    viviccathayye    vivekaññeva   bhaginīnaṃ   saṅgho   vaṇṇetīti  .
@Footnote: 1 Ma. Yu. pāribhabyatā.
Dutiyampi    vattabbā    tatiyampi    vattabbā   .   sace   paṭinissajjati
iccetaṃ kusalaṃ no ce paṭinissajjati āpatti dukkaṭassa.
     [87]   Sā   bhikkhunī   samanubhāsitabbā  .  evañca  pana  bhikkhave
samanubhāsitabbā byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo
     {87.1}  suṇātu  me  ayye saṅgho ayaṃ itthannāmā bhikkhunī saṅghena
samanubhaṭṭhā  bhikkhuniyo  evaṃ  vadeti  saṃsaṭṭhā  va  ayye tumhe viharatha mā
tumhe   nānā   viharittha  santi  saṅghe  aññāpi  bhikkhuniyo  evācārā
evaṃsaddā    evaṃsilokā    bhikkhunīsaṅghassa    vihesikā    aññamaññissā
vajjapaṭicchādikā   tā   saṅgho   na   kiñci   āha   tumheyeva  saṅgho
uññāya   paribhavena   akkhantiyā  vebhassā  dubbalyā  evamāha  bhaginiyo
kho    saṃsaṭṭhā   viharanti   .pe.   viviccathayye   vivekaññeva   bhaginīnaṃ
saṅgho   vaṇṇetīti   .  sā  taṃ  vatthuṃ  nappaṭinissajjati  .  yadi  saṅghassa
pattakallaṃ   saṅgho   itthannāmaṃ   bhikkhuniṃ   samanubhāseyya   tassa  vatthussa
paṭinissaggāya. Esā ñatti.
     {87.2}   Suṇātu   me  ayye  saṅgho  ayaṃ  itthannāmā  bhikkhunī
saṅghena   samanubhaṭṭhā   bhikkhuniyo   evaṃ   vadeti   saṃsaṭṭhā   va  ayye
tumhe   viharatha   mā   tumhe   nānā  viharittha  santi  saṅghe  aññāpi
bhikkhuniyo     evācārā    evaṃsaddā    evaṃsilokā    bhikkhunīsaṅghassa
vihesikā      aññamaññissā      vajjapaṭicchādikā      tā     saṅgho
na   kiñci   āha   tumheyeva   saṅgho   uññāya  paribhavena  akkhantiyā
vebhassā    dubbalyā    evamāha   bhaginiyo   kho   saṃsaṭṭhā   viharanti
Pāpācārā     pāpasaddā    pāpasilokā    bhikkhunīsaṅghassa    vihesikā
aññamaññissā       vajjapaṭicchādikā      viviccathayye      vivekaññeva
bhaginīnaṃ   saṅgho  vaṇṇetīti  .  sā  taṃ  vatthuṃ  nappaṭinissajjati  .  saṅgho
itthannāmaṃ   bhikkhuniṃ  samanubhāsati  tassa  vatthussa  paṭinissaggāya  .  yassā
ayyāya   khamati   itthannāmāya   bhikkhuniyā   samanubhāsanā  tassa  vatthussa
paṭinissaggāya sā tuṇhassa yassā nakkhamati sā bhāseyya.
     {87.3}   Dutiyampi   etamatthaṃ  vadāmi  .pe.  tatiyampi  etamatthaṃ
vadāmi   .pe.  samanubhaṭṭhā  saṅghena  itthannāmā  bhikkhunī  tassa  vatthussa
paṭinissaggāya. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [88]    Ñattiyā    dukkaṭaṃ    dvīhi    kammavācāhi   thullaccayā
kammavācāpariyosāne    āpatti    saṅghādisesassa    .    saṅghādisesaṃ
ajjhāpajjantiyā    ñattiyā    dukkaṭaṃ   dvīhi   kammavācāhi   thullaccayā
paṭippassambhanti.
     [89]   Ayampīti   purimāyo   upādāya  vuccati  .  yāvatatiyakanti
yāvatatiyaṃ    samanubhāsanāya    āpajjati   na   saha   vatthujjhācārā  .
Nissāraṇīyanti  saṅghamhā  nissāriyati  .  saṅghādisesoti  saṅgho  va tassā
āpattiyā   mānattaṃ   deti   mūlāya   paṭikassati  abbheti  na  sambahulā
na  ekā  bhikkhunī  tena  vuccati saṅghādisesoti. Tasseva āpattinikāyassa
nāma kammaṃ adhivacanaṃ tenapi vuccati saṅghādisesoti.
     [90]    Dhammakamme    dhammakammasaññā   nappaṭinissajjati   āpatti
Saṅghādisesassa    .   dhammakamme   vematikā   nappaṭinissajjati   āpatti
saṅghādisesassa    .    dhammakamme    adhammakammasaññā    nappaṭinissajjati
āpatti    saṅghādisesassa   .   adhammakamme   dhammakammasaññā   āpatti
dukkaṭassa    .    adhammakamme    vematikā    āpatti   dukkaṭassa  .
Adhammakamme adhammakammasaññā āpatti dukkaṭassa.
     [91]   Anāpatti   asamanubhāsantiyā  paṭinissajjantiyā  ummattikāya
ādikammikāyāti.



             The Pali Tipitaka in Roman Character Volume 3 page 57-63. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=85&items=7&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=85&items=7              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=85&items=7&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=85&items=7&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=85              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11104              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11104              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :